________________
२४४
तस्मादे
उपनिषद्वाक्यमहाकोशः
तस्माद्वा
तस्मादेन स्वपितीत्याचक्षते, स्वर
- तस्मादोमित्यनुजानन्ति, ओमिति ह्यपीतो भवति
छान्दो. ६८१ प्रतिपद्यन्ते, ओमित्यस्याददते शौनको. ११५ तस्मादेनां (स्त्रिय)न हिनस्ति २ऐत. ४ा२ . तस्मादामित्यनेनैतदुपासीताजस्रतस्मादेव ( बाकाशात)जातानि
मित्येकोऽम्य रस बोधयीत मैत्रा. ६४
त्रि.ता.५२२ तस्मादोमित्यनेनैतदपासीतापारमित तस्मादेव दृढतरदेहात्मभ्रमो भवति त्रि.म.ना.६३ तेजस्तन धाभिहितमन्नातस्मादेव परोरजसेति सोऽहामत्यव
वादित्ये प्राणे
मंत्रा. ६३७ धार्यात्मानं गोपालोऽहमिति
तस्मादोमित्यनेनतदुपासीताभावयेत् गोपालो. २०३ परिमित तेजः
मैत्रा. ७११ तस्मादेवमेवेममात्मानं परं ब्रह्मानु
तस्मादोमित्यदाहत्य
भ.गी. १७२४ सन्दध्यात्
नृसिंहो. २८
तस्मादोमित्येकानग्मतीथमपासीत शौनको.४८ वस्मादेवमेवोपासीत
आषं. २।३ तस्मात्समद इत्याचक्षत एतमेव तस्मादेव सच्छब्दवाच्यं ब्रह्माविद्या
सन्तम्
१ ऐत.२०१३ शबलं भवति त्रि.म.ना. २५ तस्माद्दमः परमं वदन्ति
महाना. १७१३ तस्मादवविच्छान्तो दान्तस्तितिक्षः
तस्माद्दश प्रजापतयो मरीच्यादयः.. समाहितो भूत्वाऽऽत्मन्यवात्मान
अजायन्त
सङ्घर्षणो. १ पश्यति सवमात्मान पश्यति बृ.उ. ४.४।२३ तस्मादानं परमं वदन्ति
महाना. १७५ तस्मादेवविच्छोत्रियम्य दारेण
तस्माद्दारापगं भक्तिमालम्व्य... नोपहासमिच्छेत् बृह. ६।४।१२ निन्य नेमित्तिक...कुर्यात्
भवसं. २०५९ तस्मादेवंविदमेव ब्रह्माणं कुर्वात,
तस्माद्देवेभ्यो जुहति च प्र च जुह्वनानेवंविदम
छां. ४॥१७॥१० त्यथो आहुदर्शपणमासाविति बृह. ११५२ तस्मादेवं विदित्वनमद्वते योजयेत्
तस्माद्धर्म परम वदन्ति
महाना. १७६ स्मृतिम् । अद्वतं समनुप्राप्य जड
तस्माद्धाप्येतर्हि सुप्तो भूभूरित्येव वल्लोकमाचरेत वतथ्य. ३७ प्रश्वसिति
१ऐत. १।८।३ तस्मादेवं विद्वानन शिष्यन्नाचामे.
तस्माद्भुदयपुण्डरीककर्णिकायां परदशित्वा... ( मा.पा.) बृ.उ. ६।१।१४ मात्माविर्भावो भवति
त्रि.म.ना.५४ तस्मादेवं विद्वान्न परस्मा अग्निं
तस्माद्वदयमहरहर्वा एवंवित्स्वर्ग चिनुयात् ३ऐत. २।४२ लोकमेति
छान्दो. ८३३ तस्मादेष एव यज्ञस्तस्य मनश्च
तस्मादयस्थितानादिदुर्वासनावाक्च वर्तनी छान्दो.४।१६।१ ग्रन्थिविनाशो भवति
त्रि.म.ना.५।४ तस्मादेष प्रविविक्ताहारतर इवैव
तस्माद्रह्मणि ते स्थिताः
भ.गी. ५।१९ भवत्यस्माच्छारीरादात्मनः बृह. ४।२।३ तस्माद्रह्मणोमहिमानमाप्नोति महाना. १८०१ तस्मादेष हि सत्यस्वरूपोनान्यदस्त्य
तस्माद्ब्रह्मणोमहिमानम्
महाना.१७/१५ प्रमेयमनात्मप्रकाशम्
तस्माद्ब्रह्म तदेतत्पाशुपतं पशुपाशतस्मादेषां तन्न प्रियं यदेतन्म
विमोक्षणाय
अ.शिरः.२१२ नुष्या विद्युः
बृह. २४.१० तस्माद्ब्रह्मवादिन ॐकारमादि तस्मादोकार ऋग्भवति, यजुषियजुः २प्रणवो.९ कुर्वन्ति
२प्रणवो. २० तस्मादोङ्कारसम्भूतो गोपालो
तस्माद्ब्रह्माणं ब्रमिष्टं कुर्वीत ३ऐत. २।२१ विश्वसंस्थितः
गोपालो. २।१९ तस्माद्भाह्मणवचनमादतव्यम् २प्रणवो. १४
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org