________________
२४८
तस्मान्ना
उपनिषद्वाक्यमहाकोशः
तस्मिन्म
यो.शि. १३५
एवोत्क्रामन्ते
तस्मान्माध्यमा इत्याचक्षतपत.
, तस्मिन्नयं (हाकाशे ) पुरुषो मेव सन्तम् १ऐत. ३२ मनोमय:
तैत्ति. ११६१ तस्मान्मानसं परमं वदन्ति म.ना. १७.११ तस्मिन्नित्ये तते शुद्धे, चिन्मात्रे नितस्मान्मायया बहिर्वेष्टितं (ब्रह्माण्ड)
रुपद्रवे । शान्ते ... निर्विकारे... महो. ४।१२२ भवति
नृ.पू. ५६३ तस्मिन्निदं सर्व त्रिशरीरमारोप्य तस्मान्मायामेतां (परमात्मनः)
___तन्मयंहितदेवेति संहरदोमिति नृसिंहो. १२ शक्ति विद्यात्
नृ.पू. ३२ तस्मिभिमानि सर्वाणि भूतान्यन्वातस्मान्मायामेतां शक्तिं वेदस
___यत्तानीति विद्यात्
छान्दो. २९R मृत्युं जयति
ग.पू. २३ तस्मिन्निरसा निश्शेषलइल्पस्थिति. तस्मान्मायोपाधिक आदिनारायण
मेषिचेत् । सर्वात्मकं पदं शान्त - स्तथा स्वस्वरूपं भजति
त्रि.म.ना.३७ तदा प्राप्नोत्वसंशयः
महो. ४।६० तस्मान्मुमुक्षुभि व मति वेश
तस्मिन्निरोधिते नूनमुपशान्तं वादयोः । कार्या किन्तुहातत्त्वं
मनो भवेत्
शांडि. ११७२५ निश्चलेनविचार्यताम् । महो.४।७५+ तराहो.२५६
। तस्मिनुत्क्रामत्यथेतरे स तस्मान्मूढा न जानन्ति मिथ्या.
प्रश्नो . २।४ तर्केण वेष्टिताः तस्मान्मूर्तिरेव रयिः
प्रश्रो. १५ तस्मिन्नेकदिने (ब्रह्मणः) आसत्य. तस्मान्मलाविद्याण्डस्य. सावरणस्य
__ लोकान्तमुदयस्थितिलया जायन्ते त्रि.म.ना. ३१४ विलयो भवति
त्रि.म.ना. ३६ तस्मिन्नेतस्मिन्नग्नौ देवा मी जुह्वति तस्मालक्ष्मीनारायणं सर्वबीज ना.पू.ता.४।१० [छा.उ. ५/७२+
बृह.६।२।१२ तस्माल्लिङ्गशरीरात्मकोऽयं जीवस्य
तस्मिन्नेतस्मिन्नन्नी देवाः पुरुपं जुह्वति बृह. ६।२।१४ स्वभावः
सामर. १०० तस्मिन्नेतस्मिनग्नौ रेतो जुति तस्माल्लोकात्पुनरैत्यस्मै लोकाय
[छान्दो . ५।८।२+
बृह. ६।२।१३ कर्मण इति नु काम्यमानो.. न
तस्मिन्नेतस्मिन्ननौ देवा वर्ष वृष्टिं) तस्य प्राणा उत्क्रामन्ति
बृह. ४।४।६ जुह्वति[छान्दो. ५।६२+ बृह. ६।२।११ तस्माल्लोके वेदे व्रजलीला गीयत सागर. ५ तस्मिन्नेतस्मिन्नौ देवाः श्रद्धां तस्मिन्काले (चित्तवृत्तिहीने)
__जुह्वति [छान्दो . ५।४। बृह. ६।२।९ विदेहीति देहम्मरणजित: ते.चि.४।५४,५५ तस्मिन्नेतस्मिन्ननौ देवाः सोम तस्मिन् (चित्ते ) क्षीणे जगत्क्षीणं
राजानं जुद्दति ठिान्दो.५।५।२+ बृह. ६।२।१० तचिकित्स्यं प्रयत्नतः
महो. ३२१ तस्मिन्छुल्लमुत नीलमाहुः विकल
तस्मिन्नेताः शरभृष्टीः प्रतिलोमाः हरितं लोहितं च
बृह.४॥४॥९
सर्पिपाक्ता जुहुयात् बृह. ६।४।१२ तस्मिन् गर्भ दधाम्यहम्
भ.गी. १४॥३
तस्मिन्नेवाखिलं विश्वं सङ्कोचिनतस्मिन् दृष्टे क्रिया कर्म सादायातो
पटवद्वर्तते
पैङ्गलो. १०२ _ न विद्यते
यो.चू. ११३ तस्मिन् पुरुषाचतुर्दश जायन्ते, तस्मिन्नग्नौ तिष्ठति अशिस्तन वेद,
एका कन्या दशेन्द्रियाशि.. महो. २२ सह्यात्मा
गोपालो. ११७ । तस्मिन्मरुशुक्तिकास्थाणुस्फटिफादौ तस्मिन्नन्नमयः पिण्डो नाभिमादल
जलरौप्यपुरुपरेखादिवत.. गुणसंस्थितः । अस्य मध्येऽस्तिद्वदयं.. त्रि.बा. २।६ । साम्यानिर्वाच्या मूलप्रतिगसीत् पैङ्गलो. १२२
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org