________________
तदानी •
वदानीमात्मगोचरा वृत्तयः समुत्थिता अज्ञाता भवन्ति तदा पश्चिमाभिमुखप्रकाशः स्फटिकधूम्र.. प्रभा दृश्यन्ते
तदातिनैव जायेत कामिन्या लिङ्गि
तस्य च
२२०
ताहुर्निशोचति निपतति वर्धिष्यति वा दाहुर्यद्रह्मविद्यया सर्व भविष्यन्तो मनुष्या मन्यन्ते
ॐ ताहुः किं तदासीत्तस्मै स होवाच तदिच्छाधि यो असि सर्ववित्तयो न
त्वाद्भारिषा (रुषा) मयस्त्रि
उपनिषद्वाक्यमहाकोशः
पैङ्गलो. ३३
मं ब्रा. २४
अमन. १४२
पैङ्गलो. ४१९
भ.गी. २/५३
मैत्रा. ६।१८
Jain Education International
तदा प्रभामनोबुद्धिशून्यं भवति तदा योगमवाप्यसि
तदा विद्वान्पुण्यपापे विहाय परेंsorये सर्वमेकीकरोति तदा सद्गुरुमाश्रित्य चिरकालसेवया बन्धं मोक्षं कश्वित्प्रयाति
भूतस्य नाम भवति तदिति सोऽथर्ववेदः
तदासां पानो विन्यदधात् तदाऽसौ परमाकाशरूपो देहाव
तदित्थं शिवशक्तिभ्यां नाव्याप्तमिह किश्चन तदित्यनभिसन्धाय
तदाऽस्य सन्मुखे तत्त्रममनस्कं
तिति । .. मरणं नास्ति तस्य वै यो. शि. ११५७ तदिदमत्र मनः क्षेष्मरेतसः सम्भवति तदिदमन्तरिक्षं प्रजापतेर्द्वितीयाचितिः तदिदमन्ति के दवीयो नेदीय इत्र
प्रकाशते । अमनस्के च सञ्जाते चित्तादिविडयो भवेत् तदाहुरुदक्रमीञ्चित्तं न शृणोति,
को. उ. ३।३
न पश्यति, न दाचा वदति तदाहुर्यदनेन रूपेणानुं लोकमभि
सम्भवती हूँ तदाहुर्यदयमेक इचैव पवतेऽथ
दूरतोनवा अस्यमहिमानं कश्चित्.. तदिदमन्नमन्नादमियमेव तदिदमध्ये तर्हि नामरूपाभ्यामेव व्याक्रियते १ ऐत. ३/७/२ तदिदमध्येता तन्नामरूपाभ्यामेव व्याक्रियते ( पा. ) तदिदमप्येत िय एवं वेदाहं ब्रह्मा स्मीति स इदं सर्व भवति छन्दो. ७११११ तदिदमस्य सकलनिष्कलं रूपम् तदिदमाप एवेदं वे मूलम् तदिदं
बृ६. ३|९|
सत्यम् तदिदं कर्मकृतनयं पुरुषो ब्रह्मलोकः तदिदं पुरं पुण्डरीकं विज्ञानघनं तस्मात्तडिदाभमात्रम्
तदिदं लिङ्गं ब्रह्म, तदिदंॐ सत्यम् तदिदं योनौ रेतः सिक्तं - पुरुषः
संभवति
पैङ्गलो. २/९
बृह. ११३/१०
अमन. १।१९
बृह. १1४1९ सुवालो. १११
बा. मं. ३
बृ. ४/५/१५
बृह. २/४/१४
बृह. २|४|१४
बृह. २|४|१४
तदितर इतरमभित्रदति तदितर इतरं जानाति
सतिर इतरं जिव्रति
तदितर इतरं पश्यति
तदितर इतरं मनुते [ बृह.२|४|१४ + ४|५१६५
+ इयं श्रुतिः श्रीमद्भगवद्गीताया नैलकण्ठीयटीकायां दृश्यते, न त्वस्मत्संग्रहीतोपनिषत् |
तदिमे
तदितर इतर ५ रसयते
तदितर इतर विजानाति तदितर इतर शृगोति [ बृ. उ. २|४|१४ तदितर इतर स्पृशति तदिति तदसौ तेजोमयं तेजोऽग्निर्देवता तदिति परमात्मा सदाशिवोऽक्षरं विमलं.. हकाराक्षरं शिवरूपं निरक्षरमक्षरं व्यालिख्यतइति + तदिति वा एतस्य महतो
For Private & Personal Use Only
बृह. ४/५/१५ बृह. ४/५/१५ + ४/५/१५ बृह. ४/५/१५ गायत्रीर. २
त्रि. ता. १।१०
सन्थ्यो. २०
वृ. जा. २/१०
भ.गी. १७/२५ निरुक्तो. १११
मैत्रा. ६।३३
आर्षे. ५१४ १ऐत. १/२/७
वृ६. ११४/७
बृ. उ. ११४/७
बृह. १।४।१० शांडि. ३११२
१ ऐत. १/८/१ सदानं. १६ १ऐन. १ ३ १
नारा. ४
सदानं. १६
निरुको. २
बृह. १।४।१७
तदिदं सर्वमाप्नोति य एवं वेद तदमे मूढा उपजीवन्त्यभिष्वङ्गिणः मैत्रा. ७/१० ब्रह्मानन्दगिर्याख्याने व्याख्याने वाहभीयतत्त्वदीपिकायांच
www.jainelibrary.org