________________
उदेति
उपनिषद्वापथमहाकोशः
उधन्
-
उदेति ह वै सर्वेभ्यः पापेभ्यः छांदो. श६७ उद्दीप्यस्व जातवेदोपक्षनं निऋतिमम महाना.२।९ • उदेषां बाहूअतिरभुद्व! अथो बलं सहवे. ८+
[+ते. आ. १०१४ वा.सं.११।२०+ने.सं.४|११०१३
उद्धतत्वमसमत्वमिति तामसानि उदेहि सूर्य वरं वृणीष्वेति इति. ८५ (एतैरभिभूतः)
मैत्रा.३१५ उदौदनं पाचयित्वा सर्पिष्मन्त
उद्धरेदात्मनाऽऽत्मानम्
भ.गी.६५ मश्रीयातामीश्वरौ जनयितवे बृह. ६।४.१६ उद्धास्मा उक्थविद्वीरस्तिष्टति(मा.पा.) बृ.उ.५।१३११ उद्गन्ता चैतेषामिह कः
मैत्रा... , उद्धास्मादुक्थविद्वीरस्तिष्ठति बृह.५११३१२ (?)उद्गातयो देवतोदीथमन्वायत्ता
उद्धृतपरिपूताभिरद्धिः कार्य कुर्वन्तः आश्रमो.२ [छां. उ. १११११०+ १११११६ उद्धृतासि वराहेण कृष्णेनशतवाहुना उद्रात देवताद्रीथमन्वायत्ता
- [यज्ञोप २+सुदर्श.२+ महाना.४५ तांचेदवि... छांदो.१।१०।१० +१११११६ उद्धृत्य प्राभाति, प्राय इतररया: उद्गातनास्ताव स्तोष्यमाणानु
प्रयच्छति (स्था. पा. आभ्यं) वृह.६।४।१९ पोपविवेश
छा.उ.१४१०८ उद्धृत्य प्रानीयात्साज्य हविरनामयं जाना.४ उद्गात्रविजा वायुना प्राणेन बृह. ३।२५ उद्वैव तत एति छो... ३११:१२,४,६ उद्गायति तन्निधनं, एतद्वैरूपं..प्रोतं छांदो.२.१५.१ उद्घध्यध्वं सम रसः सखायः वनदु.३० उद्गारादिक्रियो नागः (प्राणवायुः) त्रि. प्रा. २६८६ मत. मं. १०१०१११ उदारादिगुणःप्रोक्तोव्यानाख्यस्थ.. जा. द. ४।३३ उद्भवश्च भविष्यताम्
भ.गी.१०॥३४ उद्रारादि नागर्म
शाण्डि.१४.५ वः सम्भवो दिव्यो देव एको उद्वारे नाग पाख्यातः कूर्म उन्मीलने.. यो. चू. २५ नारायणः
मुबालो.६.१ उद्रीतमेतत्परमं तु ब्रह्म तस्मिनयं... श्वेता.10+ उद्भिजारतरुगुल्मलतादयः ना.प.ता.५।६
भवसं.२०६ उक्तत्वावृतम्
मैत्रा.५/२ उद्गीथ इति व्यक्षरं, उपद्रव इति
उद्भतत्वादतेपु चरति प्रतिष्टः ___ 'चतुरक्षरं त्रिमित्रिभिःसमभवति छांदो.२।१०।३ सर्वभूतानां...
मैत्रा. ५५ उद्रीय इति प्राण एवोत्प्राणेनह्युत्तिष्टति छान्दो.१।३।६ तत्वादुत्तीणविकृतत्वाच्च नृसिंहो.७१ उद्गीथ उपश्रीः, श्रीरुपबहणम् कौ.उ.११५ उद्यकोटिदिवाकराभं (ब्रह्माण्डस्वरूपं) त्रि.म.ना.६।२ उदीथ प्रणवोद्रीथ...सर्व बोधय.. हयग्री.३ उद्यद्धास्त्रसमाभां विधृतनवजपा.. वनदु.३ (?)उद्गीथभाजिनो ह्येतस्य साम्न... छां.उ.१९।५ उद्यन्तमादित्यमभिध्यायन्..भस्मना उद्गीथमस्युद्गीयमानमसि बृ.उ.६।३।४ त्रिपुंई श्वेतेनैव..
भामजा.२२ उद्गीथमेतत्परमं तु ब्रह्म
ना.प.९६६
उयन्तमस्तं यन्तमादित्यमभिध्यायन् उदीथं प्रणवाख्यं प्रणेतारं भारूपं... मैत्रा ६४
कुन् ब्रह्मणोविद्वान्त्सकले भद्र(मथखलु) उद्गीथाक्षराण्युपासीत छां.११३६ मतेऽसावादित्यो ब्रह्मेति सहवै.२ उद्गीथे वै कुशला स्मो हन्तोद्गीथे... शा१
उद्यन्तमादित्यमुपतिष्ठेत
कौ. र.२१७ उद्हाति सन्निधनम् [छां.उ.२।३।२+ २।१५।२ उहान्ति तपन्ति वर्षन्ति स्नुवन्ति उद्घाटयेत्कवाटं तु यथा कुंचिकया गृहं यो.चू. ३९ . पुनर्विशन्त्यन्तर्विवरेणेक्षन्ति.. मैत्रा. ७५-५ उद्दालकायारुणये... ब्रह्म प्रोवाच छां.उ. ३।११।४ । उद्यन्नध मित्रमहआरोहनुत्तरांदिवम् उद्दालको वै भगवंतोऽयमारुणिः छान्दो.५।१.१२ [ऋ.अ. १।४।८-मं.११५०।११ सूर्यता. २।१ उहालको हारुणिः श्वेतकेतु पुत्रमुवाच छान्दो.६।८।१ । उद्यन्नद्यमिनो भेज पितापुत्रेभ्योयथा सूर्यता. २।१ उष्ट्रवादुत्कर्तृत्वात्...ओ डारणेम
उद्यन्नद्यत्ययं तृचो रोगनः.. सूर्यता. २१ मात्मानं परमं ब्रह्म नृसिंहमन्विष्य नृसिंहो.७।१ । उद्यन पूर्वार्धा निम्लोचजघनार्धः बृ. उ. १११११
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org