________________
तर विद्या
तर विद्याकर्मणी समन्वारभेते
पूर्वप्रज्ञा च [ बृह. ४|४|२+ त५ विद्याच्छुक्रममृत्तम्
२६०
विन्दमानां सकलं व्रजन्तीं तं देवमुख्यं सुरतं भवाय स्वाहा त५ विरजं नित्यमनुसम्पराय स्वाहा तर विश्वरूपं भवभूतमीड्यं देवं
'मृत्यु:
स्वचित्तस्थमुपास्य पूर्वम् तवयं पुरुषं वेद यथा मा वो परिव्यथा इति तर शतं वर्षाण्यभ्याचत् त५ शान्तमचलमद्वयानन्द विज्ञानघन एवास्मि
५ पर्देशक इत्येते सप्तविंशं तथाऽपरे । पुरुषं निर्गुणं सांख्यमथर्वशिरसो विदुः
त षड्ढोतारमृतुभिः कल्पमानम् स स एष एवंविदुद्वातात्मने वा यजमानाय वा यं कामं कामयेत तमागायति
सकृद्विद्युत्तव ह वा अस्य श्रीभवति
तस द्वितीयस्याद्यार्धान्त्यं...
साम तु जानीयात् तर समंतं पृथ्वी द्विस्तावत्पर्येति
व संवत्सरस्य परस्तादात्मन आलभत
तं सूर्य भगवन्तं सर्वस्वरूपिणं निगमा बहुधा वर्णयन्ति
तर स्त्री गर्भ बिभर्ति सोऽग्र एव कुमारं जन्मनोऽप्रेऽधिभावयति तर स्वाच्छरीरात्प्रवृहेन्मुञ्जादिवेषीकां धैर्यण
वह कुमारं सन्तं दक्षिणासु नीयमानासु श्रद्धाविवेश सोऽमन्यत तर ६ चिरं वसेत्याज्ञापयांचकार तः ततएवप्रद होताऽऽश्वलः
Jain Education International
उपनिषद्वाक्यमहाकोशः
निरुक्तो रार कठो. ६ १७
पारमा. ९/७
पारमा. १०/३
श्वेता. ६५
प्रश्नी. ६/६
१ ऐत. २|१|१
प. हंसो ३
मंत्रिको १४ चित्यु. १११५
वृह. १/३/२८
बृह. २/३/६
नृ. पू. ११५
बृह. ३/३/२
बृह. ११२१७
सूर्यता. १२
२ ऐव. ४ | ३
कठो. ६।१७
कठो. ११२ छान्दो. ५/३३७ बृह. ३।११२
तदासु
त५ ६ देवमात्मबुद्धिप्रकाशं मुमुक्षुर्वै शरणमहं प्रपद्ये तरह देवमात्मबुद्धिप्रकाशं मुमुक्षुः शरणं व्रजेत्
६ न मेने शाकल्यस्तस्य ह मूर्धा विपपातापि
तर हन्ताभ्यागच्छामेति तं
हाभ्याजग्मुः
तर पाणावभिपद्य प्रवत्राज, तौ ह
सुप्तं पुरुषमीयतुः
वह पितोवाच श्वेतकेतो वस
ब्रह्मचर्य, न वै सौम्यारमत्कुलीनो
ऽननूच्य ब्रह्मबन्धुरिव भवतीति छां.उ. ६ १ १ तर हप्रजापतिरुवाच मघवन्यच्छान्तहृदयः प्रावाजीः किमिच्छन् पुनरागम इति
ह य एवं वेदाप पुनर्मृत्युं जयति तः ह वागदृश्यमानाऽभ्युवाच भो भो प्रजापते त्वमव्यक्तादुत्पन्नोऽसि
तर ६ बागदृश्यमानाऽभ्युवाच सर्व aa गौतमो वद
तरह शिलक : शालावत्यश्चैकितायनं दाल्भ्यमुवाच त हाङ्गिरा उद्गीथमुपासाञ्चक्रएव तर हाजातशत्रुरामन्त्रयांच
बृहत्पाण्डरवासः... तर हाभिसमेत्योचुर्भगवन्नधित्वनः श्रेष्ठोऽसि मोत्क्रमीरिति
व हाम्युवाद त्वं नु भगवः सयुग्वा क्व इत्यहारा ३ इति ताभ्युवाद के सहस्रं गवामयं
निष्कोऽयमश्वतरीरथः
त हासीनं पप्रच्छ गौतमस्य
पुत्रास्ते संवृतं लोके तर हासुराः ऋत्वा विदध्वं ५ सुर्यथाइमानमाखणमृत्वा विष्वसेत्
For Private & Personal Use Only
श्वेता. ६।१८
गो. पू. ३२५
बृह. ३१९/२६
छान्दो. ५।११।४
कौ . . ४।१८
छां. उ. ८।१०१३ सहबै . २३
अव्यक्तो. २
सू. ता. ३।१
छान्दो. ११८२६ छान्दो. ११३।१०
कौ . . ४।१८
छान्दो. ५।१।१२
छान्दो. ४११८
छान्दो. ४/२/४
कौ.त. ११
छान्दो. १९१२२७
www.jainelibrary.org