Page #1
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir For Private and Personal Use Only
Page #2
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir KAVYAMALA. 8. THE DIARMAS'ARMABJYUDAYA OF HARICHANDRA. EDITED BY PANDIT DURGAPRASAD AND KASINATIL PANDURANG PARAB, PIUINTED AND PUPLISJI ED BY THE PROPRIETOR OF THE "NIRNAYA-SACARA" PRESS. BOMBAY 1888. Price 1 Rupee. For Private and Personal Use Only
Page #3
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir (Registered according to act XXV of 1867.) (All rights reserved by the publisher.) For Private and Personal Use Only
Page #4
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org काव्यमाला. 8. महाकविश्रीहरिचन्द्रविरचितं धर्मशर्माभ्युदयम् । जयपुरमहाराजाश्रितेन पण्डितव्रजलालसूनुना पण्डित - दुर्गाप्रसादेन, मुम्बापुरवासिना परबोपालपाण्डुरङ्गात्मज काशिनाथशर्मणा च संशोधितम् । तच्च मुम्बथ्यां निर्णयसागराख्ययन्त्रालये तदधिपतिना मुद्राक्षरैरङ्कयित्वा प्राकाश्यं नीतम् । --- Acharya Shri Kailassagarsuri Gyanmandir 1888 (asya granthasya पुनर्मुद्रणादिविषये सर्वथा जावजी दादाजी इत्यस्यैवाधिकार : 1) मूल्यमेको रूप्यकः । For Private and Personal Use Only
Page #5
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir For Private and Personal Use Only
Page #6
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir धर्मशर्माभ्युदयस्य विषयानुक्रमः / 1 सर्गः - मङ्गलाचरणानि / सज्जनदुर्जनादिवर्णनम् / जम्बुद्वीपवर्णनम् / कनकाद्रिवर्णनम् / भारतवर्षवर्णनम् / आर्यावर्तवर्णनम् / उत्तरको - शलाख्यदेशवर्णनम् / तत्र रत्नपुराख्यनगरवर्णनम् / 2 सर्गः - रत्नपुराधिपतेरिक्ष्वाकुवंशोद्भवस्य महासेननरपतेर्वर्णनम् / तन्महिष्याः सुव्रताया वर्णनम् / राज्ञः सुतप्राप्तिचिन्तावर्णनम् / तदैव प्रचेतसाख्यस्य दिव्यमुनेरुद्यानपालमुखादागमनश्रवणम् / 3 सर्गः - परिकरसमेतस्य राज्ञो मुनिदर्शनार्थे गमनवर्णनम् / वनालीवर्णनम् / उद्यानप्राप्तिवर्णनम् / तत्र मुनिवर्णनम् / मुनिमहीपालयोः समागमवर्णनम् / मुनिसमीपे राज्ञः पुत्रप्राप्तिचिन्तानिवेदनवर्णनम् / 'हे पञ्चदशस्तीर्थकरो धर्मनाथः पुत्रत्वेनावतरिष्यति' इत्यादिमुनिवाक्यवर्णनम् / धर्मनाथस्य पूर्वजन्मविषये मुनिं प्रति राज्ञः प्रास्य वर्णनम् / 4 सर्गः - धर्मनाथस्य प्राग्जन्मवृत्तान्तवर्णनोपक्रमः / धातकी खण्डाख्यद्वीपे वत्साख्यदेशवर्णनम् / तत्र सुसीमाख्यनगरीवर्णनम् / तत्र दशरथाख्यमहीपतिवर्णनम् / एकदा रात्रौ महीपतिना उपरक्तश्चन्द्रो दृष्टः, तं विलोख्य 'जगति कस्यापि श्रीः स्थिरा नास्ति' इति विचारयतो महीपतेर्वैराग्योदयस्य वर्णनम् / तृणवद्राज्यं परित्यज्य तपसे यियासुं राजानं प्रति सुमन्त्राख्यस्य तन्मन्त्रिणश्चार्वाकमतानुकूल उपदेशः / राजकृतं तत्खण्डनं च / ततोऽतिरथाख्याय स्वपुत्राय राज्यभारं दत्त्वा नरपतिस्तपसे वनं ययावित्यादि वर्णनम् / महीपतेस्तीव्रतपोवर्णनम् / तपःप्रभावात्स दिव्यतां प्राप्त इति वर्णनम् / 'पण्मासानन्तरं स एव तव महिष्या गर्भेऽवतरिप्यति' इति मुनिवाक्यवर्णनम् / 5 सर्गः - महासेननृपतिसभायामम्बरात्काश्चन लक्ष्मीसमेता दिव्याङ्गना अवतीर्णास्तासां वर्णनम् / 'किमर्थं युष्माकमागमनम्' इति ताः prati For Private and Personal Use Only
Page #7
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir काव्यमाला । नृपतेः प्रश्नः । "महासेननृपतिमहिष्यां धर्मनाथोऽवतरिष्यति, तत्सेवार्थ यूयं यात्' इति महेन्द्रेणादिष्टा वयमागताः, स्वयं महेन्द्रोऽपि समागमिष्यति" इत्यादितद्वाक्यवर्णनम् । तासां नृपमहिषीसमीपे गमनवर्णनम् । तत्कृतं नृपमहिष्याः सेवनवर्णनम् । नृपमहिप्याः स्वमविलोकनवर्णनम् । प्रातरुत्थाय महिष्या नृपसमीपे स्वप्ने विलोकितं सवै कथितम्, नृपेणाप्यतिसंतुष्टेन 'तीर्थकरस्तव पुत्रतामेष्यति' इति तत्फलं कथितमित्यादिवर्णनम् । महिषीगर्भे धर्मनाथोऽवतीर्ण इति - वर्णनम् । 6 सर्गः-सगर्भाया महिष्या वर्णनम् । माघशुक्लत्रयोदश्यां पुष्पनक्षत्रे धर्मनाथस्य जन्माभूदिति वर्णनम् । इन्द्रादिकृतस्य महीपतिकृतस्य ___ च तज्जन्मोत्सवस्य वर्णनम् । 7 सर्गः-जातवेश्मनि स्थिताया महिप्या अझै मायानिमितमेकं शिशु निधाय धर्मनाथमपहृत्य शची शक्राय समर्पितवती, शक्रोऽपि तमादाय सुरगजमारुह्य देवसेनासमेतो व्योमवर्त्मना सुमेरुपर्वतं जगामेत्यादि वर्णनम् । सुमेरुपर्वतवर्णनम् । तत्र देवसेनासंनिवेशवर्णनं गजाश्वादिवर्णनं च । 8 सर्गः-सुमेरौ मणिसिंहासने शक्रो धर्मनाथमुपवेशितवानित्यादिवर्ण नम् । धर्मनाथाभिषेकोपक्रमवर्णनम् । क्षीरसमुद्रवर्णनम् । धर्मनाथाभिषेकवर्णनम् । इन्द्रादिदेवकता तत्स्तुतिः । अभिषेकानन्तरं पुनरपि धर्मनाथं तन्मातुर्नुपमहिप्या अङ्के प्रापय्य देवाः स्वानि धामानि जग्मुरिति वर्णनम् । 9 सर्गः-धर्मनाथस्य बाल्यवर्णनं यौवनवर्णनं यौवराज्यप्राप्तिवर्णनं c। विदर्भाधिनाथेन प्रतापराजेन वदुहितुः स्वयंवरे धर्मनाथानयनार्थ - प्रेषितस्य दूतस्यागमनवर्णनम् । पित्राज्ञया ससैन्यस्य धर्मनाथस्य विदर्भान्प्रति गमनवर्णनम् । मार्गे प्राप्ताया गङ्गाया वर्णनम् । 10 सर्गः-विन्ध्याचलवर्णनम् । 11 सर्ग:--षडृतुवर्णनम् । For Private and Personal Use Only
Page #8
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir विषयानुक्रमः / 12 सर्गः - पुष्पावचयवर्णनम् / 13 सर्गः - नर्मदायां जलक्रीडावर्णनम् / 14 सर्गः - सायंकालवर्णनम् / अन्धकारवर्णनम् / चन्द्रोदयवर्णनम् / नायिकानां प्रसाधनवर्णनम् / दूतीप्रेषणादिवर्णनम् / 15 सर्गः - पानगोष्ठीवर्णनम् / रात्रिक्रीडावर्णनम् / 3 16 सर्गः --- प्रभातवर्णनम् / पुनर्धर्मनाथस्य यात्रावर्णनम् / नर्मदामुत्तीर्य विदर्भदेशं प्राप्त इति वर्णनम् / विदर्भदेशवर्णनम् / तत्र कुण्डिनपुराधिपतिना प्रतापराजेन समागमवर्णनम् / 17 सर्गः - स्वयंवरवर्णनम् / तत्र राजकन्यया धर्मनाथो वृत इति वर्णनम् / धर्मनाथस्य कुण्डिनपुरप्रवेशवर्णनम् / नगरनारीचेष्टावर्णनम् / धर्मनाथस्य विवाहवर्णनम् / पितुः सकाशादाद्दानार्थे दूतः समागत इति निखिलमपि कटकं सेनापतेः सुषेणास्याधीनं विधाय धर्मनाथः स्वयं कुबेरोपढौकितं विमानमारुह्य वध्वा समेतो नभसा स्वपुरं जगामेति वर्णनम् / 18 सर्गः - रत्नपुरे धर्मनाथप्राप्तिवर्णनं महोत्सववर्णनं च / धर्मनाथपितुर्महासेनस्य वैराग्यवर्णनम् / धर्मनाथं प्रति तत्कृतस्य नीत्युपदेशस्य वर्णनम् / धर्मनाथस्य राज्याभिषेकवर्णनम् / महासेननृपतेर्वनगमनवर्णनम् / धर्मनाथस्य राज्यस्थितिवर्णनम् / For Private and Personal Use Only 19 सर्गः -- अनेक महीपतिभिः सह सुषेणस्य चित्रयुद्धवर्णनम् / 20 सर्गः पञ्चलक्षवर्षपर्यन्तं सम्यक्प्रजापालनं विधाय, एकदा रात्रौ स्फाटिके सौधशृङ्गे स्थितो धर्मनाथो गगनात्पतन्तीमुल्कामपश्यदिति वर्णनम् / उल्कावर्णनम् / धर्मनाथस्य वैराग्यंप्राप्तिवर्णनम् / राज्यं परित्यज्य वने गतस्य धर्मनाथस्य तपश्चर्यावर्णनम् / ज्ञानप्राप्तिवर्णनम् / धर्मनाथार्थमिन्द्राज्ञया कुबेरेण निर्मिताया दिव्यसभाया वर्णनम् / तत्र सिंहासने स्थितस्य धर्मनाथस्य दिव्यैश्वर्यवर्णनम् / 21 सर्गः - धर्मनाथकृतं संक्षेपेण जिनसिद्धान्तवर्णनम् / -- ग्रन्थकर्तुः प्रशस्तिः / 0
Page #9
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org For Private and Personal Use Only Acharya Shri Kailassagarsuri Gyanmandir
Page #10
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir kaavymaalaa| महाकविश्रीहरिचन्द्रकृतं धर्मशर्माभ्युदयम् । प्रथमः सर्गः । श्रीनाभिसूनोचिरमझियुग्मनखेन्दवः को मुदमेधयन्तु । यत्रानमन्नाकिनरेन्द्र चक्रचूडाश्मगर्भप्रतिबिम्बमेणः ॥ 1 ॥ चन्द्रप्रभं नौमि यदीयभासा नूनं जिता चान्द्रमसी प्रभा सा। नो चेत्कथं तर्हि तदजिलग्नं नखच्छलादिन्दुकुटुम्बमासीत् ॥ 2 ॥ दुरक्षरक्षोदधियेव धात्र्यां मुहुर्मुहुर्घष्टललाटपट्टाः । यं स्वर्गिणोऽनल्पगुणं प्रणेमुस्तनोतु नः शर्म स धर्मनाथः ॥ 3 ॥ संप्रत्यपापाः स्म इति प्रतीत्यै वह्राविवाहाय मिथः प्रविष्टाः । यत्कायकान्तौ कनकोज्ज्वलायां सुरा विरेजुस्तमुपैमि शोन्तिम् ॥ 4 ॥ भूयादगाधः स विबोधवार्धिर्वीरस्य रत्नत्रयलब्धये वः । स्फुरत्पयोबुद्बदविन्दुमुद्रामिदं यदन्तस्त्रिजगत्तनोति ॥ 5 ॥ 1. अस्य कायस्थवंशमुक्तामणदिगम्बरजैनमतानुयायिन आर्द्रदेवसूनीः श्रीहरिचन्द्रमहाकवेः समयः सम्यङ् न ज्ञायते. हरिचन्द्रद्वयं तावत्प्रसिद्धम्-'पदबन्धोज्ज्वलो हारी कृतवर्णक्रमस्थितिः । भट्टारहरिचन्द्रस्य गद्यबन्धो नृपायते ॥ ' इति हर्षचरितारम्भे बाणभट्टेन वर्णितः प्रथम:, विश्वप्रकाशकोषकतुर्महेश्वरस्य पूर्वपुरुषश्चरकसंहिताटीकाकारः साहसाङ्कनृपतेः प्रधानवैद्यो द्वितीयः. अनयोरेवायमप्येकतरस्तृतीयो वेति संदेहः. किं त्वयमपि (धर्मशर्माभ्युदयकर्ता) स्वकवित्वप्रउठ्या माघादिप्राचीनमहाकविकक्षामारोहति, तस्मानार्वाचीनः. कर्पूरमञ्जयों प्रथमे जवनिकान्तर एकत्र विदूषकोक्तिव्याजेन राजशेखरोऽपि हरिचन्द्रकवि स्मरति. एकविंशतिसर्गात्मके चास्मिन्महाकाव्ये नगराणवशैलर्तुपुष्पावचयंजलविहारादिकाव्यवर्णनीयवस्तुवर्णनपुरःसरं चतुर्विंशतिजैनतीर्थकरेषु पञ्चदशतीर्थकरस्य धर्मनाथस्य जन्मप्रभृति निर्वाणान्तं चरितं वर्णितमस्ति. 2. को पृथिव्याम् , मुदं हर्षम; (अथ च) कौमुदं कुमुदसमूहम्. 3. वर्तत इति शेषः. 4. अष्टमं तीर्थकरम्. 5. पोडशं तीर्थकरम्. 6. चतुर्विंशतितमं तीर्थकरम्. 7. सम्यग्दर्शनम्, सम्यग्ज्ञानम्, सम्यक्चारित्रं चेति जिनमते रत्नत्रयमुच्यते. रत्नलब्धये समुद्रसेवा samucitaiva. For Private and Personal Use Only
Page #11
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir kaavymaalaa| निर्माणिते यत्पदपङ्कजानां रजोभिरन्तः प्रतिबिम्बितानि । जनाः स्वचेतोमुकुरे जगन्ति पश्यन्ति तान्नौमि मुदे जिनेन्द्रान् ॥ 6 ॥ रत्नत्रयं तज्जननार्तिमृत्युसर्पवयीदर्पहरं नमामि । यद्भूषणं प्राप्य भवन्ति शिष्टा मुक्तेविरूपाकृतयोऽप्यभीष्टाः ॥ 7 ॥ त्वद्भक्तिननं जनमाश्रयावः साक्षादिति प्रष्टुमिवोपकर्णम् । चन्द्राश्मताटङ्कपदात्पदार्थो यस्याः स्थितौ ध्यायत भारती ताम् ॥ 8 ॥ जयन्ति ते केऽपि महाकवीनां स्वर्गप्रदेशा इव वाग्विलासाः। . . पीयूषनिष्यन्दिषु येषु हर्ष केषां न धत्ते सुरसार्थलीला ॥ 9 ॥ लब्धात्मलाभा बहुधान्यवृद्ध्यै निर्मूलयन्ती घननीरसत्वम् । सा मेघेसंघातर्मपतपङ्का शरत्सतां संसदपि क्षिणोतु ॥ 10 ॥ वियत्पथप्रान्तपरीक्षणाद्वा तदेतदम्भोनिधिलङ्घनाद्वा । मात्राधिकं मन्दधिया मयापि यद्वर्ण्यते जैनचरित्रमत्र ॥ 11 ॥ पुराणपारीणमुनीन्द्रवाग्भिर्यद्वा ममाप्यत्र गतिवित्री । तुङ्गेऽपि sidhyaya'dhirohiNIbhiryadvAmanasyApi मनोभिलापः ॥ 12 ॥ श्रीधर्मनाथस्य ततः स्वंशक्त्या किंचिच्चरित्रं तरलोऽपि वक्ष्ये । . वक्तुं पुनः सम्यगिदं जिनस्य समेत नो वागंधिदेवतापि ॥ 13 ॥ अर्थे हृदिस्थेऽपि कविन कश्चिन्निर्ग्रन्थिगी म्फविचक्षणः स्यात् । जिह्वाञ्चलस्पर्शमपास्य पातुं श्वा नान्यथाम्भो धनमप्यवैति ॥ 14 ॥ हृद्यार्थवन्ध्या पदबन्धुरापि वाणी बुधानां न मनो धिनोति । न रोचते लोचनवल्लभापि स्नुहीक्षरत्क्षीरसरिन्नरेभ्यः ॥ 15 ॥ वाणी भवेत्कस्यचिदेव पुण्यैः शब्दार्थसंदर्भविशेषगी । इन्दु विनान्यस्य न दृश्यते द्युत्तमोधुनाना च सुधाधुनी च ॥ 16 ॥ 1. चन्द्रकान्तमणिनिर्मितकर्णभूषणविशेषव्याजात्. 2. सुर-सार्थलीला देवसमूहक्रीडा; (पक्षे) सुरसा अर्थलीला. 3 बहुधा अन्यवृद्ध्यैः; (पक्षे) बहु-धान्यवृद्ध्यैः. 4. घननीरसत्वमत्यन्तरसशून्यत्वम्'; (पक्षे) धन-नीर-सत्त्वं मेघजलास्तित्वम्. 5. मे अघसंघातं पापसमूहम्; (पक्षे) मेघ-संघातम्. 6. निष्पापा; विगतकर्दमा च. .7. किंचिदधिकम्. 8. 'निःश्रेणिस्त्वधिरोहिणी' इत्यमरः. 9. 'dAtU'zabdaH किरणवाचकः, For Private and Personal Use Only
Page #12
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir 1. सर्गः] धर्मशर्माभ्युदयम् । श्रव्येऽपि काव्ये रचिते विपश्चित्कश्चित्सचेताः परितोषमति । उत्कोरकः स्यात्तिलकश्चलाक्ष्याः कटाक्षमावैरपरे न वृक्षाः ॥ 17 ॥ परस्य तुच्छेऽपि परोऽनुरागो महत्यपि स्वस्य गुणे न तोषः । एवंविधो यस्य मनोविवेकः किं प्रार्थ्यते सोऽत्र हिताय साधुः ॥ 18 ॥ साधोविनिर्माणविधौ विधातुझ्युताः कथंचित्परमाणवो ये । मन्ये कृतास्तैरुपकारिणोऽन्ये पाथोदचन्द्रद्रुमचन्दनाद्याः ॥ 19 ॥ पराङ्मुखोऽप्येष परोपकारव्यापारभारक्षम एव साधुः । किं दत्तपृष्ठोऽपि गरिष्ठधात्रीप्रोद्वारकर्मप्रवणो न कूर्मः ॥ 20 ॥ निसर्गशुद्धस्य सतो न कश्चिच्चेतोविकाराय भवत्युपाधिः । त्यक्तस्वभावोऽपि विवर्णयोगात्कथं तदस्य स्फटिकोऽस्तु तुल्य्ः॥21॥ खलं विधात्रा सृजता प्रयत्नाकि सज्जनस्योपळतं न तेन । ऋते तमांसि द्युमणिमणिर्वा विना न काचैः स्वगुणं व्यनक्ति ॥ 22 ॥ दोषानुरक्तस्य खलस्य कस्याप्युलूकपोतस्य च को विशेषः । अहीव सत्कान्तिमति प्रबन्धे मलीमसं केवलमीक्षते यः ॥ 23 ॥ न प्रेम नम्रेऽपि जने विधत्से मित्रेऽपि मैत्री खल नातनोषि । तदेष किं नेष्यति न प्रदोषस्त्वामञ्जसा सायमिवावसानम् ॥ 24 ॥ श्रव्यं भवेत्काव्यमदूषणं यन्न निर्गुणं क्वापि कदापि मन्ये । गुणार्थिनो दूषणमाददानस्तत्सज्जनादुर्जन एव साधुः ॥ 25 ॥ अहो खलस्यापि महोपयोगः स्नेहद्रुहो यत्परिशीलनेन । आ कर्णमापूरितपात्रमेताः क्षीरं क्षरन्त्यक्षतमेव गावः ॥ 26 ॥ AH कोमलालापपरेऽपि मा गाः प्रमादमन्तःकठिने खलेऽस्मिन् । शेवालशालिन्युपले छलेन पातो भवेत्केवलदुःखहेतुः ॥ 27 ॥ आदाय शब्दार्थमलीमसानि यदुर्जनोऽसौ वदने दधाति । तेनैव तस्याननमेव कृष्णं सतां प्रबन्धः पुनरुज्ज्वलोऽभूत् ॥ 28 ॥ 1. दोषः, (पक्षे) रात्रिः. 2. प्रकृष्टो दोषः; रजनीमुखं च. 3. दुर्जनः; तैलरहितस्तिलसर्पपादिपिण्याकश्च. For Private and Personal Use Only
Page #13
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir kaavymaalaa| गुणानधस्तान्नयतोऽप्यसाधुपद्मस्य यावद्दिनमस्तु लक्ष्मीः । दिनावसाने तु भवेद्गतश्री राज्ञः सभासंनिधिमुद्रितास्यः ॥ 29 ॥ उच्चासनस्थोऽपि सतां न किंचिन्नीचः स चित्तेषु चमत्करोति । स्वर्णाद्रिशृङ्गायमधिष्ठितोऽपि काको वराकः खलु काक एव ॥ 30 ॥ त्तिर्महीपवतीव साधोः खलस्य वैवस्वतसोदरीव । तयोः प्रयागे कृतमजनो नः प्रबन्धबन्धुर्लभतां विशुद्धिम् ॥ 31 ॥ . अथास्ति जम्बूपपदः पृथिव्यां द्वीपप्रभान्यकृतनाकिलोकः । / यो वृद्धया मध्यगतोऽपि लक्ष्म्या द्वीपान्तराणामुपरीव तस्थौ ॥ 32 ॥ क्षेत्रच्छदैः पूर्वविदेहमुख्यरधःस्थितस्फारफणीन्द्रदण्डः । चकास्ति रुक्माचलकर्णिको यः सद्म श्रियः पद्म इवाब्धिम्ध्ये॥33॥ द्वीपेषु यः कोऽपि करोति गर्व मयि स्थितेऽप्यस्तु स मे पुरस्तात् । इतीव येन ग्रहकङ्कणाङ्को हस्तो व्युदस्तस्त्रिदशाद्रिदम्भात् ॥ 34 ॥ पश्यन्तु संसारतमस्यपारे सन्तश्चतुर्वर्गफलानि सर्वे । इतीव यो द्विद्विदिवाकरेन्दुव्याजेन धत्ते चतुरः प्रदीपान् ॥ 35 ॥ अवाप्य साधिपमौलिमैत्री छत्रद्युतिं तन्वति यत्र वृत्ते । धत्ते समुत्तेजितशातकुम्भकुम्भप्रभां कांचन काञ्चनाद्रिः ॥ 36 ॥ सम्यक्त्वपाथेयमवाप्यते चेहजुस्तदस्मादपवर्गमार्गः । इतीव लोके निगदत्युदस्तशैलेन्द्रहस्ताङ्गुलिसंज्ञया यः ॥ 37 ॥ पातुं बहिर्मारुतमङ्कसुप्तलक्ष्मीलसत्कुङ्कुमपङ्कपीतः । यदन्तरुद्भिद्य महीमहीनामभ्युत्थितो नाथ इवास्ति मेरुः ॥ 38 ॥ . चकास्ति पर्यन्तपतत्पतंगे यत्राम्बरं दीप इवोपरिष्टात् । कयापि शृङ्गाग्रघनाञ्जनानां जिघृक्षया पात्रमिव प्रदत्तम् ॥ 39 ॥ . द्यावाप्टथिव्योः पृथुरन्तरे यः कृतस्थितिः स्थूलरथाङ्गकान्त्योः । युगानुकारिध्रुवमण्डलश्रीरूध्वा रथस्याक्ष इवावभाति ॥ 40 ॥ 1. चन्द्रस्य च. 2. मरुतां देवानां द्वीपवती नदी (गङ्गा). 3. यमुना. 4. गङ्गाय* मुनासंगमरूपे तीर्थविशेषे. 5. जैनमते सूर्यचन्द्रौ नक्षत्राणि च द्विगुणानि सन्ति. 'द्वौ द्वौ रवीन्द्र भगणौ च तद्वदेकान्तरौ तावदयं व्रजेताम् । यदब्रुवन्नेवमनम्बराद्या ब्रवीम्यतस्तान्प्रति युक्तियुक्तम् ॥ ' इति सिद्धान्तशिरोमणी गोलाध्याये श्रीभास्कराचार्यः. For Private and Personal Use Only
