________________
ॐ भुवः पुरुषाय-अकार उकार: श्रीमों नमो भगवते रघु
ॐ सोऽई सोऽहं सोऽहं
गणेशो.२।१ नन्दनाय...रामाय... त्रि.म.ना.७११ ॐ सुवः सन्न्यस्तं मया । ना. प. ४।४७ ॐ श्रीं ह्रीं की नमो नारायणाय ना. पू. ३२१ ॐ स्वाहेति शिखामुत्पाट्य ना. प. ४।४६ स्वाहा
ॐ हकार सर्ववालय निर्मलैकोनॐ श्रीं ह्रीं नमो भगवते लक्ष्मीना
पञ्चाशदक्षे प्रतितिष्ठ अ. मा.४ रायणाय विष्णवे ना. पू. ३३ ॐ हंसः सोहम्
त्रि.म.ना.७।११ ॐ बहार धर्मार्थ कामद षवल
ॐ हि अहि अहीत्येतदुपनिषदं सप्तचत्वारिंशेऽक्षे प्रतितिष्ठ अ. मा. ४ ।। ॐ सङ्कर्षणाय पुरुषाय पुरुषरूपाय
विन्यसेत्
आरुणि. ५ वासुदेवाय नमो नमः विष्णुहू. २६
- ॐ हृषीकेशाय पुरुषाय पुरुषरूपाय ॐ सक्कार सर्वकारण सार्ववर्णि
वासुदेवाय नमो... विष्णुहृ. २०१९ काष्टचत्वारिंशेऽक्षे प्रतितिष्ट अ. मा. ४ ॐ लङ्कार सर्वशक्तिप्रद प्रधान ॐ सत्यमित्युपनिषत् ।
कालाग्नि.५ पञ्चाशदक्षे प्रतितिष्ठ अ. मा.४ ॐ सत्यं तदेतत्पण्डिताएव पश्यन्ति नृसिंहो. ९९ ॐ ह्रीं कृष्णवाससे नारसिंहवदने... वनदु. १६० ॐ सद्योजाताय पुरुषाय पुरुष
। ॐ ह्रीं, सोलूककाककपोत... रूपाय वासु...नमो नमः विष्णुहू. २।२३ निर्वियं कुरु कुरु स्वाहा वनदु. १६० ॐ समानात्मने ॐतत्सदूर्भुवःसुवः गोपालो. ३।१० ॐ ह्रीं बले महादेवि ह्रीं महाबले क्ली ॐ समुद्रं गच्छ स्वाहा
ना. प. ४।४७
चतुर्विध...तत्सवितुर्वरदाॐ सह नाववतु, सह नौ भुनक्तु... शांतिपाठः
हिमके ह्रीं वरेण्यं
साकियु. १२ सुदर्शन महाचक्राय दीप्तरूपाय
ॐ ह्रीं भरताग्रज राम की स्वाहा त्रि.म. ना. ७.९
त्रि.म.ना.७१० ...स्वाहा
ॐ ह्रीं श्रीं क्लीं ग्लां ग्ली ग्लूं
विष्णुह. २।३ ॐ सुवः पुरुषाय पुरुषरूपाय
लांगूलो.६ वासुदेवाय
- ॐ ह्रीं ह्रीं श्री श्री लक्ष्मीवासुदेवाय त्रि. म. ना.७९
लां
मइति ब्रह्म । तत्रागतमह मिति १ऐत. ३८६ । अकस्मान्मदरदण्डाद्यैस्ताडितवद्धयामक च ट तप य शान् मृजते त्रि. ता. १५
ज्ञानाभ्यां...
पैङ्गलो. २९ अकथ्यं सुखमुत्तमम्
वैतथ्य.४७ अकाण्ड इवेमा न ह वै परमित्था अकरणमलक्षणं नृसिंहो. ९।९ । कश्चनानोति
आर्षे. ८।१ अकर्तारं च पश्यति
भ.गी.१३।३० अकाममस्थिरत्वं चञ्चलत्वं... मैत्रा. ३२१ अकर्ता विज्ञाता भवति
छां. उ. ७।९।१ अकामयत बहु स्यां प्रजायेयेति । शाण्डि . ३२११३ अकर्ताऽहमभोक्ताऽहम् अध्यात्मो. ६९ अकामयमानो योऽकामः
बृह. ४।४।६ अकर्तृकमरपंच गगने चित्रमुत्थितं महो. ५।५४ . कामो निष्काम आप्तकामः वृह. ४॥४॥६ अकर्मणश्च बोद्धव्यं भ.गी. ४।१७ अकायमत्रणमनाविरं
ईशा.८ मकर्मणि च कर्म यः
भ.गी. ४।१८ , अकायो निर्गणो ह्यात्मा, तन्मे अकर्म मंत्ररहितम्
ना. प. ३८
मनः शिवसङ्कल्पमस्तु २ शिवसं. २२ अकर्मा स्वामीव स्थितः परन . १ अकार उकार मकार इति
माण्डू. ८ अकलोऽमृतो भवति
प्रश्रो.६५ अकार उकारो मकार इति ब्यक्षरं अकल्पकमजं ज्ञानं शेयभिन्न प्रचक्षते अद्वैतो.३३
प्रणवं तदेतदोमिति
मा. प्र.१ अकल्पितभिक्षाशी
निर्वाणो. १ अकार उकारो मकार इति [* कारः] नारा.४
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org