________________
उपवि.
उपनिषद्वाक्यमहाकोशः
उपैन
-
-
-
अद्वेत. १५
उपविश्यासने युज्यात्
भ.गी. ६।१२ उराधिनाशादौवसद्रह्माप्येतिनियम २मात्मो.२१ उपविश्योपविश्यकां..न शक्यते
आविरहितं स्थानं (ब्रह्मणः) मनोजेन विना युक्ति.. मुक्तिको.२।४३ वाङनोनीतगोचरम्
ते. वि. १७ उपवीतलक्षणसूत्रब्रह्मगा यज्ञाः . पा.त्र.३
उपाधिविनिमुक्तघटा काशवत्प्रारब्धउपवीतं च तन्मयम् (ज्ञानशिखारूप) ब्रह्मो. १३ उपवीतं भूमावप्सुवा विसृजेत् आरुणे. २
क्षयाद्विदेहमुक्तिः
मुक्तिको. २१
___उपाधिविलयानिणनिरवयवादि. उपशाम्यति (सः) तन्निधनम् छांदो.२।१२।१ उपशिष्यन्तीव न हैवाभिपद्यन्ते आर्षे. ५४
प्रतीतिः
त्रि.म.ना.३१७ उप समीपे यो वासो जीवात्मपरमा- वराहो. २०३९
आधिविनिमुक्तघटाकाशवत्परित्मनोः । उपवासः स विज्ञेयो न
पूर्णता.. सेव कैवल्यमुक्तिः मुक्ति. ११५८ कायस्य शोषणम्
वराहो. २०३९
उपानन्छ प्रशयनं वस्त्रमासन भूषणम् । उपससाद सनत्कुमारं नारदः
___..गुरुसक्तं न धारयेत् । शिवो.११२ उपसीदन्द्रष्टा भवति, श्रोताभवति छांदो. ७८१
उपानच्छत्रवस्त्राणिपवित्रंकरक.. उपस्कंदमभिगृहीताभिपातयेत्। छांदो. ५।३
धृतमन्यैनं धारयेत्
शिवो. ७९० (?)उपस्तिई चाकायण इभ्यग्रामे
उपायएकश्वास्ति मनत: वस्यनिग्रहे मुक्तिको.२०३८
आयं तमविज्ञाय योगमा प्रवर्तते प्रद्राणक उवास
यो. शि.१९६२ छां.उ. १।१०।१
उपायः सोऽवताराय नास्ति उपस्थ एवास्या एकमङ्गमुदूढं, तस्यानन्दो रतिः प्रजाति:..प्रतिविहिता.. कौ. त.३५
मंदः कथंचन उपस्थमस्था अभिमृश्य जपेत्
आयेतनिगृह्णीयाद्विक्षिप्तं (मनः) अद्वैतो. ४२ 'अङ्गादंगात्संभवसि इति
उसकस्ततोभ्येत्यैवंविधनारायणं उपस्थमेवाप्येति य उपस्थमे वास्तमेति सुबालो. ९।१०।
ध्यावा..नमस्काराविधाय.. त्रि.म.ना. ८३ उपस्थश्चानन्दने, अपान उत्सग.. नो.१ उपासकः स्वयं शुद्धबोधानन्दमयाउपस्थश्वानन्दयितव्यं च, पायुश्च...
मतनिरतिशयानन्दतेजो.. भूत्वा त्रि.म.ना. ८/३
प्रो . ४।८ । उपस्थश्वानन्दयितव्यं च नारायणः सुबालो. ६३१
पासकाजांकायायब्रमणोरूपकल्पना रामपू. १७ उपस्यस्यानन्दग्रहणम्
उपासकानां मोक्षप्रातिभवति ना. प.६४
ना.पू.ता.४११० उपस्थानेन यत्प्रोक्तं भिक्षार्थ...
उपासते पुरुषं ये ह्य कामास्ते तात्कालिकमिति ख्यात
शुक्रमेतदतिवर्तन्ति धीराः
मुण्ड. ३।२।१ भोक्तव्यं यतिभिः सहा १सं.सो.२।६९ आसनया ये मुक्ति गतास्तेषां उपस्थोऽध्यात्म, आनन्दयितव्यमधि
साकारो मुक्तसाकारः
त्रि.म.ना. २११ भूतं,प्रजापतिस्तत्राधिदेवतं सुबालो.५।१४
उपासना द्विविधा-शाम्भवंशाक्तंचेति कामरा. २ उपहन्यामिमाः प्रजाः
भ.गी. ३१२४
। उपासनाश्रितोधर्मो..ब्रह्मणि वर्तते अद्वैतो. १ उपादत्ते हि सा (तृष्णा) भावान्
(अथ)उपांशुरन्तर्याम्यभिभवति मैत्रा. २८ वेदनाश्रयसंज्ञकान् आयुर्वे. ७ उपांशु सहस्रगुणं (जपकर्म)
शाण्डि . १:२।१ उपादानप्रपश्वस्यमृद्राण्डस्येवपश्यति ना. बि. २५ उपेक्षा चैर्यमाधुर्य तितिक्षा करुणा.. उपादानंप्रपवस्यब्रमणोऽन्यन्न विद्यते यो. शि. ४।३ हीः..एष स्वधर्मो विख्यातोयतीनां ना.प.४१२ उपादेयानुपतनं..यदेसन्मनसो रूपं
उपैति शान्तरजसम्
भ.गी. ६।२७ सदाझं विद्धि नेतरत्
महो.४।२४ उपतु मां देवसखः कीर्तिश्च मणिना उपादेयं तु सर्वेषां शांतपदमकृत्रिमम् ।
___ सह [ऋखि.५।८७।१० श्री. मू. ७ ...प्राणरोधश्वेतःपरिक्षयः। एक
उपैनं तदुपनमति यत्कामो भवति । स्मिन्नेव संसिद्ध संसिध्यन्ति.. म. पू. ५५१ ।
[बु.जा. १३+ नृ.पू. ११
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org