Page #14
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir 1 सर्गः] धर्मशर्माभ्युदयम् । तदक्षिणं भारतमस्ति तस्य क्षेत्रं जिनेन्द्रागमवारिसेकात् । स्वर्गादिसंपत्फलशालि यत्र निष्पद्यते पुण्यविशेषसस्यम् ॥ 4.1 ॥ यत्सिन्धुगङ्गान्तरवर्तिनाच्चैः शैलेन भिन्नं विजयानाम्रा । भारेण लक्ष्म्या इव दुर्वहेन वमूव घट्खण्डमखण्डशोभम् ॥ 42 ॥ तत्रार्यखण्डं त्रिदिवात्कथंचिच्च्युतं निरालम्बतयेव खण्डम् । . ललामवन्मण्डयति स्वकान्त्या देशो महांनुत्तरकोशलाख्यः ॥ 43 ॥ अनेकपद्माप्सरसः समन्ताद्यस्मिन्नसंख्यातहिरण्यगर्भाः । अनन्तपीताम्बरधामरम्या ग्रामा जयन्ति त्रिदिवप्रदेशान् ॥ 14 ॥ यन्त्रप्रणालीचपकैरजलमापीय पुण्ड्रेक्षुरसासवौघम् । मन्दानिलान्दोलितशालिपूर्णा विघूर्णते यत्र मदादिवोर्वी ॥ 45 ॥ विस्तार्य तारा रभसान्निशि द्यौः पुनः पुनर्यदिवसे प्रमाष्टि । उत्पुण्डरीकैः किल यत्सरोभिः खं लब्धसाम्यं तदमन्यमाना ॥ 46 ॥ उत्पालिकाभ्रूस्तिमितैस्तडागचक्षुःसहस्तैरिव विस्मयेन । यद्वैभवं भूरपि वीक्ष्य धत्ते रोमाञ्चमुद्यत्कलमच्छलेन ॥ 47 ॥ जनैः प्रतिग्रामसमीपमुच्चैः कृता वेषाढ्यैर्वरधान्यकुटाः । यत्रोदयास्ताचलमध्यगस्य विश्रामशैला इव भान्ति भानोः ॥ 48 ॥ नीरान्तरात्तप्रतिमावतारास्तरङ्गिणीनां तरवस्तटेषु । विभान्ति यत्रोर्ध्वगतार्कतापात्कृतप्रयत्ना इव मज्जनाय ॥ 49 ॥ सस्यस्थलीपालकबालिकानामुल्लोलगीतश्रुतिनिश्चलाङ्गम् । यत्रैणयूथं पथि पान्थसार्थाः सल्लेप्यलीलामयमामनन्ति ॥ 50 ॥ आस्कन्धमृज्वी तदनल्पपत्रप्रसूनशाखावलया ह्माली। मयूरपत्रग्रथितातपत्रश्रीर्यस्य देशाधिपतित्वमाह ॥ 51 ॥ 1. अनेकानि पद्मयुक्तानि जलतडागानि येषु. स्वर्गे च पद्मा लक्ष्मीः, अप्सरसो रम्भाद्याः. 2. असंख्यातं हिरण्यं सुवर्ण गर्भे येषाम्. हिरण्यगर्भश्च ब्रह्मा. 3. पीतमम्बरं यैस्तादृशैर्धामभी रम्या:. असंख्यैरभ्रंकषप्रासादैः शोभमाना इत्यर्थः. स्वर्गे च पीताम्बरस्य विष्णोर्धाम. 4. तडागस्य समन्ताज्जलबन्धनार्थ निर्मितो मृत्कूटः, 5. वृषो धर्मस्तयुक्ताः पुरुषा मार्गमध्ये पान्थविश्रमार्थ स्थलानि kurvanti.. For Private and Personal Use Only
Page #15
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir kaavymaalaa| यत्रालिमाला स्थलपङ्कजानां सौरभ्यलोभादभितो भ्रमन्ती । / विभाति लोलाध्वगलोचनानां बन्धाय सिद्धायसशृङ्खलेव ॥ 12 ॥ यं तादृशं देशमपास्य रम्यं यत्क्षारमब्धि सरितः समीयुः । बभूव तेनैव जडाशयानां तासां प्रसिद्धं किल निमगात्वम् ॥ 53 ॥ भूकण्ठलोठन्नवपुण्डरीकसम्बन्धुरा गोधनधोरणी या॥ सा यस्य दिङ्मण्डलमण्डनाय विस्तारिणी कीर्तिरिवावभाति ॥ 54 ॥ कल्पद्रुमान्कल्पितदानशीलाञ्जेतुं किलोत्तालपतत्रिनादैः । आहूय दूराद्वितरन्ति वृक्षा फलान्यचिन्त्यानि जनाय यत्र ॥ 55 ॥ तत्रास्ति तनपुरं. पुरं यहारस्थलीतोरणवेदिमध्यम् । अलंकरोत्यर्कतुरंगपङ्क्तिः कदाचिदिन्दीवरमालिकेव ॥ 16 ॥ मुक्तामया एव जनाः समस्तास्तास्ताः स्त्रियो या न्व्पुस्स्प्रागाः। वैजं द्विषां मूर्ध्नि नृपोऽपि यस्य वितन्वते नाम विनिश्चितार्थम् ॥ 17 ॥ भोगीन्द्रवेश्मेदमिति प्रसिद्ध्या यहप्रवेषः किल पाति शेषः । तथाहि दीर्घान्तिकदीर्घिकास्य निर्मुक्तनिर्मोकंनिभा विभाति ॥ 18 ॥ समेत्य यस्मिन्मणिबद्धभूमौ पौराङ्गनानां प्रतिबिम्बदम्भात् । मन्ये न रूपामृतलोलुपाक्ष्यः पातालकन्याः सविधं त्यजन्ति ॥ 59 ॥ प्रासादशृङ्गेषु निजप्रिया, हेमाण्डकप्रान्तमुपेत्य रात्रौ । कुर्वन्ति यत्रापरहेमकुम्भभ्रमं घुगङ्गाजलचक्रवाकाः ॥ 60 ॥ शुभ्रा यदभ्रंलिहमन्दिराणां लग्ना ध्वजांग्रेषु न ताः पताकाः । किं तु त्वचो घनतः सितांशोनों चेत्किमन्तव्रणकालिकास्य ॥ 61 ॥ कृताप्यधो भोगिपुरी कुतोऽभूर्दहीनभूषेत्यतिकोपकम्प्रम् । यजेतुमेतामिव खातिकाम्भश्छायाछलात्क्रामति नागलोकम् ॥ 62 ॥ संक्रान्तबिम्बः सवदिन्दुकान्ते नृपालये प्राहरिकैः परीते । हृताननश्रीः सुदृशां चकास्ति काराधृतो यत्र रुदन्निवेन्दुः ॥ 63 ॥ 1. नीरोगाः; मौक्तिकप्रचुराश्च. 2. पुष्परागो मणिभेदः; (स्त्रीपक्षे तु) वपुषि शरीरेऽरागा रागरहिता न. 3. वज्रमशनिः; हीरकश्च. 4. बहुभषणयुक्ता; (पक्षे) अहीनामिनः सर्पराजः, 5. परिखा. For Private and Personal Use Only
Page #16
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir 1 सर्गः ] धर्मशर्माभ्युदयम् । विभाति रात्रौ मणिकुट्टिमोर्वी संजातताराप्रतिमावतारा । दिदृक्षया यत्र विचित्रभूतेरुत्तानिताक्षीव कुतूहलेन ॥ 64 ॥ दृङ्गिर्निमेषा सदां पतन्ती दोषाय मा भूदिति यस्य रात्र्या । उत्तार्यते मूर्ध्नि जितामरस्य नीराजनापात्रमिवेन्दुबिम्बम् ॥ 65 ॥ दन्दह्यमानागुरुधूमवर्तिप्रवर्तिते व्योम्नि घनान्धकारे । सौधेषु यत्रोर्ध्वनिविष्टहेमकुम्भप्रभा भाति तडितेव ॥ 66 ॥ यत्रोच्चकैश्चैत्यनिकेतनानां कूटस्थलीकृत्रिमकेसरिभ्यः । रात्रिदिवं भीत इवान्तरिक्षे भ्राम्यत्युपात्तैकमृगो मृगाङ्गः ॥ 67 ॥ यत्रोच्चर्येषु पतत्सपद्मव्यो मापगापूरसहस्रशङ्काम् । वितन्वते काञ्चनकुम्भशोभासंभाव्यमानाः सितंवैजयन्त्यः ॥ 68 ॥ यत्रश्मगर्भोज्ज्वलवेश्मभित्तिप्रभाभिराक्रान्तनभस्तलाभिः । दिवापि वापीपुलिने वराकी रात्रिभ्रमात्ताम्यति चक्रवाकी ॥ 69 ॥ मरुच्चलत्केतुकराङ्गुलीभिः संतर्जितानीव सिषेविरें यत् । अतुच्छशाखानगरच्छलेन चतुर्दिगन्ताधिपपत्तनानि ॥ 70 ॥ रत्नाण्डकैः शुभ्रसहस्रकूटान्याभान्ति यस्मिजिनमन्दिराणि । तद्दृष्टुमुर्वीतलनिर्गताहिभत्र कृतानीव वपूंषि हर्षात् ॥ 71 ॥ उदेति पातालतलात्सुधायाः सिरासहस्त्रं सरसीषु यत्र । मन्ये ततस्तासु रसाधिकत्वं मुञ्चत्युपान्तं न च भोगिवर्गः ॥ 72 ॥ मन्थाचलामूलविलोडितान्तर्लब्बैक सत्कौस्तुभदृष्टसारः । रत्नाकरः स्याज्जलधिः कुतस्तत्सेवेत नैतत्परिखामिषाच्चेत् ॥ 73 ॥ इतीव भाः स्तम्भितकौस्तुभानां स्तूपान्निरूप्य ज्वलतां मणीनाम् । आंकडशैलानिव यत्र लक्ष्म्याः प्रत्येति दूरापणिकोऽपि लोक्ः॥74॥ युग्मम्) पदे पदे यत्र परार्थनिष्ठा रसस्थिति कामपि नाटयन्त्यः । वाचः कवीनामिव कस्य नोच्चै चेतोमुदं कन्दलयन्ति वेश्याः ॥ 79 ॥ 1. अश्मगर्भो हरिन्मणिः . For Private and Personal Use Only
Page #17
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir kaavymaalaa| संगीतकारम्भरसन्मृदङ्गाः कैलासभासो वलभीनिवेशाः । वृन्दानि यत्र ध्वनदम्बुदानामनम्वुशुभ्राणि विडम्बयन्ति ॥ 76 ॥ रणज्झणत्किङ्किणिकारवेण संभाष्य यत्राम्बरमार्गखिन्नम् । मरुच्चलत्केतनतालवन्तैर्हावली वीजयतीव मित्रम् ॥ 77 ॥ हारावलीनिर्झरहारि तुङ्गमवाप्य कान्तास्तनशैलदुर्गम् । यत्र त्रिनेत्रादपि निर्विशङ्कः शङ्के स्मरो भूत्रयदुर्धरोऽभूत् । / 78 ॥ केशेषु भङ्गस्तरलत्वमक्ष्णोः सरागता केवलमोष्ठयोश्च । मुक्त्वा तदास्यं सुदृशां न यत्र दोषाकरच्छायमवैमि किंचित् ॥ 79 ॥ रात्रौ तमःपीतसिलेतराश्मवेश्माग्रभाजामसितांशुकानाम् । स्त्रीणां मुखैर्यत्र नवोदितेन्दुमालाकुलेव क्रियते नभःश्रीः । / 80 ॥ मद्वाजिनो nova'dhurA रथेन प्राकारमारोढुममुं समन्ते । इतीव यल्लङ्घयितुं दिनेशः श्रयत्यवाचीमथ चाप्युदीचीम् ॥ 81 / / नीलाश्मलीलावलभीषु जालव्यालम्बमाननिशि च्न्द्र्पादैः। प्रतारिता यत्र न मुग्धवध्वो हारावचलेप्वपि विश्वसन्ति ॥ 82 ॥ उपर्युपारूर्3हवधूमुखेन्दूनुदीक्ष्य मन्दाक्षमुपैति नूनम् । यत्रोच्चसौधोच्चयचूलिकाभ्यो नम्रीभवन्निन्दुरतः प्रयाति । / 83 ॥ प्रालेयशैलेन्द्रविशालशालश्रोणीसमालम्बितवारिवाहम् । विराजते निर्जरराजधानीमुडीय यज्जेतुभिवात्तपंक्षम् ॥ 84 ॥ अगुरुरिति सुगन्धिद्रव्यभेदे प्रसिद्धिः ___ सततमविभवोऽपि प्रेक्ष्यते मेष एव । फलसमयविरुद्वा यत्र वृक्षानपास्य ___ क्वचिदपि न कदाचित्केनचित्केऽपि दृष्टाः ॥ 85 ॥ . अन्तःस्थितप्रथितराजविराजमानो यः प्रान्तभूवलयिता पृथुसालबन्धः । 1. लोकत्रयजित्वरः. 2. श्रोणी मध्यभागः. 3. अविभवो विभवरहितः; (पक्षे) अविर्मषस्तदुत्पन्नः. 4. वृक्षपक्षे विभिः पक्षिमी रद्धाः. For Private and Personal Use Only
Page #18
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org 2 सर्गः ] धर्मशर्माभ्युदयम् । प्रत्यर्थिनाशपिशुनः परिपूर्णमूर्तेरिन्दोरुदारपरिवेष इवावभाति ॥ 86 ॥ इति महाकविश्रीहरिचन्द्र विरचिते धर्मशर्माभ्युदये महाकाव्ये प्रथमः सर्गः । Acharya Shri Kailassagarsuri Gyanmandir द्विती: सर्गः । अभूदथेक्ष्वाकुविशालवंशभूः स तत्र मुक्तामयविग्रहः पुरे । नृपो महासेन इति स्वमेव यः कुलं द्विषन्मूर्धमदोऽप्यभूषयत् ॥ 1 ॥ गतेऽपि दृग्गोचरमत्र शत्रवः स्त्रियोऽपि कंदर्पमपत्रपा दधुः । किमद्भुतं तद्वतपञ्चसायके यदद्रवन्संगैरसंगताः क्षणात् ॥ 2 ॥ न केवलं दिग्विजये चलच्चमूभरभ्रमद्भुवलयेऽस्य जङ्गमैः । श्रिताहितत्राणकलङ्कशङ्कितैरिव स्थिरैरप्युदकम्पि भूधरैः ॥ 3 ॥ तदङ्गरूपामृतमक्षिभाजनैर्यदृच्छया सेचनकं पपुः स्त्रियः । प्रमातुमन्तस्तदपारयन्मनाम्बुदश्रुदम्भान्निरगादिवाङ्गतः ॥ 4 ॥ कुलेऽपि किं तात तवेदृशी स्थितिर्यदात्मजा श्रीर्न सभावपि त्यजेत् । तदङ्गलीलामिति कीर्तिरीयया ययावुपालब्धुमिवास्य वारिधिम् ॥ 5 ॥ तदा तदुत्तुङ्गतुरंगमक्रमप्रहारमज्जन्मणिशङ्कुसंहताम् । न भूरिबाधाविधुरोऽप्यपोहितुं प्रगल्भतेऽद्यापि महीमहीश्वरः ॥ 6 ॥ विभान्त्यमी शत्रुनिमज्जनोत्थितास्तदादि तस्यासिजलस्य बिन्दवः । न तारका योनि कुतोऽन्यथा भवेज्झपः कुलीरो मकरच तास्वपि ॥ 7 ॥ वितीर्णमस्मभ्यमनेन संयुगे पुनः कुतो लब्धमितीव कौतुकात् । स कस्य ष्टष्ठं न नतारिभुभुजः कराग्रसंस्पर्शमिषाइयलोकयत् ॥ 8 ॥ न मन्त्रिणस्तन्त्रजुपोऽपि रक्षितुं क्षमाः स्वमेतजगादसेः क्वचित् । इतीव भीताः शिरसि द्विपो दधुस्तदङ्घ्रिचञ्चनखरत्नमण्डलम् ॥ 9 ॥ 1. शत्रवः कं दर्पमभिमानम्. पत्रं वाहनं पान्तीति पत्रपाः, न पत्रपाः अपत्रपाः वाहनरहिता इत्यर्थः स्त्रियश्चापगतत्रपाः सत्यः कंदर्प कामं दधुः 2 सङ्गरसं गताः; संगर-संगताः. 3. 'तदासेचनकं तृप्तेर्नास्त्यन्तो यस्य दर्शनातू'. 4. सर्पात्. भुजं प्राप्तात्; (पक्षे ) For Private and Personal Use Only
Page #19
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra 10 www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir काव्यमाला । अतुच्छमच्छाद्यमहो महस्विनां पयोदकाले तदसौ समुद्यते । नवाम्बुधाराविनिपातजर्जरैर्न राजहंसैर्न पलायितं जवात् ॥ 10 ॥ समुल्लसत्खङ्गलतापहस्तितमं धरित्री समवाप्य तगुजम् । विषाग्निगर्भैः श्वसितैरिवाकुला मुमोच मैत्री फणिचक्रवर्तिनः ॥ 11 ॥ नियोज्य कर्णोत्पलवज्जयश्रिया कृपाणमस्योपगमे समिहे । प्रतापदीपाः शमिता विरोधिनामहो सलज्जा नवसंगमे स्त्रियः । / 92 ॥ असक्तमाकारनिरीक्षणादपि क्षणादभीष्टार्थकृतार्थितार्थिनः । कुतश्चिदातिथ्यमियाय कर्णयोर्न तस्य देहीति दुरक्षरद्वयम् ॥ 13 ॥ उपासनायास्य बलाभियोगतः प्रकम्पमानाः कुलपर्वता इव । समाययुर्द्धारि मदाम्बुनिर्झराः क्षितीश्वरोपायनमत्तदन्तिनः ॥ 14 ॥ निपीतमतङ्गघटाग्रशोणिता हठावगूढा सुरतार्थिभिर्भटैः । किल प्रतापानलमासदत्सैमित्समृन्डमस्यासिलतात्मशुद्धये ॥ 15 ॥ ततः श्रुताम्भोनिधिपारढश्वनो विशङ्कमानेव पराभवं तदा । विशेषपाठाय विधृत्य पुस्तकं करान्न मुञ्चत्यधुनापि भारती ॥ 16 ॥ बभ्रुस्तदस्त्राहतदन्तमण्डलात्समुच्छलन्तो हुतभुक्कणाः क्षणम् । सरक्तवान्ता वरवैरिवारणव्रजस्य जीवा इव संगराजिरे ॥ 17 ॥ श्रुतं च शीलं च बलं च यत्रयं स सर्वदौदार्यगुणेन संदधत् । चतुष्कमापूरयति स्म दिग्जयप्रवृत्तकीर्तेः प्रथमं सुमङ्गलम् ॥ 18 ॥ तदीयनिस्त्रिशलसद्विधुंतुदे बलाद्विलत्युद्यतराजमण्डलम् । निमज्ज्य धारासलिले स्वमुच्चकैर्ददुर्द्विजेभ्यः प्रविभज्य विद्विपः ॥ 19 ॥ उदर्कवक्रां वनितास्वभावतो विभाव्य विस्त्रम्भमधारयन्निव । व्यशिश्रणद्वैरिकुलाद्वलाहृतां स्वसंमतेभ्यो बहिरेव स श्रियम् ॥ 20 ॥ विदारितारिद्विपगण्डमण्डली समुछलछोलशिलीमुखच्छलात् । कचेषु खङ्गः क्रमकिंकरीमिव क्रुधा चकर्णस्य जयश्रियं रणे ॥ 21 ॥ 1. मातङ्गघटा हस्तिसमूहः ; ( पक्षे ) मातङ्गघट चण्डालकुम्भः 2. देवत्वार्थिभिः; (पक्षे ) निधुवनाथिभिः 3 समिति युद्धे समृद्धम् (पक्षे ) समिद्भिः कणैः 4 नृपसमूहम्; चन्द्रबिम्बं च. 5. आत्मानम्; धनं च 6. पक्षिभ्यः; ब्राह्मणेभ्यश्च. For Private and Personal Use Only
Page #20
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir 2 सर्गः ] धर्मशर्माभ्युदयम् । जगत्रयोत्तंसितभासि तद्यशः समग्रपीयूषमयूखमण्डले । विजृम्भमाणं रिपुराजदुर्यशो बभार तुच्छेतरलाञ्छनच्छविम् ॥ 22 ॥ वमन्नमन्दं रिपुवर्मयोगतः स्फुलिङ्गजालं तदसिस्तदा बभौ । वपन्निवासृग्जलसिक्तसंगरक्षितौ प्रतापमबीजसंततिम् ॥ 23 ॥ अवाप्तवाञ्छाभ्यधिकार्थसंपदोन्नतेषु संक्रान्त इवानुजीविषु । मदस्य लेशोऽपि न तस्य कुत्रचिन्महाप्रभुत्वेऽपि जनैरदृश्यत ॥ 24 ॥ द्विषत्सु कालो धवलः क्षमाभरे गुणेषु रक्तो हरितः प्रतापवान् । जनेक्षणैः पीत इति द्विषां व्यवादनेकवर्णोऽपि विवर्णतामसौ ॥ 25 ॥ प्रताप किल दीपिते ककुप्करीन्द्रमस्त्राकर फूत्कृतानिलैः । 11 स कांचनाभां कैंटकं जगत्पुटे दधानमावर्तयति स्म विद्विषाम् ॥ 26 ॥ अवापुरेके रिपवः पयोनिधेः परे तु वेलां बलिनोऽस्य भूभुजः । ततोऽस्य मन्ये न कुतोऽप्यपूर्यत प्रचण्डदोर्विक्रमकेलिकौतुकम् ॥ 27 ॥ भयातुरत्राणमयीमनारतं महाप्रतिज्ञामधिरूढवानिव । न भूरिशङ्काविधुरे रिपावपि क्वचित्तदीयासिरचेष्टताहितम् ॥ 28 ॥ स कोऽपि चेदेकतमेन चेतसा क्षमेत संचिन्तयितुं फणीश्वरः । तदा तदीयान्रसनासहस्त्रभृगुणानिदानीमपि किं न वर्णयेत् ॥ 29 ॥ निशासु नूनं मलिनाम्बरस्थितिः प्रगल्भकान्तासुरते द्विजक्षतिः । यदि किपः सर्वविनाशसंस्तवः प्रमाणशास्त्रे पैरमोहसंभवः ॥ 30 ॥ धनुर्धराणां करवालशून्यता हिरण्यरेतस्यविनीतता स्थिता । अभूज्जगद्विभ्रति तत्र केवलं गुणच्युतिर्मार्गण एव निश्चलम् ॥31॥ (युग्मम्) निरञ्जनज्ञानमरीचिमालिनं जिनेन्द्रचन्द्रं दधतः प्रमोदतः । न तस्य चेतस्यखिलक्षमापतेस्तमोऽवकाशः क्षणमप्यलक्ष्यत ॥ 32 ॥ For Private and Personal Use Only 1. कृष्णवर्णः; यमश्च. 2. शुक्लः; वृषभच. 3. हरिद्वर्णः इन्द्राच. 4. पीतवर्ण: ; सादरमवलोकितश्च. 5. वर्णरहितत्वम् ; नीचत्वं च 6. कांचन अनिर्वचनीयां शोसुवर्णकान्ति च 7. सैन्यम्; कङ्कणं च 8. व्याकरणप्रसिद्धस्य प्रत्ययविशे9. परम उह; पर - मोह. 10. हिरण्यरेता अग्निः स एव अविना तद्वाहनभूतेन भाम्; षस्य. मेषेण नीयते नान्यः कश्चनाविनीतः शीलरहितः.
