________________
3महार
इतिश
उपनिषद्वाक्यमहाकोशः इतिशक्तिमयं वेतोघनाहङ्कारतांगतम् ।
इत्यर्जुनं वासुदेवस्तथोक्त्वा भ.गी.१११५ काशकारकृमिरिव स्वेच्छा
इत्यहं वासुदेवस्य
भ.गी.१८१७४ याति बन्धनम्।
महो.५।१२८ इत्याह भगवान्ब्रह्माणं नारायणः तुलस्यु.१८ इति षोडशकलावृतस्य जीवस्या
इत्यां ते मयि दध इति पुत्रः को.उ.२।१५ वरणनाशनम्
कलिसं. ३ इत्यां मे त्वयि दधानीति पिता कौ.उ.२११५ इतिषोडशकं नाम्नां (हरे रामेति)
इत्याद्यां विद्यामभिधायैतस्याः नातः परतरोपाय:..
कलिसं.३ ___शक्तिकूर...लोपामुद्रेयम् त्रि.सा.११६ इतिसप्तविधो मोहः, पुनरेपः...
इत्युक्तानुशासनासि मैत्रेयि एतावहरे श्लिष्टो भवत्यनेकाग्र्यं.. महो. ५।९ खल्वमृतत्वम्
वृह.४।५।१५ इति ह प्रजापतिदेवाननुशशास नृसिंहो.९।१० इत्युभयमादिष्टं भवत्यध्यात्म (?) इतिह प्रतीकान्युदाजहार बृ.उ.६।२।३
चाधिदैवतं च
छां.उ.३।१८।१,२ इतिहभगवतोवाचोवेदयन्ते (मा.पा.) छां.उ.८७३ इत्येकं परब्रह्मरूपं सर्वभूताधिवासं इति ह स्माह कौरव्यायणी पुत्रो वेदः बृह.५।१११ तुरीयं जानीते
त्रि.ता.५।२१ इतिहासपुराणंपञ्चमवेदानांवेदोपत्र्यं
(ॐ)इ येतदक्षरं ब्रह्म, तदेवोराशिं देवं निधिं ( अध्येमि) छांदो. ७/१२ पा सतव्यम्
तारसा.२।१ इतिहासपुराणं पुष्पं ता अमृता आपः छांदो. ३।४।१ इत्येतद्ब्रह्मजगनीयाद्यः स इतिहासपुराणाख्यमुपाङ्गं
- मुक्तो न संशयः
पं.व.२४ च प्रकीर्तितम्
सीतो. २१ इत्येतानुविध संहितां सन्धीयमानां इतिहासपुराणानां रुद्राणां शत
भन्य इति ह साह बाध्यः ३ऐत. २।३।३ सहस्राणि...भवन्ति
अ.शिर:-७ इत्येव तदवोचं तदयोचम् (मा.पा.) छां.उ.३।१५।७ इतिहासः पुराणं विद्या उपनिषदः..
३.येतदवोचं तदवोचम्
छां.उ. ३११५७ [बृह.४।१।२+४.५:११ ।।
इत्येवं निर्वागानुशासनम् सुबालो. १३ इति होक्त्वा याज्ञवल्क्यो विजहार बृह.४।५।१५ (?)इदन्द्रो ह व नाम, तमिदन्द्र सन्तइतीति न्यमीमिषदा३इत्यधिदेवतं केनो. ४।४ मिन्द्र इत्याचक्षते परोक्षेण २ऐत. ३३१४ इतीमा महासंहिताः
तेत्ति. १।३।४ इदमथर्वशीर्ष योऽधीते स पञ्चाथर्वइत्थम्भूतक्षयान्नित्यं जीवितं...
शीर्षजपफलमवाप्नोति
देव्यु. ३।४ उडयाणंकुरुते यस्मात्..महाखगः वराहो. ५।६।। इदमथर्वशीर्पज्ञात्वायोऽस्थिापयति देव्य. २४ इत्थम्भूतमति: शास्त्रगुरुसज्जन
इदमद्य मया लब्धमिदं प्राप्स्यामि सेवया । सरहस्यमशेषेण यथाव
सुन्दरम्..आत्मनोऽन्यन्नहि.. म.पू. ५/५८ दधिगच्छति
अश्युप.१७ इदमद्यमयालब्धमिदंप्राप्येमनोरथम् भ.गी.१६।१३ इत्थं क्रमाद्विवृद्धन लयाभ्यासेन
इदमन्तरं ज्ञात्वा स परमहंसः प. हं. ८ योगिनः । भुञ्जते परमानंद.. अमन.११८२ इदममनस्कमतिरहस्यं यज्ज्ञानेन इत्थं भस्म सुसंपाद्य शुष्कमादाय.. ब्र.जा.३।३० कृतार्थो भवति
मं. बा.३१ इत्था जहामि शपमानमिन्नु बा.मं.७ इदममृतमिदं ब्रह्मेदं सर्व
बृह.२।५।१ इत्था ददश्रे भुवनानि विश्वा बा.मं.११
[२,३,४,५,६,७,८ ९,१०-१४ इत्था न कश्चोरणमाचचक्षे
बा.मं.२ इदमष्टोत्तरशतं न देयं..नास्तिकाय.. मुक्तिको.११४७ इत्यज्ञानविमोहिताः भ.गी.१६।१५ इदमस्तीदमपि मे।
भ.गी. १६.१३ इत्यब्रवीन्मे विदग्धः शाकल्या,
इदमस्तु ममेत्यन्तमिच्छा..तां हृदयं वै ब्रह्मेति बृह.४।१७ तीक्ष्णशृङ्खला विद्धि
महो. ६।५५
+मत्रा....
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org