________________
१००
उत्पत्ति
उपनिषद्वाक्यमहाकोशः
उदुम्ब
ऽ
यतस्यभयं भवति ।
कातसंज्ञिता. श्रीविता
उत्पत्तिस्थितिसहारकारिणी
. उदरमन्तरंकुरुतेऽथतस्यभयं भवति तैत्ति. २१७ त्रिकूटा मूलप्रकृतिसंज्ञिता . श्रीवि.ता.१५ (१) उदरस्थोऽथवा य: पचत्यन्नं मैत्रा. ६.१७ उत्पत्तिस्थितिसंहारकारिणी सर्वदेहि
उदरं ब्रह्मेति शार्कराक्ष्या उपासते १ऐत.१।४।१ नाम् । सा सीता भवति ज्ञेया... रामो.५ उदरे गाई पत्यः, हदि दक्षिणाग्निः गो. ११ उत्पन्नवैराग्यबलेन योगीध्यायेत्परब्रह्म भवसं.३३२ : उदरे सकले कठ्यां..व्यानः उत्पन्नशक्तिबोधस्य.. योगिनः
श्रोत्राक्षिमध्ये च ककुद्भयां.. जा. द. ४।२७ सहजावस्थास्वयमेव प्रकाशते वराहो.२/७७ उदशराव आत्मानमवेक्ष्य..
छां. उ. ८/८१ (१)उत्पत्स्यन्तेऽपि चैवान्ये (जीवाः) महो.५/१३७ (?) उदस्मात्प्राणा: कामंत्याहो३नेति बृ. उ. ३।२।११ उत्पथवारकत्वादुद्रासकत्वात् ..
उदात्तानुदात्तयोरुदात्तं सेवेत संहितो. ३३ ओकारेणेममात्मानं ब्रह्म.. नृसिंहो.७११ उदान ऊर्ध्वगमनं करोति... जा. द. ४।३२ उत्पद्यन्ते विलीयन्ते तथा तस्यां जग
उदानमन्नेनाप्यायस्व
महाना.१६।४ त्यपि । ज्वलतः पावकाद्यद्वत्.. गुह्य का.२७ उदानमूर्ध्वगंकृत्वा प्राणेनसहवेगतः।। उत्पन्नसहजानन्दःसदाभ्यासरता. अमन.२।९९ बन्धोऽयं सर्वनाडीनां.. वराहो. ५।४४ उत्पन्ने तत्त्वविज्ञानेप्रारब्धव मुञ्चति ना.चिं.२२ उदानमेवाप्येति य रदानमेवास्तमेति सुषालो. ९४ उत्पलमिव तिष्ठासेत् ।
सुबालो.१३३ उदानसंज्ञोविज्ञेयः पादयोर्हस्तयोरपि जा.द. ४।२९ उत्पादस्याप्रसिद्धत्वाद सर्वमुदाहृतम् अ.शां.३८ । उदानः कण्ठमाश्रितः
अ. ना.३५ उत्पाद्यमाना रागाद्या विवेकज्ञान
उदानः सर्वसन्धिस्थः..हस्तयोरपि त्रि. प्रा. २१८१ वह्निना । यदा तदैव दह्यन्ते
उदाने तृप्यति त्वक्तृप्यति छांदो.५।२३१२ कुतस्तेषां प्ररोहणम् वराहो. ३।२४
उदाने तृप्यति वायुस्तृप्यति छांदो ५।२३।२ उत्प्रवेष्टत्वादुत्थापयितृत्वात् ..
उदाने निविष्टोऽमृतं जुहोमि महाना. १६२ ओंकारेणेममात्मानं..
नृसिंहो.७।१
उदारचरितानां तु वसुधैव कुटुम्बकं महो. ६७१ उत्वा मदन्तु सोमा: कृणुष्व राधो.
उदार:पेशलाचारःसवाचारानुवृत्तिमान् महो. ६/७० अद्रिवः । अब ब्रह्मद्विषो जहि वनदु.६३
उदाराः सर्व एवते
भ.गी. ७१८ [ऋ.सं.अ.६॥४॥४२-मं.८/६४।१+ अ.ब.२०१९३११ उदासीनो गतव्यथः
भ.गी.१२।१६ उत्सन्नकुलधर्माणां
भ.गी. ११२४ उदासीनवदासीनं (नः)[भ.गी.७११८+१४१२३ उत्सनस्वात्मबोधस्य ह्यदासीनस्य.. अमन
उदासानस्तता भूत्वा
ना. बि. ४० उत्सन्नाग्निरनग्निको वा (प्रव्रजेत्)
ना.प. ३.७७ उदासीनध्रुवहसं स्नातकाध्वर्यवोजगुः मंत्रिको. ८ उत्साद्यन्ते जातिधर्माः
भ.गी. श४३ () उदिति नाम स एप सर्वेभ्यः उत्सीदेयुरिमे लोकाः भ.गी. ३२४ पापेभ्य उदितः
छां. उ. १६७ उत्सेक उदधेर्यद्वत्
देतो. ३१ उदितोऽस्तंगत इव ह्यस्तंगतइवोदित: अ. पू ३।११ उदकमाहारयाञ्चकार
ब. उ. ३।२।४ उदितो हंस ऋषिः,स्वयम्भूस्तिरोदधे पा. ७.६ उदकुम्भं सपात्रमुपनिधाय । को.उ. २११५ उदितौदार्यसौन्दर्य...समाधिरभिउदगयन आपूर्यमाण पक्षस्यपुण्याहे बृ. उ. ६।३।१ . धीयते
महो. ४।६१ उदगादयमादित्यो विश्वेनसहसासह ऋ.मं.११५०।१३ उद्दीची दिक् कला (ब्रह्मणः) छां. उ. ४।५।२ [म.व.१७४१२२४+
सर्यता. २११ उदीची दिगुदञ्चःप्राणाः (आत्मनः) बृ. स. ४।२।४ उदपात्रे जलतीरे केतनं
२सं.सो.२३ । उदीच्यामग्निकायममाऽनुरक्ता उदयाद्रिसमारूढमुदयन्तं...
..मामुपासते
भस्मजा.२।१३ __ काश्यपं भास्करं ध्यात्वा सू.ता. १।१८ । उदुम्बराः प्रातरुत्थाय...अग्नि(१)उदरपात्रं पात्राणि वा (यतीनां) आरु. ५
परिचरणं कृत्वा
आश्रमो.३,३,३
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org