Page #21
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir 12 kaavymaalaa| महानदीनोऽप्यजडाशयो जगत्यनष्टसिद्धिः परमेश्वरोऽपि सन् । बभूव राजापि निकारकारणं विभावरीणामयमद्भुतोदयः ॥ 33 ॥ तरङ्गिताम्भोधिदुकूलशालिनीमखर्वपूर्वापरपर्वतस्तनीम् । वरोरुदेशे स निधाय कोमलं करं बुभोजइकवधूमिव क्षितिम् ॥ 34 ॥ अथास्य पत्नी निखिलावनीपतेर्बभूव नाम्ना चरितैश्च सुव्रता । स्थितेऽवरोधे प्रचुरेऽपि या प्रभोरभूत्सुधांशोरिव रोहिणी प्रिया ॥ 35 ॥ सुधासुधारश्मिमृणालमालतीसरोजसारैरिव वेधसा कृतम् । शनैः शनइग्थ्यिमतीत्य सा दधौ सुमध्यमा मध्यममध्यमं वयः ॥ 36 ॥ स्मरेण तस्याः किल चारुतारसं जनाः पिबन्तः शरजर्जरीकृताः । स पीतमात्रोऽपि कुतोऽन्यथागलत्तदङ्गतः स्वेदजलच्छलाद्वहिः ॥ 37 ॥ इतः प्रभृत्यम्ब न ते मुखाम्बुजश्रियं हरिप्येऽहमितीव चन्द्रमाः । प्रतीतयेऽस्याः सकुटुम्बको नखच्छलेन साध्व्याश्चरणाग्रमस्टशत् ॥ 38 ॥ प्रयाणलीलाजितराजहंसकं विशुद्धपाणि विजिगीपुवत्स्थितम् । तदभिमालोक्य न कोषदण्डभाभियेव पद्मं जलदुर्गमत्यजत् ॥ 39 ॥ सुटत्तमप्याप्तजडोरुसंगमं तदीयजङ्घायुगलं विलोमताम् । तथा दधावप्यनुयायिनं जनं चकार पञ्चेपुकदर्थितं यथा ॥ 40 ॥ उदश्चदुच्चैःस्तनवप्रशालिनस्तदङ्गकंदर्पविलासवेश्मनः । वरोरुयुग्मं नवतप्तकाञ्चनप्रपञ्चितस्तम्भनिभं व्यराजत ॥ 11 ॥ जडं गुरू कृत्य नितम्बमण्डलं स्मरेण तस्याः किल शिक्षितं कियत् । तथाप्यहो पश्यत सर्वतोऽमुना बुधाधिपानामपि खण्डितो मदः ॥ 42 ॥ गभीरनाभिह्रदमजदुडुरस्मरप्रभिन्नद्विपगण्डमण्डलात् । समुच्चलन्तीव मधुव्रतावलिर्बभौ तदीयोदररोममञ्जरी ॥ 13 ॥ सुहृत्तमावेकत उन्नतौ स्तनौ गुरुनितम्बोऽप्ययमन्यतः स्थितः । कथं भजे कान्तिमितीव चिन्तया ततान तन्मध्यमतीव तानवम् ॥ 44 ॥ 1. महान्-अदीनः; महा नदी-इनः. 2. अष्टसिद्धिरहितः; (पक्षे) न नष्टा सिद्धिर्यस्य स:. 3. चन्द्रोऽपि. 4. रात्रीणाम्; (पक्षे) अरीणां शत्रूणां विभौ स्वामिनि. 5. लोमरहितत्वम्; वैपरीत्यं ca. For Private and Personal Use Only
Page #22
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir 12 2 सर्गः] धर्मशर्माभ्युदयम् । सती च सौन्दर्यवती च पुंवरप्रसूश्च साक्षादियमेव भूत्रये । इतीव रेखात्रयमक्षतस्मयो विधिश्चकारात्र बलित्रयच्छलात् ॥ 45 ॥ गुरोनितम्बादिह कामिकं गतः स नाभितीर्थ प्रमथेशनिर्जितः । समुल्लसल्लोमलतारुरुच्छविः स्मरस्त्रिदण्डं त्रिवलिच्छलाद्दधौ ॥ 46 ॥ कृतौ न चेत्तेन विरश्चिना सुधानिधानकुम्भौ सुदृशः पयोधरौ । तदङ्गलग्नोऽपि तदा निगद्यतां स्मरः परासुः कथमाशु जीवितः ॥ 47 ॥ सुरतवन्तीकनकारविन्दिनी मृणालदण्डाविव कोमलौ भुजौ । करौ तदने शुचिकङ्कणाङ्कितौ व्यराजतामबजनिभौ च सुभ्रवः ॥ 18 ॥ सपाञ्चजन्यः कररुक्मकङ्कणप्रभोल्वणः स्याद्यदि कैटभद्विषः । स्फुरत्रिरेखं किल कण्ठकन्दलं तदोपमीयेत न वा नतभ्रवः ॥ 49 ॥ कपोलहेतोः खलु लोलचक्षुपो vidhiya'dhAtpUrNasudhAkaraM द्विधा । विलोक्यतामस्य तथाहि लाञ्छनच्छलेन पश्चात्कृतसीवनव्रणम् ॥ 50 ॥ प्रवालबिम्बीफलविद्रुमादयः समा बभूवुः प्रभयैव केवलम् । रसेन तस्यास्त्वधरस्य निश्चितं जगाम पीयूषरसोऽपि शिष्यताम् ॥ 11 ॥ अनादरेणापि सुधासहोदरीमुदीरयन्त्यामविकारिणी गिरम् । वियेव काष्ठत्वमियाय वल्लकी पिकी च कृष्णत्वमधारयत्तराम् ॥ 52 ॥ ललाटलेखाशकलेन्दुनिर्गलसुधोरुधारेव घनत्वमागता । तदीयनासा द्विजरत्नसंहतेस्तुलेव कान्त्या जगदप्यतोलयत् ॥ 53 ॥ जितास्मदुत्तंसमहोत्पलैयुवां क्व याथ इत्यध्वनिरोधिनोरिव । उपात्तकोपे इव कर्णयोः सदा तदीक्षणे जग्मतुरन्तशोणताम् ॥ 14 ॥ इमामनालोचनगोचरां विधिविधाय सृष्टेः कलशार्पणोत्सुकः । लिलेख वक्त्रे तिलकाङ्कमध्ययोर्भुवोर्मिषादोमिति मङ्गलाक्षरम् ॥ 55 ॥ उदीरिते श्रीरतिकीर्तिकान्तिभिः श्रयाम एतामिति मौनवान्विधिः । लिलेख तस्यां तिलकाङ्कमध्ययो वोर्मिषादोमिति संगतोत्तरम् ॥ 56 ॥ कपोललावण्यमयाम्बुपल्वले पतत्सतृष्णाखिलनेत्रपत्रिणाम् । ग्रहाय पाशाविव वेधसा कृतौ तदीयकर्णी पथुलांसचुम्बिनौ ॥ 17 ॥ For Private and Personal Use Only
Page #23
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir 14 kaavymaalaa| स्मरेण कालागुरुपत्रवल्लिवल्ललाटलेखामिषतो नतभ्रवः । अशेषसंसारविशेषकैर्गुणैर्जगत्रये पत्रमिवावलम्बितम् ॥ 58 ॥ अनिन्द्यदन्तद्युतिफेनिलाधरप्रवालशालिन्युरुलोचनोत्पले । तदास्यलावण्यसुधोदधौ बभुस्तरङ्गभङ्गा इव भङ्गुरालकाः ॥ 59 ॥ तदाननेन्दोरधिरोहता तुलां मृगाङ्क चित्तेऽपि न लज्जितं त्वया । यतोऽसि कस्तत्र पयोधरोन्नतौ स मूढ यत्राभ्यधिकं व्यराजत ॥ 60 ॥ समग्रसौन्दर्यविधिद्विषो विधेघेणाक्षरन्यायवशादसावभूत् । तदास्य जाने निपुणत्वमीदशीमनन्यरूपां कुरुते यदापराम् ॥ 61 / / सरस्वतीवार्थमनिन्द्यलक्षणा गुणान्विता चापलतेव धन्विनम् । विभेव भास्वन्तमतीव निर्मला तमेकभूपालमलंचकार सा ॥ 62 ॥ अथैकदान्तःपुरसारमुन्दरीशिरःस्त्रज तामवलोक्य तत्पतिः । इति स्थिरोत्तानितनेत्रमर्थिनामचिन्त्यचिन्तामणिरप्यचिन्तयत् । / 63 ॥ चकार यो नेत्रचकोरचन्द्रिकामिमामनिन्द्यां विधिरन्य एव सः । कुतोऽन्यथा वेदनयान्वितात्ततोऽप्यभूदमन्दाति रूपमीदृशम् ॥ 64 ॥ द्रुमोत्पलात्सौरभमिक्षकाण्डतः फलं मनोज्ञां मृगनाभितः प्रभाम् । विधातुमस्या इव सुन्दरं वपुः कुतो न सारं गुणमाददे विधिः ॥ 65 ॥ वपूर्वयोवेषविवेकवाग्मिताविलासवंशव्रतवैभवादिकम् । समस्तमप्यत्र चकास्ति तादृशं न यादृशं व्यस्तमपीक्ष्यते क्वचित् ॥ 66 ॥ न नाकनारी न च नागकन्यका न च प्रिया काचन चक्रवर्तिनः । अभूद्भविष्यत्यथवास्ति साध्विमां यदङ्गकान्त्योपमिमीमहे वयम् ॥ 67 ॥ असारसंसारमरुस्थलीभ्रमलमार्गहन्नेत्रपतत्रिणां मुदे। मृगीदृशः सिक्त इवामृतप्लवैरहो प्रवृद्धो नवयौवनद्रुमः ॥ 68 ॥ फलं तथाप्यत्र यथर्तुगामिनः सुताद्वयं नोपलभामहे वयम् । अनन्यसक्तावनिभारखिन्नवनिरन्तरं तेन मनो दुनोति नः ॥ 69 ॥ सहस्रधा सत्यपि गोत्रने जने सुतं विना कस्य मनः प्रसीदति । अपीद्धताराग्रहगर्भितं भवेढते विधोआमलमेव दिङ्मुखम् ॥ 70 ॥ 1. सरस्वती; पीडा च. 2. कर्णिकारपुष्पात. 3. श्यामलम्. For Private and Personal Use Only
Page #24
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir 2 सर्गः] धर्मशर्माभ्युदयम् । / न चन्दनेन्दीवरहारयष्टयो न चन्द्ररोचींषि न चामृतच्छटाः । सुताङ्गसंस्पर्शसुखस्य निस्तुलां कलामयन्ते खलु षोडशीमपि ॥ 71 ॥ असावनालोक्य कुलाङ्करं मम स्वभोगयोग्याश्रयभङ्गशङ्किनी । विशोषयत्युच्छसितैरसंशयं मदन्वयश्रीः करकेलिपङ्कजम् ॥ 72 ॥ नभो दिनेशेन नयेन विक्रमो वनं मृगेन्द्रेण निशीथमिन्दुना । प्रतापलक्ष्मीबलकान्तिशालिना विना न पुत्रेण च भाति नः कुलम् ॥ 73 ॥ क्क यामि तत्कि न करोमि दुष्करं सुरेश्वरं वा कमुपैमि कामदम् । इतीष्टचिन्ताचयचक्रचालितं क्वचिन्न चेतोऽस्य बभूव निश्चलम् ॥ 74 ॥ इत्थं चिन्तयतोऽथ तस्य नृपतेः स्फारीभवच्चक्षुषो ___ निर्वातस्तिमितारविन्दसरसीसौन्दर्यमुद्रामुषः । कोऽप्युद्यत्पुलकाङ्कुरः प्रमदजैः सिक्तश्च नेत्राम्बुभि बीजावाप इवाप वाञ्छिततरोरुद्यानपालः स तम् ॥ 75 ॥ अथ स दण्डधरेण निवेदितो विनयतः प्रणिपत्य सभापतिम् । दुरितसंविदनध्ययनं सुधीरिति जगाद सुधास्नपिताक्षरम् ॥ 76 ॥ राकाकामुकवद्दिगम्बरपथालंकारभूतोऽधुना वाह्योद्यानमवातरग्रहपथात्कश्चिन्मुनिश्चारणः । यत्पादप्रणयोत्सवात्किमपरं पुष्पाङ्कुरच्छद्मना वृक्षरप्यनपेक्षितात्मसमयैः क्षमापाल रोमाञ्चितम् ॥ 77 ॥ क्रीडाशैलप्रस्थपद्मासनस्थस्तत्त्वाभ्यासैः स प्रचेता इतीदम् । नामाख्यातं पाश्ववर्तिव्रतीन्द्रैः कुर्वन्नास्ते तत्र संसूत्रितार्थम् । / 78 ॥ इत्याकस्मिकविस्मयां कलयतस्तस्मात्क्कमच्छेदिनी ज्योत्स्नावद्यतियामिनीशविषयां वार्तामवात्तोत्सवाम् । दृग्भ्यामिन्दुमणीयितं करयुगेणाम्भोजलीलायितं पारावारजलायितं च परमानन्देन राज्ञस्तदा ॥ 79 ॥ इति महाकविश्रीहरिचन्द्रविरचिते धर्मशर्माभ्युदये महाकाव्ये द्वितीयः सर्गः । 1. प्रतीहारेण. For Private and Personal Use Only
Page #25
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra 16 www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir काव्यमाला । तृतीयः सर्गः । अथोत्थाय नृपः पीठाद्द्भानुः पूर्वाचलादिव । साधोः प्रचेतसस्तस्य दिशं प्राप्य ननाम सः ॥ 1 ॥ स तस्मै वनपालाय ददौ तोषतरोः फलम् । मनोरथलताबीजप्राभृतस्येव निष्क्रयम् ॥ 2 ॥ आज्ञामिव पुरि क्लेशनिष्कासनपटीय सीम् । मुनीन्द्रवन्दनारम्भभेरी प्रादापयन्नृपः ॥ 3 ॥ व्यानशे ककुभस्तस्याः कादम्बिन्या इव ध्वनिः । उत्कयन्निर्भरानन्दमेदुरान्पौरकेकिनः ॥ 4 ॥ चन्दनस्थासकैर्हास्यं लास्यमप्युछसहुजैः । पुष्पोत्करैच रोमाचं पुरमप्याददे तदा ॥ 5 ॥ अमान्त इव हर्म्येभ्यस्तदा गमनसंमदात् । पौराः प्रथितनेपथ्याः स्वेभ्यः स्वभ्यो विनिर्ययौ ॥ 6 ॥ बहिस्तोरणमागत्य रथाश्वेभनिपादिनः । दूता इवार्थसिद्धेस्तमुदैक्षन्त पार्थिवाः ॥ 7 ॥ दिगम्बरपदप्रान्तं राजापि सह कान्तया । प्रतस्थे रथमास्थाय प्रभया भानुमानिव ॥ 8 ॥ नृपाः संचारिणः सर्वे तमाविष्कृतसाविकम् । मुनीन्द्रवन्दनारूढं रसं भावा इवान्वयुः ॥ 9 ॥ संजालकानसौ तत्र मैत्तवारणराजितान् । गृहानिव नृपान्प्रेक्ष्य पिप्रिये प्रान्तवर्तिनः ॥ 10 ॥ प्रागेव जग्मुरुद्यानं सेवाक्षणविचक्षणाः । फलपुष्पाहरास्तस्य मूर्तिमन्त इवर्तवः ॥ 11 ॥ 2. सज्ज 1. प्रचेतोनामकस्य यतेः; (पक्षे ) प्रचेतसो वरुणस्य दिशं पश्चिमाम्. अलकान्; सत्-जालकान् जालको गवाक्षः 3 'उक्तो मत्तवारणस्तु प्रभिन्नकटकुअरे । क्लीबं प्रसादवीथीनां कुन्दवृक्षवृतावपि । / ' इति मेदिनी. For Private and Personal Use Only
Page #26
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir / 3 सर्गः] धर्मशर्माभ्युदयम् । परस्पराङ्गसंघभ्रष्टहारावचूलकैः । पथि दुःसंचरो मार्गो मार्गः पाशैरिवाभवत् ॥ 12 ॥ दृष्टया कुवलयस्यापि जेता देर्शितविग्रहः । नेत्रोत्सवाय नारीणां नारीणां सोऽभवन्नृपः ॥ 13 ॥ सोऽन्ग्ग्लाव्न्न्य्स्ण्क्रान्त्पौर्नारीन्रेक्स्स्न्न्ः। गेन्धर्वैरातः साक्षात्सहस्राक्ष इवाबभौ ॥ 14 ॥ बभुस्तस्य मुखाम्भोजपर्यन्तभ्रान्तषट्पदाः । अन्तर्मुनीन्दुसंधानान्नियाहान्तलवा इव ॥ 15 ॥ बिभ्रत्संविभ्रमश्चारुतिलकामलकावलिम् । / उल्लसत्पत्रवल्लीको दीर्घनेत्रधृताञ्जनः ॥ 16 ॥ युक्तोऽप्युत्तालपुनांगैः सौलसंगममादधत् । कामाराम इवारामं पौररामाजनो ययौ ॥ 17 ॥ (युग्मम) पुरंध्रीणां स वृद्धानां प्रतीच्छन्नाशिषः शनैः । इष्टसिद्धेरिव द्वारं पुरः प्राप महीपतिः ॥ 18 ॥ यतिभावपरः कान्ति विभ्रदभ्यधिकां नृपः । निश्चक्राम पुराच्छोकः कवीन्द्रस्य मुखादिव ॥ 19 ॥ शाखानगरमालोक्य पुरः प्रान्ते स पिप्रिये । तनूजमिव कान्ताया बहुलक्षणमन्दिरम् ॥ 20 ॥ 1. मृगसमहः. 2. भूमण्डलस्य; उत्पलत्य च. 3 दर्शितशरीरः; कृतयुद्धश्च. 4. नारीणाम्. 5. अश्वैः; देवयोनिविशेषैश्च. 6. पक्षिणां भ्रमणेन सहितः; हावविशेषसहितश्च. 7. चारुतिलकयुक्तां चूर्णकुन्तलपङ्गिम् ; (पक्षे) तिलक आमलकश्च वृक्षविशेषौ. 8. कस्तू. र्यादिरसेन स्तनकपोलादिषु कृता रचना पत्रवली; (पक्षे) उल्लसन्त्यः किसलययुक्ता लता यस्मिन्सः. 9. दीर्घलोचनन्यस्तकज्जल:; (पक्षे) दीर्पण मलेन धृता अञ्जना वृक्षवि. शेषा यत्र. 10. वृक्षविशेषैः; पुरुषश्रेष्ठैश्वः. 11. सालसं-गमम् ; साल-संगमम्. सालो वृक्षविशेषः. 12. नगरस्य. 13. यतिः संन्यासी; (पक्षे) पाठविच्छेदस्थलम्. 14. बहलक्षण; बहु-लक्षण. क्षण उत्सवः. For Private and Personal Use Only
Page #27
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra 18 www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir काव्यमाला । प्रागेव विक्रमश्लाध्यो भवानीतनयोऽप्यभूत् । व्यक्तं * पुनर्महासेनो महासेनावृतस्तदा ॥ 21 ॥ उच्चैस्तनशिखोलासिपत्र शोभामदूरतः । वनाली वीक्ष्य भूपाल: प्रेयसीमित्यभाषत ॥ 22 ॥ कान्तारतरवो नैते कामोन्मादकृतः परम् । अभवन्नः प्रीतये सोऽप्युद्यन्मधुपराशयः । / 23 / / अनेकविटएण्पस्पृष्टपयोधरतटा स्वयम् । वदत्युद्यानमा लेय मै कुलीनत्वमात्मनः ॥ 24 ॥ उल्लसत्केंसरो रक्तपलाशः कुञ्जराजितः । कण्ठीरव इवारामः कं न व्याकुलयत्यसौ ॥ 25 ॥ सैन्य कोलाहलोत्तिष्ठद्विहंगावलयो द्रुमाः । अस्मदागमनोत्क्षिप्तपताका इव भान्त्यमी ॥ 26 ॥ संचरच्चञ्चरीकाणां धोरणिस्तोरणस्त्रजम् । विडम्बयति कान्तारे हरिन्मणिमयीमियम् ॥ 27 ॥ पल्लवव्याष्टतास्यानां सूरस्यन्दनवाजिनाम् । फेनलेशा इवाभान्ति द्रुमाकुसुमोत्कराः ॥ 28 ॥ त्वङ्गत्तुङ्गतुरंगोमैस्तीरगं सैन्यवारिधेः । पुञ्जिता बालशेवालशोभामभ्येति काननम् ॥ 29 ॥ 1. भवानी तनयः (कार्तिकेयः) . स च वेः पक्षिणः स्ववाहनमयूरस्य क्रमेण पादन्यासेन श्लाघ्यः; (पक्षे ) भव- आनीत - नयः 2. महासेन इति कार्तिकेयस्य नामान्तरम्; ( पक्षे ) महती सेना यस्य 3. उच्चैः - स्तनशिखा (कुचाग्रभागः ); उच्चैस्तन - शिखा. 4. उद्यन्मधुपराशयः समुहसमरश्रेणयः कामोन्मादकृतो मदनोद्दीपकाः कान्तार-तरवो वनवृक्षाः परं नः प्रीतयेऽभवन् सोऽपि कान्ता-रत-रवः कान्तायाः सुरतकालीनं मणितं नः प्रीतयेऽभवत् कीदृशः कान्तारतरवः कामोन्मादेन कृतः; उद्यत् मधु-पर- आशयश्च. 5. षिङ्गस्पृष्टकुचा; वृक्षस्पृष्टमेवा च. 6. नीच कुलोत्पन्नत्वम् अभूमिलीनत्वं च उन्नतत्वमिति यावत्. 7. केसरो वृक्षविशेषः; (पक्षे) उल्लसत्स्कन्धोत्पन्नकेशः 8. रक्तवर्णा पलाशा यस्मिन् ; (पक्षे ) रक्तं रुधिरं पलं मांसं चाश्नाति 90 कुञ्ज-राजितः; कुञ्जर-अजितः. For Private and Personal Use Only
Page #28
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir 12 3 सर्गः धर्मशर्माभ्युदयम् । . उत्क्षिप्तसहकाराग्रमञ्जरीरुक्मदण्डिकः । उत्सारयंल्लवङ्गलालाञ्चिकर्पूरचम्पकान् ॥ 30 ॥ कासारसीकरासारमुक्ताहारविराजितः । प्रेर्यमाणो मुहुर्वेलाइताहस्ताग्रसंज्ञया ॥ 31 ॥ अयमस्माकमेणाक्षि चन्दनामोदसुन्दरः । मरुदभ्यर्णतामेति वेत्रीवोद्यानभूपतेः ॥ 32 ॥ (विशेषकम्) तन्वाना चन्दनोद्दामतिलकं वदने किल्। करोत्यक्षतर्वाभिर्मङ्गलं मे वनस्थली ॥ 33 ॥ एताः प्रवालहारिण्यो मुदा भ्रमरसंगताः । मरुन्नर्तकतालेन नृत्यन्तीव वने लताः ॥ 34 ॥ निरूपयन्निति प्रीत्या प्रियायाः प्राप्य काननम् । तत्क्षणादक्षमत्याक्षीदौद्वत्यमिव पार्थिवः ॥ 35 ॥ तत्कालोत्सारिताशेषराजचिह्नो व्यराजत । गुरून्नभिव्रजन्नेष विनयो मूर्तिमानिव ॥ 36 ॥ नक्षत्रैरुन्नतैर्युक्तः सकान्तः केलिकाननम् । कराग्रं कुद्मलीकृत्य रोजा वनमिवाविशत् ॥ 37 ॥ ददर्शाशोकमस्तोकस्तबकैस्तत्र पाटलम् । रागैश्छन्नमिवासन्नमुनीनां मुक्तमानसैः ॥ 38 ॥ अवस्तात्तस्य विस्तीर्णे स्फाटिकोपलविष्टरे । तपः प्रगुणितागण्यपुण्यपुञ्जमिव स्थितम् ॥ 39 ॥ दत्तनेत्रोत्सवारम्भमाश्रितं मुनिसत्तमैः । क्षरिव घरोत्तीर्ण क्षणं नक्षत्रनायकम् ॥ 10 ॥ 1. प्रतीहार:. 2. चन्दनवृक्षणोदामं तिलकं वृक्षविशेषम; (पक्षे) चन्दनस्योद्दामं तिलक विशेषकम्. 3. अक्षताभिर्वाभिः; अतिर मग्नतण्डुलैयुक्ताभिवाभिश्व. 1. प्रवालैः पल्लवैः: विद्रमैश्च. 5. भ्रमर-संगता:; भ्रमरम-गता:. 6. अक्षं रथम; आयव्ययादिव्यवहार - चिन्तां वा. 7. न-क्षत्रैः क्षत्रियैः; (पक्षे) उडुभिः 8. बद्धाञ्जलिः; संकुचितकिरणश्च. 9. राजा चन्द्रः. For Private and Personal Use Only
Page #29
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra Acharya Shri Kailassagarsuri Gyanmandir www.kobatirth.org kaavymaalaa| अन्तरस्तावकाशेन ज्ञानसिन्धुमहोर्मिभिः । मलेन लिप्तबाह्याङ्गे दर्शयन्तमनादरम् ॥ 4 1 ॥ अत्यन्तनिःसहैरङ्गैमुक्ताहारपरिग्रहैः । व्यक्तयन्तमिवासक्ति मुक्तिकान्तानुबन्धिनीम् ॥ 42 ॥ नासावंशाग्रविन्यस्तस्तोकसंकोचितेक्षणम् । भावयन्तमथात्मानमात्मन्येवात्मनात्मनः ॥ 43 ॥ दर्शनज्ञानचारित्रतपसामेकमाश्रयम् । क्षमागारं गतागारं मुनिमैक्षिष्ट पार्थिवः ॥ 44 ॥ (कुलकम्) अथास्पदं नभोगानां स्वर्णशैलमिव स्थिरम् । गुरुं प्रदक्षिणीकृत्य स राजा विशदांशुकः ॥ 45 ॥ इलामूलमिलन्मौलिनत्वा भूमौ न्यविक्षत । न परं विनयश्रीणामाश्रयः श्रेयसामपि ॥ 46 ॥ (युग्मम्) मङ्गलारम्भसंरम्भप्रध्वनहुन्दुभिध्वनिम् । विडम्बयन्नथोवाच वाचमाचारवानिति ॥ 47 ॥ त्वत्पादपादपच्छायां चिन्तासंतापशान्तिदाम् । संप्रति प्राप्य मुक्तोऽस्मि भवभ्रमपरिश्रमात् ॥ 48 ॥ यदभूदस्ति यद्यच्च भावि स्वं जन्म तन्मया । निर्णीतं पुण्यवन्नाथ त्वदालोकनमात्रतः ॥ 49 ॥ तपोन्वितेन सूर्येण सदोषेणेन्दुनापि किम् । यो भवानिव दृष्टोऽपि न भिनत्यान्तरं तमः ॥ 50 ॥ चित्रमेतज्जगन्मित्रे नेत्रमैत्रीं गते त्वयि । यन्मे जडाशयस्यापि पङ्कजातं निमीलति ॥ 51 ॥ 1. मुक्त-आहार; मुक्ता-हार. 2. न-भोगानाम; (पक्षे) नभोगानां देवानाम्. 3. गी. पतिम्; यति च. 4. स्वच्छवस्त्रः; निर्मलकिरणश्च. 5. सूर्य; सुहृदि च. 6. मन्दबुद्धेः; जलाशयस्य तडागादेश्च. 7. पापसमूहः; कमलं ca. For Private and Personal Use Only
Page #30
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir 3 सर्गः] धर्मशर्माभ्युदयम् । . युष्मत्पदप्रयोगेण पुरुषः स्याद्यदुत्तमः । अर्थोऽयं सर्वथा नाथ लक्षणस्याप्यगोचरः ॥ 12 ॥ तथा मे पोपिता कीर्तिस्त्वदर्शनरसायनैः । यथास्तां त्रिदशावासे मात्यैनन्तालयेऽपि न ॥ 53 ॥ निर्निमपं गलद्दोघं नियंपेक्षमपक्ष्मलम् । ज्ञानचक्षुः सदोन्निद्रं न स्खलत्येव ते क्वचित् ॥ 54 ॥ सिद्धमिष्टं त्वदालोकाज्ज्ञातं च ज्ञानिना त्वया । तत्पुनः प्रोच्यतेऽस्माभिः शंसितुं जाड्यमात्मनः ॥ 15 ॥ इयं प्राणप्रिया पत्नी समयेऽपि स्थिता सती । निप्फलेव क्रियात्यर्थमनपत्या दुनोति माम् ॥ 56 ॥ अदृष्टसंततिः स्पष्टमिष्टार्थप्रसवामपि । इमामहं महीं मन्य केवलं भारमात्मनः । / 57 ॥ चतुर्थपुरुषार्थाय स्टहयालोर्ममाधुना । अदर्शनायते मोहान्नन्दनस्याप्यदर्शनम् ॥ 18 ॥ दशामन्त्यां गतस्यापि पुंसस्तावन्न शस्यते । प्रदीपस्यव निर्वाणं यावन्नान्यं प्रकाशयेत् ॥ 59 ॥ तत्कलत्रे कदात्रैव रसलीलालवालके । संपत्स्यते ममोद्भिन्नमनोरथतरोः फलम् ॥ 6 ॥ श्रुत्वेति प्रत्युवाचेदं मुनि पालकर्णयोः । लग्नदन्तद्युतिव्याजात्सुधाधारा इवोगिरन् । / 61 ॥ नेक्चिन्ताक्लमस्यासि वस्तुतत्वज्ञ भाजनम् । नेत्राप्यं क्वचित्तेजस्तमसा नाभिभूयते ॥ 62 ॥ 1. भवदीयचरणारविन्दसंबन्धेन पुरुषो जन उत्तमो भवति. अयमों लक्षणस्य व्याकरणशास्त्रस्याप्यगोचरः. व्याकरणे हि युष्मत्पदयोगेन मध्यमः पुहपो भवति, न तूत्तमः 2. स्वर्गे; त्रिदशमिते आवासे गृहे च. 3. पाताले; असंख्याते गृहे च. अतिपुष्टा कोतिः स्वर्ग पाताले च न मातीति भावः. यश्चातिपुष्टोऽसंख्यातेष्वपि सदनेषु न माति तस्य त्रिदशमितेश्वावासेषु मानं दुरापास्तमेव. 4. मोक्षः; नाशश्व. For Private and Personal Use Only
Page #31
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir 22 काव्यमाला । धन्यस्त्वं गुणपण्यानामापणस्त्वं महीपते । त्वमेव संश्रयः श्रीणां सरितामिव सागरः ॥ 63 ॥ त्वत्कीर्तिजझुकन्याया इतो लोकत्रयातिथेः । अन्तः प्रपत्स्यते राजबाजहंसश्रियं शशी ॥ 64 ॥ न परं क्षत्रियाः सर्वे त्वामनु त्रिदिवेश्वराः । नादात्तस्य माहात्म्यं लङ्घयन्तीतरे स्वराः । / 65 ॥ सोदीयानहमस्मीति मात्मानमवजीगणः । भवितासि त्वमचिराज्जगत्रयगुरोर्गुरुः ॥ 66 / / गुणैर्घनोन्नते नूनं भवदावाग्निदीपितः । त्वज्जन्मना जनः शान्तिममृतेनायमेष्यति ॥ 67 ॥ या चैषा भवतः पत्नी सुव्रता सुव्रताख्यया । हेपयिष्यति सा वेलां रत्नकुक्षितयोदधेः ॥ 68 ॥ संसारसारसर्वस्वं भूत्रयस्यापि भूषणम् । इदमेनोविपच्छेदि स्त्रीरत्नमिति बुव्यताम् । / 69 ॥ क्षुद्रतेजःसवित्रीभिः स्त्रीभिर्दिभिरिवात्र किम् । धन्येयं या जगच्चक्षुओभिः प्राचीव धास्यति ॥ 70 ॥ षण्मासादूर्ध्वमेतस्याः सरस्याः प्रतिमेन्दवत् । चतुर्दशाधिको गर्भ दिवस्तीर्थकदेप्यति ॥ 71 ॥ कृतार्थाविति मन्येथामात्मानौ तावामिह । नह्यन्यो भविनां लाभः सुतादेवंविधात्परः ॥ 72 ॥ जन्म वा जीवितव्यं वा गहमेधाथवा द्वयोः । आ कल्पं युवयोरेव यास्यति श्लाव्यतामितः । / 73 ॥ इत्थं ग्रन्थिमिव प्रमथ्य कृतिना तेनोरुचिन्ताभरं __ वागर्थाविव तौ प्रसादमधिकं तं प्रापितो दंपती । अन्तर्गढगभीरभावपिशुनं यं भावयन्तश्चिरा जातास्ते प्रमदेन पीनपुलकप्रोल्लासिनः सज्जनाः ॥ 74 ॥ 1 त्वत्पुत्रेण. 2. पञ्चदशस्तीर्थकरो धर्मनाथः, 3. गार्हस्थ्यम्. For Private and Personal Use Only
Page #32
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir 4 सर्गः] धर्मशर्माभ्युदयम् । अथ तथाविधभाविमुतोदय श्रवणतः प्रणतः पुनरप्यसौ । प्रमदगदवागिति वाग्मिनां पतिरुवाच वचांसि मुनिं नृपः ॥ 75 ॥ स्वर्ग संप्रति कः पुनात्ययमथो कुत्रास्य जन्मन्यभूलाभस्तीर्थकरत्वदानसुहृदः सम्यक्त्वचिन्तामणेः । इत्थं वाग्भववैभवव्यतिकरं त्वं ब्रूहि जन्मार्णवोत्तीर्णस्यास्य भविष्यतो जिनपतेः शुश्रूषुरेषोऽस्म्यहम् ॥ 76 ॥ इति प्रीतिप्रायं बहलपुलकस्यास्य सकलं कलङ्कातङ्कानामपशकुनमाकर्ण्य वचनम् । 23 मुनिः स्पष्टं द्रष्टुं तदपरमवोदारचरितं प्रकर्षेणाका पदवधिनयनोन्मीलनविधिम् ॥ 77 ॥ इति महाकविश्रीहरिचन्द्रविरचिते धर्मशर्माभ्युदये महाकाव्ये तृतीयः सर्गः । चतुर्थः सर्गः । अथोपनिद्रावधिबोधचक्षुः स्वहस्तमुक्तावदवेक्ष्यमाणः । जिनस्य तस्यापरजन्मवृत्तं वृत्तान्तसाक्षीव मुनिभा ॥ 1 ॥ यत्पृष्टमिष्टं भवतार्थीस तत्पार्थिवाकर्णय वर्ण्यमानम् । कथा कथंचित्कथिता श्रुता वा जैनी यतश्रिन्तितकामधेनुः ॥ 2 ॥ स धातकीखण्ड इति प्रसिद्धे द्वीपेऽस्ति विस्तारिणि पूर्वमेरुः । नभो निरालम्बमवेक्ष्य केनाप्युज्जृम्भितः स्तम्भ इवेक्ष्यते यः ॥ 3 ॥ विभूषयन्पूर्वविदेहमस्य सीतासरिद्दक्षिणकूलवर्ती । एकोऽप्यनेकेन्द्रियहर्ष हेतुर्वत्साभिधानो विषयोऽस्ति रम्यः ॥ 4 ॥ राजन्ति यत्र स्फुटपुण्डरीकप्रकाशिनः शाहलशालिवप्राः । च्युता निरालम्बतया कथंचिदाकाशदेशा इव चारुताराः ॥ 5 ॥ उद्गायतीव भ्रमदिक्षुयन्त्र चीत्कारनादैः श्रुतिसुन्दरैर्यः । प्रनृत्यतीवानिललोलसस्यैः स्वसंपदुत्कर्षमदेन मत्तः ॥ 6 ॥ For Private and Personal Use Only 1. ratnatrayasyaiva samyaktvamiti संज्ञान्तरम्. रत्नत्रयं च सम्यग्दर्शनज्ञानचारित्रलक्षणम्. 2. स्फुरितावधिज्ञाननेत्रः.
