________________
२६६
तां चेद
उपनिषद्वाक्यमहाकोशः
तिर्यगू
तां चेदविद्वानुद्गास्यो मूर्धा ते व्यप
तां सानुमन्तो विदधत्स्वतेजसा.. __तिष्यत्तथोक्तस्य मया.. छांदो.१११११७ । वरप्रदाय पित्रे स्वाहा
पारमा.६५ तां चेदविद्वान्प्रति हरिष्यो मूर्धा... छांदो. २११९ तां सृष्टाऽध उपास्ते, तस्मास्त्रियमध
उपासीत तां चेदविद्वान्प्रस्तोष्यसि मूर्धा ते
बृह. ६।४।२ विपतिष्यतीति
तार स्तत्र देवा यथा सोमराजान-.
छांदो. १।११।४ तां चेदविद्वान्प्रास्तोष्यो मूर्धा ते व्यप
माप्यायस्वापक्षीयस्वेत्येवमेना. स्तत्र भक्षयन्ति
बृह. ६२।१६ ___ तिष्यत् तथोक्तस्य मयेति छांदो.१११११५
तांस्तथैव भजाम्यहम्
भ.गी. ४।११ तां जीवरूपिणी ध्यायेज्योतिष्ठं
तांस्तितिक्षस्व भारत
भ.गी. २०१४ मुक्तिहेतवे
योगरा. ७
तारस्ते प्रेत्याभिगच्छन्ति, वां स्वहं तुभ्यं वक्ष्यामि को हि त्वैवं
ये के चात्महनो जनाः ईशा. ३ ब्रुवन्तमर्हति प्रत्याख्यातुमिति बृह. ६।२।८
तारस्तेष्वन्वविन्दञ्छुद्धयाचतपसाच सहवे. ११ नांदुर्गा दुर्गमां देवी.. नमामि
ता५ स्त्वं वृत्रहलहि वास्मभ्यमाभर सहवै. ७ भवभीतोऽहं
देव्यु. १०
वार हासुराः पाप्मना विविधुत्तस्मातां (कुण्डलिनी) दृष्ट्रा मनसैव नरः
त्तयोभयं वदति सत्यं चानृतं च छान्दो. श२।३ सर्वपापविनाशद्वारा मुक्तो भवति अद्वयता. २
तार हैतामेके सावित्रीमनुष्टुभमन्वाहुः बृह. ५।१४।५ तां देवतामुपातिष्ठत यज्ञकामाः सहवै. १३
तार होवाच किमेतद्यक्षमिति केनो. ३११२ तां द्योतमानार स्वयं मनीषां चित्त्यु. ११२११
ताः पय आहुतयो देवानामभवन् सहवै.१३ तां (मालां) पञ्चभिर्गन्धैरमृतैः
ताः पुनः पुनरुदयनः,प्रचरन्त्येवं पञ्चभिर्गव्यैस्तनुभिः शोधयित्वा
हवै तत्सर्व परे देवे मन...प्रत्यक्षमादिक्षान्तैर्वर्णैर्भावयेत् अ.मा. ३ स्येकीभवति
प्रश्नो. ४२ तां म आवह जातवेदो लक्ष्मीमनप
ताः पुनरुंदयन्तःप्रचरन्ति..(मा.पा.) प्रो. ४२ - गामिनीम् [क्र.खि.५।८७१ श्रीसू. २,१५ ता:सर्वानाड्यासुषुप्तश्येनाकाशवत् परप्र. १ । तां पद्मनेमि शरणमहं प्रपद्ये अल
ताः सृष्टा अब्रुवन् कथमन्नाद्या क्ष्मीर्मेनश्यतां..[अर.खि.५/८७५ श्रीसु.५
अभवन्निति
ग.पू. १३ तां योगमिति मन्यन्ते स्थिरामिन्द्रय
ता: स्मरणादनुमीयन्ते
पैङ्गलो. ३३ धारणाम् । अप्रभत्तस्तदा भवति
तितिक्षाज्ञानवैराग्यशमादिगुणयोगो हि प्रभवाप्ययो कठो. ६।११
वर्जितः। भिक्षामात्रेण जीवी स्यात्स यतिर्यतिवृत्तिहा
ना.प. ५१२ तां (ब्रह्म विद्यां) विदित्वा सच
तिमिरान्धं तामसम्
शारीरको. ९ रक्त जिज्ञासयामास
अव्यक्तो. ३
तिरश्चीनमजरं तद्रजोऽभूतू त्रिपुरो. ४ वां वै देवीमात्मबुद्धिप्रकाशां मुमुक्षु
तिरश्वी सा प्रज्ञा, प्रज्ञया हि - शरणमहं प्रपद्ये..
गुह्यका. ७२ विपश्यति
को.त. १५ तां (मृदं) शुद्धजलेन प्रणवेन घर्षयेत् कात्याय. १
तिरोधानकरी पार्वती भवति - ना.पू.ता. २।१ तां समन्तं पृथिवीं द्विस्तावत्समुद्रः
तिर्यगलमधश्शायी रश्मयस्तस्य पर्येति
बृह. ३।३।२ __ सन्तताः । सन्तापयति स्वं वारसमभवत्ततो मनुष्या अजायन्त बृह. १।४।४ देहमापादतलमस्तकः
महाना. ९।१० तार समेवाभवत्तत एकशफमजायत बृ उ. १।४।४ | तिर्यगूर्ध्वमधोदृष्टिं विहाय च महामतिः। तासमेवाभवत्ततो गावोऽजायन्त बृ.उ. १।४।४ स्थिरस्थायी विनिष्कम्पः सदा तारसमेवाभवत्ततोऽजावयोऽजायन्त बृ.उ.१।४।४ । योगं समभ्यसेत्
अ.ना. ३२
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org