________________
२९४
दिशः पा.
उपनिषद्वाक्यमहाकोशः
दुर्जया
दिशः पाश्वे.परिशव ऋतवो..(मा.पा.) बृ. उ. १०१।१ । दीपशिखायां या मात्रा सा मात्रा दिशः श्रोत्रं भूत्वा कर्णौ प्राविशन् . २ ऐत. २।४ परमेष्ठिनः । भिदन्ति योगिनः दिशः श्रोत्रं ( अप्येति) बृह. ३।२।१३ । सूर्य योगाभ्यासेन... २ यो. शि. ६ दिशः श्रोत्रात् (जज्ञिरे) ग.शो. ३।११। दीपाकारं महादेव ज्वलन्तं नाभिदिशः श्रोत्रे... वायुः प्राणो हृदयं
मध्यमे ।...हंस हंसेति यो जपेत । विश्वमस्य..ह्येष सर्वभूतान्तरात्मा मुंड. २।१।४ ।
जरामरणरोगादि न तस्य.. ब. वि. २३ दिशामेकपुण्डरीकमस्यहं मनुष्याणा
दीप्तानलाकातिमप्रमेयम्
भ.गी. ११११७ मेकपुण्डरीकं भूयासम्
बृह. ६३ दीप्यस इव देवलोकः
बृह. ३।१२८ दिशि पनान्तकयमान्तकविघ्ना
दीप्यमानां त्वासादयामि
चित्त्यु. १००१ तकनरकान्तकान्..
तारोप. ११ दीयते च परिक्लिष्टं
भ.गी.१७१२१ (तस्य) दिशोऽङ्गारा अवान्तर
दीयतेऽनुपकारिणे
भ.गी. १७२० दिशो विस्फुलिङ्गास्तस्मिन्नेतस्मिन्ननो वेवाः श्रद्धा जुह्वति ।
वीर्यप्रणवसन्धानं सिद्धांतश्रवणपरम् १ यो. त.२७
ह. ६।२।९ दिशोऽमारा:...तस्मितस्मिन्ननौ
दीर्घस्वप्नमिदंयत्तदीर्धवाचित्तविभ्रमम् वराहो. २०६४ देवा वर्ष जुलति
छान्दो.५।६।१ ।
। दीवापिमनोराज्यसंसारंदुःखसागरम् वराहो. २१६४ दिशो न आने न लभेच शर्म भ.जी.१०२५
दीर्घायुत्वस्य हे शिषे
सूर्यता. २१ दुःस्वं विवियते सदा
ब. शां. ८२ दिशोऽपि न हि दृश्यन्ते देशोऽप्य
दुग्धदोहा अस्य वेदा भवान्त ३ ऐत. २।४।१ न्योपदेशकृत् । ...तो मां योधयाशु स्वं तत्वज्ञानेन वै गुरो महोते. ३१९ दुग्धाब्धिवत्सम्मिलितो सदैव तुल्य
कियोमानसमारतोचायावन्मनदिशो वेद सदेवाः सप्रतिष्ठाः बृह. ३।९।१९
. स्तत्र मरुत्प्रवृत्ति:..
अमन. २।२७ दिशो वै सम्राट् श्रोत्र श्रोत्रं वे सम्राट् परमं ब्रह्म
वृह. ४।१।५ दुग्धेऽस्मै वाग्योहं यो वाचो दोहोऽत्रदिशो ह्यस्य सक्तयो घोरस्योत्तरं
वाननादो भवति..[छांदो.१:१३२४ +२।८।२ बिल ९ स एष कोशो वसुधान
दुग्धोदधिमध्यस्थितामृतामृतस्तम्मिन्विश्वमिद५ श्रितम् छांदो.३।१५।१ कलशवद्वैष्णवं धाम
त्रि.म.ना. ११४ दीक्षा पत्नी, वातोऽध्वर्युः चित्त्यु. ६।१ दुन्दुमेस्तु ग्रहणेन दुन्दुभ्याघातस्य.. दीक्षामुपेयात्कापायवासाः कुंडिको. ९ शब्दो गृहीत.[बृह. २।४1+ ४५८० दीक्षा सन्तोषपानं च
निर्वाणो.१ । दुन्दुभेहन्यमानस्य न बाधाञ्छब्दादीपज्वालेन्दुःखद्योम-विद्युन्नक्षत्र
छक्रयाद्रहणाय [बृ.उ.२।४७ +४५८ स्वराः। दृश्यन्ते सूक्ष्मरूपेण
दुराचारो हि पुरुषो लोके भवति सदायुक्तस्य योगिनः यो. शि. २।१९ निन्दितः
भवसं. ४३ दीपनं च भवेत्तेजः प्रचारो वायु
दुर्गतिं तात गच्छति
भ.गी.६४० लक्षणम् । आकाशतत्त्वतः
दुर्गन्धं दुर्मलोपेतं स्पृष्ट्वा स्नानं विधीयती मैत्रे. २६ सर्व ज्ञातव्यं योगमिच्छता वराहो. ५।२ दुर्गात्संजायते यस्माद्देवी दुर्गेति दीपमुत्सृज्य विचिन्वन्ति तमोऽजनैः मुक्तिको.२।४६ कथ्यते
देव्यु. २२ दीपशिखा तु या मात्रा सा मात्रा
दुर्जया हींद्रियारयः। प्रक्षीणपरमेश्वरे
यो.शि. ११६४ चिसदस्य निगृहीतेन्द्रियतिष: महो. ५/७७)
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org