Page #33
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org 24 काव्यमाला । अग्रे भजन्तो विरसत्वमन्तः सग्रन्थयो निष्फलमुन्नमन्तः । अचेतना इक्षव एव यत्र निष्पीड्यमाना रसमुत्सृजन्ति ॥ 7 ॥ द्रष्टुं चिरेणात्मकुलप्रसूतां श्रियं विशिष्टाभ्युदयामुपेताः । यस्मिन्नुदन्वन्त इवावभान्ति विस्फारिताम्भोजदृशस्तडागाः ॥ 8 ॥ फलावनम्राम्रविलम्बिजम्बूजम्बीरनारङ्गलवङ्गपूगम् । सर्वत्र यत्र प्रतिपद्य पान्याः पाथेयभारं पथि नोद्वहन्ति ॥ 9 ॥ यत्रानुकूलं ज्वलदर्क कान्तैर्विलीन कार्तस्वरपूरशङ्काम् । मध्यंदिनेऽम्भोजरजःपिशङ्गं क्षणं विधत्तेऽम्बु तरङ्गिणीनाम् ॥ 10 ॥ काले प्रजानां जनयन्ति तापं करा रखेरेव न यत्र राज्ञः । स्याड्रोगभङ्गोऽपि भुजंगमानां स्वस्थे कदाचिन्न पुनर्नराणाम् ॥ 11 | तटे तटिन्यास्तरवः समृद्धि संप्राप्य यत्र प्रतिनिष्क्रयाय । छायाछलात्तज्जलदेवताभ्यो दातुं फलानीव विशन्ति मध्ये ॥ 12 ॥ निर्माय निर्माय पुरीः सुराणां यच्छिक्षितं शिल्पकलासु दाक्ष्यम् । तस्यैव धात्रा विहितास्ति तत्र प्रकर्षसीमा नगरी समीमा ॥ 13 ॥ नितम्बभूचुम्बिवनान्तरीया यानाटतोच्चैस्तनवप्रभागम् । वातोच्छलत्पुष्परजःपटेन हीता वधूवत्स्वमुपावृणोति ॥ 14 ॥ अधूप्यमन्यैरधिरुह्य सालं नीलाश्मकूटांशुमिपेण यस्याः । रुद्धिरुद्धो बहुधान्धकारः कुधैव तिग्मांशुकरप्रचारम् ॥ 19 ॥ यत्रोच्चहयजुषामुदग्रान्पश्यन्मुखेन्दृन्निशि सुन्दरीणाम् । ग्राह्ये तुषारत्विषि जातमोहः क्षणं भवेत्पर्वणि सेंहिकेयः ॥ 16 ॥ कामं प्रति प्रोज्झितकृष्णवर्त्मा दृष्टचापि देहीति निमील्य शब्दम् । लोके दधानोऽपि महेश्वरत्वं न दृश्यते यत्र जनो विषादी ॥ 17 ॥ यत्रोच्चहर्म्याग्रहरिन्मणीनां प्रभासु दूर्वाङ्कुरकोमलासु । क्षणं क्षिपन्तो वदनान्यनूरुं खेस्तुरंगाः parikhedayanti // 18 // Acharya Shri Kailassagarsuri Gyanmandir 1. सुसीमेति नगरीनाम. 2. कंदर्पम्; अभिलाषं च 3. त्यक्तमलिनमार्गः; मुक्तनेवानलश्च. 4. ' देहि ' इति याचकशब्दम् (पक्षे ) देही शरीरी. 5. शिवत्वम्; प्रभुत्वं व. 6. विषभक्षकः; खिन्नश्च 7. अरुणं सूर्यसारथिम्. For Private and Personal Use Only
Page #34
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir 4 सर्गः] धर्मशर्माभ्युदयम् । व्यापार्य सज्जालकसंनिवेशे कैरानभिप्रेवति यत्र राज्ञि । द्रवत्यनीचैस्तनकृटरम्या कान्तेव चन्द्रोपलहर्म्यपतिः ॥ 19 ॥ प्रक्षिप्य पूर्वेण मही महीभृत्करेण यान्स्वीकुरुतेऽपरेण । अन्तर्ययाप्तुं ग्रहकन्दुकांस्तान्हस्ता जिनागारमिषादुदस्ताः ॥ 20 ॥ सारेपु रत्नेषु यया गृहीतेप्वब्धिर्वथा वीचिभुजैः प्रनृत्यन् । रत्नाकरत्वेन न लज्जते यत्ततः स मे भाति जडस्वभावः ॥ 21 ॥ मुहर्मुहुः स्फाटिकायभिती निरीक्ष्य रागापनिनीषयास्ये । स्वच्छामपि कान्तरदच्छदाभां दन्तच्छविं यत्र वधूः प्रमाप्टि ॥ 22 ॥ स्वस्थो धृताच्छद्मगुरूपदेशः श्रीदानवारातिविराजमानः । यस्यां करोल्लासितवंजमुद्रः पौरो जनो जिष्णुरिवावभाति । / 23 ॥ तद्यत्र चित्रं यदणीयसापि रहने हीनाः स्मरदीपिकास्ताः । नैतत्पुनर्यन्नकुलप्रमृता भुजंगमोहं जनयन्ति वेश्याः ॥ 24 ॥ यां सारसर्वस्वनिधानकुम्भी संवेष्टय शश्वत्परिखामिपेण । उद्भिद्य पातालतलान्युदीर्णा विपंपूर्णा भुजगी प्रयाति ॥ 25 ॥ निःशेषनभ्रावनिपालमौलिमालारजःपिञ्जरिताङ्गिपीठः । स भूपतिस्तत्र बभूव शास्ता रवं जना गं दशपूर्वमाहुः ॥ 26 ॥ अनेन कोपज्वलनेन दग्धाः सहामपुष्पाः खलु पत्रवलयः । / त्वक्पाण्डिमा वैरिवधूकपोले कुतोऽन्यथा भस्मवदुललास ॥ 27 ॥ अन्ये भियोपात्तपयोधिगोत्राः क्षोणीभुनो जग्मुरगम्यभावम् । लक्ष्मीस्ततो वारिधिराजकन्या तमेकमेवात्मपतिं चकार ॥ 28 ॥ वैधव्यदग्धारिवधूप्रहारहारावचूलच्युतमौक्तिकौवाः । बभुः प्रकीर्णाः सकलासु दिक्षु यशस्तरोजिकणा इवास्य ॥ 29 ॥ 1. सत्-जालक (गवाक्ष); सज्ज-अलक. 2. किरणान् ; हस्तांश्च. 3. चन्द्रे; नपती च. 4. अनीचैस्तन(उच्चतर)-कूट; अनीचैः-स्तनकट, 5. गुरुवृहस्पतिः; उपदेष्टा च. 6. श्रिया युत्तो यो दानवारातिर्विष्णुस्तेन; (पक्षे) श्रियो दाने वारा उत्सर्गजलेन. 7. पविः; हीरकच. 8. इन्द्रः. 9. तैलेन; प्रीत्या च. 10. न-कुल; नकुल: प्राणिविशेपश्च. 11. भुजंगमाः सर्पा:; पिङ्गाश्च. 12. विपं जलम; गरलं च. 13. नदीविशेषः; सर्पिणी ca. 14. dazarathama. For Private and Personal Use Only
Page #35
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir 26 काव्यमाला । युक्तं तदाच्छिद्य वशीकृतेऽस्मिन्गोमेण्डले तेन षोन्नतेन । रक्ताक्षतां विदियाय रोपाद्वैरी वनं यन्महिपीभिरेव ॥ 30 ॥ यत्पुण्डरीकाक्षमपि व्यपास्य स्मराकृतेस्तस्य वशं गता श्रीः । सेयं विरूपाक्ष इतो व्यवासीदेहार्धनन्द्रां किल शैलपुत्रीम् ॥ 31 ॥ दोषोच्चयेभ्यश्चकितः स विद्वान्गताः पुनस्ते प्रपलाय्य तस्मात् । इत्यस्य विस्तारियशश्छलेन विरुद्धमद्यापि दिशो हमन्ति ॥ 32 ॥ सकज्जला श्रव्यपदेश निर्यदृङ्गावली वैरिविलासिनीनाम् । राज्ञा कृतं तेन रसाव्विलोलहृत्पद्मसंकोचमवोचदुच्चैः ॥ 33 ॥ उत्खातखङ्गप्रतिबिम्बिताङ्गो रराज राजा समरप्रदोपे । जयश्रिया सावभिसारणाय नीलेन संवीत इवांशुकेन ॥ 34 ॥ अनारतं वीररसाभियोगैरायासितेव क्षणमस्य यूनः । विलासिनी मूलतिका रङ्गच्छायासु विश्राममियाय दृष्टिः ॥ 35 ॥ सरागमुर्व्या मृगनाभिदम्भादपारकर्पूरपदेन कीर्त्या । रत्यापि दन्तच्छदरुक्छलेन स एकहेलं सुभगोऽवगूढः ॥ 36 ॥ असत्पथस्थापितदण्डलब्धस्थामातिवृद्धो विहितस्थितिर्यः । स एव रक्षार्थमशेपलक्ष्म्याः क्षात्रोऽस्य धर्मोऽजनि सौविदः ॥ 37 ॥ प्रयच्छता तेन समीहितार्थान्नूनं निरस्तार्थिकुटुम्बकेभ्यः । व्यर्थीभवत्त्यागमनोरथस्य चिन्तामणेरेव बभूव चिन्ता ॥ 38 ॥ दूरात्समुत्तंसितशासनोरुसिन्दूरमुद्रारुणभालमूलाः । यस्य प्रतापेन नृपाः कचाग्रकृष्टा इवाजग्मुरुपासनाय ॥ 39 ॥ विधाय कान्तारसमाश्रितांस्तान्होरावसक्तान्विओ द्विपच । क्रीडन्स लीलारसलालसाभिरासीच्चिरं चञ्चललोचनाभिः ॥ 40 ॥ अथैकदा व्योम्नि निरभ्रगर्भक्षणक्षपायां क्षणदाधिनाथम् । अनाथनारीव्यथनैनसेव स राहुणा मैक्ष्यत गृह्यमाणम् ॥ 49 ॥ 1. भूवलये; धेनुसमूहे च. 2. वृषोस्नद्दान् धर्मश्च. 3. महिषत्वम्; अरुणनेत्रत्वं च. 4. सैरिभीभिः; कृताभिषेकाभिः पत्नीभिश्च 5. कमलतुल्यनेत्रम् विष्णुं च. 6. विकृतनेत्रः; शिवश्च 7. कचुकी 8. कान्ता; रसं आश्रितान्; कान्तार- समाश्रितान् 9. हार - अवसक्तान्; हा राव -सक्तानू. 10. पूर्णिमारात्रौ. 11. candram. For Private and Personal Use Only
Page #36
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir 4 सर्गः] धर्मशर्माभ्युदयम् । किं सीधुना स्फाटिकपानपात्रमिदं रजन्याः परिपूर्यमाणम् । चलाहिरेफोच्चयचुम्ब्यमानमाकाशगङ्गास्फुटकैरवं वा ॥ 42 ॥ ऐरावणस्याथ करात्कथंचिच्च्युतः सपको विसकन्द एषः । किं व्योम्नि नीलोपलदर्पणाभे सश्मश्रु वकं प्रतिबिम्बितं मे ॥ 43 ॥ क्षणं वितक्यति स निश्चिकाय चन्द्रोपरागोऽयमिति क्षितीशः । दृल्मीलनाविप्कृतचित्तखेदमचिन्तयच्चैवमुदारचेताः ॥ 44 ॥ (विशेषकम्) हा हा महाकष्टमचिन्त्यधानि किमेतदत्रापतितं हिमांशौ । यद्वा किमुल्लङ्घयितुं कथंचित्केनापि शक्यो नियतेर्नियोगः ॥ 45 ॥ सुधाद्रवर्मन्मथमात्मबन्धुमुज्जीव्य नेत्राग्निशिखावलीढम् । धेव तद्वैरविनिप्क्रयार्थं स्थाणोरमौ मूर्ध्नि पदं विधत्ते ॥ 46 ॥ कुतश्चिरं जीवति वाडवाग्नौ वर्तेत वार्धिः सह जीवनेन । अनेन चेच्चारुवसुप्रपच्चै!येत न प्रत्यहमेव सृद्धिम् ॥ 47 ॥ सुधाकरेणाप्यजरामरत्वं नीता सुरा एव मयात्र नान्ये । इतीव पूर्णोऽप्यतिलज्जमानः पुनः पुनः कार्यमसौ व्यनक्ति ॥ 48 ॥ सुदुर्धरध्वान्तमलिम्लुचानामुत्सार्य सेनामनिवार्यतेजाः । रतेर्गलग्रन्थिमिवावलानां मानं भिनत्त्येप चिरात्कराः ॥ 49 ॥ इत्येष निःशेप जगल्ललामलीलायमानप्रसरगुणोऽपि । राजा दशां प्रापदिहेदृशीं चेत्को नाम तत्स्यात्सुखपात्रमन्यः ॥ 50 ॥ उपागमे तद्विपदामवश्यं पश्यामि किंचिच्छरणं न जन्तोः । अपारपाथोनिधिमध्यपातिपोताच्युतस्येव विहंगमस्य ॥ 11 ॥ नीरोपिताया अपि सर्वदास्याः पश्यामि ना हृदयं कदाचित् । युक्तं ततः पुंसि कलामयेऽपि स्थिरो न लक्ष्म्याः प्र्न्न्यानुब्न्ध्ः॥52॥ अल्पीयसि स्वस्य फले यदेपा विस्तारिता श्रीः परिवारहेतोः । गुडेन संवेष्टय ततो मयात्मा मैत्को टकेभ्यः किमु नार्पितोऽय्म्॥53॥ 1. चन्द्रः. 2. मकोटकः पिपीलकसदृशो गुडादिमधुर पदार्थभक्षको 'मकोडा' इति प्रसिद्धः कीटविशेप:. For Private and Personal Use Only
Page #37
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir 28 kaavymaalaa| अहेरिवापातमनोरमेषु भोगेषु नो विश्वसिभः कथंचित् । मृगः सतृष्णो मृगतृष्णिकासु प्रतार्यते तोयधिया न धीमान् ॥ 54 ॥ अन्याङ्गनासंगमलालसानां जरा कृतेयैव कुतोऽप्युपेत्य । आकृप्य केशेषु करिष्यते नः पदप्रहारैरिव दन्तभङ्गम् ॥ 55 ॥ क्रान्ते तवाङ्गे वलिभिः समन्तान्नश्यत्यनङ्गः किममावितीव । वृद्धस्य कर्णान्तगता जरेयं हसत्युदश्चत्पलितच्छलेन ॥ 56 ॥ रंसाढ्यमप्याशु विकासिकाशसंकाशकेशप्रसरं तरुण्यः । उदस्थिमातङ्गजनोदपानपानीयवन्नाम नरं त्यजन्ति ॥ 57 ॥ आकर्णपूर्ण कुटिलालकोमि रराज लावण्यसरो यदङ्गे । वलिच्छलात्सारणिधोरणीभिः प्रवाह्यते तज्जरसा नरस्य ॥ 58 ॥ असंभृतं मण्डनमङ्गयष्टेन्ष्टं च मे यौवनरत्नमेतत् । इतीव वृद्धो नतपूर्वकायः पश्यन्नधोधो भुवि बम्भ्रमीति ॥ 59 ॥ इत्थं पुरः प्रेष्य जरामधृप्यां दूतीभिवापत्रसरोग्रदंष्ट्रः । / यावन्न कालो असते बलान्भां तावद्यतिप्ये परमार्थसिद्धये । / 60 ॥ इत्येष संचिन्त्य विनिश्चिताओं वैराग्यवान्प्रातरमात्यवन्धन् । पप्रच्छ राजा तपसे यियामुः किं वा विमोहाय विवेकिनां स्यात् । / 61 ॥ तं प्रेक्ष्य भूपं परलोकसिद्धचे साम्राज्यलक्ष्मी तृणवत्त्यजन्तम् । मन्त्री सुमन्त्रोऽथ विचित्रतत्त्वचित्रीयमाणामिति वाचमूचे । / 62 ॥ देव त्वदारब्धमिदं विभाति नभःप्रसूनाभरणोपमानम् । जीवाख्यया तत्वमपीह नास्ति कुतस्तनी तत्परलोकवार्ता । / 63 ॥ - - 1. 'वर्ण सितं शिरसि वीक्ष्य शिरोरुहाणां स्थानं जरापरिभवस्थ तदेव पुंसाम् । आरोपितास्थिशकलं परिहत्य यान्ति चाण्डालरूपमिव दृग्तरं तरुण्यः ॥ ' इति भतहरिश्लोकसमानार्थोऽयं श्लोकः. 2. अयं प्रथमः पादः kumaarsNbhv(1|31)shoksy प्रथमः पादश्व समान एच. 3. खपुष्पशेखर तुल्यम्. 4. चावीकमतमेतत्. 'तत्र पृथिव्यादीनि भूतानि चत्वारि तत्त्वानि । रोम्य एवं देहाकारपरिणतेभ्यः किण्वादिभ्यो मदशक्तिवचैतन्यमुपजायते । तेषु विनटेगु सत्सु स्वयं विनश्यति । तथैलन्यविशिष्टदेह एवात्मा । देहातिरिक्त आत्मान प्रमाणाभावात् । ' इत्यादि सर्वदर्शनसंग्रहे द्रष्टव्यम् . For Private and Personal Use Only
Page #38
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir 4 सर्गः] धर्मशर्माभ्युदयम् । 29 न जन्मनः प्राङ् न च पश्चतायाः परो विभिन्नेऽवयवे न चान्तः । विशन्न निर्यन्न च दृश्यतेऽस्माद्भिन्नो न देहादिह कश्चिदात्मा ॥ 64 ॥ किं त्वत्र भूवह्निजलानिलानां संयोगतः कश्चन यन्त्रवाहः । गुडान्नपिष्टोदकधातकीनामुन्मादिनी शक्तिरिवाभ्युदेति ॥ 65 ॥ विहाय तदृष्टमदृष्टहेतोवृथा कृथाः पार्थिव मा प्रयत्नम् । को वा स्तनाग्राण्यवधूय धेनोर्दुग्धं विदग्धो ननु दोग्धि शृङ्गम् ॥ 66 ॥ श्रुत्वेत्यवादीन्नृपतिर्विधुन्वन्भानुस्तमांसीव स तहचांसि । अपार्थमर्थं वदतः सुमन्त्र नामापि ते नूनमभूदपार्थम् ॥ 67 ॥ जीवः स्वसंवेद्य इहात्मदेहे सुखादिवबोधकविप्रयोगात् । काये परस्यापि स बुद्धि पूर्वव्यापारदृष्टेः स्व इवानुमेयः । / 68 ॥ तत्कालजातस्य शिशोरपास्य प्रारजन्मसंस्कार रोजपाने । नान्योऽस्ति शास्ता तदपूर्वजन्मा जीवोऽयमित्यात्मविदा न वाच्य्म्॥69 ज्ञानैकसंवेद्यममूर्तमेनं मृर्ता परिच्छेत्तुमलं न दृष्टिः । व्यापार्यमाणापि कृताभियोगैर्भिनत्ति न व्योम शितासियष्टिः ॥ 70 ॥ संयोगतो भृतचतुष्टयस्य यज्जायते चेतन इत्यवादि । मरुज्ज्वलत्पावकतापिताम्भःस्थाल्यामनेकान्त इहास्तु तस्य ॥ 71 ॥ उन्मादिका शक्तिरचेतना या गुडादिसंबन्धभवा न्यदर्शि । सा चेतने ब्रूहि कथं विशिष्टदृष्टान्तकक्षागधिरोहतीह ॥ 72 ॥ तस्मादमूर्तश्च निरत्ययश्च कर्ता च भोक्ता च सचेतनश्च । एकः कथंचिद्विपरीतरूपादवैहि देहात्ष्टथगेव जीवः ॥ 73 ॥ निसर्गतोऽप्यूर्ध्वगतिः प्रसह्य प्राकर्मणा हन्त गतीविचित्राः । स नीयते दुर्धरमारुतेन हुताशनस्येव शिखाकलापः ॥ 74 / / तदात्मनः कर्मकलङ्कमूलमुन्मूलयिष्ये सहसा तपोभिः । / मणेरनर्घस्य कुतोऽपि लग्नं को वा न पझं परिमाटि तोयैः ॥ 75 ॥ 1.जीव:. 2. बाधकामत. 3. स्तन्यपाने. 4. व्यभिचार:.5. 'दाकर्मणा' इति पाठः. For Private and Personal Use Only
Page #39
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir 30 काव्यमाला । दत्त्वा स तस्योत्तरमित्यबाधं ददौ सुतायातिर? 4 ज्यम् । यन्नियंपेक्षा परमार्थलिप्सोर्धात्री तृणायापि न मन्यते धीः ॥ 76 ॥ अथैनमाप्टच्छच सबाप्पनेत्रं पुत्रं प्रपित्सुर्वनसंनिवेशम् । प्रजाः स भास्वानिव चक्रवाकीराक्रन्दिनीस्तत्प्रथमं चकार ॥ 77 ॥ त्यतीवरोधोऽपि सहावरोधैर्नक्षेत्रमुक्तानुपदोऽपि राजा । प्रापद्वनं पौरहृदि स्थितोऽपि को वा स्थिति सम्यगवैति राज्ञाम् ॥ 78 ॥ तद्वाहनं श्रीविमलादिमादौ नत्वा गुरुं भूपशतैरुपेतः । तत्रोग्रकर्मक्षयमूलशिक्षा दीक्षां स जैनीमभजज्जितात्मा ॥ 79 ॥ तथा समुद्रामधिविभ्रदुर्वी धुन्वन्नरातीनपि विग्रहस्थान् । मुक्तोत्तमालंकरणः प्रजापो वनेऽपि माम्राज्यपदं वभार ॥ 80 ॥ ध्यानानुबन्धस्तिमितोरुदेहो मित्रेऽपि शत्रावपि तुल्यवृत्तिः । व्यालोपगूढः स वनैकदेशे स्थितश्चिरं चन्दनवञ्चकासे ॥ 81 ॥ पूषा तपस्यल्परुचिः सदोपः शशी शिखावानपि कृष्णवर्मा । गुणोदधेस्तस्य ततो न कश्चित्तमः समुन्मूलयतः समोऽभूत् ॥ 82 ॥ निरामयश्रीसदनाग्रनीव्र तीनं तपो द्वादशधा विधाय । धन्योऽथ संन्यासविमृष्टदेहः सर्वार्थसिद्धि स मुनि गाम । / 83 ॥ तत्र त्रयस्त्रिशदुदन्वदायुदेवोऽहमिन्द्रः स बभूव पुण्यैः । निर्वाणतोऽवीगधिकावधीनां मूर्तः सुखानामिव यः समूहः ॥ 84 ॥ सा तत्र मुक्ताभरणाभिरामा यन्मुक्तिरामा निकटीबभूव । मन्ये मनस्तस्य ततोऽन्यनारीविलासलीलारसनियंपेक्षम् ॥ 85 ॥ तस्य प्रभाभासुररत्नगर्भा विभ्राजते रुकमकिरीटलक्ष्मीः । अव्याजतेजोनिवहस्य देहे द्रावीयसी प्रज्वलतः शिवेव ॥ 86 ॥ 1. बन्धनम् ; राज्ञामन्तःपुरं च. 2, नक्षत्रमुत्तानुपदो राजा चन्द्र इति विरोधः; (पक्षे) न-क्षत्रमुक्तानुपदः. 3. आ समुदां पृथ्वीं बिभ्रत; (पक्षे) स उर्वी मुद्रां विभ्रत. मुद्रा योगशास्त्रादिप्रसिद्धा:. 4. शरीरस्थानकामक्रोधादीन् ; (पक्षे) युद्धस्थान्. 5. मुक्तानि त्यक्तानि उत्तमभूषणानि येन; (पक्षे) मौक्तिकमयोत्तमाभरणः. 6. अग्निः. 7. प्र. धानगृहमू. 8. त्रयस्त्रिंशज्जलधिमितायुः. For Private and Personal Use Only
Page #40
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org 5 सर्गः ] धर्मशर्माभ्युदयम् । रेखायाधिष्ठितकण्ठहारिहारावली तस्य विभोर्विभाति । सुदर्शनस्यात्यनुरक्तमुक्तिमुक्ता कटाक्षप्रसरच्छटेव ॥ 87 ॥ नूनं सहस्त्रांशुसहस्त्रतोऽपि तेजोऽतिरिक्तं न च तापकारि । शृङ्गारसाम्राज्यमनन्यतुल्यं न चाभवत्तस्य मनोविकारि ॥ 88 ॥ नवं वयो लोचनहारि रूपं प्रभूतमायुः पदमद्वितीयम् । सम्यक्त्वशुद्धाश्र गुणा जगत्सु किं किं न लोकोत्तरमस्ति तस्य ॥ 89 ॥ तस्य त्रियामाभरणाभिरामान्वक्तुं गुणान्वाञ्छति यः समग्रान् । आप्लावयन्तं जगतीं युगान्ते मुग्धस्तितीर्षत्युदधिं स दोर्भ्याम् ॥ 90 ॥ शरदलादूर्ध्वमिततः सन्नस्याः स गर्भ भवतः प्रियायाः । शुक्तेरिव स्वातिभवोदविन्दुर्मुक्तात्मकोऽग्रेऽवतरिष्यतीह ॥ 91 ॥ इति निशम्य स सम्यगुदीरितां यमवतोन्यभवस्थितिमर्हतः । ससुहृदुत्पुलकस्तिलको भुवः स्फुटकदम्बकदम्बकौ ॥ 92 ॥ अथोचितसपर्यया मुनिमनिन्द्यविद्यास्पदं Acharya Shri Kailassagarsuri Gyanmandir प्रपूज्य सपरिग्रहो विधिवदेनमानम्य च । यथासमयमेष्यतां सुमनसामिवातिथ्यवि द्विधातुमयमर्हणां द्रुतमगादगारं नृपः ॥ 93 ॥ इति महाकविश्रीहरिचन्द्रविरचिते धर्मशर्माभ्युदये महाकाव्ये चतुर्थः सर्गः । पञ्चमः सर्गः । तत्र कारयितुमुत्सवं मुदा यावदेष सदसि न्यविशत । तावदम्बरतटावतारिणी : मैक्षतामरविलासिनीर्नृपः ॥ 1 ॥ तारकाः क्व नु दिवोदितद्युतो विद्युतोऽपि न वियत्यम्बुदे । क्वाप्यनेसि न वहयो महस्तत्किमेतदिति दत्तविस्मयाः ॥ 2 ॥ कंधरावधि तिरोहिता वनैः काप्यभिन्न मुखमण्डलश्रिया । यामिनीरिपुजिगीपयोद्यतं सोमसैन्यमनुकुर्वतीः क्षणम् ॥ 3 ॥ 1. मासपात्. 2. पूर्वजन्मवार्ताम्. For Private and Personal Use Only 31
Page #41
