________________
૨૨
उद्यन्वा
उपनिषद्वाक्यमहाकोशः
उपवि.
-
-
उद्यन्वा एष प्रजाभ्य उद्गायति छांदो. ११३१ उपदिष्टं परं ब्रह्म प्रणवान्तर्गतं परं शुकर. १।१० उद्यन्हिकार उदितः प्रस्तावो
(?)उपदेक्ष्यसि मन्मंत्रम्
रामो. ४ मध्यन्दिन उद्गीथः...
छां.उ.२।१४।१ (?)उपद्रवभाजिनो ह्येतस्य सानः छां. उ. २।९।७ उद्यमेन हि सिद्धयति कार्याणि
उपदेशादयं वादोज्ञाते द्वैतं न... आगम. १८ _न मनोरथैः
भवसं. ११४२ (?) उपद्रव इति चतुरक्षम्म छां.उ.२।२०१३ उद्यंस्तमोभयमपहन्यपहंता ह वै.. छां.उ. ११३१ उपद्रष्टाऽनुमन्ता च
भ.गी. १३१२३ उद्यास्यन्वामरेऽहमस्मात्स्थानादस्मि वृ. ह.२।४।१ उपद्रष्टाऽनुमन्तैष मात्मा
नृसिंहो. ९६१ उद्वयं तमसस्परीति चोद्वेदभिः.. सन्ध्यो.१ उपनयनादूर्ध्वमेनानिप्राग्वत्त्यजेत् पारुणि.४ उद्यं तमसपरिज्योतिःपश्यन्त उत्तरं
(१) उपनयनादूर्व त्रिरात्रमक्षार[छां.उ.३११७७+ऋ.मं.११५०१०३ ऐत. २१४४ लवणाशी..
माअमो. १ उद्वर्गोऽसि पाप्मानं म उद्वधि को. उ. २७ उपनिषद्मावर्तयेत्...
मारुणि.२ उद्धातःप्रथमःस्मृतः,मध्यमश्चद्वाविंशत् योगो. ५ उपनिषदं भो बृहीत्युक्तायउपनिद्रामी उद्वेगानन्दरहितः ...सजीवन्मुक्तः महो. २।५७ वाव त उपनिषदम बम
केनो. ४७ उन्नतप्रपदाङ्गुष्टं गूढगुल्फं... ग. पू. २१६ उपनीतशतमेकमेकेन उन्मत्त इव सन्त्यज्य याम्यकाण्डे
गृहस्थेन तत्सम
नृ.पू. ५१६ शरीरकम्
महा.३१९ उपनीतकाधिकशतं गृहस्थउन्मत्तत्वमभोज्यानपानपाखण्डवर्तिता अमन. २१३४ शतकाधिकशत
ग. शो. ५५ उन्मत्ता इव परिवर्तमाना: शान्ता:..
उप नो नयस्वेम एव ते
छाग. २३ प्रणवमेव परं ब्रह्म...जानन्तः नृसिंहो. ६३ उप ब्रह्मा शणवच्छस्यमानं महाना.९:५३ उन्मनीभावापाद्यं, सदाऽमनस्कमयं म. प्रा. २१५ [.मं.४।५८।२+वा.सं.१७१९०+ तै.आ.१०।१०१२ उन्मन्या अमनस्कं भवति मं. प्रा. २१५ उपमंत्रयते स.हिंकार:
छा.उ.२।१३३१ उन्मन्यां सुषुप्तप्राज्ञो मनोन्मन्यां
, उपयामगृहीतोऽसिब्रह्मणेत्वामहसः महा. १७४१५ सुषुप्ततुरीयः
प. हं. य. १० उपयाम गृहीतोऽसि सूर्याय उन्मिपन्निमिपन्नपि भ.गी. ५.९ स्वा प्राजस्वते
चित्यु. १६३१ उन्मीलते पश्यति विकासते चैतन्य
उपरितनपादत्रयं शुद्धबोधानन्द. भावं कामयत इति त्रि. ता. १२५ लक्षणममृतं...
त्रि.म.ना. १३ उन्मीलित-निमीलित-मध्यस्थ-जीव
उपरिष्टात्तु वैकुण्ठो...अवान्तरदिशो परमात्मनोर्मध्ये जीवात्मा क्षेत्रज्ञ
याः स्युस्तासु सर्वासु माधवः । विष्णुह. १२ इति विज्ञायते
_ शारीर. १० उपर्युपरि सञ्चरतो न विन्देयुः छां. उ. ८1८२ उन्मीलितमनोमूलोजगद्वृक्ष पतिष्यति ममन.२।५७ उपलंभस्त्रिषु स्मृतः
अ. शां. ९० उपकोसलो वै कामलायन:...
उपलंम्भात्समाचारादस्तिवस्तुत्वब्रह्मचर्यमुवास
छांदो.४।१०।१ वादिनाम् । जातिस्तु देशिताबुद्धेः अ. शां. ४२ उपकोसलैषा..तेऽस्मद्विद्याऽऽत्मविद्या छां.उ.४।१४।१ । उपलम्भात्समाचारान्माया उपचारान्समार्धाणि
। हस्ती यथोच्यते
म. शां. ४४ दद्यात् [ सूर्याय ]
सूर्यता. ५१ उपलम्भात्समानारादस्तिवस्तु (१)उपजीवन्तीन्द्रेण मुखेन छां. उ. ३१७४१ तथोच्यते
अ. शां. ४४ उपतापी सन्नपतापी भवति छांदो.८१४२ उप वयं तं भुजामः (नः)
छांदो.४।११२ उपते यज्ञ नम उपते नमः... महाना.१६.११ [+४।१२।२१४।१३१२ (?) उप त्वा नेष्ये..नमुपनीयकशानां.. छां. ४॥४५ उपविश्यासनं सम्यक्स्वस्तिकादि त्रि. बा.२१९१
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org