________________
६२
अस्ति व
आगम. ४४
आगम. ४२
अस्ति वस्तु तथोच्यते अति वस्तुत्ववादिनाम् [?] अस्ति हिरण्यस्योपात्तंगोअश्वीनां बृ. उ. ६।२।७ अस्तीति प्रत्ययो यश्च यश्च नास्तीति वस्तुनि बुद्धेरेव गुणावेतौ न तु
नित्यस्य वस्तुनः अस्तीति ब्रुवतोऽन्यत्रकथं तदुपलभ्यते अस्तीत्युक्ते जगत्सर्व सद्रसंत्रझतद्भवेत् अस्तीत्येके नायमस्तीति चैके अस्तीत्येव प्राणानां निश्श्रेयसादानं अस्तीत्येवोपलब्धस्य तत्त्वभावः प्रसीदति
अस्तीत्येवोपलब्धव्यस्तत्त्वभावेन.. अस्तेयं नाम मनोवाक्कायकर्मभिः परद्रव्येषु निःस्पृहता अस्त्यनस्तमितो भास्वानजो देवो...
अखत्रिशूल डमरुखङ्गकाल..
अस्थिचर्म नाडीरोममांसाश्चेति
पृथिव्यंशाः
काश-मसङ्ग-मरस-मगन्ध-मचक्षु
उपनिषद्वाक्यमहाकोशः
Jain Education International
२ आत्मो. २८
कठो. ६।१२ वराहो. २/७१
कठो. ११२०
कौ. उ. ३।२
कठो. ६।१३ कठो. ६।१३
शारीरको ३
[?] अस्थिचर्मस्नायुमज्जामांससंघाते.. मैत्रा. १/२
छान्दो. २।१९११
अस्थि प्रतिहार: अस्थिभिश्चितं मांसेनानुलिप्त नर्मणाव
मैत्रे. ११३
बद्धं (शरीरं ) अस्थिभ्यः पर्वताः, लोमभ्य ओषधि
वनस्पतय:.. ललाटादुद्रो जायते सुबालो. २/१
अस्थिभ्यो मज्जा मज्जातः शुक्रम [ रेतः ] [ गर्भो. २+ अस्थिमज्जा प्रजायते अस्थिराः सर्व एवेमे [ महो. ३।४ + मस्थिस्थूणं स्नायुबद्धं.. चर्मावनद्धं दुर्गन्धिपूर्ण मूत्रपुरीषयोः ( शरीरं ) अस्थिस्नाय्वादिरूपोऽयं शरीरंभाति.. अस्थीनि चहवै त्रीणिशतानि षष्टिश्च अस्थीन्यन्तरतोदारुणि..मज्जोपमा.. अस्थीन्युपमा असृगाञ्जनम् स्थूलमनश्वल्पमपारं (ब्रह्म) अरथूल- मनण्वस्व-मदीर्घ-मलोहितस्नेह-मच्छाय मतमो-वना
शां. ल्यो. १|१|३ महो. ४|५६
लांगूलो . ७
निरुक्तो. १/२ पिण्डो. ५ भवसं. ११२६
ना. प. ३३४६ कठरु. २०
गर्भो. ११
बृह. ३/९/३०
छाग. ६२
सुबालो. ३।२
अस्माभि
so-मश्रोत्रमवागमनो ऽतेजस्क
मप्राण. ममुख ममात्र- मनन्तरमबाह्यं (अक्षरब्रह्म )
अस्थूलमनणु ह्रस्वमदीर्घमजमव्ययं अस्थूलोऽस्थूलोऽस्थूलः ( गणेशः ) अस्नाविरं शुद्धमपापविद्धम् अस्नेह-मच्छाय मतमोऽत्राय्वाकाशं बृ. उ. ३शटाट अस्पन्दमानं विज्ञानमनाभासमजं यथा अ.शां. ४८ अस्पन्दमानंविज्ञानमनाभासमजं तथा अशां. ४८ अस्पर्शमरूपमरसम् [ नृसिंहो. ९/९ + सुबालो. ३३१ अस्पर्शयोगो नाम दुर्दर्श..... योगिनां मद्वै.३९ अस्पर्शयोगो वैनाम सर्वसत्त्वसुखो.. अ. शां. २ अस्पष्टाऽद्रष्टाऽवक्ताऽयाता (आत्मा) मैत्रा. ६।११ अस्मत्कृतस्यैनसोऽवयजनमसिस्वाहा अस्मदादीनां जन्म तदधीनं अस्मभ्यं च सौभगमायजस्व अस्मा इमामुपसन्नाय सम्यक्परीक्ष्य दद्याद्वैष्णवी मात्मनिष्ठां
अस्माकमेवायं महिमा अस्माकं तु विशिष्टा ये अस्माकं बोध्यविता तनूनां
[ ऋक्सं.३/८/१९ = मं.५/४१९ अस्माकं भूत्वाविता तनूनाम् अस्माच्छरीरात्समुत्थाय परंज्योति.
रुपसम्पद्य
बृह. ३१८१८ यो. शि. ३११९ ग. शो- २/३
ईशा. ८
For Private & Personal Use Only
महाना. ७/१ राघोप. ३।३
महाना.
शाट्याय ३४ केनो. ३११ भ.गी. ११७
महाना ६।१६ अरुणो. १
मैत्रा २/२
बृह. ४/२/३
छां.उ. ८/६५ अ. पू. ५/१०६
( ? ) अस्माच्छरीरादात्मनः (?) अस्माच्छरीरादुत्क्रामति अस्मात्पदार्थनिचयात्.. माकिश्चित्तत्र ( एवं ) अस्मात्सर्वस्मात् पुरतः सुविभातमेकरसमेव अस्मात्सर्वस्मात् प्रियतमः अस्मात् स्यन्दते सिन्धवः सर्वरूपाः
[ मुं. उ. २/११९ + महाना. ८३ अस्माद्धथेवात्मनो यद्यत्कामयते
तत्तत्सृजते
नृसिंहो. २३ नृसिंहो. २/३
बृह. १/४/१५ ग. शो. ३११
अस्मान्नातः परं किञ्चित् योवै वेद.. अस्मान्मायी सृजते विश्वमेतत्त
स्मिवान्यो मायया सन्निरुद्धः श्वेता. ४1९
अस्माभिरनुप्रतिचक्ष्याभूदोतेयन्ति
ये अपरीषु पश्यान्
चित्त्यु. १८/१
www.jainelibrary.org