________________
२०६
ततः स्व
उपनिषद्वाक्यमहाकोशः
ततो श्रा
-
-
ततः स्वधर्म कीर्ति च
'.गी. २०३३ नतोऽधिकतराभ्यासादुलमुत्पद्यते तत: स्वभवनं यान्ति शापं दवा
बहु । येन भूचरसिद्धिः स्याब्रूच. सुदारुणम् (पितरः श्राद्धाकर्तारं) इतिहा. ९३ राणां जये क्षमः ।
१ यो. स. ५८ ततः स्वमनसः स्थैर्य मनसा विगतैनसा।
ततोऽधिकतराभ्यासाहार्दुरी स्वेन अहो नु चञ्चलमिदं प्रत्याहृत
जायते । यथा च ददुरो भाव मपि स्फुटम्
प. पू. ३.५
उत्प्त्योत्पत्य गच्छति १ यो. त.५३ तते ब्रह्मघने नित्ये सम्भवन्ति न
ततो न जपो न माला नासनं न कल्पिताः । न शोकोऽस्ति न
___ ध्यानावाहनादि
ग.शो. ता.५/६ मोहोऽस्ति..न जरास्ति नजन्मवा महो.६।१३
ततो नवरत्नप्रभामण्डलम्
म. ब्रा. २३ ततो गावोऽजायन्त. वडवेतराऽभवत् बृह. श४|४ ततो निधनपतयेत्रयोविंशज्जुहोति च मा.जा. ३३१४ ततोऽसंविदं स्वच्छां प्रतिभासमु
ततो निधनसामान्यादन्तःसामिपागताम् । सद्योजातशिशुज्ञानं
कानि निधनानि...
संहितो. ३११ प्रामवान्मुनिपुङ्गवः
अ. पू. ३।१५ ततो निरात्मकत्वमेति, निरात्मकततो जलाद्भयं नास्ति जले मृत्युन
त्वान्न सुखदुःखभाग्भवति मैत्रा. ६।२१ विद्यते
१ यो. त. ९०
ततो नेकञ्चन वेदेति । कतमे त ततो जालन्धरो बन्धः कर्मदुःखो
। ध्या. बि. ७८ ।
इति ह प्रतीकान्युदाजहार घनाशनः
बृह. ६।२।३
ततोऽनमभिजायते । अन्नात्प्राणो मनः ततोऽजावयोऽजायन्त, एवमेव यदिदं
। सत्यं लोकाः कर्मसु चामृतम् किञ्च मिथुनमापिपीलिकाभ्य
मण्ड. १।११८ ततोऽन्यद्विभक्तं यच्छृणुयाम्
ह. ४।३।२७ स्तत्सर्वमसृजत
बृह. ११४ाट
ततोऽन्यद्विभक्तं यजित् बृह. ४।३।२४ ततो दक्षिगहस्तस्य अङ्गुष्ठेनैव पिङ्ग
ततोऽन्यद्विभक्तं यद्रसयेत्
बृह. ४।३।२५ __ लाम् । निरुध्य पूरयेद्वायुमिडयातु
ततोऽन्यद्विभक्तं यत्पश्येत्
बृह. ४।३।२३ शनैः शनैः
१ यो. त. ३६ ततोऽन्यद्विभक्तं यद्वदेत्
वृह.४।३।२६ ततो दुःखतरं नु किम्
भ.गी. २।३६
! ततोऽन्यद्विभक्तं यद्विजानीयात् बृह. ४।३।३० ततो दृढतरशुद्धसात्त्विकवासनया
' ततोऽन्यद्विभक्तं यत्स्पृशेत्
वृह. ४।३।२९ ___ भक्त्यतिशयो भवति त्रि. म.ना.५।५।।
ततोऽन्यविभक्तं यन्मन्वीत
बृ. ४।३।२८ ततो दृढतरा वैष्णवी भक्तिर्जायते वि. म.ना.५।४ ततोऽन्यश्चान्तर:स्वतः (विज्ञानात्मा) कटरु. २१ ततो दृढ़शरीर: स्यान्मृत्युस्तस्य
ततोऽपश्यज्ज्योतिर्मयं श्रियान विद्यते । ब्रह्मणः प्रलयेनापि
ऽऽलिहितं सुपर्णस्थं.. न सीदति महामतिः
१यो. त.१०३ - मृगमुखं नरवपुपं...
अव्यक्तो. ३ ततो देवः प्रीतो भवति स्वात्मानं
ततोऽपिधारणाद्वायो: क्रमेणैव शनैः __दर्शयति [नृ.पू. ४।३६+ रामो. ४।४८ :
शनैः । कम्पो भवति देहस्य.. १ यो. न. ५२ ततो देवा अभवन् परासुग.. बृह.२३१७ ततो ब्रह्मोपदिष्टं वै सच्चिदानन्दततो देवास्तमाधिपत्यायानुमेनिरे अव्यक्तो. ८
लक्षणम् । जीवन्मुक्तः सदा ततो देवी स्वात्मानं दर्शयति । आथ. द्वि.२ । ध्यायन्नित्यस्त्वं विहरिष्यसि शु. र. ३३१७ ततोऽधिकतराभ्यासामित्यागश्च
ततो ब्राह्मणः संयोग संयुयुजे, तमाजायते । पद्मासनस्थ एवासौ
दित्यात्पुरुषो भास्करवर्णी निष्काम्य भूमिमुत्सृज्य वर्तते १यो. त. ५४ स एतं पायाञ्चकार
इतिहा.१
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org