________________
१६४
खजाग्नि
उपनिषद्वाक्यमहाकोशः
गच्छत.
खजाग्नियोगाद्धदि सम्प्रयुक्तमणो
| खं वायुयोतिरापः पृथिवीन्द्रियं झुणुद्धिरणुः कण्ठदेशे। जिह्वाग्र
। मनोऽन्नमन्नाद्वीय तपो मंत्राः देशे ज्यणुकं च विद्धि.. मैत्रा. ७११
कमे लोका लोके नाम च प्रो. ६४ खङ्गत्वेनैव लोहता । तद्वदात्मनि
खं वायुयोतिरापः पृथिवी विश्वस्य देहत्वं पश्यत्यज्ञानयोगतः
धारिणी
नारा. १ यो.शि. ४।२४ खण्डज्ञानेन सहसाजायतेक्लेशवत्तरः यो.शि. ११६२
| खं वायुर्योतिरापश्च पृथ्वी विश्वस्य.. कैव. १५ खमध्ये कुरु चात्मानमात्ममध्ये च
खादप्यतितरां सूक्ष्म तद्ब्रह्मास्मि.. भ. पू. ५।६५ खं कुरु। सबै च खमयं कृत्वा
खादयश्चेतनाषष्ठा धातवः
आयुर्वे. १ न किश्चिदपि चिन्तय
शांडि.१७
खेचराधिपतिर्भूत्वा खेचरेषु खरैर्वरायुक्तैर्याति कृष्णां धेनुं..
___ सदा वसेत्
योगकुं. २०१७ नलदमाली वाजयति (स्वप्ने)
खेचरा भूचराः सर्वे... मद्य ३ ऐत. २।४७ एव विमुच्यन्ते
वराहो. ४।४४ खल्वेतदुपनिषदं विद्वान्य एवं वेद आरुणि. ५
खचरावसथं वह्निमम्बुमंडलखल्वात्मनाऽऽत्माऽमृताख्यः.. मैत्रा. ६७
खेचरीबीजं
योगकुं. २०१७ (अथो) खल्विन्द्रः सत्यादेव
खेचरी तु समभ्यसेत्
योगकुं. २१८२ नेयाय सत्यं हीन्द्रः स होवाच
खेचर्या मुद्रितं येन विवरं लम्बिकोमामेव विजानीहि
को. त. ३११ .. तः। न तस्य क्षीयते बिन्दुः (अथ) खल्वियं ब्रह्मविद्या सर्वोपनिष
कामिन्यालिङ्गितस्यतु।यावद्विदुः द्विद्या वा राजन्नस्माकं...मैत्रेयेण
स्थितो देहे तावन्मृत्युभयंकुतः यो. चू. ५७ __ व्याख्याताऽहं ते कथयिष्यामि मैत्रा.२३
| खेचर्या मुद्रितं येन विवरं लम्बि(७०३)खंब्रह्म खंपुराणं वायुरंखमिति
कोर्ध्वतः । न पीयूष पतत्यग्नौ
. न च वायुः प्रधावति । ह स्माह कौरव्यायणीयो पुत्रः बृह. ५।१।१
यो. शि. ५।४१
खेदाह्रादौ न जानाति प्रतिबिम्बखं मनो बुद्धिरेव च
भ.गी. ७४ गरिव
प. पू. ५।९९ खं वायुरापो ज्योतिः पृथिवी विश्वस्य
खे वै पश्यन्ति ते पदम्
म. शां. २८ धारिणी । पुरुष एवेदं विश्वं
ख्याप्यमानामजाति तैरनुमोदामहे तपो ब्रह्म परामृतमिति ग. पू. ११४ । वयम् । विवदामो न तैः सार्धम्.. अ. शां. ५
गकारः पूर्वरूपं, अकारो मध्यमरूपं गणप. ७ गङ्गायां सागरे स्नात्वा..ब्रह्मनाडीगगनसिद्धान्तः, अमृत कल्लोलनदी निर्वाणो. १ विचारस्य कलां नाईन्ति गगनं पवने प्राप्ते ध्वनिरुत्पद्यते
षोडशीम्
यो.शि.६४१ महान् । घण्टादीनां प्रवाद्यानां
गच्छतस्तिष्ठतः कार्यमुज्जायाख्यं नावसिद्धिरुदीरिता
यो. च. ११५ तु कुम्भकम् । मुखेन वायुं संगृह्य गगनाकारो नादः, एतत्सर्वो नादः,
घ्राणरन्ध्रेण रेचयत्
यो. शि. १९. महावादा, सगणेशो महान्भवति ग. शो. २।२ . गच्छतस्तिष्ठतो वाऽपि...न विचारपरं गगने नीलिहासत्ये जगत्सत्यं.. ते. विं. ६७६ चेतो यस्यासौ मृत उच्यते अ. पू. ५।१ गगनो मम विशक्तिमायास्वरूपो
गच्छतस्तिष्ठतो वाऽपि... नारसिंहः । नात्यो य:स्ति
पा.ब्र. २
कृता गुनिर्धासुदेवमयोऽस्म्यहम् विष्णुकृ. ११३
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org