________________
उपनिषन्नामादिसचा
उपनिषन्नामानि तत्संकेतनामानि प्रथमांकः द्वितीयांकः तृतीयांकः ६३ गुह्यषोदान्यासोपनिषत् गुह्यपो.,गु.पो. वाक्यात्मकः ६४ गोपालपूर्वतापिन्युपनिषत् गो. पू. गद्यपद्यात्मकः ६५ गोपालोत्तरतापिन्यु. गोपालो. खण्डात्मकः गद्यपद्यात्मकः ६६ गोपीचन्दनोपनिषत् गोपीचं. वाक्यात्मकः
पद्यात्मकश्च ६७ चतुर्वेदोपनिषत् चतुर्वे. वाक्यात्मकः
पद्यात्मकश्च ६८ चाक्षुषोपनिषत् चाक्षुषो. मंत्रात्मकः
( चक्षुरुप., चक्षुरोगोप., नत्रोपनिषदिति नामान्तराणि. ) ६९ चित्त्युपनि.
चित्त्यु. खण्डात्मकः वाक्यात्मकः ७० छागलेयोपनि. छाग.. छागले. खण्डात्मकः वाक्यात्मकः ७१ छान्दोग्योपनिषत् छांदो., छान्दो., अध्यायात्मकः खण्डात्मकः वाक्यात्मकः
छां. उ., छां. ७२ जाबालदर्शनोपनिषत् जा. द. खण्डात्मकः पद्यात्मकः ७३ जाबालोपनिषत् जाबाला.जाबा., वाक्यात्मकः ७४ जाबाल्युपनिषत् जावाल्यु. वाक्यात्मकः ७५ तारसारोपनिषत् तारसा.
गद्यपद्यात्मकः
मंत्रात्मकश्च ७६ तारोपनिषत् तारोप. वाक्यात्मकः .७७ तुरीयातीतोपनिषत् तुरीया. वाक्यात्मकः ७८ तुरीयोपनिषत् तुरीयो. वाक्यात्मकः ७९ तुलस्युपनिषत् तुलस्यु. गद्यपद्यात्मकश्व • तैत्तिरीयमारण्यक तै. आ. मंत्रात्मकः ८० तेजोबिन्दूपनिषत्
अध्यायात्मकः पद्यात्मक: ० तैत्तिरीयसंहिता तै. सं. ८१ तैत्तिरीयोपनिषत् तैत्ति.+ वाक्यात्मकः अनुवाकात्मकः वाक्यात्मक
मंत्रात्मकश्च ६२ त्रिपाद्विभूतिमहा- त्रि. म. ना., अध्यायात्मकः वाक्यात्मकः . नारायणोपनिषत् त्रि. म. ८३ त्रिपुरातापिन्युपनि त्रि. ता. उपनिषदात्मकः मंत्रात्मकः
वाक्यात्मकश्व ८४ त्रिपुरोपनिषत्
मंत्रात्मकः
ते. बि.
त्रिपुरो.
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org