________________
केवलं
उपनिषद्वाक्यमहाकोशः कैव का. केवलं चितिविम्य..सर्वत्रनीरसमिह
केवड़े दर्पणे नास्ति प्रतिबिम्बं __ तिष्ठत्यात्मरसं मनः
अ.पू. २।९ । तदा जगन् (सत्यं ) ते. बि. ६।९८ केवलं चित्सदानन्दब्रह्मैवाहंजनार्दनः वराहो. ३।१९ केवले द्रष्टरि क्षीणं रूपं नाहकेवलं ज्योतीरूपमनाद्यन्तमरण्वस्थूल
मचेतनम
१.सो. २११८ रूपमरूपं रूपविदविज्ञेयं ज्ञानरूप
केवलैरिन्द्रियैरपि
भ. गी. ११५ मानन्दमयमासीत् (इदं-ब्रह्माण्ड) अव्यक्तो. १ केवलोऽहं कविः कर्माध्यक्षोऽहम्.. प्र. वि. ९४ केवलं ज्ञानरूपोऽस्मि केवलं प्रिय
केवलोऽहं सदाशिवः
अध्यात्मो. ६९ मस्म्यहम् ।.. निरीहोऽस्मि.. ते. बि. ३५ केशकज्जलधारिण्यो दुस्स्पर्शा लोचनकेवलं ज्ञानरूपोऽहं केवलं परमो
प्रियाः । दुष्कृताग्निशिखा नार्यो ऽस्म्यहम् । केवलं शान्तरूपोऽहं.. ते. बि. ३१ | दहन्ति तृणवन्नरम [महो.३।४३ + याज्ञव. १२ केवलं तन्मनोमात्रमयेनासाद्यते पदं ।
केशकीटादिभिर्दुष्टं सूतकानं... यानि दुःखानि या तृष्णा..शान्त
अनर्पितं च यद्विष्णोः . भवसं. ४|१२ चेतस्सुतत्सर्वतमोऽकेंब्विवनश्यति महो. ४।२८ केशवार्जुनयोः पुण्यं
भ.गी.१८१७६ केवलं तुर्यरूपोऽस्मि तुर्यातीतोऽस्मि
केशश्मश्रुलोमनखानि वापयेत् ___ केवलः ।..चिदानन्दमयोऽस्म्यहम् ते. बि. ३३४ सोऽस्याग्निष्टोमः ( सन्यासिनः) कठश्रु, २१ केवलं नित्थरूपोऽहं केवलं शाश्वतो
केशव क्लेशहरण नारायण जनार्दन । ऽस्म्यहम् ,..अहंत्यक्त्वाऽहमस्म्यहं ते. बि. २२ | गोविन्द परमानन्द मां समुद्धर.. गो.पू. ४।१५ केवलं ब्रह्ममात्रत्वान्नास्त्य
केशा दर्भाः (शारीरयज्ञस्य) प्रा. हो. ४१३ नात्मेति निश्चिनु
ते. दि. ५।१७ केशास्थीनि कपालानि कार्यासास्थि. केवलं ब्रह्ममात्रत्वादहमात्मासनातनः।
| तुषाणिच..नाधितिष्ठेद्रजांसि च शिवो. ७.५१ महमेवादिशेषोऽइमहं शेषः.. ते. बि. ३१३५ केशोल्लुञ्चननमत्वमारक्ताम्बरकेवलं ब्रह्ममात्रोऽस्मि राजरोऽस्म्य.
___धारणम् । इत्यादिलिङ्गग्रहणम्.. मन. २।३३ मरोऽस्म्यहम् । स्वयमेव स्वयं.. ते. बि. ३२१ । केषु केषु च भावेषु केवलं शान्तरूपोऽहंकेवलंचिन्मयोऽ.. ते. बि. २ कैकसेय पुरश्चरणविधावशको यो मम केवलं सत्त्वरूपोऽहमहंत्यक्त्वा
महोपनिषदं मम गीतां...रामषडऽहमस्म्यहम्
ते. बिं. १३
क्षरीत्यादिभिर्मत्रयों मां नित्यं केवलं साक्षिरूपेण विना भोगं
स्तौति तत्सदृशो भवेन्न किम् ? रामर. ११९ महेश्वरः । प्रकाशते स्वयं भेदः
(अथ ) कैर्मन्त्रैः स्तुतो देवः प्रीतो कल्पितो मायया तयोः [रु.हृ.४२ +म.पू.४॥३३
भवति स्वात्मानं दर्शयति तन्नो
भगवन्निति केवलं सुसमः स्वच्छो मौनी मुदित
नृ.पू. ४।४ कैर्मया सह योद्धव्यं
भ.गी. ०२२ मानसः । सम्पूर्ण इव शीतांशु
भ.गी.१४।२१
कैलिङ्गैस्त्रीन गुणानेतान् रतिष्ठदमल शुक्रः
महो. २।२७
कैलासशिखरावासमोठारस्वरूपिणं केवल: परमात्माऽहं...जीवेश्वरेति
___ महादेवं.. शिवं प्रणम्य..(भुसुण्डः) भस्मजा. ११ वाक् केति..इति निश्चयशून्यो
कैलासशिखरेरम्यशङ्करस्याशिवालये। यो वैदेही मुक्त एव सः ते.वि.४।४५-४७ देवतास्तत्र मोदन्ते तन्मे मनः । केवलाकाररूपोऽस्मिशुद्धरूपोऽस्म्यहं ते. बि. २५ । शिवसङ्कल्पमस्तु
२शिवसं. २५ केवलाखण्डबोधोऽहं स्वानन्दोऽहं
कैव कायस्य रम्यता । तडित्सुशरदभ्रेषु.... निरन्तरः। स्वमेव सर्वतः पश्यन.. कुण्डिको. २६ । स्थैर्ययेनविनितिंसविश्वसतुविद्महे महो. ३१३१
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org