________________
त्रिदण्ड
त्रिदण्डकमण्डलु-शिक्य... यज्ञोप
वीतानां त्यागिनः (परमहंसा :) आश्रमों. ४ त्रिदण्डमवलम्बते यतयो. तेवामपि
२८२
च कर्तव्यं सत्कृत्यमितरेषु किम् भवसं. ११३६ त्रिदण्डमुपवीतं च वासः कौपीन
नम् । शिक्यं पवित्रमित्येनद्विभृयाद्यावदायुषम् त्रिदण्डं कमण्डलुं भुक्तपात्रं... परित्यज्यात्मानमन्विच्छेत् त्रिदण्डं वैष्णवं लिङ्गं विप्राणां मुक्तिसाधनम् । निर्वाणं सर्वधर्माणामिति वेदानुशासनम् त्रिदण्डं शिक्यं पात्रं कमण्डलु.. तत्स भूः स्वाहेत्यप् परित्यज्य..
त्रिवैव गुणभेदतः विनाभिचक्रमजरमनम्
[+ऋ.अ.२।३।१४=मं. १।१६४/२ [ते. मा. ३|११|९
उपनिषद्वाक्य महाकोशः
शाट्याय ७
जातरूपवरश्वरेदात्मानमन्विच्छेत् ना. प. ३ ८७ त्रिदिनंज्वलन स्थित्यैछादनंपुलकैः स्मृतम् वृ. जा. ३।२१ त्रिधा त्रिधा वा विधे समस्तम् त्रिधा त्रिरूपं सकलं धराय स्वाहा त्रिधा बद्धो वृपभो रोरवीति
पारमा १७
याज्ञव. २
शास्याय १०
Jain Education International
भवति
त्रिपुण्ड्रं कारयेत्पश्चाद्रह्मविष्णुशिवात्मकम् । मध्याङ्गुलिभिरादाय तिसृभिर्मूलमन्त्रतः त्रिपुण्डं धार्ये भर्त्सनात्पातकौ गिरेर्भस्म सि. शि. १३ त्रिपुण्ड्रं ये विनन्दन्ति निन्दन्ति शिव
बृ. जा. ४।११
[+ऋ.अ.३।८।१०=मं.४|५८/३ + त्रियामसाक्षिणं सत्यज्ञानानन्दादिलक्षणम् । त्वमहंशब्दलक्ष्यार्थमसक्तं सर्वदोषतः
महाना. ८|११
मेव ते । धारयन्ति च ये भक्त्या धारयन्ति शिवं च ते बृ. जा. ५/१६ त्रिधाहितं पाणिभिर्गुह्यमानं गवि विधार्थमहं निमीलिताक्षोऽभवम् रु.जा. १ देवासी वृतमन्त्रविन्दन् त्रिपुरातन देवीत्रिपुरा कण्ठभावना मुक्तिको १।३७ [+ऋ.अ. ३।८।१०=मं. ४/५८१४ वा.सं. १७/९२ त्रिपुराभिधा भगवतीत्येवमादिशक्त्या | +तै. मा. ३|१०|३ ... त्रिकूटावसाने निलये विलये धाग्नि सहसा धोरण प्राप्नोति त्रिभिरश्विराभ्यस्त (त्रिमिभिः
समभ्यस्तैः ) हृदयमन्थयो दृढाः । निःशङ्कमेव (निःशेष व ) यन्ति विसच्छेदाङ्गुणाइव [म.पू. ४४८४ + त्रिभिर्गुणमयेर्भावः
पारमा १७
शौनको. ४/६ वा.सं. १७१९१
वराहो. २।१७
भ.गी. १८/१९ चित्यु. ११1९ अथ. ९/९/२+
त्रिनंनं त्रिगुणावारं... स्मरभ्रमः
शिवायेति ललाटे तत्रिपुण्डकम वृ. जा. ४ ३० त्रिपदा गायत्री, गायत्रिया एवात्मानं
पुनीते त्रिपाश्चरति चोत्तरे (ब्रह्म) त्रिपात्यामृतंदिवि [छां.उ. ३।१२।६ + [+ चित्त्यु. १२/२+ [+ऋ. म. । ८|४|१७=
त्रिमुखं
त्रिपादित्यनया प्रोक्तमनिरुद्धस्य वैभवम्
स. १२ मैत्रा. ७/११ त्रि.म.ना. ४/५२ वा. सं. ३१/३
मुगलो. ११४ त्रिपादूर्ध्व उदैत्पुरुप. [ऋ.अ. ८|४|१७ = मं. १०/९० ४ [+ वा. सं. ३१।४ + त्रि.म.ना. ४१४+ चित्त्यु. १२/२ त्रिपाद्भस्मप्रहरणस्त्रिशिरा रक्त
लोचनः । स मे प्रीतः सुखंदद्यात्.. वनदु. २४ त्रिपान्नारायणाकारंतद्ब्रह्मैवास्मिकेवलं तारसा. शीर्षकं ( एवं )त्रियां निरस्तायां निस्तरङ्ग
समुद्रवत्... अचलसम्पूर्ण भावाभावविहीन कैवल्यज्योतिर्भवति त्रिपुण्डधारणस्य त्रिधा रेखा मा
मं. प्रा. २/६
ललाटादा चक्षुषोराभ्रुवोर्मध्यतश्च जाबाल्यु. ८
( एवं ) त्रिपुंड्रविधि भस्मना करोति यो विद्वान् ब्रह्मचारी यतिर्वा स महापातकोपपातकेभ्यः पूतो
मं. २०६८/३
त्रिभिर्नगरं चतुर्भिर्माममित्येकश्वरत् त्रिभिः सोमः पातव्यः, समाप्तभिव भवति त्रिमुखं चैत्र रुद्राक्षममित्रयस्वरूप
कम् । तद्धारणाच हुतभुक्तस्य तुष्यति सर्वदा
का. रुद्रो. ५
For Private & Personal Use Only
त्रि. ता. १1१
मुक्तिको. २/१३ भ.गी. ७११३
ना. प. ७२
२ प्रणवो. १९
रु. जा. २६
www.jainelibrary.org