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir kaavymaalaa| रत्नभूषणरुचा प्रपश्चिते वासवस्य परितः शरासने । अन्तरुहरतडित्त्विषो जनैः स्वर्णसायकततीरिवक्षिताः ॥ 4 ॥ कान्तिकाण्डपटगुण्ठिता पुरा व्योमभित्तिमनु वर्णकद्युतिम् । तन्वतीस्तदनुभाविताकृतीस्तूलिकोल्लिखितचित्रविभ्रमम् ॥ 5 ॥ शीतदीधितिधियाभिधावितैः संहिकेयनिकुरम्बकैरिव । सौरभादभिमुखालिमण्डलै|जितानि वदनानि बिभ्रतीः ॥ 6 ॥ स्वानुभावधृतभूरिमूर्तिना पद्मरागमणिनपुरच्छलात् । भानुना क्षणमिह प्रतीक्ष्यतामित्युपात्तचरणाः समन्मथम् ॥ 7 ॥ निष्कलङ्कगलकन्दलीलुठत्तारहारलतिकापदेशतः । संगता इव चिरेण गौरवादन्तरिक्षसरितावगृहिताः ॥ 8 ॥ पारिजातकुसुमावतंसकस्पर्शमन्थरमरुत्पुरःसराः । पश्यतोऽथ नृपतेः सभान्तिकं ताः समीरणपथादवातरन् ॥9॥(कुल्क्म्) पीवरोच्चकुचमण्डलस्थितिप्रत्ययानुमितमध्यभागया । दुर्वहोरुजघना जगल्लघूकुर्वतीरतुलरूपसंपदा ॥ 10 ॥ तत्र कोकनदकोमलोपलस्तम्भमिन्दुमणिमण्डपं पुरः । ताः प्रतापधृतमद्भुतोदयं भूपतेर्यश इव व्यलोकयन् ॥ 11 ॥ तत्प्रतिक्षणसमुल्लसद्यशोराजहंसनिकुरम्बकैरिव । कामिनीकरविवर्तनोच्छलच्छुभ्रचामरचयैर्विराजितः ॥ 12 ॥ दाक्षिणात्यकविचक्रवर्तिनां हृञ्चमत्कृतिगुणाभिरुक्तिभिः । पूरितश्रुतिशिरो विचूर्णयन्नेतुमन्तरिव तद्रसान्तरम् ॥ 13 ॥ सुस्वर श्रुतिमुदाररूपकां रागिणी पृथगुपात्तमुर्छनाम् । गीतिमिन्दुवदनामिवोज्ज्वलां भावयन्मुकुलितार्धलोचनः ॥ 14 ॥ एणनाभिमभिवीक्ष्य कक्षयोः क्षिप्तभीततिमिरानुकारिणम् । रत्नकुण्डलमिषेण भानुना सेन्दुना किमपि संश्रितश्रुतिः ॥ 15 ॥ अङ्गवङ्गमगधान्ध्रनैषधैः कीरकेरलकलिङ्गकुन्तलैः । विभ्रमादपि समुत्क्षिपन्ध्रुवं भीतभीतमवनीश्वरैः श्रितः ॥ 16 ॥ For Private and Personal Use Only
Page #42
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir 5 सर्गः धर्मशर्माभ्युदयम् । 33 तत्र हेममयसिंहविष्टरे काञ्चनाचल इवोच्चकैः स्थितः । सप्रमोदमुदितेन्दुसंनिभस्ताभिरैक्षि सदसि क्षितीश्वरः ॥17॥(कुल्क्म्) कर्मकौशलदिदृक्षयात्र नः प्राप्त एष पुरतोऽपि किं प्रभुः । सत्वपोहितुमितः प्रभृत्यथो दौस्थ्यमर्थपतिरभ्युपस्थितः ॥ 18 ॥ एकका इह निशम्य तच्छलाद्वाधितुं मनसिजोऽथवा गतः । अन्यथास्य वसुधामिमामतिक्रामति द्युतिरमानुषी कुतः ॥ 19 ॥ तर्कयन्त्य इति ताः परस्परं सप्रमोदमुपसृत्य भूपतिम् । जीव नन्द जय सर्वदा रिपूनित्यमन्दमुदचीचरन्वचः ॥ 20 ॥ (त्रिभिर्विशेषकम्) ताः स यत्नपरकिंकराप्तेइष्वासनेषु nRpatiya'vIvizat / वारिदात्ययदिनोपबृंहितेष्वम्बुजेप्विव विरोचनो रुचः ॥ 21 ॥ ताः क्षितीश्वरनिरीक्षणक्षणे रेजुर्न्ग्कुरित्रोम्राज्य्ः। अङ्गममविषमेषुमार्गणव्यक्तपुङ्खलवलाञ्छिता इव ॥ 22 ॥ निर्मलाम्बरविशेषितत्विषस्तं स्फुरच्छ्रेवणहस्तभूषणाः । कान्तिमन्तममराङ्गना नृपं तारका इव विधुं व्यभूषयन् ॥ 23 ॥ सोऽथ दन्तकरकुन्दकुमलस्रग्विभूषितसभं सभापतिः । आतिथेयवितथीकृतलमा इत्युवाच सुरसुन्दरीर्वचः ॥ 24 ॥ यद्गुणेन गुरुणा गरीयसी स्वर्बिभर्ति गणनां जगत्स्वपि । मन्दिराणि किमपेक्ष्य ताः स्वयं भूभुजामपि नृणामुपासते ॥ 25 ॥ किं तु सा स्थितिरथातिधृष्टता व्याजमेतदथवातिभाषणे । . त्वादृशेऽपि यदुपागते जने किं प्रयोजनमिहेति जलप्यते ॥ 26 ॥ भारतीमिति निशम्य भूपतेः श्रीरुवाच सुरयोषिदीरिता । दन्तदीधितिमृणालनालकैः कर्णयोनिदधती सुधामिव ॥ 27 ॥ मा वदस्त्वमिति भूपते भवद्दास्यमेव भुवि नः प्रयोजनम् । वासरैस्तु कतिभिः पुरंदरोऽप्यत्र कर्मकरवद्यतिष्यते ॥ 28 ॥ 1. वस्त्रम्; (पक्षे) आकाशः. 2. आकाशपक्षे श्रवणहस्तौ नक्षत्रे. For Private and Personal Use Only
Page #43
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir kaavymaalaa| निर्जरासुरनरोरगेषु ते कोऽधुनापि गुणसाम्यमृच्छति । अग्रतस्तु सुतरां यतो गुरुस्त्वं जगत्रयगुरोर्भविष्यसि ॥ 29 ॥ उक्तमागमनिमित्तमात्मनः सूत्रवत्किमपि यत्समासतः । तस्य भाष्यमिव विस्तरान्मया वर्ण्यमानमवनीपते शृणु ॥ 30 ॥ यच्चतुष्टयमनन्ततीर्थतोऽनर्धहायनमुदन्वतामगात् । तस्य पल्य (1) दलमन्तिमं तथा भारतेऽभवदधर्मदूषितम् ॥ 31 ॥ तेन धर्मपरिवर्तदस्युना शुद्धदर्शनमणौ हृते छलात् । / वीक्षमाण इव केवलीश्वरं वासवोऽनिमिषलोचनोऽभवत् ॥ 32 ॥ अद्य भूप भवतोऽस्ति या प्रिया सुव्रता तदुदरे जिनोऽन्तरम् । अर्धवत्सरमतीत्य धर्म इत्येप्यतीत्यवधितो विवेद सैः ॥ 33 ॥ तत्प्रयाथ जननीं जिनस्य तां भाविनी चिरमुपाध्वमादरात् । इत्थमादिशदशेषनाकिनां नायकः समुपहूय नः क्षणात् ॥ 34 ॥ आगतोऽयमिह तत्तवाज्ञया प्रेयसी नृप निशान्तवर्तिनीम् । ध्यातुमिच्छति सुराङ्गनाजनः कौमुदीमिव कुमुद्दतीगणः ॥ 35 ॥ संवदन्तमिति भारती मुनेर्वाक्प्रपञ्चमवधार्य स shriyH। उत्सवं द्विगुणितादरो द्वयेऽप्याशु धाम्नि पुरि च व्यदीधपत् ॥ 36 ॥ ताश्च कञ्चुकिपुरःसरास्ततस्तेन तूर्णमवरोधमन्दिरम् । भास्वताग्रचरसंमदा रुचश्चन्द्रमण्डलमिव प्रवेशिताः ॥ 37 ॥ तत्र भूरिविबुधावतंसकप्रीतिपूरिगुणपूरपूरिताम् । अङ्गसौरभविसर्पिषट्पदा पारिजाततरुमञ्जरीमिव ॥ 38 ॥ संभ्रमभ्रमितलोललोचनप्रान्तवान्तशुचिरोचिषां चयैः । अद्भुतं धवलितालयामपि ध्यामलीलतविपक्षयोपितम् ॥ 39 ॥ कामसिद्धिमिव रूपसंपदो जीवितव्यमिव यौवनश्रियः । चक्रवर्तिपदवीमिव द्युतेश्चेतनामिव विलासवेषयोः ॥ 40 ॥ 1. मासषट्कोनजल धिमितवर्षीणामू. 2. जिनम्. 3. इन्द्रः, 4. मलिनीकृत. For Private and Personal Use Only
Page #44
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org 5 सर्गः ] धर्मशर्माभ्युदयम् । तामनेकनरनाथसुन्दरीवृन्दवन्दितपदां द्युयोषितः । हारिहेमहरिविष्टरे स्थितां मानुषेशमहिषीं व्यलोकयन् ॥ 41 ॥ कुलकम् ) तामुदीक्ष्य जितनाकनायिकाकायकान्तिमबलामिलापतेः । ताभिरप्रतिमकालसंचितोऽप्युज्झितः सपदि चारुतामदः ॥ 42 ॥ श्रीरशेषसुखदा प्रियंवदा भारती रतिरभेद्य किंकरी । सौम्यदृष्टिरपि कर्णमोटिका कालिका च रचितालकावलिः ॥ 43 ॥ शीलवृत्तिरपराजिता जने सा वृषप्रणयिनी मनःस्थितिः । ही प्रसत्तिवृतिकीर्तिकान्तयः स्पर्धयेव कुलमण्डनोद्यताः ॥ 44 ॥ देव्य इत्यलमिमामुपासते प्रागपि प्रगुणिता गुणैः स्वयम् । तन्निदेशरसपेशलं हरेब्रूहि कर्म किमु कुर्महेऽधुना ॥ 49 ॥ ( कुलकम् ) इत्युदीर्य च मिश्रः प्रणम्य च स्वं निवेद्य च तदिन्द्रशासनम् । स्वः स्त्रियस्त्रिभुवनेशमातरं तां निषेवितुमिहोपचक्रिरे ॥ 46 ॥ अश्मगर्भमय मूर्ध्वमुद्धृतं छत्रमिन्दुमणिदण्डमेकया । भ्राजते स्म सुदृशोऽन्तरुत्तरज्जाह्नवौघमिव मण्डलं दिवः ॥ 47 ॥ कापि भूत्रयजयाय वल्गतो वल्गु तूणमिव पुष्पधन्वनः । पुष्पचारु कबरीप्रसाधनं मूर्ध्नि पार्थिवमृगीदृशो व्यधात् ॥ 48 ॥ अङ्गरागमपि कापि सुभ्रुवः सांध्यसंपदिव निर्ममे दिवः । यामिनीव शुचिरोचिषं परा चारुचामरमचालयच्चिरम् ॥ 19 ॥ मूर्ध्नि रनपुरनाथयोषितः सा कयापि रचितालकावलिः । या मुमोष मुखपद्मसंनिधौ गन्धलुब्धमधुपावलिश्रियम् ॥ 90 ॥ एणनाभिरसनिर्मितैकया पत्रभङ्गिमकरी कपोलयोः । अभ्यधत्त सुतनोरगाधतामुल्लसल्लवणिमाम्बुधेरिव ॥ 51 ॥ निष्कलङ्कमणिभूषणोच्चयैः सा कयापि सुमुखी विभूषिता । तारतारकवतीन्दुसुन्दरी शारदीव रजनी व्यराजत ॥ 52 ॥ Acharya Shri Kailassagarsuri Gyanmandir For Private and Personal Use Only 35 1. manohare सुवर्णसिंहासने. 2. भूपतेः 3. चामुण्डा . 4. हरिन्मणिमयम्. 5, लावण्यसिन्धोः.
Page #45
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra 36 www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir काव्यमाला । तावदेव किल कापि वल्लकीवेणुहारि हरिणेक्षणा जगौ । यावदर्थपतिकान्तयोदितां नाशृणोदमृतवाहिनीं गिरम् ॥ 13 ॥ एकया गुरुकलत्रमण्डले धृष्टकामुक इवाधिरोपितः । रागचञ्चलकरायलालितः कूजति स्म हतमानमनकः ॥ 94 ॥ वल्गितभ्रु नवविभ्रमेक्षणं वेपितस्तनमुदस्तहस्तकम् । चारु चित्रपदचारमेकया नर्तितस्मरमनर्ति तत्पुरः ॥ 55 ॥ यद्यदिष्टतममुत्तमं च यज्ज्ञातपूर्वमिह यच किंचन । तत्तदाभिरभिकर्मकौशलं स्पर्धयेव विधिवद्वयधीयत ॥ 16 ॥ सर्वतोऽपि सुमनोरमार्पितालंकृतिर्गुणविशेपशालिनी । भारतीय सुकवेरभूत्तदा शुद्धविग्रहवती नृपप्रिया ॥ 57 ॥ रात्रिशेषसमये किलैकदा सा सुखेन शयिता व्यलोकयत् । स्वमसंततिमिमां दिवोऽर्हतस्तीर्थपद्धतिमिवोत्तरिष्यतः ॥ 18 ॥ संचरत्पदभरेण निर्भरं भज्यमानदृढकूर्मकर्परम् । कल्पगन्धवहलोलमुडुरं राजताद्रिमिव गन्धसिन्धुरम् ॥ 19 ॥ शृङ्गसंततिकदर्थितग्रहं शारदाभ्रमिव शुभ्रविग्रहम् । भूत्रयोत्सवविधायिनं नृषं मूर्तिमन्तमिव विभ्रतं नृपम् ॥ 60 ॥ गर्जितग्लपितदिग्गजावलीगण्डमण्डलमदाम्बुनिर्झरम् । एणकेतनकुरङ्गलिप्सयेवान्तरिक्षरचितक्रमं हरिम् ॥ 61 ॥ रावशेषदलिताम्बुदावलीलग्नलोलरुचिसंचयामिव । कंधरामुरुकडारकेसरोल्लासिनीं दधतमुद्धतं हरिम् ॥ 62 ॥ (इति पाठान्तरम् ) स्फारकान्तिलहरीपरम्पराष्ठावितप्रकृतिकोमलाकृतिम् । तत्क्षणभ्रमदमन्दमन्दरक्षुब्धवारिधिगतामिव श्रियम् ॥ 63 ॥ संभृतभ्रमरसङ्गिविभ्रमं स्वग्द्वयं शुचि विकासिकौसुमम् । व्योम्न दिग्गजमदाविलं द्विधा जाह्नवौघमिव वायुना कृतम् ॥ 64 ॥ 1. नृपपत्न्या. 2. पटह:. 3. dharmam. For Private and Personal Use Only
Page #46
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir 5 सर्गः] धर्मशर्माभ्युदयम् । उग्रदग्धमधिरोप्य लाञ्छनच्छद्मनात्मभुवमङ्कमात्मनः । ओषधीरसनिषेवणैरिवोज्जीवयन्तमुदितौषधीश्वरम् ॥ 65 ॥ कौमुदीरसविलासलालसं मीनकेतुनृपतेः पुरोधसम् । कामिनीषु नवरागसंभ्रमाद्वैतवादिनमतिग्मतेजसम् ॥ 66 ॥ (इति पाठान्तरम्) सर्वथाहमपदोष एव किं ध्यामलो जन इति प्रतिज्ञया । लब्धशुद्धिमुडुदिव्यतण्डुलैश्चर्चितैरिव कृतोत्सवं रविम् ॥ 67 ॥ स्तम्भितभ्रमितकुञ्चिताञ्चितस्फारितोद्वलितवेल्लितादिभिः । प्रक्रमैविहरदम्बुधौ युगं मीनयोनयनयोरिव श्रियः ॥ 68 ॥ प्रागरसातलगतस्य तत्क्षणान्निर्यतः सुकृतमत्तदन्तिनः । कुम्भयोरिव युगं समौक्तिकं शातकुम्भमयपूर्णकुम्भयोः ॥ 69 ॥ अभ्युपात्तकमलैः कवीश्वरैः संश्रुतं कुवलयप्रसाधनम् । द्रावितेन्दुरसराशिसोदरं सच्चरित्रमिव निर्मलं सरः । / 70 ॥ पीवैरोच्चलहरिव्रजोडुरं सजनक्रमकरं समन्ततः । अब्धिमुंग्रतरवारिमजितक्ष्मीभृतं पतिमिवावनीभुजाम् ॥ 71 / / स्वस्वदीधितिपरिग्रहग्रहग्रामवेष्टितमिवाद्रिशेखरम् । चित्ररत्नपरिवेषमुच्चकैश्चारुहेमहरिणारिविष्टरम् ॥ 72 ॥ अश्मगर्भमणिकिङ्किणीचयैः सानुभावमलताश्रयैरिव । दिव्यगन्धहृतलोलपट्पदैः सस्वनैः सुरविमानमन्वितम् । / 73 ॥ मत्तवारणविराजितं स्फुरई जतिभरतोरणोल्बणम् । लोलकेतुष्टतनाकदम्बकं नाकिनामिव विमानमम्बरे ॥ 74 ॥ __ (इति पाठान्तरम्) 1. महादेवभस्मीकृतम्. 2. जलपक्षिश्रेष्ठैः. 3. पीवरोच्चल-हरिव्रजोद्धरम्; (पक्षे) पीवरोच्च लहरि-व्रजोद्धरम्. 4. सज्जन-क्रमकरम् ; (पक्षे) सज्ज-नक्रमकरम्. 5. उप्रतर-वारि; (पक्षे) उग्र-तरवारि. 6. क्ष्माभृतो राजानः पर्वताश्च. 7. मत्तवारणो वरण्डकः; (पक्षे) मत्तगजः, 8. हीरकप्रभाभरनिर्मिततोरणेन; (पक्षे) पविरूपायुधातिशयतः सङ्कामोल्वणम्. For Private and Personal Use Only
Page #47
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir काव्यमाला । antarUva'phaNivisphuratphaNAsthAlakolbaNamaNipradIpakaiH / निष्फलीकृतरिरंसुभोगिनीफूत्कृतोद्यममहीन्द्रमन्दिरम् । / 75 ॥ क्क प्रयासि परिभूय मेदिनी दौस्थ्यमत्पुर इतीव रोषतः । चित्ररत्नचयमुल्लसत्करैः स्फारितोरुहरिचापमण्डलम् ॥ 76 ॥ तीर्थकर्तुरहमिन्द्रमन्दिरादेष्यतः पथि समृद्धिभावतः । अग्निमग्निकणसंततिच्छलादुत्क्षिपन्तमिव लाजसंचयम् ॥ 77 ॥ प्रेक्ष्य तत्क्षणविनिद्रलोचना सा विहाय तैलिनं सुभषणा । पत्युरन्तिकमुपेत्य सुव्रता स्वप्नसङ्घमखिलं तमब्रवीत् । / 78 ॥ बन्धुरं तमवधार्य तस्य सद्वन्धुरन्तकरमेनसां फलम् । व्याजहार स रदाग्रदीधितिव्याजहारमुरसि प्रकल्पयन् ॥ 79 ॥ तं निशम्य हृदि मौक्तिकावली दन्तर्द्विगुणयन्मरीचिभिः । प्रीतिकन्दलितरोमकन्दलीसुन्दराकृतिरवीवदन्नृपः । / 80 ॥ (इति पाठान्तरम्) देवि धन्यचरिता त्वमेव या स्वप्नसंततिमपश्य ईदृशीम् । श्रूयतां सुकृतकन्दलि क्रमाद्वर्ण्यमानमनपायि तत्फलम् ॥ 81 ॥ वारणेन्द्रमिव दानबन्धुरं सौरभेयमिव धर्मधुर्धरम् । केसरीशमिव विक्रमोदितं श्रीस्वरूपमिव सर्वसेवितम् ॥ 82 ॥ माल्यवत्प्रथितकीर्तिसौरभं चन्द्रवन्नयनवल्लभप्रभम् । भानुवगुवनबोधकोविदं मीनयुग्मवदमन्दसंमदम् ॥ 83 / / कुम्भयुग्ममिव मङ्गलास्पदं निर्मलं सर इव मच्छिदम् । तोयराशिमिव पालितस्थिति सिंहपीठमिव दर्शितोन्नतिम् ॥ 84 ॥ देवतागमकरं विमानवद्गीततीर्थमुरगस्य हर्म्यवत् । सद्गुणाढ्यमिह रत्नराशिवत्प्लष्टकर्मगहनं च वह्निवत् ॥ 85 ॥ लप्स्यसे सपदि भूत्रयाधिपं तीर्थनाथममुना त्वमात्मजम् । जायते व्रतविशेषशालिनां स्वप्नवृन्दमफलं हि न क्वचित् ॥ 86 ॥ 1. शय्याम्. For Private and Personal Use Only
Page #48
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir 6 सर्गः] धर्मशर्माभ्युदयम् । इत्थं तदर्थकथया हृदि कुल्ययेव श्रोत्रान्तरप्रहितया हृदयेश्वरेण । देवी प्रमोदसलिलैरभिषिच्यमाना ____वप्रावनीव विलसत्पुलकाङ्कुराभूत् ॥ 87 ॥ स श्रीमानहमिन्द्र इत्यभिधया देवस्त्रयस्त्रिंशतो दन्वद्भिः प्रमितायुषो व्यपगमे सर्वार्थसिद्धेश्युतः । चन्द्रे बिभ्रति रेवतीप्रणयतां वैशाखकष्णत्रयो__दश्यां गर्भमवातरत्करितनुः श्रीसुव्रतायास्तदा ॥ 8 ॥ आगत्यासनकम्पकल्पितचमत्काराः सुराः सर्वतो जम्भारातिपुरःसराः सपदि तां गर्भे जिनं विभ्रतीम् । स्तोत्रैस्तुष्टुवुरिष्टभूषणचयैरानचुरुच्चैर्जगु भक्त्या नेमुरनर्तिपुर्नवरसैस्तत्कि न यत्ते व्यधुः ॥ 89 ॥ अहमिह मेहमीहे यावदुच्चैविधातुं ___ कथमिव पुरुहूतोत्पादितं तावदीक्षे । इति मनसि विलक्षं तं क्षितीशं सरत्न त्रिदशकुसुमवृष्टिच्छद्मना द्यौरहासीत् ॥ 90 ॥ इति महाकविश्रीहरिचन्द्रविरचिते धर्मशर्माभ्युदये महाकाव्ये पञ्चमः सर्गः । षष्ठः srgH। sA भारतीव चतुरातिगभीरमर्थ वेलेव गूढमणिमण्डलमम्बुराशेः । पौरंदरी दिगिव मेरुतिरोहितेन्दु ___ गर्भ तदा नृपवधूर्दधती रराज ॥ 1 ॥ सामादरादुदरिणी रहसि प्रहृष्टा ___ दृष्टिः प्रतिक्षणमुदैक्षतभूमिभर्तुः । 1. क्षेत्रभूमिरिव, 2. utsavam. For Private and Personal Use Only
Page #49
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir kaavymaalaa| दैवादवाप्य तपनीयनिधानकुम्भी साशङ्करङ्ककुलमूलकुटुम्बिनीव ॥ 2 ॥ अन्तर्वपुः प्रणयिनः परमेश्वरस्य निर्यद्यशोभिरिव सा परिरभ्यमाणा । स्वल्पैरहोभिरभितो घनसारसार कॢप्तोपदेहमिव देहमुवाह देवी ॥ 3 ॥ तृष्णाम्बुधेरपरपारमुपागतं च निर्बन्धनं च तनयं जनयिष्यतीयम् । तेनावरुद्धकलकेलिशकुन्तमुक्ति मुक्त्वान्यवस्तुषु बबन्ध न दोहदानि ॥ 4 ॥ वृद्धि परामुदरमाप यथायथास्याः श्यामाननः स्तनभरोऽपि तथातथाभूत् । यहा नितान्तकठिनां प्रकृति भजन्तो मध्यस्थमप्युदयिनं न जडाः सहन्ते ॥ 5 ॥ तस्याः कपोलफलके स्फटिकाश्मकान्तौ __ कंदर्पदर्पण इव प्रतिबिम्बिताङ्गः । रात्रावलक्ष्यत जनैर्यदि लाञ्छनेन श्रीकण्ठकण्ठजरठच्छविना मृगाङ्कः ॥ 6 ॥ एकेन तेने बलिना स्वबलेन तस्या भङ्क्त्वा बलित्रयमवर्धत मध्यदेशः । तेनैव संमदरसेन सुहृत्तदाभू दत्यन्तपीवरतरः कुचकुम्भभारः ॥ 7 ॥ उत्खातपकिलबिसाविव राजहंसौ __शुभ्रौ सभृङ्गवदनाविव पद्मकोपौ । 1. भूमितलादेवानुकूल्येन लब्धसुवर्णकलशा मा कश्चिद्धापादिति भयाकुला दरिद्रगहिणीव. 2. tena garbhasthena. For Private and Personal Use Only
Page #50
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir 6 सर्गः] धर्मशर्माभ्युदयम् । तस्याः स्तनौ हृदि रसैः सरसीव पूर्ण संरेजतुर्गवैलमेचकचूचुकायौ ॥ 8 ॥ गर्म वसन्नपि मलैरकलङ्किताङ्गो ज्ञानत्रयं त्रिभुवनैकगुरुर्बभार । तुङ्गोदयाद्रिगहनान्तरितोऽपि धाम किं नाम मुञ्चति कदाचन तिग्मरश्मिः ॥ 9 ॥ काले कुलस्थितिरिति प्रतिपद्य विद्वा न्कर्तुं यदैच्छदिह पुंसवनादिकर्म । स्वःस्पर्धयेव तदुपेत्य पुरंदरेण प्रागेव निर्मितमुदैवत स क्षितीशः ॥ 10 ॥ सा गर्भनिर्भरतया सकलाङ्गसाद___ मासाद्य निष्क्रियतनुस्तरुणेन्दुगौरी । आलोकिता स्फटिककृत्रिमपुत्रिकेव भर्तुस्तदा मदयति स्म मनो मृगाक्षी ॥ 11 ॥ वजानलादि न ससर्ज न चोजगर्ज साश्चर्यमैलेविल इत्यपरोऽम्बुवाहः । अष्टौ च सप्त च जिनेश्वरजन्मपूर्वा न्मासान्व्यधत्त नृपधामनि रत्नवृष्टिम् ॥ 12 ॥ पुष्पं गते हिमरुचौ तपसो वलक्ष__ पक्षाश्रितां तिथिमथ त्रिजयामवाप्य । प्राचीव भानुमभिनन्दितसर्वलोकं सासूत सूत्रितनयं तनयं मृगाक्षी ॥ 13 ॥ शातोदरी शयनसंनिहितेन तेन प्रोत्तप्तकाञ्चनसकाशरुचा चकाशे । कंदर्पदर्पजयिना नयनानलेन कामद्विषः शिरसि चान्द्रमसी कलेव ॥ 14 ॥ 1. गवलं माहिषं शृङ्गम्. 2. ऐलविलः कुबेरः. 3. त्रयोदशीम्. For Private and Personal Use Only
Page #51
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra 42 www.kobatirth.org काव्यमाला । अष्टोत्तरां दशशतीं शुभलक्षणानां बिभ्रत्स पुण्यविपणिः सहसापि दृष्टः । स्वर्गाद्यतेऽपि परमोत्सवनिर्निमेषाः काश्चित्रमत्र न चकार चकोरनेत्राः ॥ 15 ॥ गच्छन्नधश्विरतरं जिनजन्मदत्त हस्तावलम्ब इव निर्मलपुण्यराशिः । अप्रेरितोऽपि भवनामरमन्दिरेषु निः संख्यशङ्खनिवहः सहसोज्जगर्ज ॥ 16 ॥ रे रे भवभ्रमणजन्मजरान्तकाद्याः सद्यः प्रयात शममेष जिनोऽवतीर्णः । इत्थं प्रशासदिव डिण्डिमचण्डिमोचइ: खं व्यन्तरानकशतध्वनिराततान ॥ 17 ॥ एको न केवलमनेकपमण्डलस्य 1. व्यन्तरो देवयोनिभेदः. Acharya Shri Kailassagarsuri Gyanmandir 'गण्डाच्छिखण्डिगलकज्जलकान्तिचौरः । ज्योतिर्गृहग्रहिल सिंहसहस्त्रनादै रुत्कंधरः स जगतोऽपि मदो निरस्तः ॥ 18 ॥ तत्काललास्यरसलालसमोक्षलक्ष्मी विक्षिप्तपाणिमणिकङ्कणरावरम्यैः । जन्मन्यनल्पतरकल्पनिवासिवेश्म घण्टास्वनैः स्वयमपूरि जगजिनस्य ॥ 19 ॥ बालस्य तस्य महसा सहसोद्यतेन प्रध्वंसितान्धतमसे सदने तदानीम् । सेवागताम्बरमुनीनिव सप्त काचि दीपान्व्यबोधयत केवलमङ्गलार्थम् ॥ 20 ॥ जन्मोत्सवप्रथमवार्तिकमात्मजस्य तस्य प्रमोदभरदुर्ललितो नरेन्द्रः । For Private and Personal Use Only
