________________
२८
अद्विती.
उपनिषद्वाक्यमहाकोशः
अधिन
अद्वितीयामेकामनन्तमोक्षसाम्राज्य.
अद्वैतेस्थैर्यमायाते...तुर्यभूमिसुयोगतः वराहो. ४११२ लक्ष्मीम्
त्रि.म.ना. ६७ अद्वैते स्थैर्यमायातेद्वैते च प्रशमं गते अक्ष्युप. ३४ अद्वितीयेपरेतत्त्वेव्योमवत्कल्पनाकुतः २ आत्मो. ३० अथास्तमेतु वपुराशशितारमास्तां वराहो. १६ अद्वेष्टा सर्वभूतानां भ.गी.१२।१३ अध इव हि मनुष्यलोकः
बृह. ३११८ अद्वतप्रन्थिः ...यझाङ्गलक्षणब्रह्म
। मधमश्चाण्डालोऽपि शिव. स्वरूपो हसः पा.प्र.३ भक्तोऽपि...श्रेष्ठतर:
रुद्रोप.१ अनुतपरमान्दलक्षणपरब्रह्मणः परमा.
अधर्म वणमात्रं स्यात् (रुद्राक्ष) रु. आ.. धिष्ठानमण्डल
त्रि.म.ना.७८ अधमामन्त्रचिन्ताचतीर्थभांत्यधमाधमा मैत्र. २।२१ (तथाविधस्य) अद्वतपरमानन्द
अधमे द्वादश मात्राः (प्राणायामे) यो. चू. १०४ लक्षणस्यादिनारायणस्योन्मेष.
अधमे (प्राणायामे) व्याधिपापानां निमषाभ्यांमूलाविद्योदय... त्रि.म.ना.२३ नाशः स्यात्...
त्रि.ना.२।१०६ अद्वतपरमानन्दात्मा
गमो. ५ .
अधमे (प्राणायामे)स्वेदजननं यो. चू. १०५ अदैतपरमानन्दोविभुनित्यानिष्कलङ्कः त्रि.म.ना. १५ अधरयैनं वर्तिम्या पृथिव्यायत्ता । बृह. २।२।२ अद्वैतपुरुषस्य न द्वितीयो भेदाऽस्ति अद्वता. १ अधरा हनुः पूर्वरूपं
तत्ति. १३७ अद्वतभावना भक्ष्यं अभक्ष्य... मंत्र. २१० । अधम धर्ममिति या
भ.गी.१८१२२ (?)अद्वैतभावनां वक्ष्ये अद्वै. भा. १ अधर्माभिभवात् कृष्ण
भ.गी. ११४१ अद्वैतभावमुक्तोऽस्मिसच्चिदानन्दलक्षणः अ. पू. ५६८ । अधश्शिरवोर्ध्वपादः क्षणं स्यात्... यो.त. १२४ अद्वेतमचिन्त्यमलिङ्ग स्वप्रकाशमा.
अधश्च नारायणः
नारा. २ नन्दघनं शून्यमभवत् नृसिंहो. ६२ अधश्च मूलान्यनुसन्ततानि
भ.गी.१५२ अद्वैतमिति चोक्तश्च प्रकाशाव्यभि
अधश्चोध्वंश्च तियचाहम्
देव्यु. १ चारतः
पा. ब्र. २५ अधश्चोय चाहं दिशश्वप्रतिदिशश्चाहं म. शिर:.१ अद्वतयोगमास्थाय
त्रि.म.ना. ८.३ अधश्चोध्वं च प्रमृतं ब्रह्मवेदम् मुण्ड.२।२।११ अद्वतसदानन्दो देवता निर्वाणो. ५ अधश्चोध्वं चाहं
अ. शिरः१ अद्वैतं चतुर्थ ब्रह्मविष्णुरुद्रातीतं भस्मजा.११ अधश्चोध्वं प्रसृतास्तस्य शाखा: भ. गी.१५।२ अतं द्वैतमिस्याहुखिधातंपञ्चधातथा मंत्रिको. १५
अधस्ताल्कुश्चनेनाशु कण्ठसोचने मद्वतं नावमाश्रित्य जीवन्मुक्तत्व
कृते...स्यात्प्राणो ब्रह्मनाडिगः शां. ११७१८ माप्नुयात्
#.मो. २१९६ अधस्तामिमुपरिष्टादाकाशं मध्ये अद्वैतं परमानन्दं शिवं
रुद्रह.४७ । पुरुषो दिव्यः
सुबालो. १२ गद्वैतं परमार्थतः आगम. १७ अधः षष्ठी कुभिर्भवति
गायत्रीर. ३ अद्वैतं परमार्थों हि द्वैतं तद्भेद उच्यते अद्वैतो. १८
___ अधिकारविशेषेण कैवल्यप्राप्त्युपायअदेतंभावयेद्वक्त्यागरोदेवस्यचात्मनः यो.शि. ५.५९ मन्विष्यतिः
ना. प. ७/१२
तैत्ति. ११३३३ अद्वतं समनुप्राप्य जडवल्लोकमाचरेत् वैतथ्यो
- अधिज्योतिष-अग्निः पूर्वरूपम्
. ३ अद्वैतं सर्वाधारमनाधारमनिरीक्ष्यं भस्मजा. २९
अधिदेवत्वंदेवेभ्यश्चेत्यक्षम्यमपरिमितं मैत्रा. ४।४ अद्वैत: सर्वभावानां देवस्तयोविभुः आगम. १०
- अधिदेवं किमुच्यते आधदव किमुच्यत
भ. गी. ८११ अद्वैताखण्डपरिपूर्णनिरतिशयपरमा
| (मथ) अधिप्रज-माता पूर्वरूपं तैत्ति. १२२ नन्दशुद्धबुद्धमुक्तसत्यात्मकब्रह्म त्रि.म.ना.२।१ अधिनो ब्रूहि सुमनस्य मानो... (१)अद्वैते परमस्थितिः, झानदण्डो... पर. हं. ५ वि.सं.१५/२+.सं.४।३।१२।१+ पद्रुते बोधितेतत्त्वेवासनाविनिवर्तते वराहो.२७० तै. भा. २।५।२
सहवै.७ मद्वैते योजयेत्स्मृति वैतथ्य. ३७ मधिप्रॉ दश प्रज्ञामात्राः
कौ. उ. ३८
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org