________________
उपनिषद्वाक्यमहाकोशः
अकार उकारो मकार एते
| अकारेणेममात्मानमन्विष्य नृसिंहो. ७१ प्रणवमयोर्ध्वपुण्ड्राः
वासुदे. ४
अकारेणेममात्मानमुकारं
अक अकार उकारो मकारश्चेति त्रयो वा.
पूर्वार्द्धमाकृष्य...
नृसिंहो. ७१ खयो वेदास्त्रयो लोकाः...
अकारे तु लयं प्राप्ने प्रथमे प्रणवांशके ध्या. चिं. १० एवं प्रणवः प्रकाशते यो. चू.७४ प्रकारे रेचितं पद्ममुकारेणेव... १ यो.त.१३८ अकारतुरीयांशाः प्रथमद्वितीयतृतीय
अकारे लीयते ब्रह्मा खुकारे...हरिः यो. पू. ७७ भूमिकाः
__वराहो. ४१ मकारे वह्निरित्याहुरुकारे हदि... प्र. वि. ६९ अकारणं परं ब्रह्मोम्
नारा. ४ प्रकारे शोचितं परमुकारेणेव भिद्यते, अकारमात्रं विश्व: स्यात्
अध्युप. ४७ : मकारे लभते नादमधमात्रा तु मकारमिममात्मानमुकारपूर्वार्ध नृसिंहो. ७ निश्चला
२ योगत. १० अकारमूर्ती रक्तानी...बाला गायत्री शाण्डि.१।६।१ अकारे संस्थितो ब्रह्मा घुकारे...हरिः अ. वि. ७१ अकारश्चायुतावयवान्वितः तुरीयो.१+ ना. प. ८।३ |मकारोकारमकारस्पोदात्तादिस्वराअकारस्थूलांशे जाग्रद्विश्वः । वराहो. ४१ स्मिका (गायत्री)
गायत्रीर. ३ अकारस्य शरीरं तु व्याख्यातं १ प्रणवो.४ अकारोकार-मकारार्धमात्रानादबिन्दुअकारं परं ब्रह्म ओम् [पाठः] नारा.४ कलाशक्तिश्चेति (ॐकारोऽष्टधाभिद्यते) ना. प. ८१२ अकारं ब्रह्माणं नाभौ
नृसिंहो. ३४ सकारोकारमकारनादबिन्दुकलानुमकारमुकार पूर्वार्थमाकृष्य...[पा.] नृसिंहो. ७१ सन्धानध्यानाष्टविधा अष्टाक्षरं अकारः पीतवर्णः स्याद्रजोगुण
भवति
ना. पू.ता.१३ उदीरित:
ध्या. बि. १२
बकारोकारमकाराः (पाठः) वासु.४ अकारः प्रथमकूटाक्षरो भवति श्रीवि. ता. । अकारोकाररूपोऽस्मि
मैत्र.उ.३१११ अकारःप्रथमाक्षरो भवति [रामो.१।२+ सार. २११ (तस्मात्) अकारोकाराभ्यामिममाअकारः प्रथमा मात्राऽऽरादिमत्वात् माण्डू. ९
त्मानमाप्ततममुत्कृष्टतमं चिन्मानं अकारः प्रथमोकारो द्वितीया मकार
सर्वद्रष्टारं सर्वसाक्षिणं
नृसिंहो. ५७ स्तृतीयाऽर्धमात्र। चतुर्थी ना. प. टाय अकारो जाग्रति नेत्रे
यो. चू. ७४ अकारः सद्योजातो भवति
ना. पू. १३ अकारो दक्षिणःपक्ष उकारस्तूत्तरःस्मृतः ना. बिं. १ अकाराक्षरसम्भूतःसौमित्रिर्विश्वभावनः रामो. ११३ अकारों नयते विश्व
मागम. २३ प्रकाराक्षरसम्भूता वाग्भवा विश्व
अकारो मध्यमरूपम्
गणप. ७ भाविता श्रीवि. ता.१२३ अकारो राजसो रक्तो ब्रह्मा चेतनः
यो. चू. ७५ प्रकारादभवद्वमा जाम्बवानिति
अकारो वै सर्वा वाक्
१ऐत.३१६७ संज्ञितः । तारसा. २१२ अकार्यकार्यवकीर्णी स्तेनो भ्रूणहा
महाना.६१८ भकारादि स्वराध्यक्ष पञ्चब्रह्मात्मकं
। अकीर्तिकरमर्जुन
भ.गी. २।२ बृहत् पं.ब्र. १५ | अकीर्ति चापि भूतानि
भ.गी. २०३४ अकारादिक्षकारान्तवर्णजातकलेवरं श्रीवि. ता.१२३ अकुर्वन्वापि कुर्वन्या जीवः अकारादिक्षकारान्तान्यक्षराणि
खात्मरतिक्रियः
अ. पू. २।१० समीरयेत्
१ यो.शि. ३१६ अकृतं कृतात्माब्रह्मलोकमभिसम्भवामि छां.उ.८।१३।१ अकारादित्रयाणां...एकाक्षरं परं ।
अकृत्वा प्रमादेन...गायत्रीजप्रवा... भस्मजा. ११६ ज्योतिः...प्रणवं... शाण्डि.१।६।१ मकृत्स्न एव तावन्मन्यते
बृह. १।४।१७ अकारादिस्वराध्यक्षमाकाशमयविप्रहम् पश्चन. १५ अकृत्स्नो हिस प्राणनेव प्राणो प्रकारे जाप्रद्विश्वः प.ई. प. १० नाम भवति
गृह ११४७
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org