________________
तदव्यउपनिषद्वाक्यमहाकोशः तदान
२१९ तदव्ययं ततयोनि परि
तदस्यारण्या अन्वायत्तास्तस्मात्ते पश्यन्ति धीराः
मुण्ड. १२१६ पुरुषं दृष्ट्रा कक्षर श्वभ्रमित्युतदन्ययीभूतमन्वर्थवाची शब्दो न
पद्रवन्ति
छान्दो. २।९।७ व्येति कदाचन
२प्रणवो. १४ सदस्येदं वाचा तन्त्या नामभितदश्वत्थः सोमसवनः छान्दो. ८।५।३ मभिः सर्व सितम्
१ऐत. ११६१ तदस्ति (कर्तव्यं) चेन्न स
तदहं भक्त्यु पहृतं
भ.गी. ९/२६ तत्त्वविद्भवति पैङ्गलो. ४.९ तदा गन्ताऽसि निर्वेद
भ.गी. २०५२ तदस्मै देवा अभिसन्नवन्तु चित्त्यु. ११९ । तदाचारवशात्तत्तल्लोकप्राप्तिः ना.प.५।११ [मथ.१९।४१।१+तै.सं.५।४।७।३ तै.पा.३।११९ तदा जडान्यपि तानि चेतनवत्स्व. तदस्य गर्भा अन्वायत्तास्तस्मात्ते
__ कर्माणि चक्रिरे (हिरण्यगर्भः) पैङ्गलो. १२५ प्रतिहता नावपद्यन्ते प्रतिहार
तदा (प्रलये) जीवाः सर्वे प्रकृती भाजिनो ह्येतस्य साम्नः छान्दो. २।९।६
लीयन्ते
त्रि.म.ना.४ सदस्य देवा अन्वायत्तास्तस्मात्ते
तदाज्यभागावन्तरेणाहुतीः प्रतिसत्तमाःप्राजापत्यानामुद्गीथ
पादयेच्छूद्धया हुतम्
मुण्ड. १२२।२ भाजिनो ह्येतस्य साम्नः छान्दो. २।९।५
तदाज्ञया समष्टयण्डं व्याप्य सदस्य पशवोऽन्वायत्तास्तस्मात्ते
तान्यतिष्ठन्
पैङ्गलो. ११५ हिंकुर्वन्ति हिंकारभाजिनो.. छान्दो. २।९।२
तदाज्ञयाऽहकारसमन्वितो विराट तदस्य पितरो अन्वायत्तास्तस्मातानिदधाति निधनभाजिनो
पैङ्गलो. ११५ । स्थूलान्यरक्षत्
| तदाण्डं निरवर्तत, तत्संवत्सरस्थ तस्य साम्नः
छान्दो.२।९।८ सदस्य प्रज्ञा स्रवति दृतेः पादा
मात्रामशयीत
छान्दो. २१९११ दिवोदकम्...
तदा(अमनस्केजाते) तत्परमं पदम् मैत्रा. ६३४१७ सदस्य प्रथमं जन्म (गर्भाधानम् ) २ ऐत. ४१
सदाऽऽत्मनाऽऽत्मानं दृष्ट्रा तदस्य मनुष्या अन्वायत्तास्तस्मात्ते
निरात्मा भवति
मैत्रा.६.२० प्रस्तुतिकामाः प्रस्तावभाजिनो.. छांदो. २१९।३
सदात्मनि निरते य उपनिषत्सु सदस्य रुद्रा अन्वायत्ताः, प्राणा वाव
धर्मास्ते मयि सन्तु
केनो.शांतिः रुद्राः, एते हीद सर्वरोदयन्ति छांदो. ३१६३ / तदात्मानमेवावेदहं ब्रह्मास्मीति बृ. उ.१।४।१. तदस्य रूपं प्रतिचक्षणाय बृह. २।५।१९ तदात्मानं सृजाम्यहम्
भ.गी.४७ तदस्य वयांस्यन्वायत्तानि तस्मात्ता
तदात्मानं स्वयमस्मृजत
तैत्ति. २१७ न्यन्तरिक्षे... आदिभाजीनि
तदात्मान र स्वयमकुरुत तस्मात्त. तस्य साम्नः छान्दो. २।९।४ त्सुकृतमुच्यते
तैत्ति. २७ सदस्य वसवोऽन्वायत्ताः, प्राणा वाव
तदा दृष्टिविशेषाश्च त्रिविधान्याबसवा, एते हीदर सर्व ५
सनानि च । अन्तःकरणभावश्च वासयन्ति छान्दो.३।१६।१ योगिनो नोपयोगिनः
अमन. २।३६ तदस्थ हरति प्रज्ञा
भ.गी. २०६७ तदा देवमविज्ञाय दुःखस्यान्तो । सदस्यादित्या अन्वायत्ताः प्राणावाव
भविष्यति ( यदा चमेवदाकाशं मादित्याः, एते हीद सर्वमाददते छान्दो.३।१६।५ वेष्टयिष्यन्ति मानवाः) श्वेता.६।२० सदस्यामृतस्याशरीरस्यात्मनो.
तदा न स्मरति जन्ममरणानि, नच ऽधिष्ठानम्
छान्दो. ८।१२।१ कर्म शुभाशुभं विन्दति गर्भो. १०
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org