________________
नि.म.ना.
अनय प्रापत पशापिपापा
अनन्तं उपनिषद्वारचमहाकोशः
अनारमअनन्त वे मनोऽनन्ता विश्वेदेवाः बह. ३११९ । अनभिमानमयेन वेषणातब्रह्ममनन्तं वै नामानन्ता विश्वेदेवाः बृह. ३।२।१२ द्वारपारं निहत्याद्यम्
मैत्रा. ६२८ अनन्तं सर्वतोमुखं
अनभ्यासवतश्चैव वृथागोष्टया समन्वंस लोकं जयति बृह. ११५।३ न सिद्धयति
यो. त. ८० अनन्तः परमो गुह्यः
मैत्रा. ६२८ | अनया तीक्ष्णया तात छिन्धि बुद्धिअनन्तादिदुष्टनागानां...विपंहनहन लांगूलो. ७ शलाकया(तृष्णावासनाजालं) महो. ६३२ अनन्तानंदप्रवाहरलंकृतं
त्रि.म.ना.७१८ | अनयादुरहंकृत्याभावात्संत्यक्तयाचिरं महो. ५।९४ अनन्तानन्दविभूतिविशेष..रूपं त्रि.म.ना. ७७
(१)अनया ब्रह्मविद्यया...ब्रह्मणः मनन्तानन्दसमुद्रसमध्याकारं त्रि.म.ना.
पन्थानमारूढाः
मैत्रा. ६२२९ भनन्तानन्दसम्भोगा...शुद्धेयंचि
अनया विद्यया योगी खेचरीसिद्धि.न्मयी दृष्टिर्भयत्यखिदृष्टिषु १सं.सो.२।२४ भाग्भवेत्
योगईं. २०१६ मनन्तानन्दाश्चर्यसागरं
अनर्थः प्राप्यते यत्र शास्त्रितादपि मनन्ता रश्मयस्तस्य दीपवद्यः
पौरुषान्...अनर्थकर्तृबलवत्तत्रज्ञेयं स्थितो हदि
मैत्रा.६३० स्वपौरुषम्
भवसं. ११४८ जनन्चाविश्वेदेवा..सतेनलोकंजयति बृ. उ. ३१०९ / अनया (अजपागायत्र्या ) सदृशी मनन्तेन्दुरविप्रभं व्याघ्रचर्माम्बरधरं भस्मजा. ११ ।
विद्या...भनयासदृशं पुण्यं न भूतं अनन्तेस्वर्गलोकेज्येये प्रतितिष्ठति केनो. ४.९ ।
न भविष्यति
ध्या.बि.६४ अनन्तोऽक्षय्यःस्थिरः [मैत्रा.२।४ +६२८
मनर्चिषमेवाभिसम्भवन्ति
छां.४१५५ अनन्तोपनिषदर्थस्वरूपं [त्रि.म.७/७ +सि.सा.६।१
अनल्पमपारमनिर्देश्यमनपावृतं सुबालो. शर
अनवद्यो घनो गहने निर्गुणः मैत्रा. ७१ अनन्तोपनिषदारामबालसंकुलं त्रि.म.ना.७९
()बनवस्थेष्ववस्थितम्
कठो. २०२२ मनन्तोषामकटको..हारःकर्कोट उच्यते गारुडो. २
अनशनायत्वादपिपासायत्वात... नृसिंहो. १ मनन्दानामतेलोकाअन्धेन...वृताः बृह. ४।४।११
अनन् त्रिः स्वाध्यायं वेदमधीयीत सहव. २० भनन्दानामतेलोकास्वान्सगच्छति कठो. १३
अनमन्ब्रह्मन्नतिथिनेमस्यः
कठो. १२९ अनन्धःसभवतियदिसाममस्रामोनैव छान्दो.८।१०।१
बनभमन्यो अभिचाकशीति मुंड. ३२१११ बनान्यचेताः सततम्
भ.गी.८।१४
बि.सं.२३।१७म.१।१६४२० श्वेता. ४६ अनम्यतांयदायातितदामुक्तःसउच्यते यो.शि.१११६४
| मनहर्तयितव्यमचेतयितव्यं नृसिंहो. ९/९ मवन्यप्रोकेगतिरत्र नास्त्यणीयान् कठो. २१८
| अनहकर्तव्यमचेतयितव्यं [ मा.पा.] नृसिंहो. ९९ अनन्यभजनसिद्धानात्मभावाभवंति। सामर. ७५
अनहङ्कार एव च
भ.गी. १३१९ अनम्पमकाय... दयात्
मैत्रा. ६३२९
| अनाकारमविच्छिन्नममाझं (परंतत्स्व) अमन. ११११ भनन्यभक्तिपरा काष्ठा
सामर.४४ अनाकाशमसङ्गमरसमगन्ध
बृह. ३३८८ अनन्याश्चिन्तयन्तो मां
भ.गी. ९।२२
भनाख्यत्वादगम्यत्वान्मन:अनन्येनैव योगेन
भ.गी. १२६ षष्ठेन्द्रियस्थितेः
महो. २।३ अनन्योरेगकारीणिमूदुकर्माणिसेवते अक्ष्युप. ९
अनाख्यमनभिव्यकंसत्किश्चिमनन्वागतस्तेन भवति
बृ.उ.४।३।१५ दवशिष्यते मिहो. २०६५ +योगकुं. १२५ अनन्वागतं पुण्येनानन्यागतं पापेन बृ.उ.४।३।२२ अनागतानांभोगानामवाछनमकृत्रिमं महो.५/१०१ अनपछुवः सर्वमायुरेति [नारा. ३+
भन्मजा. १७ अनाजानन् मनसा याचमानो... सहवे. ९ जनपर प्रणवोऽन्यवः
आगम. २६ अनात्मकमसतुच्छर्किनुतस्यावमासकं २मात्मो. अनपेक्षः शुचिर्दशः
भ.गी.१२।१६ / अनात्मतां परित्यज्यनिर्विकारो जग- महो. ४८३ जनपेन च पौरुषम्
भ.गी.१८२५ स्थितो...संविन्मात्रपरो भव वराहो. २।४९
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org