________________
अहं वे
उपनिषद्वाक्यमहाकोशः
अहो नु
-
-
-
-
-
-
अहं वेद भुवनस्य नाभिम्
बा. मं.१३ । अहिनिल्वयनी सर्पविमोकोजीवअहं वेदानामुत यज्ञानाम् बा. मं. १४ वर्जितः..तं सोनाभिमन्यते वराहो. २१६७ अहं वैत्वायाज्ञवल्क्ययथाकाश्योवा.. बृह. ३८२ महिनिल्वयनीवाप्रमुक्तदेहस्ततिष्ठति २भारमो. १७ अहं वैश्वानरो भूत्वा ___ भ. गी.१५।१४ महिरिव जनयोग सर्वदा वर्जयेद्यः वराहो. २।३७ अहं शास्त्रेणनिीतअहंचित्ते..स्थितः ते. बि. ३।१९ महिंसन्सर्वत्रभूतान्यन्यत्र तीर्थेभ्यः छान्दो. ८।१५।१ अहंशिष्यवदाभामिह्ययंलोकत्रयाश्रयः ते. वि. ३१८ अहिंसा इष्टयः (शारोग्यज्ञस्य) प्रा. हो. ४ महं शुद्ध इतिज्ञानं शौचमाहुर्मनीषिणः जा. द. ११२०
अहिंसा तिरार्जवम
भ.गी. १२८ महं शुद्धोऽस्मि बुद्धोऽस्मि नित्यो
अहिंसा गोमयं प्रोक्तं (हृच्छुद्धयर्थ) शिवो. १२२५ ___ऽस्मि प्रभुरस्म्यहम्
ते. बि. ३।४२ अहिंसा तु पोयज्ञो वाङ्कन:अहं शेषांशज्योतीरूप:..भक्तश्च राधोप. ४१ कायकर्मभिः
शाट्याय, १४ महर श्रद्धया
चित्यु. ८२ अहिंसाद्या यमाः पञ्च यतीनां अहंश्रेयसे विवदमाना ब्रह्म
परिकीर्तिताः
शिवो.७।१०१ जग्मुः (प्राणाः)
छां.उ.६।११७ अहिंसा धर्मयागः परमहंसोऽध्वर्युः.. पा. प्र. ५ अहं श्रेयानम्यहं श्रेयानस्मीति छां.उ. ५।१।६ अहिंसा नियमेष्वेका मुख्या १यो. त. २९ अहं श्लोककृद श्लोककृदह श्लोक.. तैत्ति.३।१०।६
अहिंसा स.यपक्रोधः
भ.गी.१६२
अहिंसा सत्यमस्तेयं ब्रह्मचर्य..एते महं स च मम प्रियः
भ.गी. ७/१७
सर्वे गुणा ज्ञेयाः सात्त्विकस्य... शारीरको. ५ अहं सञ्चित्वरानन्दब्रह्मवास्मिनचेतरः महो. २०११
अहिंसा सत्यमस्तेय...यमा देश अहं सत्यचिदात्मकः । मृर्तित्रय
[त्रि.ना.२।३३+जा.द.श६+ वराहो. ५१२ __मसद्धीति..
ते. विं. ३५० सहिंताऽसत्यास्तेयब्रह्मचर्यदयाजपअहं सत्यात्मकः शुचिः
ते. त्रि. ३४९ क्षमाधृतिमिताहारशौचानि अहं सर्वमिदं विश्वं परमात्माऽहं... महो. ५।८९ . चेति यमा दश
शांडि.११११३ अहं सर्वस्य प्रभवः
भ. गी. १०८ अहिंसा सत्यमस्तेयं ब्रह्मचायहं सर्वस्येशः, मत्तः सर्वाणि भूतानि ग.शो.४।१० परिग्रहः.. एषस्वधर्मोविख्यातो.. ना.प.४।१०।१३ (?) अहं संपदस्मि, त्वं तत्सम्पदसि छान्दो.५।१।११ महिंसा समता तुष्टिः . भ. गी, १०५ (?)अहं सः सोऽहमिति
नृसिंहो.९।१० ।
मवैश्वदेवमविधिना हुतअहं सुवे पितरमस्य मूर्धन्ममयोनि
मासप्तमांस्तस्यलोकान्दिनस्ति मुंड. ११२।३ रपव ? न्त: समुद्रे [देव्यु. ४ ऋक्सं. ८७७ अहृदयस्य हि किं स्यात्
बृ. ह. ४।११७ म.१०।१२५/७+
अथर्व.४।३०१७
अहेयमनुपादेयमनाधेयं (ब्रह्म) अध्यात्मो.६२ महं सो ममेदमित्येवं मन्यमानो
अहेयमनुपादेवमसामान्यविशेषणं मैत्रे.१११५ निबध्नात्यात्मनात्मानंजालेनेव
महो अनन्यभक्तिपरा काष्ठा सामर.४४ खचरः [मैत्रा. ३२+ ६।३०
अहो गुरुरहो गुरुः
:अवधू.३२ भई सोमं त्वष्टारं पूषगं भगं दधा.. देव्यु. २ अहो ज्ञानमहो ज्ञानमहो सुखं... १अवधु.३२ अहं स्त्री पुरुषोऽहम्
अहै. भा. १ अहो दुःखोदधौ मग्नो न पश्यामि अहं हि सर्वयज्ञानां भ. गी. ९०२४ प्रतिक्रियाम्
गर्भो.६ अहं हीदं सर्वममुक्षीति
बृ. उ. १।४।५ अहो नानास्मत्यक्तान्धर्मान् ये अहार्यवनित्यविनिश्चलोऽहमम्भो
कुवैति त इह संसारे विचरन्ति सामर.२७ धिवत्पारविवर्जितोऽहम् कुण्डिको. १६ अहो नु पश्चलमिदं प्रत्याहृतमपि महिनं तमर्णवे शयानं वावृहाणं... आर्षे. १०१३ स्फुटम् । चित्तमर्थेषु चरति.. म. प. २५
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org