________________
३२८
न स्त्रिय
उपनिषद्वाक्यमहाकोशः
नहि प.
न स्त्रियमुपेयात्
सहवै. १२ न ह वै देवान् पापं गच्छति वृह. १२५।२० न स्थूलं नास्थूलं न ज्ञानं नाज्ञानं
। न ह वै परभित्था कश्चनाभोत्यनोभयतःप्रज्ञम् ना. प. ९२२० संविदान इव
मा. ८।१ न स्नानं न जपः पूजा न होमो
न ह वै सशरीरस्य सतः प्रियानैव साधनम् ( सन्यासिनः).. ना. प. ६३९ प्रिययोरपहतिः (मा. पा.) छा.उ.८।१२।१ न स्वधर्मातिक्रमेणाश्रमी भवति मैत्रा. ४॥३
न हाप्सु प्रेत्याप्सुमान् भवति
छा.उ. २१४२ न स्वप्रकाशे सर्वसाक्षिण्यवित्रिये
न हास्मात्पूर्वाः प्रजाः प्रैति
कौ. स. २०१० ऽद्वये पश्यत नृसिंहो.९४६ न हास्मात् पूर्वाःप्रजाःप्रयन्तीति
कौ. त. २।८ न स्वर्ग लोकमतिनयेदिति छांदो.११८५ न हास्य कर्म क्षीयते
बृह. १।४।१५ न स्विदेतेऽप्युच्छिष्टाइति न वा अजी
न हास्य प्रियं प्रमायुकं भवति बृह. १४८ विष्यमिमां न खादन्
छांदो.१।१०८ नहास्य प्रियंप्रमायुक्तं भवति (मा.पा.) बृह. ११४८ न हन्ति न निबध्यते
भ.गी.१८/१७ न हास्योद्हणायेव स्याद्यनो यतस्त्वानहत्वाहमप्रणीय स्वविष्ठामित्थाजहामि बा.मं. ७
दीत लवणमेव
बृह. २।४।१२ नं हन्यते हन्यमाने शरीरे
नहि कल्याणकृत्कश्चित्
भ. गी.६४० [कठो. २०१८+ भ. गी. २।२० नहि कश्चन शक्रयात्सद्वाचा नाम न हन्यमानेऽपि देहे (?)(मा.पा.) कठो. २।१८ प्रज्ञापयितुम्
को. त. २३ न ह पुरा ततः संवत्सर मास बृह. १२।४ नहिकश्चित्क्षणमपिजातु न हर्षामर्षसंविदः
अ. पू. ४।२२ नहि किञ्चित्स्वरूपोऽस्मि निर्व्यापारन ह वा असंविदाना एव द्रागिवाभि
स्वरूपवान्
ते. बि. ३४४ तत्पद्यन्त इति
आर्षे. ६।१ नहि धातुतिविपरिलोपो विद्यतेन ६ वा अस्मा उदेति न निमोचति छांदो.३।११।३ ऽविनाशित्वान्
बृह. ४।२४ न ह वा अस्यानन्नं जग्धं भवति बृह. ६।१।१४ नहि चञ्चलताहीनं मन: कवन दश्यते । न ह वा एतस्थर्चा न यजुषा न
चञ्चलत्वं मनोधो वह्वर्धो साम्नाऽर्थोऽस्ति यः सावित्रं वेद नृ. पू. १३४ यथोष्णता
महो. ४९९ न ह वा एतस्य साम्ना नर्चा न
नहि जनिमरणं गमनागमो नच मलं ___ यजुषार्थो नु विद्यते
अव्यक्तो.४
विमलं न च वेदनम् । चिन्मयं न ह वा एनत्केचिदुपधावन्तो
हि सकलं विराजते... वगहो. ३५ विन्दन्ति नाभिपश्यति
पार्षे, ३२ नहि ज्ञानेन सदृशं पवित्रमिह विद्यते भ.गी. ४॥३८ न ह वा एनं मिथुचिदेमीति शौनको. ४।३ न हि तृप्तः परं सुखम्
यो. शि.२।२१ न ह वा एवंविदि किञ्चनाननं भवति छान्दो.५।२।१ नहितेभगवन्व्यक्ति विदर्देवानदानवाः भ.गी. १०१४ न ह वा एष परमतीवोदेति
आर्षे. ६१३ न हि देहभृता शक्यं त्यक्तुं कर्माण्यन ह वा महीयांसो भागकुप्ति
शेषतः [ भ. गी. १८।११+ भवसं. १५२ मप्याभजन्ति
शौनको. ११४ न हि द्रष्टुंदृष्टेर्विपरिलोपो विद्यतेन ह वाव नस्तद्येन निष्कुम इममेवे.
विनाशित्वात्
बृह. ४।३।२३ त्यञ्जलिं कृत्वोपास्थिषत छाग.६४ न हिनस्त्यात्मनाऽऽत्मानं
भ.गी.१३१२९ ( स होवाच ) न ह वावैष त्वद्भाग
नहि नानास्वरूपं स्यादेकंवस्तुकदाचन वराहो. २१ धेयी भवति
शौनको. १२४ नहि पथ्यमपथ्यं वा रसाः सर्वेऽपि नह वैतद्गायत्र्या एकं च न.पदं प्रति(मा.) बृ.उ.५।१४.५ नीरसाः
यो. चू. ६८१
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org