________________
तमोङ्काउपनिषद्वाक्यमहाकोशः तर्कत
२३७ तमोकारेणैवायतनेनान्वेति
तयोर्ध्वमायनमृतत्वमेति विष्व. विद्वान्यत्तच्छांतमजरममृत
जुन्या अमृतत्वमेति कठो. ६।१६ मभयं परं चेति प्रश्नो. ५७ तयोर्न वशमागच्छेत्
भ. गी. ३३३४ तमोद्वारेनिभिर्नरः
भ.गी. १६२२
तयोर्मध्ये वरं स्थानं यस्तं वेद तमोमायात्मको रुद्रः
पा.प्र.२ ___ स वेदवित्
क्षुरिको. १७ तमो मोहो महामोहस्तामिस्रो ह्यन्ध
तयोमिथुनात्प्रजायते भूयान् भवति १ऐत. ३६६ संज्ञितः। अविद्या पश्चपर्वेषा
तयोवीर्यमेवमनन्दत , तदवर्द्धत । निबध्नाति नृणां सदा भवसं. ३३१०
। तदण्डमभवदे॒मम् । तत्परिणमतमोरूपश्चन्द्रः, रजोरूपो रविः शाण्डि. ११४६
मानमभूत्
अव्यक्तो. १ तमो वो इदमेकमास
मैत्रा. ५५
तयोर्ह मैत्रेयी ब्रह्मवादिनी बभूव तमो वै तिरश्चीनमजरं तद्रजोऽभूत् त्रिपुरो. ४
___ स्त्रीप्रज्ञैव तर्हि कात्यायनी.. बृह. ४।५।१ तमो हि शारीरप्रपञ्चमाब्रह्मस्थावरान्तमनन्ताखिलाजाण्डभूतम्
तयोस्तु कर्मसपासात् भ.गी. ५।२
महा-वा. २ तया तुरीयं चतुरात्मानमन्विष्य
। तयोः कर्म परस्तात् प्रतिविहिता चतुर्थपादेन च तया तुरीयेणानु
भूतमात्रा
को. त. ३५ चिन्तयन्प्रसेतु
नृसिंहो. ३१
तयोः कामेश्वरी सदानन्दघना परितया त्वं विश्वतो अस्मानयक्षमया ।
पूर्णस्वात्मैक्यरूपा देवता भावनो. . परिब्भुज
नीलरु. २१९
तयोः श्रेय भाददानस्य भवति, तयाऽपाहतचेतसाम्
भ.गी. २१४४ हीयतेऽर्थाद्य उप्रेयो वृणीते कठो. २१ तया मुक्तंपुरंतद्धि मृतमित्यभिधीयते गुह्यका. ३४ तयोः संयोजनमसीत्यर्थे तत्त्वविदो तया वाचा स्वरसम्पनया
विदुः । नमस्त्वमर्थो विज्ञेयो विज्यं कुर्यात् बृह. ११३२५ रामस्तत्पदमुच्यते
रामर. ५।१४ तया सहायवान् देवः कृष्णपिङ्गलो
तरङ्गमालयासिन्धुर्बद्धश्चेदस्त्विदंजगत् ते. बि. ६१८३ ममेश्वर ईष्टे
शाण्डि.३।१।२ तरङ्गस्थं द्रवं सिन्धुनवाञ्छति यथा सयेदर सर्वदृष्टय सर्वमस्येदंदृष्टं भवति छान्दो.४।३।८ तथा । विषयानन्दवाञ्छा मे सयतहि वेदानानुभवत्यशानाथ
माभूदानन्दरूपतः
आ. प्र.१६ मे विज्ञास्यसीति
छान्दो. ६७१३ तरणिर्विश्वदर्शतः [.अ. ११४८ सयैतर्हि वेदाननुभवस्यनमय ५
[मं. ११५०।१०
चित्त्यु. १६१ हि सोम्य मनः
छान्दो. ६७६ तरति शोकमात्मविदिति सोऽहं तयोरन्यतरां मनसा सस्करोति
भगवः शोचामि तं मा भगवाब्रह्मावाचा होताध्वर्युरुद्गाता.. छान्दो.४।१६.२ छोकस्य पारं तारयत्विति छां. ११३ तयोरन्यः (जीवः) पिप्पलं स्वाद
तरति शोकं तरति पाप्मानं गुहात्यनभनन्यो अभिचाकशीति मुंड. ३।११ ग्रन्थिभ्यो विमुक्तोऽमृतो भवति मुण्ड. ३३२९ [३. अ.२॥३३१७+
=मं.१४१६४१२० तरवोऽपि हि जीवन्ति जीवन्ति । [अथवे.
९।९।२०
मृगपक्षिणः। स जीवति मनो तयोरित्या परस्तात् प्रतिविहिता
यस्य मननेनोपजीवति महो. ३।१३ भूतमात्रा
कौ. त. ३१५ . तर्कतश्च प्रमाणाञ्च चिदेकत्वव्यव तयोरेष सरस्तावो य एषोऽन्त
स्थितेः। चिदेकत्वपरिज्ञाने न ईदय आकाशोऽथैनयोरेत दन्नं.. बृह. ४।२।३ . शोचति न मुह्यति[म.पू.४।३४ रुद्रहृ. ४६
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org