________________
-
संस्थिताः
इडापिउपनिषद्वाक्यमहाकोश
इतिशु-
५ इडापिङ्गलयोर्मध्येसुषुम्नासूर्यरूपिणी
| इतरा गौरितरोऽनडानितरा सर्व प्रतिष्ठितं..तस्मिन्. यो.शि.६।९ वडवतरोऽश्रः
सुषालो.२।२ इडापिंगलयोर्मध्ये...सत्र सत्यं
इतरान्प्राणान् समखिदत्
छान्दो.५।१।१२ प्रतिष्ठितम्
शांडि.११७१४१ । इतरेण चतुर्थेनानिरुद्धनारायणेन इडापिङ्गलयोर्मध्ये...वायुमूर्ष
विश्वान्यासन्
मुद्गलो.।४ च कारयेत्
वराहो. ५।६७, इतरेण तु जीवन्ति यस्मिन्नेताइडापिङ्गलयोः सन्धि यदा प्राणः
वुपाश्रितो ( प्राणापानौ) कठो.५।५ समागतः । अमावास्या तदा प्रोक्ता जा.द. ४।४२ (अथ)इतरे दुःखमेवापियन्ति इडाचपिङ्गलाचैव सुषुम्ना च तृतीयका
[बृ.उ.४।४।१४+ श्वेता.३।१० (गा) (१० नाड्या ) ध्या.बि.५२+ यो.चू.१६ (तथा) इतरोऽभोक्ता कृष्णो भवति गोपालो.११११ इडापिङ्गलासुषुम्ना:..नाड्यश्चतुर्दश.. शाण्डि.१।४।५ इतश्वेतश्च सुव्यग्रं व्यर्थमेवाभिधावति महो.३।१८ इडापिङ्गलासौषुम्नाः प्राणमार्गे च
इतस्ततश्वाल्यमानो यत्किचित्प्राण.
यो.चू. २१ । वायुना..स्रोतसा नीयने दारु.. २यात्मो.१८ इडापृष्ठभागात्सव्यनेत्रान्तगागान्धारी शाण्डि.१।४।५ इति क्षेत्र तथा ज्ञानं
भ.गी.१३।१९ इडाया देवताहरि:पिङ्गलायाविरिचिः जा.द. ४।३९
इतिखल्वेतस्याक्षरस्योपव्याख्यानं छां.उ.१।१।१० इडायां चन्द्रमानित्यं चरत्येवमहामुने जा.द.४।३९ इतिगर्वदधौयावत्तावद्व्याप्तं व्योम... ग.शो.३।१३ इडायां चन्द्रश्चरति पिङ्गलायां रवि शाण्डि .१।४।६ इति गुह्यतम शास्त्रं
भ.गी.१५/२० इडायांपिङ्गलायांतुप्राणसंक्रमणं मुने।
इति तान्प्रजापतिरब्रवीदेतैहक्षिणायनमित्युक्तं ..
जा. द. ४।४१ । मैत्रैनित्यं देवं स्तुवध्वम् नृ.पू.४॥३६ इडायां वहतिप्राणेबद्धापद्मासनंदृढं योगकुं.१११० । इति ते ज्ञानमाख्यातं
भ.गी.१८१६३ इडाया हेमरूपेण वायुमेनगच्छति यो. शि.५।१९ इति त्रिशङ्कोर्वेदानुवचनम्
तैत्ति.१।१० इडायाः कुंडली स्थानं यदा प्राणः
इति नु कामयमानः (संसरति) ह.४॥४॥ समागतः । सोमप्रहणमित्युक्त.. जा. द. ४।४६ । इति नु जातपुत्रस्याथाजातपुत्रस्याह कौ.उ.२१८ इडायै सृतं घृतवचराचरम् चित्त्यु.११।१३ इति न्यमीमिपदा३हत्यधिदैवतम् केनो.४।४ इडा वामे स्थिता भागे पिङ्गला
(१) इति प्राचीनयोग्यांपास्व तैत्ति .१।६।४ दक्षिणे स्थिता । सुषुम्नामध्यदेशे
: इति ब्रह्मवरं लब्ध्वा श्रुतयः... तु प्राणमार्गाखयः स्मृताः ध्या.बि.५५
कृष्णमागधयामासुः
गोपीचं.२८ इडा समुत्थिता कन्दाद्वामना
इति भगवतो वचो वेदयन्ते
छां.उ.८७३ सापुटावधि
त्रि.बा.२।७० इति मत्वा न सज्जते
भ.गी.३।२८ इडा तु सव्यनासान्तं संस्थिता
इति मत्वा भजन्ते मां
भ.गी.१०१८ मुनिपुङ्गव
जा.द.४।१९
इति मन्द्र-मध्यम-तालाबनिभिइत मात्मा ततोऽप्यात्मा नास्त्य.
मनसा वाचोचार्य..
ना.प.४।४६ नात्ममयं जगत्
महो.६।१० इतरत्सर्व महात्रिपुरसुन्दरी
इति मानुषीः समाज्ञाः
तैत्ति.३।१०।१ बचो.३ इतरत्रनकर्तव्या मनोवृत्तिर्मनीषिणा शाण्डि.१।७।३७ ।।
इति मां योऽभिजानाति
भ.गी.४।१४ इतरशास्त्रप्रवृत्तिर्यतेरस्तिचे
इति यः पूजयेन्नित्यं...ईश्वरं.. च्छवालकारवत्....
ना.प.५/११ प्राप्नोति परमं पदम ।
शिवो.७१४२ (अथ)इतरः सव्यमंसमन्ववेक्षते कौ.स.२।१५ । इति व्याहृति त्रैष्टुभं छन्दः पञ्चदर्श इतरा गर्दभीतरो गईभः, इतरा
स्तोमं..गंधवाणमितींद्रियाण्यभवन् २प्रणवो.३ विश्वम्भरीतरो विश्वम्भरः सुबालो. २।२ इतिशुश्रुम पूर्वेषांयेनस्तद्वयाचच क्षिरे केनो.१।४
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org