________________
ईश्वर
ईश्वरस्य दर्शनयोग्यं भवति ईश्वरस्य महामाया तदाज्ञावशवर्तिनी
ईश्वरः परमो देवो मकरः ईश्वरः सर्वभूतानाम्
[+भ.गी. १८।६१+ ईश्वराधिष्ठितं कर्म फलतीह
शुभाशुभम् ईश्वभूतानां तामिहोपह्वये... [ ऋ. खि. ५/८७/१०+
उपनिषद्वाक्य महाकोशः
उकारे लीयते हरिः, मकारे.. रुद्रः उकारे विष्णुरास्थितः । मकारे.. रुद्रः उकारः कण्ठतः स्त्रो मकारो हृदि उकारी द्वितीयकूटाक्षरो भवति उकारो द्वितीयाक्षरो भवति
[ रामो. ता. १२+ (?) उकारो द्वितीया मात्रा ६३
राघोप. २/१
Jain Education International
त्रि.म.ना.४/८
ब्रह्मवि. ६
महाना. १०१८
नृ.पू.११६
शिवो. ७/११३
श्रीसू. ९ महाना. ५/७
वराहो. ४।१
उकारतुरीयांशा चतुर्थी भूमिका उकारमूर्ति: श्वेताङ्गी तार्क्ष्यवाहिनी.. सावित्री भवति चकारवाच्यउपेन्द्रस्वरूपोहरिनायकः तारसा. ३८
शाडि. ११६११
१ प्रणवो. ७
उकारश्चन्द्रसङ्काशः [प्र. वि. ७+ ( १ ) उकारचापि तैजसं उकारस्तूत्तरःस्मृतः (कारस्य पक्षः) उकारस्तैजसः स्मृतः । प्राज्ञो मकारः उकारः शतावयत्रान्वितः उकारः सहस्रावयवान्वितः
उकारः साचिकः शुक्लो विष्णुः...
[ध्या. चिं. १३+ यो. चू. ७५ उकाराक्षरसम्भूत उपेन्द्रोहरिनायकः तारसा. २२ उकाराश्चरसम्भूतः शत्रुन्नस्तैजसात्मकः रामो ११३ उकारःसरसम्भूता तेजसः कामराजका श्रीवि ता. १।३ उकारे जाग्रतैजसो मकारे जाग्रत्.. प हूं.प. १० उकारेणा विचिकित्सल परीरोऽनिन्द्रियो निरिन्द्रियो प्राणो... उकारेतु लयं प्राप्ते द्वितीये परमांशके । द्यौः सूर्यः ...
नृसिंहो. ७१४१६
घ्या. बिं. ११
यो. चू. ७७ ब. वि. ७१
यो. चू. ७४ श्रीवि. ता. ११२
आगम. २३
नादबिं. १ अभ्युप. ४७
तुरीयो. १
ना. प. ८/२
तारसा. २/१ मांडू.१०
उच्चगी
ईश्वरो जीवकलया प्रविष्टो भगवानिति ईश्वरो ह तथैव स्यात् ase भोगी. ईश्वरौ जनयित औवार्षभेणवा ईश्वरौ जनयितत्रै] [बृह. ६।४।१४,
१५,१६ १७
भ.गी. १६।१२
कामभोगा ईहानीहा मयैरन्तर्याचिदावलितामलः १ सं. सो. २/२९ ई हितानी हितैर्मुक्तो हेयोपादेयवर्जितः १सं. सो. २/५१ हितानी हितैर्मुक्तोनशोचतिनकांक्षति महो. ६/६४
उ
उकारो वामदेवः, अघोरो मकार:.. ना.पू. ता. १ ३ (?) उक्तमवरं येषु कर्म
मुण्ड. ११२१७ मं. बा. ११५
उक्त विकल्पं सर्वमात्मैव' उक्तानुशासनाऽसि मैत्रेयि उक्त्वा तूष्णीं बभूव ह उक्थमिति वै प्रजा वदन्ति
उक्थस्य सायुज्यं सलोकतां जयति
य एवं वेद उक्थं प्राणो वा उक्थम्
उक्थं ब्रह्मेति ह स्माह शुष्कभृङ्गारतदृगित्युपासीत उग्रत्वाद्वीरत्वान्महत्वाद्विष्णुत्वा
९७
याज्ञव.७
बृ. उ. ११४/८ भ.गी. १६।१४ बृह. ६|४|१८
For Private & Personal Use Only
वृ. उ. ४/५/१५ भ.गी. २१९
१ ऐत. १/२/१
बृह. ५/१३/१
बृद्द. ५/१३।१
कौ. उ. २/६
ज्ज्वलनत्वात्.. एतद्वा उग्रमनुयं वीरमवीरं.. नृसिंहभनृसिंह भीषणमभीषणं.. बुबुधिरे उयमित्याह उग्रः ग्लुत्रा एषगरूपत्वात् उयं च बलिश्च पुरस्ताज्ज्योतिः उ पश्ये राष्ट्रभृत्किल्बिषाणि उयं प्रथमस्याद्यं ज्वलद्दितीयस्याद्यं नृसिंहं तृतीयस्याचं मृत्युं चतुर्थस्यायं साम जानीयात् उम्र वीरं महाविष्णुं [त्रि. म. ना. ७/१०; [ वज्र २+ उम्र: खलु वा एक मृगरूपत्वान् उग्रोभवश्चरुद्रश्च सलुरःसासुरस्तथा उग्रो न्वहं तत्रसावस्युरद्धा उच्चगीथा चेति स उद्गीथः
नृसिंहो. ७१५
नृसिंहो. ६।१ अव्यक्तो. ३
अ. शिरः. १
सहवे. ५
नृ. पू. १४
वनदु. ८८ अव्यक्तो. ३ मंत्रिको १२
वा. मं. ९
बृ. उ. १।३।२३
www.jainelibrary.org