________________
५६
अव्यक्त
उपनिषद्वाक्यमहाकोशः
अशरी
अव्यक्तं व्यक्तिमापन्नं
भ.गी.७२ अशक्तिरपरिज्ञान क्रमकोपोअव्यक्ता एवं येऽन्तस्त स्फट... वैतथ्य. १५ | ऽथवा पुनः [अ.शां.१९+ मैत्रा.४११९ अव्यक्ताचारा अनुन्मत्ता उन्मत्तवदा.
अशक्यः सोऽन्यथा द्रष्टुं ध्यायमानः चरन्तः...आत्मानं मोक्षयन्तः आश्रमो.४
___ कुमारिकैः...विकारजननीमज्ञा... मंत्रिको. ३ अव्यक्तात्तु परःपुरुषोव्यापकोऽलिङ्ग
अशङ्कितापिसम्प्राप्ताप्रामयात्रायथाऽध्वगैः महो. ५'७२ एवच । यज्ज्ञात्वा मुच्यते जन्तुः कठो. ६+८ अशना च पिपासा च शोकमोहोजरा अव्यक्तात्पुरुषः परः। अव्यक्तानपरं... कठो. ३।११ ।
___मृतिः । एतेषडूर्मयः प्रोक्ताः वराहो. ११९ अव्यक्तादीनि भूतानि
भ.गी. २।२८ अशनापिपासे मे सोम्य विजानीहि छान्दो. ६।८।३ अव्यक्ताद्वयक्तयः सर्वाः
भ.गी.८१८ | अशनायया हि मृत्युः..
बृ. ह. १।२।१ अव्यक्तासक्तचेतसाम्
भ.गी. १२५ अशनाया पिपासा-शोक-मोह-जराअव्यक्ता हि गतिर्दुःखं भ.गी. १२१५ ___मरणानीति षडूर्मयः
मुद्गलो. ४।२ अव्यक्तान्महत्, महतोऽहङ्कारः त्रि. ब्रा. ११ अशनायापिपासे मे सोम्य विजाअव्यक्तान्मूलाविर्भावो मूला विद्या
___ नीहि (मा.पा.)
छां.उ. ६८३ विर्भावश्च
त्रि.म.ना.२।५ अशनाया मत्यस्तद्यद्रेत आसीत्स अव्यक्तोऽक्षर इत्युक्तः भ.गी. ८/२१ संवत्सरोऽभवत्
बृह. १।२।४ अव्यक्तोऽयमचिन्त्योऽयं
भ.गी. २१२५ अशनिरङ्काराः, ह्रादुनयो अव्यक्तोऽव्यक्तात्सनातनः भ. गी. ८२०।
स्फुिलिङ्गाः
बृह.६।२।१० अव्यपदेश्यम् (ब्रह्म.आत्मा) रामो. २।४+ अशब्दमस्पशेमरूपमचक्षुः..ब्रह्म] यो.शि.३।१९ गि.शो.११४+ ५७
अशब्दमस्पर्शमरूपमव्ययं
कठो.३३१५ (?)अव्यभिचारिणं नित्यानन्द मैत्रा. २।१ [योगकुं.३।३५+ पैङ्गलो.३१८+ मुक्तिको.२०७२ अव्ययममहान्तमबृहन्तमज
अशब्दोऽहमरूपोऽहं
ब्र. वि. ८२ मात्मानं मत्वा
सुबालो. ३।१ । अशरीरमलोहितं शुभ्रमक्षरं वेदयते प्रो. ४।१० अव्यवहार्यमग्राह्यमलक्षणं (ब्रह्म-आत्मा)
(?)अशरीरस्यात्मनोऽधिष्ठानं.. छां.उ. ८।१२।२ [नृ. पृ.४।२+ नृसिंहो. ११६ अशरीरस्योष्ण्यमस्यैतद्धृतम् मंत्रा. ६७ अव्यवहार्य केचन तत्तदेतदात्मान
अशरीरंवाव सन्तं नप्रियाप्रियेस्पृशतः छान्दो.८।१२।१ मोमिति पश्यन्तः पश्यत नृसिंहो. ९९ अशरीरं शरीरेरुवनवस्थेष्ववस्थितं । अव्यवहार्यमेवाद्वयम् (ब्रह्म-आत्मा) नृसिंहो. ९।८। महान्तं विभुमात्मानं मत्वा अव्यवहार्य केचनाद्वितीयः(ओङ्कारः) नृसिंहो. ८.१ धीरो न शोचति [कठो.२।२२+ ना. प. ९।१५ अव्यवहार्योऽप्यल्पः नाल्पः मैत्रा. ९७ अशरीरं शरीरेषु महान्तं विभुमीश्वरं, अव्याकुलस्य चित्तस्य बन्धनं विषये.. त्रि.ना.२।२४
आनंदमक्षरं साक्षान्मत्वा धीरो अव्यानयितव्यमनुदानयितव्यं (ब्रह्म) नृसिंहो. ९९ न मुह्यति
जा. द. ४।६२ (?)अव्याहृतं वा इदमासीत्सत्यं
। अशरीरं सदा सन्तमिदं ब्रह्मविदं (अथ व्यात्वाइदमासीत्सत्यम्) मैत्रा. ६६ कचित् । प्रियाप्रिये न स्पृशतअव्युत्पन्नमना यावत् ..गुरुशास्त्र
स्तथैव च शुभाशुभे
२ आत्मो. १५ प्रमाणैस्तु निर्णीतं तावदाचर मुक्तिको.२।३० अशरीरोऽनिन्द्रियोऽप्राणोऽतमाः नृसिंहो. ७४ अत्रणमस्नाविरश्शुद्धमपापविद्धम् ईशा.८ अशरीरो निरिन्द्रियोऽप्राणोऽसमाः (अथ पुनः) सव्रती व्रती वा
__ सच्चिदानंदमात्रः स स्वराडुवति नृसिंहो.७।१ स्नातको वा..यदहरेव विरजे.
मशरीरो वायुः, अभ्रं विद्युत् ... छदो. ८।१२।२ - चदहरेव.. [ना. प. ३१७७+ म.ह.प.२ अशरीरो हि प्राणः
१ऐत. ३१६७
www.jainelibrary.org
Jain Education International
For Private & Personal Use Only