________________
अयास्य उपनिषद्वाक्यमहाकोशः
अचिर्मा अयास्य उद्गाता, वाचस्पते... पित्त्यु. ५।१ मरिषड्वर्गमुक्तोऽस्मि
मैत्रे. ३११८ (?) अयास्य आङ्गिरसः [बृ.उ. १।३।१९,२४ । अरिष्टंकोशंप्रपद्येऽमुनाऽमुनाऽमुना.. छांदो.३।१५।३ भयुक्तः कामकारेण
भ.गी.५॥१२ । अरिष्टं यत्किञ्च क्रियते अग्निः... अरुणो.५ अयुक्तःप्राकृतः स्तब्धः
भ.गी. १८४२८ अरिष्टा विश्वान्यङ्गानि ततः । अयोध्यानगरे रनचित्रे...सिंहासने
तनुवा मे सह नमस्ते... महाना. १६६ ...संस्तूयमानं..(राम)ध्यायन्.. रा.र.१५४.४७ अरिष्टे गोगणे कुजक्टे...सृष्टिः अयोध्यानगरे रम्ये...शुकादिभिः...
सर्वात्मना भवेत
सामर.५७ स्तूरमानं...राम स्तुवन्
: अरुणकमलसंस्था तद्रज.पुजवर्णा... सौभाग्य. २ पप्रच्छ मारुतिः
मुक्ति. १११४ : अरुणसूर्यवेदाङ्गभान्विन्द्ररविगभस्तिअयोनि स्वात्मस्थमानन्दचिद्धनं
यमसुवर्णरेतो...मासाधिपतयः सूर्यता. ५.१ अरजस्कमतमस्कममायमभयं.. नृमिहो. ९।९ अरुणीवारुणी रक्षेत्सर्वग्रहनिवारणी वनदु. ९३ अरणिदेशागम्ममुष्टि पिवेदित्येके कठश्रु. १९ अरुन्धत्येकथितापुगविद्भिःसरस्वती योगकुं.१।९ अरणिर्वा यारन्द आवारन्द आरन्दो
अरुन्मुखान (अवाङ्मुखान्)यतीन् । ___ऽगमानन्दतेमारन्दमीशिपस्वाहा पारमा. ५।४ सालावृकेभ्यः प्रायच्छे कौ.उ. ३२१ आण्येचरितो गुप्तः शुक्माह्मण
अरूढमथवा रुढं...यजामतो मनो. कर्मसु । प्रायेण लभते लोकान... सन्ध्यो. ४ राज्यं यजायत्स्वप्न उच्यते महो.५।१४ अरण्येशुष्कगोमयंचूर्णीकृत्यानुसंग
। ( अथ ) अरूपज्ञो भवति बृह. ४।४।१ गोमूत्रैः...संस्कृतमुपोपकल्पम् वृ.जा.३।३४ अरूपमव्ययं तथाऽरसं नित्यं... (?)अरण्ये श्रद्धातप इत्युपासते .... छां.उ.५।१०।१ निचाय्य तन्मृत्युमुखात्प्रमुच्यते कठो. ३।१५ अरण्योनिहितो जातवेदा गर्भ इव
अरूगवान् भवति, गुणवान्भवति ग.शो.१२ सुभृतो गर्भिणीभिः । दिवे दिवे.. कठो. ४८ अरूपस्तुमनोनाशोवैदेहीमुक्तिगः.. मुक्ति को.२॥३५ सिं .३।१।३२=4.३।२९।२+ सा. वे. १।६९ अरूपो देहमुक्तिगः
मुक्तिको. २।३२ अरतिर्जनसंसदि
- भ.गी. १३१११ अरेफजातमुभयोष्मवर्जितं यदक्षरं न मरमापापेन पापमिच्छयायत्स्मरति
क्षरते कथञ्चित्
म.ना. तदभिसम्पद्यते,अपुनर्भवया कोश
अरेषु भ्रमते जीवः...तन्तुपञ्जर. भिनत्ति, शीर्षकपालं भिनत्ति... सुवालो.११११
मध्यस्था यथा मति लूतिका त्रि.बा.२१६१ अरसमगन्धमव्ययममहान्तं... सुबालो. ३३१
। (एवंवा)अरेऽस्य महतो भूतस्य निःश्व(7) अरश्च ह वै ग्यश्चार्णवो छां.उ.८।५।३
सितमेतदृग्वेदो यजुर्वेदः सामवेदोअरसं नित्यमगन्धवञ्च यत्
कठो. ३११५
ऽथर्वाङ्गिरस इतिहासः पुगणं विद्या (१) अरं च ण्यं चार्णवौ ब्रह्मलोके
उपनिषदः..' [वृ.उ.२।४।१० +४।५।११ ब्रह्मचर्येणानुर्विदन्ति
छां.उ.८1५।४ परा इव रथनाभौ कला यस्मिन्प्रति
(एवं वा)अरेऽइमात्माऽनन्तरोऽबाह्यः प्ठिता, तं वे पुरुपं वेद... पो. ६६
कृत्स्नः प्रज्ञानघन एवं
बृ.उ.४।५।१३ अरा इव रशनाभौमाणे सर्व प्रतिष्ठितं प्रो. २१६ अरवा एनत्सुबद्धं भवति
नृ.पू. ५।६ मरा इव रथनाभौ संहता यत्र नाङ्मः मुण्ड. २।२६ सकेन्योतिरह शिवः
महावा. ५ अरागद्वेपतः कृतम्
भ.गी.१८।२३ अके श्रोतं(च्योतं)तं शगीरस्यमध्ये चित्त्यु. ११६ अगजकः सनर्थः स्याद्राजो..कर्मणि महो. ४१०५ अचतवमेकमभूदिति,तदेवास्यात्वं ब..१२११ राध्यस्मा अन्नमित्याचक्षते तात्त.३।१०।१ । अचेयन्तिनपःसत्यमधुश्वरान्तयनरम अ.शिरः.३।१५ रिशवपाणखेटबाणान्दधानां,
अचिर्मार्गविसृतं वेदार्थमभिधाय.. मातां महिषोत्तमाङ्गसंस्थां वनदु. १ ब्रह्मलोके स्थापयामास
गोपीचं. २७
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org