________________
अध्यात्म
उपनिषद्वाक्यमहाकोशः
अनन्तं
%3
अध्यात्मंचैवाधिदेवतं(वाधिदै..मा.पा.) छां.उ.३।१८२ अनन्तपरिपूर्णानन्ददिव्यसौदामिनी अध्यात्मं चैव प्राणस्य विज्ञाया
निचयाकारम् (ब्रह्म)
त्रि.म.ना.४१ मृतमश्नुते प्रभो. ३११२ अनन्तबाहुं शशिसूर्यनेत्रं
भ.गी.१२१९ अध्यापिता ये गुरूंनाद्रियन्तेविप्राः... शाट्याय. ३५ अनन्तबोधाचलैरनन्तबोधानन्दाचलै. अध्यारोपापवादतः स्वरूपं निश्चयी.
रधिष्ठितम्
त्रि.म. ना.७८ कतु शक्यते
पैङ्गलो. २।१० अनन्तमजमव्यक्तमजरंशांतमच्युतं अ. पू. ५/६४ अध्यष्यते च य इम
भ.गी.१८१७० अनन्तमजरं शिवं...यदनादि... महो.२०६८ अध्वर्युणविजा चक्षुषाऽऽदित्येन बृह. ३।१।४ . अनन्तमपरिच्छेद्यम् [?]
यो.शि. २१८ अध्वगा अध्वसु पारयिष्णवः इतिहा. १८ ?अनंतमपारं विज्ञानघन एव बृ.उ. २।४।१२ अव्वासूयणनिर्दिष्टःकीटवद्विचरन्महीं ना. प. ५/३५ अनन्तमप्रमेयाखण्डपरिपूण
त्रि.म.ना. ११३ अनग्निहोत्र्यनग्निचिदज्ञानभिध्यायिनां
अनन्तमव्ययं कविम्
महाना.९/६ ब्रह्मणः पदव्योमानुस्मरणं विरुद्धं मैत्रा. ६।३४ अनन्तमव्ययं शान्तं
ते.बि.६७२ अनमिकस्यवेदोऽग्निः...स एपो.
अनन्तमेवस:,तेनलोकंजयति[३।२।१२ बृह.३।१।९+ ऽनमिकः स्मृतः इतिहा. ३५ अनन्तमोक्षसाम्राज्यलक्ष्मी
त्रि.म.ना.६७ अननो ह भवति
छा.उ. ५।२।२
अनन्तयोजनंप्राहदशाङ्गलवचस्तथा मुद्रलो. २१ अनबनमनाभासं निष्पन्न ब्रह्म... अवतो. ४६
अनन्तरमबाह्य,नतश्राति कश्चन... बृह.३२८८ मनहानोहितोच्छिष्टाः पश्यन्तो
अनन्तरस्त्वेवैनमुपमंत्रयतेददामतइति को.स. २११,२ बहुविस्तरं
मंत्रिको. ११ अनन्तरंहस्तिजिह्वा ततो विश्वोदरी.. वराहो.५।२७ भनतिप्रश्नांवदेवतामति...(मा.पा.) बृ. उ. ३६१ अनन्तरारयुग्मेतुवारुणाचयशस्विनी वराहो.५।२४ मनतिप्रश्यां वे देवतामतिपृच्छसि बृ. उ. ३।६।१ अनन्तरोऽबाह्यः
बृ.उ. ४।५।१३ मनद्यमानो यदनन्नमति
छां. उ. ४।३७ अनन्तलोकाप्तिमथो प्रतिष्ठां विद्धि कठो.१११४ अननुमत्ताउन्मत्तवदाचरन्तः[जाबा.६ +आश्रमो.४ अनन्तवतो ह लोकाखयति छांदो. ४६४ अननुशिष्य वाव किल मा भगवान् छान्दो.५।३।४ अनन्तवानस्मिल्लोके भवति छांदो.४॥६४ अननूच्य ब्रह्मबन्धुरिव भवति
छां. उ.६१ अनन्तवासुकितझकर्कोटक...महाअनन्त इति चापरे
वैतथ्यो.२६
नागानां..भूतवेतालकूष्माण्ड... अनन्त इत्येनदुपासीत
बृह. ४।१६५ विषतुण्डदंष्ट्राणां विषाङ्गानां... गारुडो.२७ अनन्तकर्मशौचंच अपोयज्ञस्तथैवच , पङ्गलो.४१ अनन्तविजयं राजा
भ.गी.१११६ अनन्तकोटिब्रह्माण्डानामुपरि... राघोप. श२ अनन्तवीर्यामितविक्रमस्त्वं
भ.गी.१२४० अनन्तचिद्विलासविभूतिसमष्टयाकारं त्रि.म.ना.४१ अनन्तशक्तिर्धाता भास्करः मैत्रा. ७२ अनन्तचिन्मयप्रासादजालसंकुलं त्रि.म.ना.६६ अनन्तश्चास्मि नागानां
भ.गी.१०।२९ अनन्तता चादिमतो मोक्षस्य
अनन्तश्चात्माविश्वरूपः [श्वेता.११९+ ना. प. ९८ न भविष्यति
थ.शां.३० अनन्तश्रवणः सर्वमावृत्त्य तिष्ठति त्रि.म.ना.२।६ अनन्ता हि दिशः, दिशो वै सम्राट बृह.४।११५ अनन्तस्यात्मतत्त्वस्य
महो.५।१७८ अनन्ततेजोराश्यन्तर्गतमर्धमात्रात्मकं त्रि.म.७१२ | अनन्तं नाम मृद्विकारेषु मृदिवस्वर्णअनन्त देवेश जगन्निवास
भ.गी.११११७ विकारेषु स्वर्णमिव तन्तुविकारेषु अनन्तनित्यमुक्तैरभिव्याप्त(वैकुण्ठपुरं) त्रि.म.ना. ६।६।। तन्तुरिवाव्यक्तादिसृष्टिप्रपञ्चेषुपूर्ण अनन्तपरममूर्तिसमष्टिमण्डलं त्रि.म.ना.७८। व्यापक चैतन्यमनन्तमित्युच्यते सर्वसारो. ६ अनन्तपरमानन्दामृतरसाब्धि...
| अनन्तं ब्रह्म सुव्रत
जा.द.९।५ तोरणादिभिरलंकृतम् सि.सा.६ अनन्तं विश्वतोमुखम्
भ.गी.१११११
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org