________________
न स जीवो
उपनिषद्वाक्यमहाकोशः
न स्थूल
३२७
न स जीवो नच ब्रह्मन चान्यदपि
न स पुनरावर्तते सत्कैवल्यम् ना. प. ९।२२ किश्चन । न तस्य वर्णा विद्यन्ते
न सपुनरावर्तते इत्याह भगवान् नाश्रमाश्च तथैव च पा. ब्र. २२ कालाग्निरुद्रः
का. रुद्रो. ५ न स जीवो न निर्जीवः काये तिष्ठति
न स भूयोऽभिजायते
भ.गी.१४॥२४ निश्चलम् । यत्र वायुः स्थिर:
न समाधानजाप्याभ्यां यस्य खे स्यात्सेयं प्रथमभूमिका वराहो. ५७४
निर्वासनं मनः..
म. वा. र. ८ भ. गी.१३॥१३
। न स मूढवल्लिप्यते न सत्तन्नासदुच्यते
२ अवधू ६
| न सम्भाषेत्रिय काञ्चित् पूर्वदृष्टां न न सत्ताऽपि न चासत्ता न च मध्य
|
प.पू. ४।२२ हि तत्पदम्
न संस्मरेत् । कथां च वर्जयेत्तासां
. नस तत्पदमानोति (मा.पा.) कठो. ३७
न पश्यल्लिखितामपि
ना. प. ४।३
न सबै सर्वमेव च । मनोवचोभिः न सन्ति, नास्ति माया चतेभ्य
रमाचं पूर्णात्पूर्ण सुखासुखम् महो. ५४६ भाई विलक्षणः
बराहो. २०११
न स वेद यथा पशुः, एवं स देवाना.. ह. १।४।१० म सत्य से विद्यते
भ.गी. १६७
न स वेदाकृत्लो श्रेषोऽत एकैकेन । ने सन्दशे तिष्ठति रूपमस्य
भवति
बृह. ११४७ न चक्षुषा पश्यति कश्चनैनम् ।
। न स समानाधिक इस्यसंशयं परमार्थतः त्रि.म. ना.२१८ हवा मनीषी (इदिस्थं) मनसा
न स ह तैरप्याचरन्पाप्मनालिप्यंते छांदो.५।१०।१० ( य एनमेवं विदु-) भिकप्तो य
न स सिद्धिमवाप्नोति
भ. गी. १६:२३ पतद्विदुरमृतास्ते भवन्ति कठो. ६।९ । न संस्मरत्यतीतं च सर्वमेवकरोतिच म.पू. २०२८ [श्वेताश्व. ४।२०+महाना. १२११+ त्रि.म.ना.६।४ न संसारे मजते वा कदाचित् सि. शि. ४ न सन्द्रशे तिष्ठति रूपमस्य परात्परं
न साक्षिणं साक्ष्यधर्माः संस्पृशन्ति पुरुष विश्वधाम पान. १९ विलक्षणम्
कुण्डिको. २३ न सन्दुशे तिष्ठति रूपमस्याः गुह्यका. ६३ न साधुना कर्मणा भूयानो एवान सन्ध्यादिनरात्रयः । न सत्तापि
___ साधुना कनीयान्
को. द. ३९ नासत्ता न च मध्यं हि तत्पदम् अ. । : न साम्पराय: प्रतिभाति बालं
कठो. २।६ न सम चासच्छिव एव केवलः ।
न सुकृतं नो दुष्कृतम्
स्वसंवे. २ दक्षरं तत्सवितुर्वरेण्यं
श्वेताश्व. ४:१८ न सुखदुःखे विजिज्ञासीत सुखन सम्म चासजगवत्येव गुह्या गुह्यका. ६१ दुःखयोर्विज्ञातारं विद्यात् को.त. ३८ न सन्मासज्जगत्रयम् । इत्यन्यकलना
। न सुखं कारणं तस्मायोगएवचतुर्विधः आयुर्वे. ३ ___ त्यागं सम्यग्ज्ञानं विदुर्बुधाः स. पू. ५।३३ न सुखं न परां गति
भ.गी. १६२३ न समासन्न दूरस्थो न चाहं न च नेतरः महो. २०६४ न सुखं संशयात्मनः
भ.गी.४४० न सनासम्म सदसत्
सुबालो. १ न सूक्ष्मप्रज्ञमत्यंत न प्रशं न समासन्न सदसन्न सदसद्भिग्नं
न कचिन्मुने...
ना. प. ८२२ न चोभयम् । न सभागं न निर्भागं
न स्थूलप्रझं न सूक्ष्मप्रशं नोभयतःन चाप्युभयरूपकम्
परब्र. २ प्रशं न प्रज्ञं नाप्रझं न प्रशानघन. न समासम्म सदसम भावोभावनं नच महो. २।६७
मदृष्टमव्यवहार्यमग्राह्यमलक्षणमन समासंन मध्यान्तं न सर्व सर्वमेवच महो. ५/४६ : चिस्त्यमव्यपदेश्यमकास्यप्रत्ययन सपश्यति दुर्मतिः
भ.गी.१८।१६ सारं प्रपञ्चोपशमं शिवं शांतन स पुनरावर्तते पुन भिजायते निरा. ३३ । मद्वैतं चतुर्थ मन्यन्ते समात्मा नृसिंहो. ११६
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org