SearchBrowseAboutContactDonate
Page Preview
Page 293
Loading...
Download File
Download File
Page Text
________________ - तिर्यग्वाऽ उपनिषद्वाक्यमहाकोशः तिम्रो रे २६७ - - - - - - (मथ) तियग्वाऽवाडोर्ध्व वाऽनूह्य एष तिष्ठनाच्छन्स्वपजापन्निवसन्नुपरमात्माऽपरिमितोऽजोऽतक्यों स्पतन्पतन् । असदेवेदमित्यन्तं ऽचिन्त्य एष आकाश आत्मा निश्चित्यास्थां परित्यज महो. ६।३४ तिलमध्ये यथा तैलं पाषाणेष्विव तिष्ठन्ति परितस्तस्या नाडयो मुनिकाञ्चनम् । हृदि स्थाने स्थितं पुनव। द्विसप्तति सहस्राणि तासां पगंतस्यवक्ममधोमुखम् यिोगत.८ यो.त. १३७ मुख्याश्चतुर्दश जा.द. ४६ शिलाजलिं पितृणां ये ददति ते तिष्ठन्त परमश्वरम भगी. १२२८ तन्मण्डलं प्राप्नुवन्ति सामर. ७५ तिष्ठन्त्यहश्च शेषो भवति व्रतमिति.. संहितो. ५.१ तिळाष्जुहोमि | सरसार सपिष्टान् तिष्ठत्रपि हि नासीनो गच्छन्नपिन गन्धार मम चित्ते रमन्तु स्वाहा महाना. १४१५ गच्छति । शान्तोऽपि व्यवहारस्थ: तिलानां तु (तिलेषुच) यथा तैलं कुवन्नपि न लिप्यते सं.सो. २०३३ पुष्पे गन्ध इवाश्रितः । पुरुषस्य तिष्ठन्प्रातः प्राख भायातु वरदेशरीरेऽस्मिन् (तु) सबाह्याभ्यन्तरे त्यावाह्य... महाव्याहृतिभिः.. (तथा )स्थितः [ध्या.बि. ७+ क्र.वि. ३५ गायत्री जपेत् तिलाः कृष्णास्तिला: श्वेतास्तिला: सन्ध्यो .२ सौम्या वशानुगाः । तिला तिसृभिरुयायषस्त्रियम्बकस्तिस्रो पुनन्तु मे पापं यस्किश्चि रेखाः कुर्वीत (भस्मना) जाबाल्यु. ६ हुरितं मयि महाना. १४६ तिस्रश्च रेखाः सदनानि भूमेतिलेषु तिलवद्वेदे वेदान्तः सुप्रतिष्ठितः मुक्तिको. १९ त्रिविष्टपाख्रिगुणात्रिप्रकाशाः। विलेषु तैलं दधनीव सर्पिरापः एतत्पुर पूरक पूरणानाम्.. त्रि.महो. ५ स्रोतस्स्वरणीषु चाग्निः। एव. | तिस्रस्तृचाशीतयो यदूध्वं सा पञ्चमी १ऐत. २४३ मात्मनि जायते(गृह्यते)ऽसौ (ॐ)तिस्रः पुरस्निपथा विश्वचषणा त्रिपुरो. १ सत्येन (एनं) तपसा यो तिस्रः पुरत्रिपथा विश्वचर्षणी त्रि.महो. १ ऽनुपश्यति [ब्रह्मो. १९+ श्वेता. ११२५ तिस्रो मात्रा मृत्युमत्यः प्रयुक्ता तिलेषु तैलं दधनीव सर्पियंदापा अन्योन्यसक्ता अनुविप्रयुक्ताः। • स्रोतस्स्वरण्योरिवाग्निः । एव क्रियासु बाह्याभ्यन्तरमध्यमासु मात्माऽऽत्मनि जायते इतिहा. ४९ । सम्यक्प्रयुक्तासु न कम्पते ज्ञः प्रभो. ५/६ तिलरेतावद्भिरभिषिच्य वायुलोक तिस्रो मात्रार्धमात्रा च प्रत्यक्षस्य कामो वायुलोकमवाप्नोति भस्मजा. २०१२ शिवस्य च १प्रणवो. ३ विलोदनं पाचयित्वा सर्पिष्मन्त तिस्रो मात्रास्तथा ज्ञयाः सोमसूर्यानिमनीयातामीश्वरौ जनयितवै बृह. ६४।१७ । रूपिणः ब्र.वि.८ विष्ठतो ब्रतो वाऽपि यस्य चक्षुर्न | तिस्रो रात्रीर्दीक्षितो भवति सहवै. १२ दूरगम् । चतुर्युगां भुवं मुक्त्वा तिस्रोरात्रीयदवासीहेमेऽनश्नन्ब्रह्मपरिवाद सोऽन्ध उच्यते ना.प. ३१६६ । नतिथिनमस्यः । नमस्तेऽस्तु विश्वत्यात्मरसं मनः म.पू. २।९ तस्मात्प्रति त्रीन्वरान्वृणीष्व कठो. १२९ विष्ठन्गच्छन् स्पृशसिघ्रन्नपि तल्लेप | तिस्रा रेखाः सदनानि भूस्त्रीस्त्रि. वर्जितः । अजडो गलिवानन्द विष्टपात्रिगुणास्त्रिप्रकाराः। स्त्यक्तसंवेदनः सुखी प.पू.४।६३ एतत्रयं पूरकं पूरणानाम् त्रिपुरो.५ Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.016083
Book TitleUpnishad Vakya Mahakosha Part 1
Original Sutra AuthorN/A
AuthorGajanand S Sadhale
PublisherRupa Books Jaipur
Publication Year1991
Total Pages380
LanguageSanskrit
ClassificationDictionary & Dictionary
File Size23 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy