________________
कैवल्या
उपनिषद्वाक्यमहाकोशः
कोह स्मै
१५९
कैवल्यनाडीकान्तस्थपराभूमि
को धातुरित्याप्तेर्धातुरवतिमप्येके २ प्रणवो. १४ निवासिनं.. राममाश्रये क्षुरिकाशीर्षकं को नाम स्वयम्भूः पुरुष इति । तेनाकैवल्यमुक्तिरेकैव पारमार्थिकरूपिणी मुक्तिको.१२१८ गुलीमथ्यमानात् सलिलमभवत् गायत्रीर.१ कैवल्यश्रीस्वरूपेण राजमानं महो
' को नु मानुशिष्याद्भोइतीहापेवनिहुते छांदो. ४।१४।२ ऽव्ययम् । श्रीरामपदमाश्रये रामर.शीर्षकं कोऽन्योऽस्ति सदृशो मया भ.गी.१६३१५ कैवल्यंकेवलंविद्यात् ,व्यवहारपरःस्यात् लिङ्गोप. २ को न्वेवं जनयेत्पुनः
बृह. ३।९।३४ कैवल्यं परमं शान्तं सूक्ष्मतरंमहतो
कोपदेष्टा मे पुरुषःपुरस्तादाविर्बभूव गो. पू. ३२८ महत्तरमपरिमितानन्दविशेषम् .. त्रि.म.ना. ७७ कोपाजगरचर्वितम् । कामाब्धिकैवल्यानन्दरूपं परमानन्दलक्षणा
कल्लोलरते विस्मृतात्मपितामहम्। परिच्छिन्नानन्तज्योति:
समुद्धर मनः..
महो.५।१३४ शाश्वतं.. विभाति
सि.सा. ६.१ को म अवो दाशुषो विष्वगूती .. बा. मं. ११ कैवल्योपनिषद्वयंकैवल्यानंद
• कोऽयमात्माख्यो योऽयं सितासितैः तुंदिलम्। कैवल्यगिरिजाराम
कर्मफलैरभिभूयमानः सदस्वमात्रं कलयेन्वहम् । कैवल्यशीर्षक ___ सद्योनिमापद्यतेमवीचीचोगि.. मैत्रा, ३१ को अद्धामुमभि चंक्रमीति बा. म. ३ कोऽयमात्मेति वयमुपास्महे २ऐत. ५.१ को अद्धा वेद क इह त्र वोचत् बा. मं. १० कोऽयं मुख्य इति च यदयं मुख्यः प.हं. २
[.अ. ३।३।२४ =.३.५४१५ को वा मोक्षः कथंतेन संसारं प्रतिको जालं विक्षिपेदेको नैनमपकर्ष
पनवान् । इत्यालोकनमर्थशास्तपः त्यपकर्षति । प्राणदेवताश्चत्वारः परत्र. १ शंसंति पण्डिताः
आ. द. २।४ कोटिकोटिगणाध्यक्षं ब्रह्मांडा
| को विकारीच्यवते प्रकरणमाप्नोतिखण्डविग्रहम्
पं.प्र. ११ राकारपकारी विकायौँ मादित कोटिकोटिसहस्राणि उपपातक.
ओकारो विक्रियते
२प्रणवो. १६ जान्यपिसर्वाण्यपिप्रणश्यन्ति
को वा वेत्ता महिमानं शिवस्य सि. शि. ८ राममंत्राभावतः
रामो. ५।९ कोशकारकृमिरिव (मनः) स्वेच्छया कोटिश मण्डफटाहा उत्पद्यन्तेलीयन्ते सामर. ५ याति बन्धनम् । .. शृंखलाबद्धकोटिसूर्यप्रकाशवैभवसङ्काशं
सिंहवत्
महो. ५।१२८ सूर्याकाशं भवति
पदयता.४
कोशमाशाभुजङ्गानां संधाराडम्बरं कोटिसूर्यप्रकाशं सूर्याकाशं भवति म. प्रा. ११३ त्यज । मसदेतदिति ज्ञात्वा कोटयश्वतन एताश्च प्रहर्यासां
मातृभावं निवेशय
महो. ५/१६६ सदावृतः। भगतानाभिर
कोश भित्वा शीर्षकपालं भिनत्ति सुबालो. ११२ स्पृष्टो येन दृष्टः स सर्वक म. शां. ८४. कोऽभवदभिमातीविजनुषाबा मं. १० कोटयो ब्रह्मणां याता भूपा नष्टा:
कोष्ठामि माशितपीतलीढखादितानि परागवत् ।
वराहो. १२२
___ सम्यग्व्यष्टयांअपयित्वा गाई पत्यो कोणेषु तेषां (बिल्वपत्राणां)
भूत्वा नाभ्यां तिष्ठति
प्रा.हो. २।४ निवसन्तिशुद्धगङ्गादितीर्था
(तत्र)कोष्ठानिर्नामाशितन्यूषयश्च सर्वे
बिल्यो.४ पीतलेह्यचोष्यं पचति गर्भो. ११ कोदण्डद्वयमध्ये तु ब्रह्मरन्ध्रेषु..
कोऽसि त्वमसीति तमतिसृजते स्वात्मानं पुरुष पश्येन्मन
को इ स्मैष भवसि व्यवायो नवायो स्त्र लयं गतम् ध्या.बि. १०४ मइह शश्वदस्ति
था.मं. २
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org