________________
कल्पसू.
उपनिषद्वाक्यमहाकोशः
कस्मादु
जा. द. १।१२
कश्विन
कल्पसूत्रे यथा वेदे धर्मशास्त्रे पुराणके।
कश्चिन्मां वेति तरवतः
भ. गी. ७१३ .. स जपः प्रोष्यते मया
कश्चिन्मे प्रियकुत्तमः
भ.गी. १८१६९ कल्पं क्षणीकरोत्यन्तः क्षणं नयति
कश्यपः पश्यको भवति
सूर्यता. २२ कल्पताम् (देहादिवासनामुक्त:) महो. ४।६८ कश्यपादुदिताः सूर्याः पापानि. कल्पादौ विसृजाम्यहम् भ.गी. ९७ नन्ति सर्वदा
सूर्यता. १२२ कल्पान्तपवना वान्तु यान्तु चैकत्व
कश्यपोलुखलः ख्यातो रज्जुर्मातामणवाः..नास्ति निर्मनसः क्षतिः महो. ४।९७ ___ऽदितिस्तथा । .. यावन्ति देवकल्पान्ते वै सर्वसंहारकी गुह्यका. ५९ ___ रूपाणि वदन्ति विबुधा जनाः कृष्णोप. २१ कल्पितस्य शरीरस्य तस्य
कषोत्काय स्वाहा
महाना.१४।१९ सेनादिकल्पना
रा. पू. १।१० कस्तवायं जडो मूको देहो मांसमयोकल्पिताश्चर्यजालेषु नाभ्युदेति
शुचिः । यदर्थ..अयशःपरिभूयसे महो. ४.१३१ कुतूहलम्
म. पू. ४।१० | कस्तं मदामदं देवं मदन्योज्ञातुमर्हति कठो. २।२१ कल्पितेयमविद्येयमनात्मन्यात्म
फस्त्वमित्यहमिति होवाच नृसिंहो. ७२ भावनात्
महो. ४॥१२८ कस्त्वेनयोरेकधाभूयं भूत्वा परमतां कल्पो व्याकरणं शिक्षा निरुक्तं
गच्छति
वृह. ५।१२।१ ज्योतिष छन्द एतानि षडङ्गानि सीतो. १८ कस्त्वेनं ( एतं ) जनयेदिति कारणं कवयोऽप्यत्र मोहिताः भ.गी. ४१६
भद्वैत. २५ कविर्मनीषी परिभूः स्वयम्भूः ईशा. ८ कस्माच्च ते न मेरन्महात्मन् भ.गी.११॥३७ कविमूकवदात्मानं तदृष्ट्यादर्शयेन्नृणां ना. प. ५।३५ | कस्मात्तानि च क्षीयन्तेऽद्यमानानि कविं कवीनामतिमेधविग्रहम् ग. पू. १११०
सर्वदेति । पुरुषो वा मक्षितिः.. वृह. १।५।२ कविं पुराणमनुशासितारं
'कस्मात्तानि न झीयन्तेऽद्यमानानि कविं पुराणं पुरुषं सनातनं सर्वेश्वरं
सर्वदा । यो वैतामक्षिति वेद.. वरुपास्यम्
महो. ४७१ । कस्मादज्ञानप्राबल्यमिति, भक्ति-ज्ञानकविं पुराणं पुरुषोत्तमोत्तमं सर्वेश्वरं.. ना. ५. ९।१७ ।
वैराग्य-वासनाभावाच
त्रि.म.ना.५॥३ कवीनामुशना कविः
भ.गी.१०१३७ कस्माद्धयमेष्यत् , द्वितीयादै कम्यं कवि कल्पकं काममीश
भयं भवति
बृह. १।४।२
। (अथ) कस्मादुच्यते ईशानः, यः __.. तुष्टुवांसा अमृतत्वं भजन्ते त्रिपुरो. ९
। सर्वान्देवानीशते इंशनीभिः कञ्चन गच्छती ३
तैत्ति.२।६।१
.. तस्मादुच्यत ईशानः म.शिरः.३५ कश्चन समता ३३ (कश्चित-पा.) तैत्ति. २।६।१
। (अथ) करमादुच्यते उपमिति, कश्च विष्णुः ? परं ब्रह्मैव विष्णुः गोपीचं. ७
यस्मास्वमहिम्ना..सोनात्मनः कश्चाहादः ? एष ब्रह्मानन्दरूपः गोपीचं. ' सर्वाणिभूतानि..तस्मादुच्यत उप्रम् नृ. पू. २।९ कश्वाहादः ? गोपीचन्दनसंसक्त
(अथ) कस्मादुच्यत एकः ? यः सर्वामानुषाणांपापसंहरणाच्छुद्धान्त:
प्राणान्सम्भक्ष्य..तस्मादुच्यत एकः अ.शिर:.३१५ करणानां ब्रह्मज्ञानप्राप्तिः ... गोपीचं. ७ (अध) कस्मादुच्यते ओङ्कारः ? यस्मा
दुचार्यमाण एव प्राणानूर्ध्वमुत्क्राकश्चिदर्थव्यपाश्रयः
. भ.गी. ३११८
मयति तस्मादुच्यते ॐकार: अ.शिरः.३२५ कश्चिद्धीरः प्रत्यगात्मानमक्षत् कठो. ४१
(अथ) कस्मादुच्यते तारं, यस्मा. कश्चिन्न तस्याः पतिरस्ति लोके
गुह्यका. ६८ दुच्चार्यमाण एव गर्भ-जन्म-ध्याधिकश्विद्यतति सिद्धये
भ.गी. ७।३ । जरा-मरण-भयात्तारयति.. अ.शिरः.३१५
भ.गी.८
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org