________________
-
बृह. ४ाटार
पणे भवतः (मा
२।४७
उपन्य
उपनिषद्वाक्यमहाकोशः उवव उपभ्यह भवन्तमिति वाचा ह स्म वै
उभे अस्मिन् (शरीरे) द्यावापृथिवी पूर्व उपयन्ति बृ.उ. ६।२।७ अन्तरेव समाहिते
छोदो. ८११३ उपोष्य पायसं स्थालीपाश्रपयित्वा..
उभे हैष एते तरति हत्वाऽन्येनान्नेन ब्राह्मणान्भोज
उमे एते एषणे भवत: (मा. पा.) बृह.४।४।२२ यित्वाचरुंस्वयंप्राश्रीयात (दुस्स्वप्ने) ३ऐत.२।४७ उभे एव वर्तनी संस्कृर्वन्ति न हीयते. उभयप्राधान्येनोभयात्मकसाकार:(भेदः) त्रि.म.ना.२।२ अन्यतरा
छांदो. ४।१६।४ उभयमपि मनोयुक्तमभ्यसेत(तारक) म. प्रा. १४ ) उमेरेऽनुसञ्चरति (महामत्स्यः) बृह. ४।३.१८ उभयमादिष्टंभवत्यध्यात्मंचाधिदैवतंच छांदो.३।१८।१ उभे तीर्वाऽशनायापिपासे शोकातिउभयमेव साडिति होवाच बृह.४|११ गो मोदते स्वर्गलोके
कठो. १११२ उभयमेवादिष्टं भवति अध्यात्म
(?)उभे भवत ओदनम् (न:) कठो. २।२५ चाधिदैवतं च
छांदो.३११८२ उभे नानार्थे पुरुष सिनीतः कठो. २११ उभयवचनहेतू देशकालौ च हित्वा..
उभे सुकृतदुष्कृते
भ.गी. २५० __ सोऽयं देवदत्तो यथैकः शुकर.३।११ (?)उभे स्थाने पश्यतीदं च परलोक.. बृ.ह. ४।३।९ उभयं (प्रपञ्चस्य नित्यत्वानित्यत्वे)
उभे ह्यन्योन्यं दृश्येते किं तदस्तीति.. अ.शां.६७ न भवति
त्रि.म.ना. शर उभे ह्येते एषणेएवभवतः बृह.३।५।१ +४॥४२२ उभयात्मक उत्पत्तिप्रणवः
तुरीयो. १ उभे ो वैषएते प्रात्मानंस्पृणुतेयएवंवेद तैत्ति.२।९।१ उभयात्मकत्वाद्विराट् प्रणवः तुरीयो. १ उभौ तौ न विजानीतः [कठो.२।१९ +भ.गी.२०१९ उभयात्मकं मनोजायते(इन्द्रियात्मक) सामर.१०१ . ( ? )उभौ येनानुपश्यति (जामत्स्वप्ने) कठो. ४।४ उभयोरन्तरं (देहदेहिनोः) ज्ञात्वा
उभौ लोकावनुसञ्चरति
बृ. उ. ४।३२७ कस्य शौचं विधीयते
मुक्त्यु. २।६७ उभौ लोकाववानोतीमं चामुंच छांदो.८।८।४ उभयोरपि दृष्टोऽन्त:
भ.गी. २०१६ .. उमो साम गायति सोऽमुनैव स एष उभयोरपि वैतथ्यं भेदानां स्थानयो
ये चामुष्मात्पराञ्चो लोकायेदि । क एतान् बुद्धयते भेदान्
- स्ताश्वाप्नोति
छांदो. ११७१ __ को वै तेषां विभेदकः
वैतथ्य. ११
उमापतिः पशुपतिः पिनाकी ह्यमितउभयो: जतुल्यत्वान्नपुंसको भवति गर्भो. ३
द्युतिः । ईशानः सर्वविद्यानां.. न.पू. ११६ उभयोलोकयोद्धाऽतिमृत्यु
उमामद्रात्मिकाः सर्वाः प्रजाः तराम्यहम्
महाना.१३॥१२ स्थावरजङ्गमाः
रुद्रह. १. उभयोविन्दते फलम्
भ.गी. ५३ उमाशङ्करयोगोयःसयोगोविष्णुरुच्यते रुद्रह. १३ (?)उभयोः प्राज्ञतुर्य योः
भागमो. १३
उमासहायं परमेश्वर प्रभुं त्रिलोचनं उभयोः सङ्गमादेव प्राप्यते परमं वपुः.. ध्या.बि. ८९
नीलकण्ठं प्रशान्तं ध्यात्वा.. कैव. ७ उभादाताराविहसौभगानामू(शक्तीशौ) त्रिपुरो.१४ उभाभ्यामपि पक्षाभ्यां यथा खे
उर एव वेदिः, लोमानिवर्हिः[मात्मनः] छांदो.५।१८।२ पक्षिणां गतिः
भवसं. ११३३ उरु गृणीहीत्यब्रवीत्तदुदरमभवत् १ऐत. १४।१ उभाभ्यामकरं नमो बाहुभ्यां तव.. नीलरु. २।४ उरोमुख्कटिग्रीवं किञ्चिबृदयमुलतं श्रुरिको.४ उभाभ्यामंशाभ्यां (स्त्रीपुंरूपाभ्यां)
उरो वेदिलोमानिबर्हिर्वदःशिखा सर्वनादिष्टः
अव्यक्तो.७ हृदयं यूपः (आत्मयज्ञस्य)[त्रिसुप.४ +महाना. १८ उभाभ्यामेव (पुण्याभ्या)मनुष्य
• उर्वारुकमिव बन्धनान्मृत्योर्मुक्षीय लोकम (उदानो नयति) प्रभो. ३७
महाना.१३११८ उभावग्निश्च वायुश्च सूर्याचंद्रमसौ
उर्वी पृथ्वी बहुला विश्वा
महाना.१.११४ (शरीये समाहितो)
छांदो.८।१।३ . उवेव में कुर्वित्यत्रवीत्तदुरोऽभवत् १ऐत. ११४५१
। उशपा५५
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org