________________
अधिभू
अधिभूतं श्ररो भावः मधिभूतं च किं प्रोक्तं अधिमनसो रेतः प्रथमं यदासीत्
अधियज्ञः कथं कोऽत्र अभियज्ञोऽहमेवात्र अघिलोकमधिज्योतिषम विविधमधि
प्रजमध्यात्मं
अधिष्ठिताः केन सुखेतरेषु वर्तामहे
व्यवस्थाम्
अधिष्ठानमनौपम्यमवाङ्मनसगोचरं यत्तदद्रेश्यं...[ महो. ४१८६ + अधिष्ठानं तथा कर्ता अधिष्ठानं परं तत्वमेकं सच्छिष्यते ... मधिष्ठानं समस्तस्य जगतः सत्यचिद्धनं महमस्मीति निश्चित्य..[ रुद्रहृ. ४८+ मधिष्ठाने तथाज्ञाते प्रप शून्य सांगते... मधिष्ठाने परे तवे कल्पिता
रज्जुसर्पवत्
अधिष्ठाय मनवायं विषया
नुपसेवते
मधिष्ठायना अजरापुराणी महत्तरा महिमा देवतानाम् मभीतवेद उक्तोपनिषत्कः अभीत्य चतुरो वेदान्सर्वशास्त्राण्यनेकशः । ब्रह्मतत्त्वं न जानाति दव पाकरसं यथा
अधीमहि भगव इति होपससाद
सनत्कुमारं नारदः मधीहि भगवन्नात्मवियां
हि भगवमूर्ध्वपुण्ड्र विधि... ब्रूहि [ऊ. पुं. १+ अधीहि भगवन् ब्रह्मविद्यां वरिष्ठां यहि भगवन् सर्वविद्यां सरहस्यं (1)
वरिष्ठं (1) मीहि भगवंत्रिपुण्ड्रविधिं सतत्त्वं raीहि भगवो ब्रह्मेति, तस्मा
एतत्प्रोवाच
अधीव ह समानानां जायते
सभीव ह्यन्ते अन्नादो भवति
Jain Education International
उपनिषद्वाक्यमहाकोशः
भ. गी ८१४ भ.गी. ८।१
नृ. पू. १/१ भ.गी. ८/२
भ.गी. ८१४
वैति. १।३।१
श्वेता. १/१
पा. ब्र. ३३ भ.गी. १८।३४
बहूचो. ३
अ. पू. ४/३५ ना. बि. २८
अध्यात्मं
मधेनुं धेनुमित्येत्र... एरमंमङ्गलंवदेत् अवो गच्छन्ति तामसाः
मधोगतिमपानं वै... मूलबन्धोऽयमुच्यते अधोनिष्ठयावितस्यान्ते नाभ्यामुपरि विष्ठति विश्वस्यायतनं महत् अधोभागे स्थितः स्कन्दः अपो शक्तिमयोऽनलः, ताभ्यां
सम्पुटित: ...
वासुदे. १ कैव. १
मध्यमृतात्सम्बभूव
मध्य इति (देव)ममिति होवाच अध्यवसायसङ्कल्पाभिमाना...
स्वादूनि भवन्ति अध्यवसायस्य दोषक्षयाद्विमोक्षः
प्र. पू. ४/१०
अष्यात्मज्ञाननित्यत्वं अध्यात्मनित्या विनिवृत्तकामाः भ.गी. १५/१ | अध्यात्मनिष्ठोऽशुभ कर्मनिर्मूलनपरः (परमहंसः)
त्रिपुरो. १
अध्यात्ममधिदेवं च देवानां...
बृ. स. ४/२/१ | अध्यात्ममविदेवं च... सा मां पातु सरस्वती
१ बिल्वो . १
का. रु.२
अध्यवसायात्मबन्धमुपगतः अभ्यस्तस्य कुतस्तत्त्वं अभ्यस्तस्य कुतो जन्म
मुक्ति. २/६५
छान्दो. ७|१|१ | अध्यात्मयोगाधिगमेन देवं हेरम्बो. १
(इति) अध्यात्ममन्त्राखपेत्; दीक्षामुपेयात् [ कुंडिको ९+
अध्यात्ममस्य ध्यायतः
अध्यात्मरतिराशान्तः
अध्यात्मरतिरासीनः पूर्णः... योजीवति गतस्नेहः स जीवन्मुक्त उच्यते अध्यात्मरतिरासीनो निरपेक्षः... अध्यात्मविद्याधिगमः साधुसङ्गतिरेव च... एतास्ता युक्तयः पुष्टाः सन्ति चित्तजये किल
अध्यात्मविद्या विद्यानां
तै. ३।१,२,३,४ अध्यात्मशास्त्रमन्त्रेण तृष्णा त्रिष१ ऐत. ३।१।३
विषूचिका । क्षीयते... १ ऐव. ३|१|३ | अध्यात्मं कर्म चाखिलं
For Private & Personal Use Only
२९
शिवो. १८१ भ.गी. १४।१८
योगकुं. ११४२
महाना. ९।७ शिवो. २२५
बृ. आ. २/६ तेति. १|४|१
बृह. ३/९/१
मैत्रा. ६।१० मंत्रा. ६ ३०
मंत्रा. ६।३०
अध्यात्मो. ५८
ना. बि. २५
भ.गी. १३।१२ भ.गी. १५/५
आबा. ६
सरस्व. ११
सरस्व. ११
कठ. २२
कठ. २३ कठो. २।१२ अ. पू. २२२६
महो. २४७ ना. प. ३।४४
मुक्ति. २/४४ भ.गी. १०।३२
प. पू. ५/१४ भ.गी. ७/२९
www.jainelibrary.org