Page #52
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir 6 सर्गः] धर्मशर्माभ्युदयम् । नोर्वीशमौलिमणिमालिकयाज्ञयैव लक्ष्म्या पुनर्नियतमात्मसमीचकार ॥ 21 ॥ ते गन्धवारिविरजीकृतराजवर्त्म- न्यभ्राददभ्रघृणयो मणयो निपेतुः । यैस्तत्क्षणोप्तसुकृतद्रुमबीजपुञ्ज निर्यत्प्ररोहनिकराठतिरन्वकारि ॥ 22 ॥ उत्क्षिप्तकेतुपटपल्लवितान्तरिक्षे चिक्षेप तीक्ष्णरुचिरत्र पुरे न पादान् । मन्ये पतत्रिदशपुष्परसप्रवाह संदोहपिच्छिलपथच्छलपातभीतः ॥ 23 / / संवाहयन्निव मनाविचरबन्धमुक्ता स्त्वङ्गद्विसंस्थुलपदाः प्रतिपक्षवन्दीः । मन्दारदाममधुसीकरभारवाही मन्दोऽतिमन्दगतिरत्र बभूव वायुः ॥ 24 ॥ तौर्यों ध्वनिः प्रतिगृहं लयशालि नृत्तं ___ गीतं च चारुमधुरा नवतोरणश्रीः । इत्याद्यनेकपरमोत्सवकेलिपात्रं ___ द्रागेकगोत्रमिव भूत्रितयं बभूव ॥ 25 ॥ शुभ्रं नभोऽभवदभूदपकण्टका भू भक्त्येव भानुरभिगम्यरुचिर्बभूव । आरोग्यवानजनि जानपदोऽपि लोक स्तत्कि न यत्सुखनिमित्तमभृत्तदानीम् ॥ 26 ॥ स्नाता इवातिशयशालिनि पुण्यतीर्थ तस्मिन्रजोव्यपगमात्सहसा प्रसन्नाः । एप्यन्निजप्रणयिनां त्रिदिवात्तदानीं संयोगयोग्यसमयाः ककुभो बभूवुः ॥ 27 ॥ For Private and Personal Use Only
Page #53
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra 44 www.kobatirth.org काव्यमाला । रङ्गावलीध्वजपटोच्छ्रयतोरणादिव्यग्रे निधीश्वरपरिग्रहचक्रवाले । उद्वेलनोलसित रत्नरुचा हसद्भि निर्यामिकैरिव चिराञ्चलितं निधानैः ॥ 28 ॥ जाते जगत्रयगुरौ गरिमाम्बुराशिनीरान्तरान्तरितविश्वमहिनि तत्र । कोऽन्यस्य राज्यमहिमेति किल प्रभावशक्त्या हतं हरिहयासनमाप कम्पम् ॥ 29 ॥ तत्कम्पकारणमवेक्षितुमक्षमाणि ज्ञात्वा शतान्यपि दशोज्ज्वललोचनानाम् । अत्यन्तविस्मयरसोत्सुकचित्तवृत्ति 1. लडहः सुन्दरः, - Acharya Shri Kailassagarsuri Gyanmandir रिन्द्रोऽवधिं समुदमीलयदेकनेत्राम् ॥ 30 ॥ तेनाकलय्य जिनजन्म जवेन पीठा दुत्थाय तद्दिशि पदान्यपि सप्त गत्वा । देवो दिवस्तमभिवन्द्य मुद्राभिषेक्तं प्रस्थानदुन्दुभिमदापयत क्षणेन ॥ 31 ॥ उन्निद्रयन्निव चिराय शयालुधर्म तस्य ध्वनिर्भरितभूरिविमानरन्ध्रः । हर्म्याणि मेदुरतरोऽपि सुरासुराणां द्राक्पारितोषकमिवार्थयितुं जगाम ॥ 32 ॥ ते षोडशाभरणभूषितदिव्यदेहाः स्वस्वोरुवाहनजुषः सपरिग्रहाच । छन जैनगुणसंततिकृष्यमाणा लुर्बलादिव दशापि दिशामधीशाः ॥ 33 ॥ स्वर्दन्तिनं तदनु दन्तसरः सरोजराजीनटल्डहनाकवधूनिकायम् । For Private and Personal Use Only
Page #54
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir 6 सर्गः] धर्मशर्माभ्युदयम् । उत्फुल्ललोचनरुचां निचयैर्विचित्रैः संचित्रयन्निव दिवस्पतिरारुरोह ॥ 34 ॥ ऐरावणश्चटुलकर्णझलंझलाभि रुडीनगण्डमधुपावलिराबभासे । यात्रोद्यतः पथि जिनस्य पदे पदेऽसौ निर्मुच्यमान इव पापलवैस्त्रुटद्भिः ॥ 35 ॥ गच्छन्ननल्पतरकल्पतरुप्रसून___ पात्रीपवित्रकरकिंकरचक्रवालैः । सोढुं तदीयविरहार्तिमशक्नुवद्भिः ____ क्रीडावनैरिव रराज स पृष्ठलग्नैः ॥ 36 ॥ अन्योन्यघटनरणन्मणिभूषणाया ___ वाचालितोच्चकुचकुम्भमराः सुराणाम् । उल्लासिलास्यरसपेशलकांस्यताल लीलाश्रिता इव रसाललनाः प्रचेलुः ॥ 37 ॥ गायन्नटन्नमदनुव्रजदप्यमन्दं वृन्दं तदा दिविषदां मिलदासमन्तात् । देवः पृथक्प्टथगुपात्तविशेषभावै स्तुल्यं सहस्त्रनयनो नयनैर्ददर्श ॥ 38 ॥ उद्दामरागरससागरमनहूहू हाहादिकिंनरतरङ्गितगीतसक्तः । संत्रासहेतुषु नदत्स्वपि तूर्यलक्षे प्वन्तन शीतकिरणं हरिणो बबाधे ॥ 39 ॥ क्रूरः कृतान्तमहिषस्तरणेस्तुरंगा द्योतिः कुरङ्गरिपवः (1) पवनस्य चइणः । 1. गजकर्णगतिझलंझलेत्युच्यते' इति कामन्दकीयनीतिसारटीका (1 / 45). For Private and Personal Use Only
Page #55
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra 20 av k www.kobatirth.org काव्यमाला । सर्वे समं ययुरमी जिनमार्गलग्नाः के वा त्यजन्ति न परस्परवैरभावम् ॥ 40 ॥ पुष्पैः फलैः किसलयैर्मणिभूषणैश्च तैस्तैर्विचित्रवरचीवरसंचयैव । कर्तुं जिनेन्द्रचरणार्चनमुत्तरन्तः कल्पद्रुमा इव वियत्यमरा विरेजुः ॥ 41 ॥ अन्योन्यसंचलनघट्टितकर्कशोर: - क्षुण्णोरुहारमणयो नटतां सुराणाम् । तारापथात्करिघटाचरणप्रचार Acharya Shri Kailassagarsuri Gyanmandir संर्णितोडुनिया इव ते निपेतुः ॥ 42 ॥ सूर्योपगामिभिरिभैर्मरुतां करा - व्यापारिताभिरभितापिनि गण्डमूले । गण्डूषवारिविसरप्रसरच्छटाभि 1. दृष्टजलाधिक्या च. दध्रे क्षणं श्रवणचामरचारुलक्ष्मीः ॥ 43 ॥ रक्तोत्पलं हरितपत्रविलम्बि तीरे त्रिस्रोतसः स्फुटमिति त्रिदशद्विपेन्द्रः । बिम्बं विकृष्य सहसा तपनस्य मुञ्च न्धुन्वन्करं दिवि चकार न कस्य हास्यम् ॥ 44 ॥ तारापथे विचरतां सुरसिन्धुराणां सूत्कारनिर्गतकराम्बुकणा इवारात् । ताराः सुरैर्ददृशिरेऽथ मिथोऽङ्गसङ्गत्रुट्यद्विभूषणमणिप्रकरानुकाराः ॥ 49 ॥ त्रैविक्रमक्रमभुजंगमभोगमुक्ता निर्मोकरज्जुरिव दृष्टविषातिरेका । For Private and Personal Use Only
Page #56
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra सर्गः ] www.kobatirth.org धर्मशर्माभ्युदयम् । व्योमापगा द्युपुरगोपुरदेहलीव देवैर्व्यलोकि घटिता स्फटिकोपलेन ॥ 46 ॥ रेजे जिनं स्त्रपयितुं पततां सुराणां शुभ्रा विमानशिखरध्वजपङ्किरभ्रे । आनन्दकन्दलितरूपशतं पतन्ती Acharya Shri Kailassagarsuri Gyanmandir ज्ञात्वा निजावसरमम्बरनिम्नगेव ॥ 47 ॥ जाते जिने भुवनशास्तरि संचरन्तः स्वर्दन्तिनो नभसि नीलपयोदखण्डम् । नाथाद्यते प्रथममिन्दुपुरप्रतोल्यां दत्तं कपाटमिव लोहमयं बभञ्जः ॥ 48 ॥ अव्याहतप्रसरवातविवर्तमान नीलांन्तरीयविवरस्फुरितोरुदण्डा । बाह्यच्छविव्यपनयार्पित गर्भशोभा रंम्भेव कस्य न मनोहरति स्म रम्भा ॥ 49 ॥ यावज्जिनेश्वरपुरं हरिराजधान्याः स्वर्गौकसां नभसि धोरणिरापतन्ती । लोकस्य शास्तरि जिने दिवमारुरुक्षोनिःश्रेणिकेव सुकृतेन कृता रराज ॥ 90 ॥ वल्गद्वनोरुलहरीनिवहान्तरालहेलोल्लसन्मकर मीनकुलीरपोतान् । ये यानपात्र पटलप्रतिमैर्विमानै रुत्तेरुरम्बर महाम्बुनिधेरमर्त्याः ॥ 11 ॥ द्वारि द्वारि नभस्तलान्निपतितैस्तूपैर्मणीनां मुनिक्रीडापीत पयोधिभूतलमिव व्यालोकयद्यद्यपि । एकस्यैव जगद्विभूषणमणेस्तस्यार्हतो जन्मना मेने रत्नपुरं तथापि मरुतां नाथस्तदा सार्थकम् ॥ 52 ॥ 1. अन्तरीयमधोवस्त्रम्. 2. कदलीव. 3. समूहैः . For Private and Personal Use Only 47
Page #57
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir काव्यमाला । पुरमिव पुरुहूतः प्राञ्जलिस्त्रिः परीत्य ___ त्रिभुवनमहनीयं हर्म्यमस्यातिरम्यम् । समुपनयनबुद्ध्या विश्वविश्वाधिपत्यं श्रियमिव सहसान्तः प्रेषयामास कान्ताम् ॥ 53 ॥ इति महाकविश्रीहरिचन्द्रविरचिते धर्मशर्माभ्युदये महाकाव्ये षष्ठः सर्गः । सप्तमः सर्गः । प्रविश्य समन्यथ सुव्रतायाः समर्प्य मायाप्रतिरूपमङ्के । शची जिनं पूर्वपयोधिवीचेः समुज्जहारेन्दुमिवोदितं द्यौः ॥ 1 ॥ अवाप्य तत्पाणिपुटाग्रमैत्री प्रकाशमाने जिनयामिनीशे । करारविन्दद्वितयं तदानीं बिडौजसः kur3अमलतां जगाम ॥ 2 ॥ प्रमोदबाप्पाम्बुकरम्बितेन दृशां सहस्रेण सहस्त्रनेत्रः । अपश्यदस्याकतिलक्षणानां सकष्टमष्टाभ्यधिकं सहस्त्रम् ॥ 3 ॥ अपारयन्नप्रतिरूपमङ्गं जिनस्य तस्येक्षितुमीक्षणाभ्याम् । सहस्त्रनेत्राय तदा समूहः सुरासुराणां स्टहयांबभूव ॥ 4 ॥ तमादरादर्भकमप्यदार्गुणैर्गरीयांसमशेषलोकात् । कृतप्रणामाय पुरंदराय समर्पयामास पुलोमपुत्री ॥ 5 ॥ ससंभ्रमेणाभ्रमुवल्लभस्य न्यधायि मूर्ध्नि त्रिदिवेश्वरेण । जयेति वाचं मुहुरुच्चरद्भिः कराञ्जलिः स्वस्य सुरैरशेषैः ॥ 6 ॥ स तत्र चामीकरचारुमूर्तिः स्फुरत्प्रभामण्डलमध्यवर्ती । अनम्बुधाराधरतुङ्गशृङ्गे नवोदितश्चन्द्र इवाबभासे ॥ 7 ॥ तदनियुग्मस्य नखेन्दुकान्तिर्युदन्तिनो मूर्धनि विस्फुरन्ती । बभौ तदाक्रान्तिविभिन्नकुम्भस्थलोच्छलन्मौक्तिकमण्डलीव । / 8 ॥ अथाभिषेक्तुं सुरशैलमूनि tamuha~stIrthakaraM कराभ्याम् । पथा ग्रहाणां स गजाधिरूढश्चचाल सौधर्मपतिः ससैन्यः ॥ 9 ॥ ध्वनत्सु तूर्येषु हरिप्रणीता स्तुतिस्तदाश्रावि सुरैर्न जैनी । 1. निखिलजगत्प्रभुत्वम्. 2. शचीम्. 3. शची. 4. ऐरावतस्य. 5. इन्द्रः. For Private and Personal Use Only
Page #58
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir 7 सर्गः] धर्मशर्माभ्युदयम् । मुहुस्तदारम्भचलाधरौष्ठप्रवाललीलाभिरवेदि किं तु ॥ 10 ॥ अखण्डहेमाण्डकपुण्डरीकव्रजस्य दम्भात्रिदशोद्धृतस्य । सुवर्णाकुम्भान्स्वशिरोभिरुद्वहन्नियाय तस्य स्नपनाय शेषः ॥ 11 ॥ विधूयमानामरमण्डलीभिः प्रभोरुपान्ते सित्चाम्राली। रराज रागोत्सुकमुक्तिमुक्तकटाक्षविक्षेपपरम्परेव ॥ 12 ॥ प्रदह्यमानागुरुधूमलेखाकरम्बितं व्योम बभौ तदानीम् । जिनस्य जन्माभिषवोत्सवार्थमिवागताशेषभुजंगलोकम् ॥ 13 ॥ तमिन्दुशुभ्रध्वजनिर्मलोमिः सितातपत्रस्फुटफेनपुञ्जः । सुरासुराणां निवहोऽभिषेक्तुं रराज दुग्धाब्धिरिवानुगच्छन् ॥ 14 ॥ बभौ पिशङ्गः कनकोज्ज्वलाभिः प्रभाभिरस्याभ्रमुजीवितेशः । प्रभुं तमायान्तमवेत्य भक्त्या स संमुखायात इवाद्रिराजः ॥ 15 ॥ सुधाप्रवाहैरिव हारिगीतैस्तरङ्गिते व्योममहाम्बुराशौ । भुजभ्रमोल्लासितलास्यलीलाछलात्प्लवन्ते स्म मैरुत्तरुण्यः ॥ 16 ॥ दिवोऽपि संदर्शितविभ्रमायाः सितैकवेणीमिव सुद्धमूर्तेः । स निर्जराणामधिपः पतन्ती मुमोच दूरेण सुरस्त्रवन्तीम् ॥ 17 ॥ स चित्रमन्तर्हितभानुकान्त्या प्रभोरमुप्योपरि मेघखण्डम् । सहेमकुम्भस्य बभार शोभां मयूरपत्रातपवारणस्य ॥ 18 ॥ प्रयाणवेगानिलकृष्यमाणा घना विमानानि तदानुजग्मुः । तदग्रवेदीमणिमण्डलांशुस्फुरन्मरुच्चापजिघृक्षयेव ॥ 19 ॥ स वारिधेरन्तरनन्तनालस्फुरद्धरित्रीवलयारविन्दे । उपर्यटत्षट्पदकर्णिकाभं ददर्श मेरुं सपयोदमिन्द्रः ॥ 20 ॥ अधः कृतस्तावदनन्तलोकः श्रिया किमुच्चैस्त्रिदशालयो मे । इत्यस्य रोषादरुणाब्जनेत्रं भुवाभ्युदस्तास्यमिवेक्षणाय ॥ 21 ॥ परिस्फुरत्काञ्चनकायमाराद्विभावरीवासरयोर्धमेण । विडम्बयन्तं नवदंपतीभ्यां परीयमाणानलपुञ्जलीलाम् ॥ 22 ॥ 1. अयं वंशस्थवृत्तपादोऽत्र प्रमादापतित इति भाति. 2. देवाङ्गनाः. 3. गङ्गाम्. 4. एतदुत्तरार्धमस्फुटम्. For Private and Personal Use Only
Page #59
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra 50 www.kobatirth.org kAvyamAlA | Acharya Shri Kailassagarsuri Gyanmandir रवीन्दुरम्योभयपार्श्वमन्तर्धृतेन्द्रनीलद्युति हेमकायम् । सचक्रशङ्खस्य पिशङ्गवस्त्रां त्रिविक्रमस्याकृतिमुद्वहन्तम् ॥ 23 ॥ घनानिलोत्थैः स्थलपङ्कजानां परागपूरैरुपबृंहिताग्रम् । मुहुर्जिनस्यापततोऽतिदूरादुदञ्चितग्रीवमिवेक्षणाय ॥ 24 ॥ दिगन्तरेभ्यो द्रुतमापतद्भिर्घनैर्घनाखण्डलचापचित्रैः । उपान्तरत्नप्रकरोपहारैर्धरैरिवाद्रीन्द्रमुपास्यमानम् ॥ 29 ॥ सिताब्दरुद्धार्धहिरण्यदेहं शिरःस्फुरत्पाण्डुशिलार्धचन्द्रम् । कपालमालाललितोडुपङ्कया धृतार्धनारीश्वरमूर्तिशोभम् ॥ 26 ॥ अमी भ्रमन्तो विततस्थलान्मे ग्रहा ग्रहीष्यन्ति सुवर्णकोटीः । इतीव तेषां प्रसरं निरोद्धुं वनानुपान्ते दधतं सचापान् ॥ 27 ॥ नितम्बिनीः संततमेव भास्वत्कराभिमृष्टोच्च पयोधराग्राः । समासजन्तं सरितां प्रवाहस्तटी : क्षरत्स्वेदजलैरिवार्द्राः ॥ 28 ॥ असह्यहेतिप्रसरैः परेषां प्रभञ्जनात्प्राप्तहिरण्यलेशैः । महस्विसैन्यैः कटकेप्वटद्भिर्निषेवितं साधु महीधरेन्द्रम् ॥ 29 ॥ मैरुङ्कनद्वंशमने कर्तालं सालसंभावितमन्मथैलम् । धृतस्मरातङ्कमिवाश्रयन्तं वनं च गानं च सुराङ्गनानाम् ॥ 30 ॥ तटैरुदञ्चन्मणिमण्डलांशुच्छटैरुदूढोच्छिखवर्हिशङ्काम् । सचेतसोऽपि प्रथयद्विरुच्चैः प्रतारितानेकबिडालपोतम् ॥ 31 ॥ विशालदैन्तं धनदानवारिं प्रसारितोछामकैराग्रदण्डम् । उपेयुषो दिग्गज पुंगवस्य पुरो दधानं प्रतिमछलीलाम् ॥ 32 ॥ 1. पर्वतैः 2. भास्वन्तो देदीप्यमाना ये करा हस्ताः ; ( पक्षे ) भास्वतः सूर्यस्य कराः किरणाः 3. मरुतो देवाः; मरुद्वायुश्च वंशो वंशीनामकं वाद्यम्; वेणुश्च. 4. ताल: कालक्रियामानम्; वृक्षभेदश्च 5. रसेन अलसं मन्थरम् भाविता मन्मथस्य कामस्य एला गीतबन्धविशेषो येन; (पक्षे ) रसालैराम्रैः संभाविता मन्मथा मदनसंज्ञका वृक्षविशेषा एलालताश्च यस्मिन् 6. मणिकिरणेषु मयूर भ्रान्त्युत्पादनेन वञ्चितानेकमार्जारशिशुम्. 7. दन्तोऽद्रिकटकः; रदश्च 8 घन-दान- वारिम् (पक्षे ) घन-दानवारिम्. 9. शुण्डादण्डम्; किरणाग्रदण्डं ca. For Private and Personal Use Only
Page #60
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir 7 सर्गः] धर्मशर्माभ्युदयम् । . . 51 अधिश्रियं नीरदमाश्रयन्ती नवान्नुदन्तीमतिनिष्कलाभान् । स्वनैर्भुजंगाशिखिनां दधानं प्रगल्भवेश्यामिव चन्दनालीम् ॥ 33 ॥ गजभ्रमान्मुग्धमृगाधिनाथैर्विदार्यमाणान्नखरप्रहारैः । तडिच्छलान्निर्गलदस्त्रधारान्दधानमा मेखलमम्बुवाहान् ॥ 34 ॥ जिनागमे प्राज्यमणिप्रभाभिः प्रभिन्नरोमाञ्चमिव प्रमोदात् । समीरणान्दोलदवालतालै नैरिवोल्लासितलास्यलीलम् ॥ 35 ॥ अकृत्रिमैश्चैत्यगृहैजिनानां कृतः पवित्रोऽयमिति प्रयत्नात् । सुरेश्वरेणानमता प्रदत्तप्रतिष्ठयेवोच्छिरसं महत्या ॥ 36 ॥ विलङ्घय पन्थानमथामराणां पतिः स निष्कम्पचमूध्वजाग्रः । नितान्तवेगेन तमुत्सुकत्वात्किलागतं संमुखमाससाद ॥ 37 ॥ (कुलकम्) उपेयुषोऽनन्तपथाध्वनीना नेनसस्ताशिरसा प्रतीच्छन् । निरन्तराया विबुधानुवृत्तेः फलं व्यनक्ति स्म तदामराद्रिः ॥ 38 ॥ हरेडिपो हारिहिरण्यकक्षः क्षरन्मदक्षालितशैलशृङ्गः । बभौ तडिद्दण्डविहारसारः शरत्तडित्वानिव तत्र वर्षन् ॥ 39 ॥ सलीलमैरावणवामनायै तानि यैरेव गजैर्जगन्ति । स्थिरं दधत्तानपि मूर्ध्नि मेरुर्धराधराख्यामधरीचकार ॥ 40 ॥ सविक्रमं कामति हास्तिके यन्ननाम नो नाम मनाग्गिरीन्द्रः । असंशयं सा जिनभक्तिरेव स्थिरा चकारास्य महाचलत्वम् ॥ 41 ॥ मदेन मूर्धन्यमणिप्रभाभिर्विनिर्गतान्तस्तमसेव गण्डात् । निरुद्धदृष्टिप्रसराः सुराणां शनैः शनैर्गन्धगजाः प्रसस्त्रुः ॥ 42 ॥ हिरण्यभूभृहिरदैस्तदानीं मदाम्बुधारास्नपितोत्तमाङ्गः । स दृष्टपूर्वोऽपि सुरासुराणामजीजनत्कजलशैलशङ्काम् ॥ 43 ॥ 1. लक्ष्मीयुक्तं नीरदं दन्तरहितमप्याश्रयन्ती निष्कलाभमतिक्रान्तान्दरिद्रानिति यावत्. एतादृशान्नवांस्तरुणानपि भुजंगान्विटाशिखिनां चूलाधारिदासविशेषाणां स्वनैः कटुभाषणैः करणभूतैर्नुदन्तीं निष्कासयन्तीम्, इति वेश्यापक्षे; चन्दनालीपक्षे तु नीरदं मेघम्, शिखिनां मयूराणां स्वनैरतिमलिनकान्तीन्भुजगान्नुदन्तीम्. 2. निष्पापान्. For Private and Personal Use Only
Page #61
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir 52 kaavymaalaa| मदाञ्जनेनालिखितां गजेन्द्रैः सहेषमुत्क्षिप्तखुराग्रटङ्काः । हयाः किलौहार्यशिलासु जैनीगिहोत्किरन्ति स्म यशःप्रशस्तिम् ॥ 44 ॥ कैशाञ्चनैः किंचिदवाञ्चितास्याः पुरःप्रविष्टापरकायमश्वाः । इह प्लुतोल्लङ्घनवल्गनायैमुदेव लास्यं पुरतोऽस्य चक्रुः ॥ 45 ॥ कृतश्रमा ये नववीथिकासु तुरंगमाः साधित्प्न्य्च्धाराः। इहोच्चनीचं चरणैस्त एव विलङ्घय चान्ये नभसीव जग्मुः ॥ 46 ॥ हदैस्तुरंगानखुरप्रहारैरिहोच्छलन्तो ज्वलनस्फुलिङ्गाः । बभुर्विभिद्येव महीं विभिन्नफणीन्द्रमौलेरिव रत्नसंघाः ॥ 47 ॥ समन्ततः काश्चनभूमिभागास्तथा रथैथुक्षुदिरे सुराणाम् । . यथा विवस्वद्रथनेमिधारापथेऽरुणस्यापि मतिभ्रमोऽभूत् ॥ 48 / / नितम्बमाघ्राय मदादुदञ्चच्छिरः समाकुञ्चितफुल्लघोणम् । अनुव्रजन्तं चमरी महोक्षमिहारुणत्कष्टमहो महेशः ॥ 49 ॥ युयोषितां कर्षितकुन्तलायाः स्तनोरुजङ्घाजघनं स्टशन्तः । शनैरभीका इव संविचेरुस्तरङ्गिणीतीरसरोजवाताः ॥ 50 ॥ वियोगनामापि न सोढुमीशं दिवः स्वमुद्यानमिवावतीर्णम् । हरिः प्रपेदे सुमनोभिरामं वनं स तत्र पृथु पाण्डुकाख्यम् ॥ 11 ॥ अथो जिनेन्द्रानुचराः सुराणामपास्तविस्तीर्णकुथच्छलेन । विचित्रकर्माचरणैरशेषैश्चिरादमुच्यन्त मतङ्गजेन्द्राः ॥ 52 ॥ स वारितो मत्तमरुहिपौधः प्रसह्य कामश्रमशान्तिमिच्छन् । रजस्वला अप्यभजत्स्त्रवन्तीरहो मदान्धस्य कुतो विवेकः ॥ 53 ॥ गजो न वन्यद्विपदानदिग्धं पपौ पिपासाकुलितोऽपि तोयम् । स्वजीवितेभ्योऽपि महोन्नतानामहो गरीयानभिमान एव ॥ 54 ॥ करी करोत्क्षिप्तसरोरुहास्योच्छलन्निलीनालिकुलच्छलेन । कचेष्विवाकृष्य हठेन यान्ती बुभोज वामामपि तां स्त्रवन्तीम् ॥ 15 ॥ 1. अहार्यः पर्वतः, 2. वल्गाकर्षणैः. 3. अश्वस्य पञ्चविधा गतिर्धारेत्युच्यते. 4. क्षुण्णाः. 5. कामुकाः. 6. वारितो जलात्; (पक्षे) वारितो निषिद्धः. For Private and Personal Use Only
