________________
गच्छत्य.
उपनिषद्वाक्यमहाकोशः
गमना
D
-
-
-
गच्छत्यस्मिन्नागच्छत्यस्मादिमाः
गतिरितिपादयोः, विमुक्तिरितिहस्तयोः तेत्ति.३।१०१ प्रजास्तस्माद्भारकत्वाद्भर्गः मैत्रा.६७
गतिब्रह्मविदांचावनाज्ञस्तज्ज्ञातुमर्हति आयुर्वे. २८ गच्छन्त्यपुनरावृत्ति
भ.गी. ५।१७ गतिर्भा प्रभुः साक्षी
भ.गी. ९।१८ गच्छन्त्यमूढाः पदमव्ययं तत् - भ.गी. १५.५
गत्वाऽपि मातरं मोहादगम्याश्चैव गच्छस्तिष्ठन्निमिषन्नुन्मिषन्वास्वपञ्चा
योषितः । उपास्यानेन मंत्रण मालिङ्गधारी शुचिः स्यात् सि. शि. ११ गच्छंस्तिष्ठन्नुपविशञ्छयानो वा
रामस्तदपि नाशयेत् (पापं) रामो. ५।१६ ऽन्यथापिवा । यथेच्छया वसे
गदाचकालिकासाक्षात्सर्वशत्रुनिबर्हणी कृष्णो. २३ द्विद्वानात्मारामः सदा मुनिः कुण्डिको. २८ गन्तव्यदेशहीनोऽस्मि
मैत्रे. ३२३ गच्छंस्तिष्ठन् स्वपन् भुजन्ध्यायेन्नि
गन्तव्यमेवाप्येति योगंतव्यमेवास्तमेति सुबालो. ९१८ __ श्वलमीश्वरम् । स एव लययोगः..
गन्तुमिच्छन्ति ये केचित् परे ब्रह्मपदे यो. त. २३
लयम् । भवन्ति सिद्धयः सर्वागच्छेत्सूर्यसंसदम् (सूर्योपासनेन) सूर्यता. ६।५
स्तेषां विध्वंसकारकाः
अमन. १७२ गणादि पूर्वमुच्चार्य वर्णादि तदनन्तरम् गणप. ७
गन्धतन्मात्रमेतस्माद्भूमिसंवित्तत्तोभवेत् महो. ५।१५१ गणानां त्वं गणपतिः स प्रियाणां
गन्धद्वारांदुराधर्षानित्यपुष्टांकरीत्वं प्रियपतिः, स निधीनां
षिणीम् ।...
महाना. ५/७ त्वं निधिपतिः
ग. शो. २।१
[+वनदु. १२७+ २शिवसं.३६ +श्री.सू. ९ गणानां त्वा गणपतिं हवामहे.. त्रि.ता. ३।४
गन्धद्वारेनि गोमयम्
बृ. जा. ३७ [वनदु.८+ऋ.प्र.२।६।२९+ =मं.२।२३।१
गन्धर्व इत्यप्सरसः ( उपासते ) मुद्गलो. ३२ [वा.सं.२३३१९+ तै.सं.२।३।११४
गन्धर्वनगर यथा । तथा विश्वमिदं गणानां त्वा गणनाथं सुरेन्द्रं कवि
दृष्टं वेदान्तेषु विचक्षणः वैतथ्य.३१ कवीनामतिमेधविग्रहम्। ज्येष्ठ. राजं वृषभं केतुमेकं सा नः
गन्धर्वनगरे सत्ये जगद्भवति सर्वदा ते. बि. ६७५ गन्धर्वयक्षासुरसिद्धसङ्घाः
भ.गी.१२२२ शृण्वन्नूतिभिः सीद शश्वत् ग.पू. ११० गगेश उवाच- मद्देहे ब्रह्माण्डान्तर्गत
गन्धर्वाणां चित्ररथः
भ.गी.१०२६ विलोक्य तथाविधामेव सृष्टिं
गन्धर्वाणां पुरं यथा । यथाऽऽकाशे कुर (हे ब्रह्मन)
गणेशो. ३५
द्विचन्द्रत्वं तद्वत्सत्ये जगत्स्थितिः यो.शि.४।१६ गणेशतापिनीयोपनिषदध्यापकसम
गन्धर्वाप्सरसः किन्नरा वादित्रवादिनः __ मंत्रराजजापकस्य
गणेशो. ५५ __ समन्तादजीजनन्
बढ़चो. १ गणेशो वै ब्रह्म
गणेशो. ३१
गन्धलेपनमशुद्धलेपनमिव क्षारमंत्यजगणेशो वै सदजायत
गणेशो. ४१
मिव..त्रियमहिमिव (त्यजेद्यतिः) गण्डौ स्यातां तपोलोकसत्य
[ना. प. ७१+
१सं.सो.२१७९ लोको यथाक्रमम्
गुह्यका. १२
| गन्धवतीयं भूमिर्गन्धभूमिभ्यां भिन्ना गोपालो. ११९ गतसङ्गस्य मुक्तस्य
भ.गी.४२३ गन्धं सर्वेमसद्विद्धि सर्वाज्ञानमसगतागतं कामकामा लभते
भ.गी. ९४२० न्मयम् । असदेव सदा सर्वम्.. ते. बि. ३१५८ गतासनगतासुंश्व
भ.गी. २।११ गन्धः पुष्पेषु भूतेषु तथाऽऽत्मागता: कलाः पञ्चदश प्रतिष्ठा देवाश्च
ऽवस्थितो ह्यहम्
वासुदे. १० सर्वे प्रतिदेवतासु । कर्माणि
'गमनविरोधं न करोति (परिव्राट् ) ना.प. ९४२१ विज्ञानमयश्च आत्मा परे
गमनादिविवर्जितः । सर्वदा समरूपोऽव्यये सर्व एकीभवन्ति मुण्ड.३।२।७ ऽस्मि शान्तोऽस्मि पुरुषोत्तमः मैत्रे. ३२२१
पाश्च
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org