________________
२५२
तस्य भू
उपनिषद्वाक्यमहाकोशः
तस्य था
तस्य भूरिति शिर एकर शिर
तस्य यदुष्णं तज्ज्योतिः १ऐत. ३३३२ एकमेतदक्षरम्
बृह. ५।५।३,४ तस्य यः स्थविष्ठो धातुस्तत्पुरीषं तस्य मध्ये नाभ्यां तारक यदक्षरं
भवति, यो मध्यमस्तन्मासं नारसिंहमकाक्षरं तद्भवति नृ.पू. ५७
योऽणिष्ठस्तन्मनः
छां.उ.६५।१ तस्य मध्ये महानग्निविश्वार्चि
| तस्य यः स्थविष्ठो धातुम्तदस्थि गवति, विश्वतोमखः.. वह्निशिखा
यो मध्यमः स मज्जा, योऽणिष्ठः तस्य मध्ये महानग्निविश्वाचिंविश्वतो.
सा वाक्
हां.उ. ६।५।३ मुखः । सोप्रभुग्विभस्तिष्ठ
तस्य यानि व्यअनानि तच्छगीरम् ऐत. २।४।१ नाहारमजरः कविः
महाना. ९९ । तम्य यावन्न वानसि मम्पद्यते मनः तस्य मध्ये महानचिविश्वार्चिर्वि
प्राणे प्राणस्तेजमि तेजः परस्यां श्वतोमुखम् । तस्य मध्ये वह्नि
देवतायां तावजानाति छांदो. ६।१५।१ शिखा अणीयोर्ध्वा व्यवस्थिता महो. १८ तस्य ये प्राञ्चो रश्मयस्ता एवास्य तस्य मध्ये वह्निशिखा अणीयोर्खा
प्राच्यो मधुनाड्य ऋच एव व्यवास्थता। नीलतोयदमध्य
मधुकृत ऋग्वेद एव पुष्पं ता स्थाद्विाल्लखेव भास्वरा
महाना.९।११ । अमृता आपस्ता वा एता प्राचः छान्दो. ३११२ [ वासुदे. ५+
गो.चं. ५
तस्य योऽयमशरीर ज्ञात्मा स रमः ३ऐत.२।३।१ तस्य मध्ये वह्निशिखा.... तस्याः
। तस्य गत्रय एव पंचदश कला धुर्वशिवायामध्ये परमात्माव्यवस्थितः
वास्य षोडशी कला
बृह. १।५।१४ तस्य मध्ये समुद्रः समुद्रस्य मध्ये
तस्य रूपं परस्तात् प्रतिविहिता कोशस्तस्मिन्नाड्यश्चतस्रो भवन्ति
न भूतमात्रा
को.तं. ३१५ रमारमच्छाऽपुनमवेति सुबालो. ११ । तस्य लोमानि याने त्वगस्योत्पाटिका तस्य मन एव तेजो गच्छति प्राणं
बहिः । त्वच एवास्य रुधिरं प्राण एतद्वै ब्रह्मदीप्यते यचक्षुषा
प्रस्यन्दित्वच उत्पट:
बृह. ३।९।२८ पश्यति
को.त. २०१३
तस्य वा एतस्यपुरुषस्य द्वे एव स्थाने तस्यमुखमेवोक्थम, यथा पृथिवी तथा १ऐत. शरा४ भवत इदं च परलोकस्थानं च बृह. ४।३।९ तस्य मे तत्र न लोम च नामीयते को.त. २१ सस्य वा एतस्य वृहतीसहस्रस्य तस्य मेऽनं मित्रं दक्षिणं तद्वैश्वा
षत्रिंशतमक्षराणां सहस्राणि मित्रम्, एष तपन्नेवास्मि १ऐत. १२४ । भवन्ति
१ऐत. ३८६ तस्य य यात्मानमाविस्तरां वेद अभुते
तस्य वा एतस्य बृहतीसहस्रस्य.. हाविर्भूय ओषधिवनस्पतयो..
एकादशानुष्टुभां शतानि भवन्ति १ऐत. ३६११ स यात्मानं.. वेद
श्ऐत. ३२२।१ | तस्य वा एतस्यबृहतीसहस्रस्य.. तस्य यजुरेव शिरः, ऋग्दक्षिणः पक्षः तेचि. २।३ । षत्रिंशतमक्षराणां सहस्राणि वस्य यत्पुरोदयात्स हिंकारस्तदस्य
भवन्ति
१ऐत. २१४२ पशवोऽन्वायत्तास्तस्मात्ते
तस्य वा एतस्य यज्ञस्य मधो हविर्धानं सहवे. १८ हिर्वन्ति
छान्दो. २।९२
तस्य वा एतस्य बृहतीसहस्रस्य तस्य यथा कप्यासं पुण्डरीक.
सम्पमस्य परम्तात्प्रज्ञामयो... मेवमक्षिणी तस्योदिति नाम छांदो. ११६७ अमृतमयः सम्भूय देवता अप्येति १ऐत. २४३ तस्य यथाऽमिनहेनं प्रमुच्य प्रब्रूया
तस्य वागर्कोऽनमशीतयः, देतांदिशं गन्धारा एतां दिशं ब्रा छान्दो.६।१४।२ । अनेन हीदं सर्वमश्रुते
१ऐत. १२४
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org