Page #62
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir 7 सर्गः] धर्मशर्माभ्युदयम् । अबालशेवालदलान्तरीयं व्युदस्य मध्यं स्टशति द्विपेन्द्रे । तटाग्रभूमिर्जघनस्थलीव जलेरुदप्लावि वनापगायाः ॥ 16 ॥ पयस्युदस्तोरुकरं मिमङ्गोढिपाधिपस्योत्पतितं कपोलात् । उपर्यलीनां वलयं चकासे सदण्डनीलातपवारणाभम् ॥ 17 ॥ विलासवत्याः सरितः प्रसङ्गमवाप्य विस्फारिपयोधरायाः । गजो ममज्जात्र कुतोऽथवा स्यान्महोदयः स्त्रीव्यसनालसानाम् ॥ 18 ॥ दलानि संभोगभरार्पितानि नखक्षतानीव सरोरुहिण्याः । दधन्नदाम्भस्तलिनात्कथंचिदवातरल्लब्धरसो महेभः ॥ 19 ॥ वनेऽत्र सप्तच्छदगन्धदत्तप्रतिद्विपभ्रान्तिविधूतवीतीनं । प्रयुज्य सामैव शनैर्गजेन्द्रान्विनिन्युरालानपदं नयज्ञाः ॥ 6 ॥ निषादिने साधुनयप्रयुक्ताः स्वयं स्वकायाकलनाय वारीम् । ददुर्महेभाः क्रियते कथं वा जडात्मकैरात्महितप्रवृत्तिः ॥ 61 ॥ खलीनपर्याणमपास्य कृच्छ्रात्सुरैर्मुखारोपितवध्रनद्वाः । हयाननाहेपितदत्तकर्णा विनिन्यिरेऽश्वा भुवि वेल्लनाय ॥ 62 ॥ इतस्ततो लोलनभाजि वाजिन्यभिच्युताः फेनलवा विरेजुः । तदङ्गसङ्गत्रुटितोरुहारप्रकीर्णमुक्ताप्रकरा इवोआः ॥ 63 ॥ नदान्मिलच्छैवलजालनीला निरीयुराक्रम्य प्य्स्तुर्ण्गाः। दिनोदये व्योम समुत्पतन्तः पयोधिमध्यादिव हओण्रिदश्वाः ॥ 64 ॥ इह क्षरन्निर्झरवारिहारिण्यनल्पकल्पद्रुणि कल्पनाथः । निवेशयामास यथायथं स स्थलाम्बुशाखाचरवाहनानि ॥ 65 ॥ तदादि भूमौ शिशुवक्रमाभ्यां सकौतुकं कामति नाकिचक्रे । बभार दृग्दोषनिषेधयित्री यमश्छवि फैजललाञ्छनस्य ॥ 66 ॥ भूदेव्याः शिरसीव कुन्तलतुलालम्बिद्रुमश्यामले लीलोत्तंसितकेतकीकिसलयस्योन्मुद्रयन्ती द्युतिम् । 1. शय्यात:. 2. 'वीतिरङ्कशकर्मणि.' 3. निजबन्धनरज्जुम्. 4. हयानना: किंनर्यः. 5. सूर्यरथाश्वाः. 6. इन्द्रः 7. बालकस्यापि मुखादिषु दृष्टिदोषनिवारणार्थ कज्जलबिन्दं kurvanti. For Private and Personal Use Only
Page #63
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra 54 www.kobatirth.org काव्यमाला । शृङ्गे स्वर्णगिरेः स धूर्जटिजटाजूटाग्रपिङ्गत्विषि प्रेङ्खत्पाण्डुशिलां कलामिव विधोः कल्पाधिपः प्रैक्षत ॥ 67 ॥ संसारार्तिमिव व्यतीत्य पदवीं शुक्लेन दिग्दन्तिना ध्यानेनेव महीभृतस्त्रिभुवनस्येवास्य मूर्ध्नि स्थिताम् । तां कैवल्यशिलामिवर्धरजनीप्राणाधिनाथाकृति प्राप्यार्हन्निरतो व्रतीव समभूदाखण्डलो निर्वृतः ॥ 68 ॥ इति महाकविश्रीहरिचन्द्रविरचिते धर्मशर्माभ्युदये महाकाव्ये सप्तमः सर्गः । Acharya Shri Kailassagarsuri Gyanmandir अष्टमः सर्गः । अथ सरभसमस्यां न्यस्तविस्तीर्णभास्वन्मणिमयहरिपीठे निर्भरोत्साहयोगः । शरभमिव हिमाद्रेरभ्रमातङ्गकुम्भा जिन पतिमवतार्य स्थापयामास जिष्णुः ॥ 1 ॥ मदनभिदमधास्यन्नूनमेनं न मूर्ध्ना यदि कथमपि शेषस्तच्छिलापद्मवेषः । अपि मृदुलमृणाली कोमलस्तद्दुरापां स कथमितरथाप्स्यत्क्षाभरोद्वार कीर्तिम् ॥ 2 ॥ किमतनुतरपुण्यैः स्विद्यशोभिः स्वयं वा निजसमयसमेतैरूर्मिभिः क्षीरसिन्धोः । इति सुरपरिपाव्या शङ्कमानैः शिलायाः शिरसि सितमयूखैः लिप्यमाणः स रेजे ॥ 3 ॥ अनुगुणमनुभावस्यानुरूपं विभूतेः समुचितमनुवृत्तेर्देशकालानुकूलम् । अविकलमकलङ्क निस्तुलं तस्य भर्तुः स्नपनविधिममर्त्याः प्रारभन्ते स्म तस्मिन् ॥ 4 ॥ 1. अर्धचन्द्राकृतिम् 2. मुक्तः; संतुष्टश्व. For Private and Personal Use Only
Page #64
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir 8 सर्गः] धर्मशर्माभ्युदयम् । अवकरनिकुरम्बे मारुतेनापनीते कुरुत धनकुमाराः साधु गन्धोदवृष्टिम् । तदनु च मणिमुक्ताभङ्गरगावलीभि विरचयत चतुष्कं सत्वरं दिक्कुमार्यः ॥ 5 ॥ स्वयमयमिह धत्ते छत्रमीशाननाथ स्तदनुगतमृगाक्ष्यो मङ्गलान्युत्क्षिपन्तु । जिनसविधममा नर्तिता बालवाल व्यजनविधिसनाथाः सन्तु सानत्कुमाराः ॥ 6 ॥ वलिफलकुसुमस्त्रग्गन्धधूपाक्षताद्यैः प्रगुणयत विचित्राण्यन्नपात्राणि देव्यः । सलिलमिह पयोधेरेष्यति व्यन्तराद्याः पटुपटहमृदङ्गादीनि तत्सज्जयन्तु ॥ 7 ॥ प्रवणय वरवीणां वाणि रीणासि कस्मा त्किमपरमिह ताले तुम्बरो त्वं वरोऽसि । इह हि भरत रङ्गाचार्य विस्तार्य रङ्गं त्वरयसि नटनार्थ किं न रम्भामदम्माम् ॥ 8 ॥ समुचितमिति कृत्यं जैनजन्माभिषेके त्रिदशपतिनियोगाग्राहयन्नाग्रहेण । कलितकनकदण्डोद्दण्डदोर्दण्डचण्डः सुरनिवहमवादीहारपालः कुबेरः ॥ 9 ॥ (कुलकम्) बहलमलयजन्मोन्मिश्रकर्पूरपांसु प्रसरपरिमलान्धाः श्रेणयः षट्पदानाम् । जिनपतिमभिषेक्तुं वाञ्छतां त्रुघदेनो निगलवलयतुल्या नि ठन्ति स्म तस्मिन् ॥ 10 ॥ अयमतिशयवृद्धो निम्नगानामधीशः कथमिममधिरोहत्वम्बुनाथो नगेन्द्रम् । 1. हे बालमेघाः. 2. मङ्गलान्यष्टौ दर्पणदूर्वादध्यक्षतादीनि. 3. रीणा खिन्ना. For Private and Personal Use Only
Page #65
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra 56 www.kobatirth.org काव्यमाला । इति तमुपरि मेरोर्नेतुमुत्क्षिप्य देवाः कलितकनककुम्भामारभन्ते स्म पङ्गिम् ॥ 11 ॥ अभिनवमणिमुक्ताशङ्खशुक्ति प्रवालप्रभृतिकमतिलोलैर्दर्शयन्नूर्मिहस्तैः । त्स्जठरतयैक्षि व्याकुलो मुक्तकच्छः Acharya Shri Kailassagarsuri Gyanmandir स्थविरवणिगिवाये स्वर्गिभिः क्षीरसिन्धुः ॥ 12 ॥ उपचितमतिमात्रं वहिनीनां सहस्रैः पृथुलहरिसमूहैः क्रान्तदिक्चक्रवालम् । अकलुषतरवारिक्रोडमज्जन्महीभ्रं नृपमिव विजिगीषु मेनिरे ते पयोधिम् ॥ 13 ॥ अनुगतभुजगेन्द्रान्मन्दराद्रीनिवोच्चै र्दधतममलमुक्तामालिनः स्वर्णकुम्भान् । सुरनिकरमुपेतं वारिधिर्वीक्ष्य भूयो - 'प्यतिमथनभियेव व्याकुलोर्मिश्चकम्पे ॥ 14 ॥ उदधिनिहितनेत्रान्वीक्ष्य वाग्विभ्रमाणां निधिरमृतभुजस्तान्पालकः केलिपात्रम् । विहितमुदमवोचद्वाचमेतामनुक्तो ऽप्यवसर मुखरत्वं प्रीतये कस्य न स्यात् ॥ 19 ॥ नियतमयमुदवीचिमालाछलेनो च्छलति जलदमार्गे ज्ञातजैनाभिषेकः । तदनु जडतयोच्चैर्नाधिरोढुं समर्थः पतति पुनरधस्तात्सागरः किं करोतु ॥ 16 ॥ प्रशमयितुमिवार्ति दुर्वहामौर्ववह्ने यदधिरजनि चान्द्रीः शीलयामास भासः । - 1. पूर्णा गाधमध्यभावेन स्थूलोदरत्वेन च दृष्टः 2 नदीनाम्; सेनानां च. 3. पृथुलहरिसमूहैः; (पक्षे ) पृथुल - हरिसमूहैः. हरयोऽश्वाः 4. अकलपतरं वारि जलम् ; ( पक्षे ) तरवारिः खङ्गः: For Private and Personal Use Only
Page #66
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir 8 सर्गः] धर्मशर्माभ्युदयम् । तदयमिति मतिम क्षीरसिन्धुजनाना___ मजनि हृदयहारी हारनीहारगौरः ॥ 17 ॥ द्विरदतरुतुरंगश्रीसुधाकौस्तुभाद्याः ___ कति कति न ममार्था हन्त धूर्तेहीताः । इति मुहुरयमुर्वी ताडयत्रूमिहस्तैः ग्रहिल इव विरावैः सागरो रोरवीति ॥ 18 ॥ पवनजववशेनोत्पत्य दूरं पतन्तो जलधिजलतरङ्गाः कम्बुकिर्मीरभासः । उपरि विततमुक्तासंग्रहोत्तालबुद्ध्या झटिति कलिततारामण्डला वा विभान्ति ॥ 19 ॥ घनतरतरुणाढ्येनात्र देशे न केना प्यतिगुरुगिरिणा वा दुर्निवारप्रचाराः । स्वयमिममभिसस्नुर्यत्समस्ताः स्त्रवन्त्यो __ निरुपममिदमस्मादस्य सौभाग्यमब्धेः ॥ 20 ॥ अयमुपरि सविद्युत्तोयमादातुमब्धे र्व्यतिपजति तमालश्यामलो वारिवाहः । तुहिनकिरणकान्तं कान्तया श्लिप्यमाणः शिशयिषुरिव शौरिः शेषपर्यङ्कटष्ठम् ॥ 21 ॥ स्फुटकुमुदपरागः सागरो मातरं नः ___ क्षितिमहह कदाचित्लावयिप्यत्यशेपाम् । इति किल जलवेगं रोडुमाबद्धमालाः ___ कथमपि तटमस्य मारुहो न त्यजन्ति ॥ 22 ॥ रतिविरतिषु वेलाकानने किंनरीभिः पुलकितकुचकुम्भोत्तम्भमासेव्यतेऽस्मिन् । 1. उन्मत्तः. 2. वा इवार्थे. 3. प्रचरतरवृक्षण समृद्धेन; (पक्षे) बहुभिस्तरुणैरास्येन. 4. विकसितकुमुदवच्छेतः; (पक्षे) कुमुत् भूमेहर्षस्तेनापरागो बद्धमत्सरः.. For Private and Personal Use Only
Page #67
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir kaavymaalaa| चपलकलभलीलाभिन्नकोलकैला परिमलमिलितालिवानधीरः समीरः ॥ 23 ॥ अयमिह जटिलोमि ति कङ्केल्लिवल्ली किसलयललिताभिविट्ठमाणां लताभिः । ज्वलिततनुरिवान्तर्वाडवाग्नेः शिखानां वित्तिभिर्तिगायोत्साह्ब्ण्हीय्सीभिः ॥ 24 ॥ इह हि मिलितरङ्गत्प्रौढसिन्धुप्रियायाः पुलिनजघनरङ्गोत्सङ्गसङ्गात्पयोधिः । सरभसमुपकूजत्कुंकुहक्वाणदम्भा न्मसृणमणितलीलोल्लासमभ्यस्यतीव ॥ 25 ॥ सकलजगदधृष्यस्यैकगाम्भीर्यभाजो बहुलहरियुतस्य प्रोल्लसत्केकणस्य । इति निगदति तस्मिन्नाकिलोकस्य तस्या____प्यजनि सलिलराशेरन्तरं नैव किंचित् ॥ 26 ॥ सुरसमितिरसंख्यैः क्षीरपाथोधिनीरं __ यदुरुकनककुम्भैरुचलुम्यांचकार । चुलुककलितवार्धेः स्मारयामास नश्य___ वरुणनगरनारीस्तेन कुम्भोद्भवस्य ॥ 27 ॥ स्नपनविधिनिमित्तोपात्तपानीयपूर्णाः सपदि दिवमुदीयुः शातकुम्भीयकुम्भाः । दृषद इव तदन्ये यच्च रिक्ता निपेतुः प्रकटमिह फलं तज्जैनमार्गानुसत्तेः ॥ 28 ॥ अनुगतभुजमालालीलयारभ्यमाणे मणिघटपरिवर्तावर्तनैः क्षीरसिन्धोः । 1. अतिवृष्णासंयोगदीर्घतमाभिः. 2. कुक्कु हो जलपक्षिविशेष:. 3. 'मणितं रतिकूजितम्'. 4. बहु-लहरि; (पक्षे) बहुल-हरि. 5. कङ्कणं करभूषणम्; जलकणश्च. 6. देवसमूहः. For Private and Personal Use Only
Page #68
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir 8 सर्गः] धर्मशर्माभ्युदयम् । उदकमुपनयद्भिदेवन्दैस्तदानी__ मभिनवमभिनीतं वार्घटीयन्त्रचक्रम् ॥ 29 ॥ घनसुषिरततानामुहुरानद्धनादे __ तिरयति रवमुच्चैभिन्नभूमीध्ररन्ध्रे । प्रसरति नवनाव्यप्रक्वणत्किङ्किणीना ममरसहचरीणां मङ्गलोद्गाररावे ॥ 30 ॥ कलुषमिह विपक्षं दर्शनादेव जित्वा __स्वगुणगरिमहेलाक्रान्तसिंहासनस्य । . प्रथमममरनाथा भूत्रयस्येव राज्ये कनककलशतोयैश्चरस्याभिषेकम् । / 31 ॥ (युग्मम्) जरठविशदकन्दप्रोज्ज्वलायां शिलायां प्रचलदरुणमुग्धस्निग्धपाणिप्रवालः । अमृतमधुरनीरैः सिच्यमानः स देवै रभिनव इव रेजे पुण्यवल्लीप्ररोहः ॥ 32 ॥ हिमगिरिमिव मेरुं नीरपूरैः सृजद्भिः स्नपयितुमपि पृथ्वीमाशु पृथ्वी समर्थैः । शिशुरपि गिननाथश्रुक्षुभे नो मनाग प्यहह सहजधैर्य दुर्निवार्य जिनानाम् ॥ 33 ॥ यदधरितसुधौधैरहतः स्नानतोयैः सममसमसमृद्ध्यानेनिनुः श्रद्धयाङ्गम् । जगति खलु जरायां सर्वसाधारणायां तदसुलभममा भेजिरे निर्जरत्वम् । / 34 ॥ नटदमरवधूनां दृक्कटाक्षच्छटाभाः कनकरुचिकपोले तीर्थकर्तुः स्फुरन्तीः । 1. वार्घटीयन्त्रमरघट इति प्रसिद्धम्. 2. 'ततं वीणादिकं वाद्यमानद्धं मुरजादिकम् । वंशादिकं तु सुषिरं कांस्यतालादिकं घनम् ॥ ' इत्यमरः, 3. अनेनिजुरक्षालयन. For Private and Personal Use Only
Page #69
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra 60 www.kobatirth.org काव्यमाला । स्त्रपनसलिलशेषाशङ्कया मार्जयन्ती व्यधित हरिपुरंध्री कस्य न स्मेरमास्यम् ॥ 35 ॥ विशदमणिमयाभ्यां वज्रसूची विभिन्नश्रवणयुगमिताभ्यां कुण्डलाभ्यां स रेजे । किमपि समधिगन्तुं तत्त्वविद्या रहस्यं सुरगुरुभृगुपुत्राभ्यामिव ज्ञानसिन्धुः ॥ 36 ॥ त्रिगुणवलितमुक्तातारहारापदेशा दुरसि वरणमालाः प्रक्षिपन्त्यस्तदानीम् । अहमहमिकयोर्वी श्रीश्र मुक्तिश्व तिस्रः स्वयमपि वृणते स्म प्रेमवत्यस्तमेकम् ॥ 37 ॥ निरुपममणिमाला * तन्मुखेन्दोरुपान्ते विगलदमृतधाराकारमुन्मुद्रयन्ती । शशिनममलकान्त्याक्रम्य बन्दीकृतानां विततिरिव विरेजे तत्त्रियाणामुडूनाम् ॥ 38 ॥ मणिमयकटकाग्रप्रोत रत्नग्रहश्रीः स घनकनककाञ्चीमण्डलाभोगरम्यः । त्रिदशरचितभूपाविभ्रमो हेमगौरः कनकगिरिरिवान्यो मेरुशृङ्गे रराज ॥ 39 ॥ ध्रुवमिह भवितायं धर्मतीर्थस्य नेता 1. प्राप्ताभ्याम्. Acharya Shri Kailassagarsuri Gyanmandir स्फुटमिति स मघोना धर्मनाम्नाभ्यधायि । न खलु मतिविकासादर्शदृष्टा खिलार्थाः कथमपि विततार्थी वाचमाचक्षते ते ॥ 40 ॥ किमपि मृदुमृदङ्गध्वानविच्छेदमूर्छ च्छ्रुतिसुखसुषिरास्यप्रस्वनोल्छासिलास्ये । परिणमति सुधात्माधीनगन्धर्वगीते vyatikaraparirambhe tatra tauryatrikasya // 41 // For Private and Personal Use Only
Page #70
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir < सर्गः] धर्मशर्माभ्युदयम् । दलितकमठप्टष्ठं चारुचारीप्रयोगै___ भ्रमितभुजनिरस्तस्त्रस्तविस्तारितारम् । प्रकटघटितलिङ्गाकारमावर्तवृत्त्या __ प्रमदविवशमिन्द्रैस्तत्पुरस्तादनति ॥ 42 ॥ (युग्मम्) इति निरुपमभक्ति शक्तिमप्यात्मनीनां स्वपनविनययुक्त्या व्यक्तयन्तः सुरेन्द्राः । स्तुतिभिरवितथाभिः स्तुत्यमेनं समस्ताः शिरसि निहितहस्ताः स्तोतुमारेभिरे ते ॥ 43 ॥ अखिलमलिनपक्षं पूर्वपक्षे निधाय । प्रथममुदितमात्रस्यापि संपूर्णमूर्तेः । जिनवर तव कान्त्या यत्कलामात्रशेषः प्रतिपदमृतभानुः स्पधते तन्मुधैव ॥ 44 ॥ मुनिभिरमलबोधैरप्यशक्यासु कर्तु ___ स्तुतिपु तव गुणानामप्रगल्भप्रभेव । वरद महुरमन्दानन्दसंदोहदम्भा स्खलति गलगुहान्तनिर्भरं भारती नः ॥ 45 ॥ स्टशति किमपि चेतश्चुम्बकग्रावगत्या त्वयि जिन जनतायाः स्वस्वकार्योद्यतायाः । किमु कुतुकमपूर्व नाथ यत्पूर्वजन्म व्रजजिनवनायःशृङ्खला निर्गलन्ति । / 46 ॥ अमितगुणगणानां त्वद्गतानां प्रमाणं भवति समधिगन्तुं यस्य कस्यापि वान्य्छा। प्रथममपि स तावद्वयोम कत्यङ्गुलानी त्यनघ सुगमसंख्याभ्यासमङ्गीकरोतु ॥ 47 ॥ मनुज इति मुनीनां नायकं नाकि नामप्यवगणयति यस्त्वां निर्विवेकः स एकः । For Private and Personal Use Only
Page #71
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir 62 काव्यमाला । सकलविदकलङ्कः क्षीणसंसारशङ्क श्चकितजनशरण्यः कस्त्रिलोक्यां त्वदन्यः ॥ 48 ॥ न खलु तदपि चित्रं यत्त्वयोदेप्यतापि प्रथममयमकारि प्राप्तपुण्यो जनोऽत्र । प्रतिशिखरि वनानि ग्रीष्ममध्येऽपि कुर्या किमु न जलदकालः प्रोल्लसत्पल्लवानि ॥ 49 ॥ तव वृषमधिरूढो योऽपि तस्य द्युलोकः स खलु कियति दूरे यो जनेनापि लभ्यः । यदि चतुरगमाप्तः प्राप्तवास्तदुरापं तदपि जिन जनोऽयं जन्मकान्तारतीरम् ॥ 50 ॥ सर इव मरुमार्गे स्वच्छतोयं तृषार्ते__स्तरुरिव रविरश्मिव्याकुलैरत्र सान्द्रः । निधिरिव चिरदःस्थैः शर्मणेऽस्माभिरेकः कथमपि भवभीतैर्नाथ दृष्टोऽसि दिष्टया ॥ 11 ॥ स्वगुणगरिमदौःस्थ्यं रोदसी रन्ध्ररोपा द्वयतिषजति जिनेश त्वद्यशश्चन्द्रगौरम् । कथय कथममन्दा मन्दिरोद्योतशक्ति प्रकटयति घटान्तर्वतिरूपः प्रदीपः ॥ 52 ॥ गुणपरिकरमुच्चैः कुर्वतैव त्वयैते क्षपितकलुषदोषा रोषितास्तद्विपक्षाः । अथ न कथममीषां नेक्ष्यते त्वद्भयेन त्वदनुगतजनेऽपि प्रायशः प्रीतिलेशः ॥ 53 ॥ इह पिहितपदार्थे सर्वथैकान्तवल्ग निबिडतमतमोभिर्विश्ववेश्मन्यकस्मात् । 1. वृषं धर्मम् ; (पक्षे) वृषभम्. 2. यः जनेन; (पक्षे) योजनेन क्रोशचतुष्टयात्मकेन. 3. चतुरगं चारित्रभारम्; (पक्षे) turagam. For Private and Personal Use Only
Page #72
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir 9 सर्गः] धर्मशर्माभ्युदयम् । त्वमसि स खलु दीपः केवलालोकहेतुः शलभमुलभलीलां लप्स्यते यत्र कामः ॥ 14 ॥ अलमलममृतेनास्वादितं त्वद्वचश्चे त्किममरतरुलक्ष्म्या त्वय्यपि प्रार्थ्यमाने । जिन जगदतमस्कं कुर्वति त्वत्प्रबोधे किमहिमरुचिना वा कार्यमत्रेन्दुना वा ॥ 55 ॥ दुरितमुदितं पाकोद्रेकात्पुराकतकर्मणां झटिति घटयत्यर्हद्भक्तेः स्वशक्तिविपर्ययम् । उपजलतरुच्छायाछन्ने जने जरठीभव द्दयुमणिकिरणैर्भीष्मो ग्रीष्मो न किं शिशिरायते ॥ 56 ॥ इत्याराध्य त्रिभुवनगुरुं तत्र जन्माभिषेके भक्त्या मातुः पुनरपि तमुत्सङ्गभाजं विधाय । भूयो भूयस्तदमलगुणग्रामवार्ताभिरुद्य ल्लोमानस्ते त्रिदशपतयः स्वानि धामानि जग्मुः ॥ 17 ॥ इति महाकविश्रीहरिचन्द्रविरचिते धर्मशर्माभ्युदये महाकाव्येऽष्टमः सर्गः । नवमः srgH। सिक्तः सुरैरित्थमुपेत्य विस्फुरज्जंटालवालोऽथ स नन्दनद्रुमः । छायां दधत्काञ्चनसुन्दरी नवां सुखाय वप्तुः सुतरामजायत ॥ 1 ॥ चित्रं किमेतजिनयामिनीपतियथा यथा वृद्धिमनश्वरीमगात् । सीमानमुल्लङ्घय तथा तथाखिलं प्रमोदवार्धिर्जगदप्यपूरयत् ॥ 2 ॥ लप्स्यामहे तीर्णभवार्णवं पुनर्विवेकिन क्कैनमितीव तं प्रभुम् । बाल्याङ्गसंस्कारविशेषसत्क्रियाः किमप्यहपूर्विकया सिषेविरे ॥ 3 ॥ लोकस्त्रिलोक्यां सकलोऽपि सप्रभः प्रभावसंभावितमेकमर्भकम् । ज्योतिर्ग्रहाणामिव मण्डलो ध्रुवं ध्रुवं समन्तादनुवर्तते स्म तम् ॥ 4 ॥ 1. जटाला जटायुक्ता बालाः केशा यस्य; (पक्ष) जटा मलम्, आलवालमावाल:. 2. कांचन अनिर्वचनीयाम; (पक्षे) काञ्चनवत्सुन्दरीम,. 3. पितुः; मालाकारादेश्व, For Private and Personal Use Only
Page #73
