________________
तावध्य
साल्वध्यमं परिवर्त्य.. महिमानं निरीक्षेत मैत्रा. ६ २१ वाताऽऽत्मानमानन्दयति तावत्कालस्य स्थितिरुच्यते
परम. २
(ब्रह्मायुः परिमिता )
यावत्संखारभृगुषु स्वात्मना सह
देहिनम् । बान्दोलयति नीरंधं.. महो. ४|११३ तावदाकाशसङ्कल्पो यावच्छन्दः प्रवर्तते
ना. बि. ४७
तावज्जीवो भ्रमत्येवं यावत्तत्त्वं ध्यानं न विन्दति
ध्या. त्रि. ५०
यावत्क्षयं गतम्.. तावद्रथेनगन्तव्यं यावद्रथपथि स्थितः तावद्विचारयेत्प्राज्ञो यावद्विश्रान्ति
५
मात्मनि तावानस्य महिमा ततो ज्याया श्व पूरुष: तावानस्य लोको भवति य
एवं विद्वानधोपहासं चरति तावन्ति पुरुषायुषोऽह्नां सहस्राणि भवन्ति वावन्ति शतसंवत्सरस्याह्नां सहस्राणि araनिशीव वेताला वल्गन्ति हृदि
तावदेव निरोद्धव्यं (मनः) यावद्धृदि गवं क्षयम् । एतज्ज्ञानं च च शेषोऽन्यो प्रन्थविस्तरः [म. बिं. ५+ त्रि. वा. ५/५
तावदेव निरोद्धव्यं हृदि
उपनिषद्वाक्यमहाकोशः
त्रि.म.ना. ३३४
वा वा एताश्चतस्रश्चतुर्धा चतस्र
तस्रो व्याहृतयः । वा यो वेद, स वेद म ३४
Jain Education International
मैत्रा. ६ ३४ म. ना. ३
वासनाः । एकतत्व दृढाभ्यासाद्या
विजितंमनः [मुक्तिको २/४० + महो. ५/७८ तावन्योन्यमभिसम्भवतः
१ ऐत. ३२७१३
वा वा अस्यैता हिता नाम नाड्यः यथाकेशः सहस्रघाभिन्नस्तावताऽणिम्ना विष्ठन्ति..
महो. ४ ३९
छांदो. ३।१२/६
बृह. ६/४/३
१ऐत. १८२६ १ऐत. २४/२
ता वा एता दशैव भूतमात्रा अधिप्रशं दशप्रज्ञामात्रा अधिभूतं यद्धि
भूतमात्रा न स्युर्न प्रज्ञामात्राः स्युः को. व. ३३८
बृह. ४/३/२०
तां गन्ध
ता वा एताः सर्वा ऋचः सर्वे वेदा
सर्वे घोषा एकैवव्याहृतिः प्राण एव १ ऐत. २ /२/११ ता वा एताः सर्वा देवता वायुमेव
प्रविश्य वायौ सृप्ता न मूर्च्छन्ते कौ. व. २।१२ ता वा एताः सर्वा देवता: प्राणमेव प्रविश्य प्राणे सृप्ता न मूर्च्छन्ते तावान् सर्वेषु वेदेषु तावेतावन्योन्यस्मिन्प्रतिष्ठितौ रश्मिभिरेषोऽस्मिन् प्रतिष्ठित: तावेतावश्वमेध
तासामु ह स्मैतां चतुर्थी महाचमस्यः प्रवेदयते मह इति तद्ब्रह्म
तासां तप्यमानाना रसान्प्रावृहदग्ने ऋचो वायोर्यजुषि सामान्यादित्यात्
जुन्या उत्क्रमणे भवन्ति arai (प) यः स्थविष्ठो धातुस्तन्मूत्रं भवति यो मध्यमस्तलोहितं योऽनिष्ठः स प्राणः तासां वायुर्वत्सः स य एतमेवं वायुं दिशां वत्सं वेद न पुत्ररोद * रोदिति
२६५
छान्दो. ४/१७/२
तासां त्रिवृतं त्रिवृतमेकैकां करवाणीति छान्दो. ६ ३ ३ तासां त्रिवृतं त्रिवृतमेकैकामकरोत् छान्दो. ६।३।४ वासां ब्रह्म महद्योनिः भ.गी. १४४ तासां मूर्धानमभिनिस्सृतैका । तयोर्ध्वमायन्नमृतत्वमेति विष्व
कौ.स. २०१३
भ.गी. २।४६
तासु पूर्णिमाभ्यासः कर्तव्यः, तल्लक्ष्यं नासाग्रम् तास्तु गोप्या महायोगात्परमात्मपदेऽव्यये । विना कार्य सदा गुमं योगसिद्धस्य लक्षणम् तैत्ति. ११५/३ वां गन्धर्वोs (अ) वदद्र में अन्तः
बृह. ५/५/२
बृद्द. १२/७
तैत्ति. ११५११
For Private & Personal Use Only
कठो. ६।१६
छान्दो. ६/५/२
वासां (नाडीनां ) शतं शतं
द्वासप्ततिं प्रतिशाखा.. (मा.पा.) प्रश्नो. ३१६ तासु चतुर्दशकारणानां बाह्यवृत्तयो
छान्दो. ३।१५/२
ऽन्तर्वृत्त यस्तेषामुपादानकारणम् ना. प. ५/१२ तासु तदा भवति, यदा सुप्तः स्वमं न कश्चन पश्यति
कौ. त. ४।१९
मं. मा. २१२
यो. शि. १।१५६ feer. ११।११
www.jainelibrary.org