________________
क्षीरव
क्षीरवत्पश्यति ज्ञानी लिङ्गिनस्तु गवां यथा क्षीरवत्पश्यते ज्ञानं लिङ्गिनस्तु गवां यथा क्षीरं क्षीरे यथा क्षिप्तं तैलं तैले जलजले | संयुक्तमेतां याति तथाssस्मन्यात्म विन्मुनिः क्षीरं पिवन्ति मधु ते पिबन्ति क्षीरं वा दधि वा तैलं... एतेषां विक्रयी विप्रो. नरकं व्रजेत्
उपनिषद्वाक्यमहाकोशः
त्रि.ता. ५/१९
प्र. वि. १९
आत्मो. २३
इतिहा.
७
इतिहा. ८०
क्षीरादिभिरेतैरभिषिच्य
भस्मजा. २/१
सर्वानवाप्नोति कामान् क्षीरेणना पिते दे वि.. दुर्गेऽहं शरणं गतः त्रि. ता. २२६ क्षीरे सर्पिरिवार्पितम् । आत्मविद्या
तपो मूलं तद्ब्रह्मोपनिषत्पदम् ब्रह्मो, २३ क्षीरोचरं प्रस्फुरन्तं कुण्डलं
युगलं स्मृतम् । ध्यायेन्मम
प्रियं नित्यं स मोक्षमेधिगच्छति गोपालो. २।३४ क्षीरोदार्णवशायिनं कल्पद्रुमाधः स्थितं
वरदं.. वक्रतुण्डस्वरूपिणं (गणेश) ग. पू. २४ क्षीरोदार्णवशायिनं नृकेसरि
विप्र योगिध्येयं परं पदं साम जानीयात् क्षीरोदनं पाचयित्वा सर्पिष्मन्तमभीयातामीश्वरो जनयितव क्षुत्तृष्णालस्य मोहमैथुनान्यग्नेः (अंशाः) क्षुष्णोष्णमोहमैथुनाया भग्न्यंशाः क्षुत्करणं करकर्म (कृकरवायो :) क्षुत्पिपासान्ध्यबाधियै कामक्रोधाद
योऽखिलाः । लिङ्गदेहगवा
नाशयाम्यहम्
[ऋ. खि. ८७/५/८+ क्षुत्पिपासायै स्वाहा - विधियै स्वाहा क्षुद्रं हृदयदौल्यम्
Jain Education International
होते ह्यलिङ्गस्य न सन्ति हि आ. प्र. २४ क्षुत्पिपासामलां ज्येष्ठामलक्ष्मीं
नृ. पू. ११५
बृह. ६।४।१४ शारीरको ३ पैङ्गलो. २रार
शाण्डि. १।४।९
श्रीसू. ८ महाना. १४/२० | महाना. १४/१८ भ. गी. २/३
क्ष्मामेकां
क्षुधार्त: खण्डयेत्तुषम् | नाहं ब्रह्मेति जानाति तस्य मुक्तिर्न जायते क्षुधां देहव्यथां त्यक्त्वा बालः क्रीडति वस्तुनि । तथैव विद्वान्रमते निर्ममो निरहं सुखी क्षुधितस्याग्निर्भोज्यचे निमिषं कल्पितं भवेत्
क्षुरस्य धारा निशिता दुरत्यया दुर्ग पथस्तत्कवयो वदन्ति
क्षेत्रज्ञ इति तद्विदः क्षेत्रक्षेत्रज्ञयोरेवं
क्षेत्रक्षेत्रज्ञयेोर्ज्ञानं
क्षेत्रक्षेत्रज्ञसंयोगात्
क्षेत्रं क्षत्रं वै मायैषा सम्पद्यते
क्षेत्र क्षेत्रज्ञमेव च
क्षेत्र क्षेत्री तथा कृत्स्नं क्षेत्रेऽस्मिंस्तव देवेश यत्रकुत्रापि af मृताः । कृमिकीटादयोऽप्याशु मुक्ताः संतु नचान्यथा क्षेम इति वाचि योगक्षेमइतिप्राणाः क्षौराभ्यङ्गस्नानोर्ध्वपुंड्रादिकं विहाय, लौकिकवैदिकमप्युपसंहृत्य ... प्रणवात्मकेन देहत्यागं करोति यः सोऽवधूतः.. क्ष्मामेकांस लिलावसन्नां श्रुत्वा .. स्वयं भूत्वा वराहो जहार तस्मै देवाय सुकृताय पित्रे स्वाहा
१६३
For Private & Personal Use Only
पैङ्गलो. ४/२२
क्षेत्रमित्यभिधीयते
क्षेत्रज्ञमेवाप्येति यः क्षेत्रज्ञमेवास्तमेति क्षेत्रज्ञं चापि मां विद्धि क्षेत्रज्ञः परमात्मा च तयोरैक्यं यदा भवेत्.. चित्तं याति विलीनतां क्षेत्रज्ञाधितिं चैव कारणैर्विद्यते पुनः । एवं स भगवान्देवं पश्यन्त्यन्ये पुनः पुनः क्षेत्रपालाय विद्यt तीक्ष्णदंष्ट्राय
मंत्रिrो. १९
धीमहि । तन्नो भैरवः प्रचोदयात् वनदु. १४२
२ आत्मो. १०
ते.बि. ६ ८९
कठो. ३।१४
भ.गी. १३/२
भ.गी. १३/३५
भ.गी. १३३
भ.गी. १३।२७
भ.गी. १३/२ सुबालो. ९/१३ भ.गी. १३/३
यो. शि. १।१३४
नृ.पू. ५/३ भ.गी. १३।२ भ.गी. १३/३४
रामो. ३।४ तैत्ति ३।१०।२
तुरीमा ३
पारमा ६१४
www.jainelibrary.org