________________ New Relese... SABDARTHA CINTAMANIH BY BRAHMAWADHUTA SRI SUKHA NANDA NATHA शब्दार्थचिन्तामणिः प्रणेता-ब्राह्मावधूत श्रीसुखानन्दनाथः संस्कृत साहित्यानुशीलने शब्दकोशानामत्यन्तं महत्त्वमस्ति। यथा एकस्यैव समानार्थकशब्दानां संकलनं “अमरकोशत्वेन प्रसिद्धम्, तथैव प्रत्येकानां शब्दाना धातु-प्रत्यय-विकारादि-प्रदर्शनपूर्वकमीभिव्यक्तिक्रमे वाचस्पत्यम्ब्दस्तोममहानिधि - बाङ्चयार्णव - अभिधान राजेन्द्र-शब्दकल्पद्रुमादयः कोशाः | भारतीय मनीषिभिरारचिताः। अदसीयेषु कोषग्रन्थेषु प्राचीनतमः कोषः श्रीसुखानन्दनाथविरचितः” “शब्दार्थचिन्तामणि" विद्यते। इदमीयस्य शब्दकोशस्य प्रथमं प्रकाशनं वैक्रमाब्दे 1921 तः 1941 मध्ये भागचतुष्टये उदयपुराधीश श्रीमहाराणा-सज्जनसिंहाऽज्ञया आगरातो जातम्। कोशेऽस्मिन् निरुऋ-व्याकरणादि-प्रसिद्धाकारग्रन्थानां प्रमाणानि शब्दव्युत्पत्तिपूर्वकं संकलितानि न्ति। कतिपय कठिनशब्दार्थानां विवेचनं समाधानयुतं यथादस्मिन् कोशे वरीवर्ति, तथादन्यत्र सर्वथा दुर्लभायते। Jain Education International For Private 8 Personal use only www.jainelibrary.org