________________
३०६ द्विभुजं
द्विभुजं स्वर्णवर्णाभं...मां (मार्ति) ध्यायेद्रामसेवकम् द्विमासाभ्यन्तरे शिरः सम्पद्यते द्विवक्त्रं तु मुनिश्रेष्ठ चार्धनारीश्वरात्मकम् । धारणादर्धनारीशः प्रीतये सस्य नित्यशः द्विविधश्चित्तनाशोऽस्ति सरूपोऽरूप एव च । जीवन्मु - ( क्तौ ) : सरूपः स्यादरूपो देहमुक्तिगः [ अ. पू. ४।१४+
1
द्विविधा तेजसो वृत्ति: सूर्यात्मा चानलात्मिका । तथैव रसशक्तिश्च सोमात्मा चानलात्मिका द्विविधाः सिद्धयो लोके कल्पिताकल्पितास्तथा द्विविधोऽयमसंसर्गः सामान्यः श्रेष्ठ
एव च
विधवासनाव्यूहः शुभश्चैवाशुभश्च द्विषडारेण प्रधिनैकचक्रः
द्विषन्तं मम ( मह्यं ) रन्धयन्मोऽमहं
द्विप रथम् द्विसप्ततिसहस्राणि ( नाड्यः ) वासां मुख्याञ्चतुर्दश द्विसप्ततिसहस्राणि नाडीद्वाराणि पञ्जरे द्विसप्ततिसहस्राणि नाडीभिस्त्वा मूर्धनि
द्विसहस्राणि नाडीमार्गेषु वर्तते द्विसप्ततिसहस्राणि दादी भित्वा
च मूर्धनि । वरदः ( वायुः ) सर्वभूतानां सर्व व्याप्यावतिष्ठति द्विसप्ततिसहस्राणि नाक्यः स्युर्वायु
गोचरा: दिसप्तरात्रादर्बुदः, पचविंशति
त्रस्य (शुक्रशोणितबिन्दु:) ..यनो भवति
द्विसंख्यावानहं न च । सदसद होनोऽस्मि सङ्कल्परहितोऽस्म्यहम सि त्रिसरं वापि सराणां इसके वापि विभृयात्कष्टदेशतः
Jain Education International
उपनिषद्वाक्यमहाकोशः
रामर. २/१०६ निरुक्तो. ११४
रु. जा. २५
मुक्तिको २/३२
बृ. जा. २/३
यो. शि. ११५१
अक्ष्युप. २३ मुक्तिको २/३ बा. मं. १६
सूर्यता. २/१
जा. दु. ४/६ यो. शि. ६ । १७
१ प्रणवो. ११ ध्या. बि. ९८
अ. वि. ११
यो. शि. ६।१४
निरुक्तो. ११४
मैत्रा ३७
द्वे ब्रह्म
द्विस्तावत्पश्चादुदेता पुरस्तादस्तमेताssदित्यानामेव वाबदाधिपत्य स्वाराज्यं पता
द्विस्तावद्दक्षिणत उदेतो त्सरतोऽस्तमेता रुद्राणामेतावदाधिपत्य५ स्वाराज्यं
रु. प्रा.उ. १७
पर्येसा द्विस्तावदुचरत उता दक्षिणतोऽस्तमेता महतामेव... पर्येसा द्विस्तावदुमुदेतार्वागस्तमेता साध्यानामेव.. पर्येता द्वे अक्षरे ब्रह्मपरे त्वनन्ते विद्याविद्ये निहिते यत्र गुढे
द्वे अहोरात्रे (ब्राणः) एकं दिनं भवति द्वे गुल्फे तु प्रकुर्वीत जङ्गे चैव त्रयस्त्रयः । द्वेजानुनी तथोरुभ्यां गुदे शिने त्रयस्त्रयः । वायोरायतनं चात्र नाभिदेशे समाश्रयेत् द्वेदेवानभाजयत्
(अथ ) द्वे द्वे अक्षरे ताभ्यामुभयतो दधार ( प्रजापतिः ) द्वे पदे बन्धमोक्षाय निर्ममेति ममेति च । ममेति बध्यते जन्तुर्निर्ममेति विमुच्यते [ महो. ४।७२+ द्वे पदे बन्धमोक्षाय न ममेति
नमेति च द्वे प्रतिष्ठे द्वे एते व्मक्षरं तस्योपनि - पहरिति हन्ति पाप्मानं जहाति चय एवं वेद
द्वे बीजे चित्तवृक्षस्य प्राणस्पन्दनवासने । एकस्मिन तयोः क्षीणे क्षिप्रं द्वे अपि नश्यतः द्वे बीजे चित्तवृक्षस्य वृत्तित्रततिधारिणः । एकं प्राणपरिस्पन्दो
छान्दो, ३२८१४
For Private & Personal Use Only
छान्दो. २२७१४
छान्दो. ३१९१४
छोडो. ३०१०१४
श्वेताश्व. ५/१ त्रि. म. ना. ३१४
क्षुरिको ६,७
वृद्द. ११५/१
अव्यक्तो. ६
वराहो. २१४३
पैङ्गलो. ४|१९
बृ. उ. ५/५/३,४
मुक्तिको २२७
द्वितीयं दृढभावना [अ.पू. ४/४१ + मुक्तिको २।४८ द्वे ( ब्रह्मणी हि मन्तव्ये ) ब्रह्मणी वेदितव्ये शब्द परं च यत् । शब्दब्रह्मणि निष्णातः परं ब्रह्माधिगच्छति [ मैत्रा. ६।२२+
त्रि.वा. ४/१७
www.jainelibrary.org