________________
तस्मात्
उपनिषद्वाक्यमहाकोशः
तस्मान्म
२४७
मैत्रा.६।३०
तस्मात् ( सत्सङ्गात् ) विधिनिषेध
तस्मान्न सन्यासिन एष लोकः सं.सो. २०५९ विवेको भवति
त्रि.म.ना. ५।४ तस्मान्नानारूपाण्यानोति (भूतात्मा) मैत्रा. ३१५ तस्माद्विराळजायत [ ततो विराडिति वा.सं. ३११५ तस्मान्नारायणादण्डजस्वेदजोद्धि
[ऋ.म.८।४।१७ मं.१०१९०१५ +चित्त्यु. १२१२ जजरायुजमनसिजादयः ना.पू.ता.५।४ तस्माद्विराडित्यनया पादनारायणा
तस्मान्नाम्यिनृतं वक्तुं स तूष्णीं द्धरेः । प्रकृतेः पुरुषस्यापि
रथमारुह्य प्रवव्राज
प्रश्नो. ६१ समुत्पत्तिः प्रदर्शिता मुद्गलो. ११५ तस्मान्नाह वयं हन्तुं
भ.गी. ११३७ तस्माद्विराडभूतं भव्यं भविष्य
तस्मान्नित्यमकर्ताऽहमिति गवत्यनश्वरम
ना.प. ९।१३ भावनयेद्धया । परमामृतनाम्नी तस्माद्विशृङ्गभेवैतदिहानुद्रवन्ति शौनको. २।३ सा समत्तबावशिष्यते महो. ४११६ तस्माद्विश्वामित्र इत्याचक्षत एतमेव
तस्मानिरध्यवसायो निस्सङ्कल्पो सन्तम्
१ऐत. २०१४ निरभिमानस्तिष्ठेत् तस्माद्विष्णरादित्यानामधिकोऽभवत् अव्यक्तो. ६ तस्मानिर्विषयं नित्यं मनः कार्य तस्माहिरेखं भवति तं देवकीपुत्रं
मुमुक्षुणा
ब्र.वि. ३ समाश्रये
यज्ञोप. ४ तस्मान्नुनंसकलविषयानिष्कलातस्माद्वदोदितं कर्म नित्यं कुर्या
ध्यात्मयोगाद्वायो शस्तदनु दतन्द्रितः ।...प्राप्नोति परमां गतिम् भवसं. ११३७
मनसस्तद्विनाशाच्च मोक्षः अमन. २।४० तस्माद्वेव सामाभुते, सान्तः सायुज्यर
तस्मानृसिंह आसीत् परमेश्वरो जगसलोकतां जयति
बृह. १।३१२२
द्धितं वा एतद्रूपं यदक्षरं भवति न.पू. २।९ तस्माद्वैकुण्ठं,न पुनरागमनं...गच्छति यज्ञोप. ४
तस्मान्नेष्टियाजुक: स्यात् पशुभ्य तस्माद्वै गौतम पुरुष प्रेतमाहुर्यसं
एकं प्रायच्छत्
बृह. ११५/२ सिषतास्याङ्गानीति
बृह. ३१७२
तस्मान्यासमेषां तपसामतिरिक्ततस्माद्वै सम्राडपि यत्र स्वः पाणिन
माहुः
महाना.१७११२ विनिर्ज्ञायतेऽथ यत्र वागुच्चारय
तस्मान्मकारेण परमं ब्रह्मान्विच्छेत् नृसिंहो. ७३ त्युपैव तत्र न्येतीत्येवमेवैतत्..
तस्मान्मन एवं पूर्वरूपं, वागुत्तरतस्माद्वै सम्राडपि यां कां च दिशं
रूपं,.. समानमेतयोरत्र पितुश्च गच्छति नैवास्या अन्नं गच्छति बृह. ४।१।४ पुत्रस्य च
३ऐत.१।११२ तस्मादयतिषिक्तान्यङ्गानि भवन्ति ।
तस्मान्मनः पृथकास्ति जगन्माया तस्मान्न इह मुञ्चत विश्वेदेवाः
___च नास्ति हि
जा.द. १०७ सजोषसः
सहवं. ३ । तस्मान्मनोयुक्तान्तदृष्टिस्तारकतस्मान्न कोऽपि ज्यायान् मुगलो. २।३ प्रकाशा भवति
मद्वयता.६ तस्मान्न जनमियानान्तमियान्नेत्पा
तस्मान्मन्त्रौषधाज्यामिषपुरोडाशप्मानं मृत्युमन्ववायानि बृह. ११३।१० स्थालीपाकादिभियष्टव्यतस्मान जायते चित्तं चित्तदृश्यं न
मन्तवेद्याम्
मैत्रा. ६।३६ जायते । तस्य पश्यन्ति ये जाति
तस्मान्ममत्वमेकोऽसीति ह कौषीखेवै पश्यन्ति ते पदम् । ब.शां. २८
तकिः पुत्रमुवाच
छां. ११५/२,४ तस्मान्न प्रमाद्येत् ( सत्यात्) १ऐत. १०१ तस्मान्मद्रंप्रातःसवनमभवत् शौनको. २१ तस्मान्न भिनं नाभिन्नमाभिभिन्नो
तस्मान्मलोद्वाससं यशस्विनीमभिन वै प्रमुः कृष्णो. २५ । क्रम्योपमंत्रयेत्
बृह. ६।४६
बृह. ४॥३५
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org