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra 64 www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir काव्यमाला । तैस्तैस्त्रिसंध्यं मणिभूषणैः प्रभुं तमेकमेवोपचचार वासवः । को वा दुरापां समवाप्य संपदं विचक्षणः क्षेमविधौ विमुह्यति ॥ 5 ॥ औत्सुक्यनुन्ना शिशुमप्यसंशयं चुचुम्ब मुक्तिर्निभृतं कपोलयोः । माणिक्यताटङ्ककरापदेशतस्तथाहि ताम्बूलरसोऽत्र संगतः ॥ 6 ॥ प्राच्या इवोत्थाय स मातुरङ्गतः कृतावलम्बो गुरुणा महीभृता । भून्यस्तपादः सवितेव बालकचचाल वाचालितकिङ्किणीद्विजः ॥ 7 ॥ रिङ्खन्पदाक्रान्तमहीतले बभौ स्फुरन्नखांशुप्रकरेण स प्रभुः । शेषस्य बाधाविधुरेऽस्य धावता कुटुम्बकेनेव निषेवितक्रमः ॥ 8 ॥ बभ्राम पूर्व सुविलम्बमन्थरप्रवेपमानाग्रपदं स बालकः । विश्वंभरायां पदभारधारणप्रगल्भतामाकलयन्निव प्रभुः ॥ 9 ॥ पुत्रस्य तस्याङ्गसमागमक्षणे निमीलयन्नेत्रयुगं नृपो बभौ । अन्तः कियद्गाढनिपीडनाद्वपुः प्रविष्टमस्येति निरूपयन्निव ॥ 10 ॥ उत्सङ्गमारोप्य तमङ्गजं नृपः परिष्वजन्मीलितलोचनो बभौ । अन्तर्विनिक्षिप्य सुखं वपुर्गृहे कपाटयोः संघटयन्निव द्वयम् ॥ 11 ॥ चित्रं प्रचिक्रीड यथा यथा करप्रकीर्णपांसुप्रकरैः कुमारकैः । आदर्श निर्मल एव सोऽभवत्तथा तथान्तः फलितावनीत्रयः ॥ 12 ॥ कः पण्डितो नाम शिखण्डमण्डने मराललीलागतिदीक्षको ऽथवा । नैसर्गिकज्ञाननिधेर्जगद्गुरोर्गुरुच शिक्षासु बभूव तस्य कः ॥ 13 ॥ शस्त्रेषु शास्त्रेषु कलासु चाभवन्मनीषिणां यश्चिरसंचितो मदः । ज्ञानापणे तत्र पुरः स्थितेऽगलच्छरीरतः स्वेदजलच्छलेन सः ॥ 14 ॥ बाल्यं व्यतिक्रम्य समुन्नतिं क्रमाद्दधत्समस्तावयवानुवर्तिनीम् । लक्ष्मीं स निःशेषकलाजुषस्तदा पुपोष पीयूपमयूखमालिनः ॥ 15 ॥ मध्यंदिनेनेव सहस्रदीधितेर्महाध्वराविषेव भूयसा । बाल्यव्यपायेन किमप्यपूर्ववज्जिनस्य नैसर्गिकमध्यभून्महः ॥ 16 ॥ तस्योद्धृताद्रिर्दशकंधरो मुदे वहन्न येनैक्षि महीमहीश्वरः । नाश्चर्यकृत्तस्य बभूव तहूयं स येन दृष्टरित्रजगदुरंधरः ॥ 17 ॥ For Private and Personal Use Only
Page #74
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir 9 सर्गः) धर्मशर्माभ्युदयम् । चक्राब्जशङ्खादिविलोकनोत्थया स्वकान्तसंकेतनिवासशङ्कया । मन्ये न लक्ष्मीनवपल्लवारुणं तदङ्ग्रिपङ्केरुहयुग्ममत्यजत् ॥ 18 ॥ उद्यत्पदाङ्गुष्ठनखांशुदण्डिकाप्रकाण्डगर्भ युगमस्य जङ्घयोः । कार्तस्वरस्तम्भविशेषशालिनी जहास दोलां नवधर्मसंपदः ॥ 19 ॥ अत्यन्तमव्याहतवेगवीर्ययोर्जगत्रयीनेत्रमनोगजेन्द्रयोः । स्तम्भाविवोरुदृढबन्धहेतवे व्यधायिषातां ध्रुवमस्य वेधसा ॥ 20 ॥ . कण्ठीरवेणेव नितान्तमुन्नतं नितम्बबिम्बं परिणाहि बिभ्रता । एनोमयी तेन जनस्य दर्शनात्प्रमत्तमातङ्गघटाविघहिता ॥ 21 ॥ तप्तो ध्रुवं प्राग्जिननाभिपल्वले विवेश दानोद्भुरधर्मसिन्धुरः । समुल्लसल्लोमलतापदेशतो मदाम्बुधारा कथमन्यथा तटे ॥ 22 ॥ लक्ष्मीरिहान्तःपुरसुन्दरी चिरं गुणैः सह स्थास्यति सौविदल्लकैः । जानन्नितीवास्य मनोहितं vidhiya'dhAdvizAlaM हृदयं दयावतः ॥ 23 ॥ तस्यैकमुच्चै जशीर्षमुहहन्सहेलमालम्बितभूत्रयो भुजः । भूभारनियुक्तशिरःसहस्त्रकं फणीश्वरं दूरमधश्चकार सः ॥ 24 ॥ रेखात्रयेणेव जगत्रयाधिकां निरूपयन्तं निजरूपसंपदम् । तत्कण्ठमालोक्य ममज लज्जया विशीर्यमाणः किल कम्बुरम्बुधौ ॥ 25 ॥ यन्निस्तुलेनापि तदाननेन्दुना व्यधात्तुलारोहणमुग्रपातकम् । अद्यापि हेमद्युतिरुद्यतस्ततो भवत्यसौ श्वित्रविपाण्डुरः शशी ॥ 26 ॥ स्निग्धा बभुर्मूर्धनि तस्य कुन्तलाः कलिन्दकन्याम्बुतरङ्गभङ्गुराः । फुल्लाननाम्भोरुहि सारसौरभे निलीननिःशब्दमधुव्रता इव । / 27 ॥ वजाब्जसारैरिव वेधसा कृतं तमास्पदं विक्रमसौकुमार्ययोः । उआः करं ग्राहयितुं न केवलं बभूव वध्वा अपि वप्तुराग्रहः ॥ 28 ॥ तं यौवराज्ये नयशीलशालिनं व्यधात्तनूजं नवयौवनं नृपः । प्रागेव लोकत्रयराज्यसंपदां निधानमेनं न विवेद भूपतिः ॥ 29 ॥ तस्मिन्गुणैरेव नियम्य कुर्वति प्रकाममाज्ञावशवर्तिनः परान् । आसीन्नपोऽन्तःपुरसारसुन्दरीविलासलीलारसिकः sa kevalam ॥ 30 // 1. pitu:. For Private and Personal Use Only
Page #75
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra 66 www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir काव्यमाला । शृङ्गारवत्या दुहितुः स्वयंवरे प्रतापराजेन विदर्भभूभुजा । दूतः कुमारानयनार्थमीरितः समाययौ रत्नपुरप्रभोगृहम् ॥ 31 ॥ भर्तुः प्रतीहारनिवेदितस्ततः प्रविश्य संसगृहमाहितानतिः । भ्रूभेददत्तावसरः स कर्णयोः क्षरत्सुधासारमुवाच वाचिकम् ॥ 32 ॥ किं चाग्रतस्तेन निरीक्ष्य भूपतेः कुमारमाकारविनिर्जितस्मरम् । तद्रूपशोभासुभगोऽस्य दर्शितो जगन्मनोलुण्ठनलम्पटः पटः ॥ 33 ॥ पीयूषधारागृहमत्र नेत्रयोर्निरीक्ष्य कन्याप्रतिबिम्बमद्भुतम् । किं तथ्यमित्थं भवितेति चिन्तयन्पुरो नृपः श्लोकमिमं व्यलोकयत् 34 अस्याः स्वरूपं कथमेणचक्षुषो यथावदन्यो लिखितुं प्रगल्भताम् । धातापि यस्याः प्रतिरूपनिर्मितौ घुणाक्षरन्यायकृताकृतेर्जडः ॥ 35 ॥ ततोऽधिकं विस्मितमानसो नृपः सुतस्य तस्याश्च विलोक्य विग्रहम् । तच्चारुरूपासवपानघूर्णितोत्तमाङ्गसंसूचितमित्यचिन्तयत् ॥ 36 ॥ यः स्वप्नविज्ञानगतेरगोचरचरन्ति नो यत्र गिरः कवेरपि । यं नानुबध्नन्ति मनःप्रवृत्तयः स हेलयार्थो विधिनैव साध्यते ॥ 37 ॥ क्वायं जगल्लोचनवल्लभो युवा व कन्यकारत्नमतर्क्यमीदृशम् । तत्सर्वथा दुर्घटकर्मनिर्मितिप्रगल्भ्यमानाय नमोऽस्तु वेधसे ॥ 38 ॥ नूनं विहायैनमियं स्वयंवरे वरार्थिनी नापरमर्थयिष्यति । इन्दुं सदानन्दविधायिनं विना किमन्यमन्वेति कदापि कौमुदी ॥ 39 ॥ यत्कन्यकायामुपवर्ण्यते बुधैः कुलं च शीलं च वयश्च किंचन । सर्वत्र संबन्धविधानकारणं प्रियस्य तत्प्रेम गुणैर्विशिष्यते ॥ 20 ॥ प्रत्यङ्गलावण्यविलोकनोत्सुकः कृतस्टहोऽस्यां युवराजकुञ्जरः । दृष्ट्या रागोल्बणया विभाव्यते करी यथान्तर्म ददर्पदुःसहः ॥ 41 ॥ इत्थं विचिन्त्यैष कृतार्थनिर्णयो नृपः सुतं दारपरिग्रहक्षमम् । प्रस्थापयामास ससैन्यमादराद्विदर्भ भूवल्लभपालितां पुरीम् ॥ 42 ॥ राजा च दूतेन च तेन चोदितस्ततो ध्वजिन्या च मुदा च संयुतः । रूपेण चास्यास्त्वरितस्मरेण च प्रभुः प्रतस्थे स विदर्भमण्डलम् ॥43॥ For Private and Personal Use Only
Page #76
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir 9 सर्गः ] धर्मशर्माभ्युदयम् । 67 शोभां स बिभ्रत्कैरवालशालिनी सुवर्णसारं कैटकं प्रकाशयन् । भव्यं च भीमं च तदा प्रसाधनं बभार नारीहितपूरणक्षमम् ॥ 44 ॥ दन्तीन्द्रमारुह्य स दानभोगवान्पथि प्रवृत्तश्च गुरोरनुज्ञया । शोभामसंप्राप्तसहस्त्र चक्षुषः पुरंदरस्यानुचकार सुन्दरीम् ॥ 45 ॥ धुन्वन्निवोर्वी दलयन्निवाम्बरं गिलन्निवाशाश्रलयन्निवाचलान् । प्रस्थानशंसी पटहध्वनिस्तदा समुज्जृम्भे जगदाक्षिपन्निव ॥ 46 ॥ ओंकारवत्प्रस्तुतमङ्गलश्रुतेः समुत्थिते व्योमनि शङ्खनिःस्वने । कण्ठे ऽपतद्दचु प्रसवच्छलात्प्रभोः स्वयंवरस्त्रनिहितैव कान्तया ॥ 47 ॥ राज्ञा प्रयुक्ताः स्वयमाहितौजसः समर्पितालंकृतयः क्षितीश्वराः । तं साधुशब्दा इव साध्यसिद्धये मनचमत्कारिणमर्थमन्वयुः ॥ 48 ॥ भद्राश्च मन्दाश्र मृगाश्र केऽपि ये नदीगिरीन्द्रोभयवर्त्मचारिणः । ते तस्य संकीर्णसमन्विताः पुरो बभूवुरैरावतवंशजा गजाः ॥ 49 ॥ काम्बोजवानायुजबाह्निका हयाः सपारसीकाः पथि चित्रचारिणः । शैलूषसभ्यां इव दृष्टिनर्तकीमनर्तयनृत्यविचक्षणाः प्रभोः ॥ 50 ॥ तां नेत्रपेयां विनिशम्य सुन्दरीं su~dhAmalaGkAmayamAna उत्सुकः । क्रामनंपाचीं हएण्रिसेनया तो बभौ स काकुत्स्थ इवास्तदूषणः ॥ 51 ॥ कल्पद्रुचिन्तामणिकामधेनवस्तटेऽपि मनाः खलु दानवारिधेः । स्तोत्रैरजस्त्रं कथमन्यथार्थिनो धनार्थमस्यैव यशांसि तुष्टुवुः ॥ 52 ॥ रत्नावनीबिम्बितचारुमूर्तयो विरेजिरे तस्य चमूचराः प्रभोः । विज्ञाय सेवावसरं रसातलाद्विनिःसरन्तो भवनामरा इव ॥ 53 ॥ लावण्यकासारतरङ्गसीकरव्रजैरिवोद्वृत्तभुजाग्रपातिभिः । लाजैस्तमानर्चुरुदग्रमन्मथद्रुमप्रसूनैरिव पौरयोषितः ॥ 54 ॥ 1. खड्ग:, (पक्षे ) कराश्च वालाश्च (?). 2. शोभनवर्णा ब्राह्मणादयः; कनकं च. 3. सेना; भूषणविशेषश्र. 4. न अरीणामिति च्छेद:, (पक्षे ) नारीणाम्. 5. सुधां अलंकामयमानः; (पक्षे ) सुधाम-लङ्कां - अयमानः 6. दक्षिणां दिशम् 7 अश्वसेनया; वानरसेनया च. 8. दूरीकृतदोषः; नाशितदूषणाख्यराक्षसश्च. For Private and Personal Use Only
Page #77
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir 68 काव्यमाला । जीवेति नन्देति जयेति चोच्चकैरुदीरिताशीर्जरतीभिरात्मनः । सिद्धेरिव द्वारमवाप तत्क्षणं पुरस्तदानीं युवराजकुञ्जरः ॥ 55 ॥ अग्रे प्रसर्पच्चतुरङ्गविस्तृतां कृशां च मध्ये विशंखावरोधतः । पश्चादतुच्छामपि तां पैताकिनीं प्रियामिव प्रेक्ष्य स पिप्रिये प्रभुः ॥ 96 ॥ हरिवोत्तम्भितकुम्भशोभितै रुपात्तनानावलभीम तैर्गजैः । निर्यान्तमुत्केव बियोगविक्लवा तमन्वगात्सालसमुन्नतैः पुरी ॥ 97 ॥ रम्याननेन्दोर्धृतकाननश्रियः श्रितस्य सद्भिः संदनाश्रयस्य च । 'वेगेन भर्तुः पथि गच्छतोऽन्तरं महत्तदा तस्य पुरस्य चाभवत् ॥ 18 ॥ श्रेणीव रेणूद्रमनिष्ठितावनि स्फुटी भवच्छेषफणामणित्विषाम् । सर्पत्सु सैन्येषु रराज दन्तिनां मदस्स्रुतिस्तत्क्षणपातलोहिनी ॥ 59 ॥ कम्पाद्भुवः क्षुभ्यदशेषवारिधिस्तदा भविष्यजगतोऽप्युपष्ठवः । अस्या व्यधास्यन्भरभङ्गुराकृतेर्गजा न चेद्दानजलाभिषेचनम् ॥ 60 ॥ प्रायोस्पदस्ष्टष्टमहीतलाः खुरैर्वियद्माभ्यासरसं हया व्यधुः । तन्मत्तमातङ्गचमूभरादुवो विभावयामासुरमी विपर्ययम् ॥ 61 ॥ लीलाप्रचारेषु यथा यथा व्यधुर्नखाग्रभागोलिखनं तुरंगमाः । उत्सर्पिपांसुप्रकरच्छलादभूत्तथा तथोर्व्याः पुलकाङ्कुरोद्गमः ॥ 62 ॥ अन्तःस्खलंल्लोहखलीननिर्गलद्विलोललाला जलफेनिलाननाः । चेलुः पिबन्तः पवनातिरंहसो द्विषद्यशांसीव तुरंगपुंगवाः ॥ 63 ॥ तस्योत्क्रमालक्ष्यत पार्श्वयोर्द्वयोः समुल्लसछोलष्टथुप्रकीर्णका । ध्यानान्नभोवर्त्मगतेरसंशयादुदीर्णपक्षेव तुरंगमावलिः ॥ 64 ॥ तस्य व्रजहीरतुरंगसंनिधौ मयूरपत्रातपवारणव्रजः । वीचीचयोल्लासितशैवलावलीविलासमासादयति स्म तोयधेः ॥ 65 ॥ 1. रथ्या. 2. सेनाम्. 3. उपात्ता नाना बलस्य बलेन वा भीमता भयंकरत्वं यैः; ( पक्षे ) वलभी चन्द्रशाला तया मतैः 4 सालवत्समुन्नतैः; (पक्षे ) सालसमिति क्रियाविशेषणम्. 5. वनभू; (पक्षे ) कुत्सितं मुखम् . 6. सतामनाश्रयस्य; (पक्षे ) सदनानां गृहाणामाश्रयस्य. For Private and Personal Use Only
Page #78
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir 9 सर्गः ] धर्मशर्माभ्युदयम् । दुष्प्रेक्ष्यतामस्य बलाभियोगतो रजोभिरुत्सर्पिभिरम्बरे गते । रक्तोऽपि दोषैकभयादिवोच्चकैर्न दिक्षु चिक्षेप दिवाकरः करान् ॥ 66 ॥ आसिन्धुगङ्गाविजयार्धसिंहलादभिद्रवद्दुर्वहवाहिनीभूतः । त्रस्यद्धरित्रीधरवज्ज्रपञ्जरो बलोदधिस्तस्य बभूव दुर्धरः ॥ 67 ॥ तापापनोदाय सदैव भूत्रयीविहारखेदादिव पाण्डुरद्युतिम् । कीर्तेर्वयस्यामिव भर्तुरग्रतो विलोक्य गङ्गां बहु मेनिरे नराः ॥ 68 ॥ शंभोर्जटाजूटदरीविवर्तनप्रवृत्तसंस्कार इव क्षितावपि । यस्याः प्रवाहः पयसां प्रवर्तते सुदुस्तरावर्ततरङ्गभङ्गरः ॥ 69 ॥ पर्यन्तकान्तारसमीरविस्फुरत्तरङ्गविस्फारितफेनलाञ्छिता । प्रालेयशैलोरगराजरेचितप्रलम्ब निर्मोकनिभा विभाति या ॥ 70 ॥ विष्णोरिवाङ्ग्रेर्नखरश्मिरञ्जिता करैरिवेन्दोर्भवमूर्ध्नि लालिता । भिन्ना हिमाद्रेस्तुहिनैरिवोच्चकैश्चकास्ति या क्षीरसहोदरद्युतिः ॥ 71 ॥ काञ्चीव रत्नोच्चयगुम्फिता क्षितेर्दिवयुतेवामलमौक्तिकावलिः । कृष्टा सशब्दं पुरुहूतदन्तिनो विराजते राजतशृङ्खलेव या ॥ 72 ॥ सूर्यस्य तापेन दिवानिशं ज्वलन्महौषधीनामकृशः कृशानुभिः । तप्तस्य नीहारगिरेरिव द्रवश्चकास्ति यस्याः शुचिरम्भसां लवः ॥ 73 ॥ तीरेऽपि यस्यास्त्रिजगज्जुपश्चरन्स सार्वभौमोऽपि निमज्जति ध्रुवम् । बुद्ध्यैव नावा घटितोरुकाष्टया ततार तृष्णामिव तां स जाह्नवीम् ॥ 74 ॥ हेलोत्तरत्तुङ्गमतङ्गजावलीकपोलपाली गलितैर्मदाम्बुभिः । गङ्गाजलं कज्जलमञ्जुलीकृतं कलिन्दकन्योदकविभ्रमं दधौ ॥ 79 ॥ एके भुजैर्वारणसेतुभिः परे चमूचराः केचन नौभिरायताम् । अह्नाय जह्नोस्तनयां यदृच्छया पुरः प्रतिज्ञामिव तामतारिषुः ॥ 76 ॥ उत्साहशीलाभिरलं जडात्मिका त्रिमार्गगासंख्यपथप्रवृत्तिभिः । तद्वाहिनीभिः प्रसभं दिवौकसां कथं न पश्चात्क्रियते स्म वाहिनी 77 नागैः समुत्सर्पिभिराक्षिपन्नगान्पुरीरशेषाः पटवेश्मभिर्जयन् । उत्केतनैर्भूरिवनानि तर्जयन्नदीश्वमृभिः स विडम्बयन्नगात् ॥ 78 ॥ For Private and Personal Use Only 69
Page #79
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir kaavymaalaa| प्रमितिविधुरा ये मिथ्यात्वं पथः प्रतिपेदिरे __पिदधुरपि ये कूटारम्भैदिगम्बरदर्शनम् । प्रेगुणबलवांस्तांस्तानुच्चैः प्रमथ्य गिरीश्वरा न्वमिह सुगमं कुर्वन्मार्ग जगाम जिनेश्वरः ॥ 79 ॥ इत्युच्चैस्तनवप्रभूषणवतीर्नारीः पुरीर्वी श्रय न्कान्तारङ्गमितानरीनिव नगेष्वालोकयन्किनरान् । देशानप्यतिलङ्घयन्समकरान्सिन्धुप्रवाहानिव प्राप प्रेमवतीमिवात्तमैदनां देवः स विन्ध्यस्थलीम् ॥ 80 ॥ इति महाकविश्रीहरिचन्द्रविरचिते धर्मशर्माभ्युदये महाकाव्ये नवमः सर्गः । दशमः srgH॥ अथाधिपेनार्थयितुं दिनानां रथस्य पन्थानमिवोपरिष्टात् । पादाग्रनम्रेण निषेव्यमाणं धराधरं विन्ध्यमसौ ददर्श ॥ 1 ॥ समुन्नमत्कूटपरम्पराभिराक्रान्तमन्तः पृथुकंदराभिः । भुवोऽर्धमधैं नभसो गृहीत्वा मन्ये यमुच्चैर्विदधे विधाता ॥ 2 ॥ स्रष्टा दधात्येव महानदीनां महानदीनां शिखरोन्नतिं यः । स्वर्गादिहागत्य सदानभोगैः सदा नभोगैरनुगम्यमानः ॥ 3 ॥ 'मैंनेमहिनामभितो निरोडुरध्वानमन्वेष्टुमिवोत्सुको यः । / शृङ्गाग्रलग्नोडुचयच्छलेन नक्तं समुन्निद्रसहस्रनेत्रः ॥ 4 ॥ प्रस्थैरदुस्थैः कलितोऽप्यमानः पादैरमन्दैः प्रसृतोऽप्यगेन्द्रः । युक्तो वनैरप्यवनः श्रितानां यः प्राणिनां सत्यमगम्यरूपः ॥ 5 ॥ 1. अतिशयेनाप्रमाणाः; (पक्षे) प्रमाणपञ्चकोपलक्षिततर्कशास्त्रविह्वलाः. 2. मार्गस्य जिनदर्शनस्य च. 3. शिखरारम्भैः; अनुचितप्रारम्भैश्च. 4. दिगाकाशावलोकनम्; जिनदर्शनं च. 5. सुसंनद्धसैन्यवान् ; चतुर्दशगुणस्थानशक्तिमांश्च. 6. पर्वतेन्द्रान्; समर्थानैयायिकप्रभृतिवादिनश्च. इत्यादर्शपुस्तकस्थं टिप्पणम्. 7. उच्चैः-स्तनवप्र; (पक्षे) उच्चैस्तन-वप्र-इति च्छेदः. 8. इवार्थे. 9. कान्ता रङ्ग-इतान्; (पक्षे) कान्तारंगमितान्. 10. सम-करान् ; (पक्षे) स-मकरान्. 11. कामः; (पक्षे) वृक्षविशेषः. 12. महा-नदीनाम्; महान्-अदीनाम्. 13. दानभोगाभ्यां सहितैः. 14. agastyasya. For Private and Personal Use Only
Page #80
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir 10 सर्गः] धर्मशर्माभ्युदयम् । विहाय मानं स्मरवासभूमाविहायमानं सहसा सुर्स्त्री। रसालसारं विपिनं निरीक्ष्य रसालसा रन्तुमियेष कान्तम् ॥ 6 ॥ पञ्चाननोत्क्षिप्तकरीन्द्रकृत्तिगुहान्वितो दत्तशिवाप्रमोदः । अहिप्रहारोल्वणनीलकण्ठो यो रौद्रभाव क्वचिदातनोति ॥ 7 ॥ पुंनागनारङ्गलवङ्गजम्बूजम्बीरलीलावनशालि यस्य । शृङ्गं सदापारनभोविहारश्रान्ताः श्रयन्ते सवितुस्तुरंगाः ॥ 8 ॥ प्रियायुतं सानुनि कुञ्जरं गां निकुञ्जरङ्गां गतमीक्षमाणः । मुनीश्वरोऽपि स्मरति प्रियाया रतिप्रियायासवशेन यत्र ॥ 9 ॥ वप्रक्रीडाप्रहतिषु दृढैर्यत्र मत्तद्विपानां दन्ताघातैझटिति जलदाभोगभाजो नितम्बात् । पक्षच्छेदवणगणगतोद्दामदम्भोलिधारा शल्यानीव स्फुरदुरुतडिद्दण्डखण्डानि पेतुः ॥ 10 ॥ मम यदि लवणोदानन्दिसोमोद्भवायाः सममपरमपत्यं स्यादहं तत्कृतार्था । इति किल निशि सूते यस्य सोमोद्भवानां सितकरमणिभित्तिर्वाहिनीनां शतानि ॥ 11 ॥ यत्राम्बुजेषु भ्रमरावलीनामेणावली सइत्तमरावलीना । पपौ सरस्याशुतरं गतान्तं न वारि विस्फारितरङ्गतान्तम् ॥ 12 ॥ निर्मुक्तगर्भपरनिर्भरदुर्बलासु कादम्बिनीषु. कटकाग्रविलम्बिनीषु । भग्नामनेकमणिभासुररश्मिजालै र्यः पूरयत्यनुदिनं हरिचापलक्ष्मीम् ॥ 13 ॥ स दृष्टमात्रोऽपि गिरिगरीयांस्तस्य प्रमोदाय विभोर्बभूव । गुणान्तरापेक्ष्यमभीष्टसिद्ध्यै नहि स्वरूपं रमणीयतायाः ॥ 14 ॥ 1. इह-अयमानं आगच्छन्तम्. 2. नर्मदायाः. 3. समीचीनशब्दश्रवणे आसक्ता. 4. प्राप्तसमीपम्. For Private and Personal Use Only
Page #81
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir 72 kaavymaalaa| मुहत्तमः सोऽथ सभासु हेत्तमःप्रभाकरश्छेत्तुमिति प्र्भाक्र्ः। धैरे क्षणं व्याप्टतकंधरेक्षणं तमीश्वरं प्राह जगत्तमीश्वरम् ॥ 15 ॥ पूर्वापराम्भोधितटीतरङ्गमालाग्ररङ्गत्कटकोऽयमाद्रिः । त्वत्सैनिकाक्रान्ततनुश्चकास्ति नम्रीभवन्नन्य इव क्षितीशः ॥ 16 ॥ अशेषसुरसुन्दरीनयनवल्लभोऽयं दध न्मदान्धघनसुन्दरभ्रमरुचिः सहस्राक्षताम् । महावहनभक्तितो मुकुलितायभास्वत्करः पुरस्तव पुरंदरद्युतिमुपैति सृथ्वीधरः ॥ 17 ॥ अनेकधातुच्छविभासुरा बलान्निवर्तिताः कुम्भभुवार्कमण्डलात् । अनेकधातुच्छविभा सुंराबला न का श्रयत्यस्य व्नाकुलास्त्त्तीः॥18॥ बिम्ब विलोक्य निजमुज्ज्वलरत्नभित्तौ क्रोधात्प्रतिद्विप इतीह ददौ प्रहारम् । तद्गग्नदीर्घदशनः पुनरेव तोपा ___ लीलालसं स्टशति पश्य गजः प्रियेति ॥ 19 ॥ पलाय्य निर्यन्मदवारिधारा गिरेरुपान्ते करिणः प्रयान्तः । त्वत्तूर्यनादइसुटितोरुमूला विभान्ति कूटा इव निर्गुठन्तः ॥ 20 ॥ न वगइ नवप्रेमबद्धा भ्रमन्ती स्मरन्ती स्मरं तीव्रमासाद्य भर्तुः । क्षणादीक्षणादीश बाप्पं वमन्ती दशां का देशाङ्कामिहान्वेति न स्त्रीः॥21॥ प्रकटितोरुपयोधरबन्धुराः srscndnsaurbhshaaliniiH|| मदनबाणगणाङ्कितविग्रहो गिरिरयं भजते सुभगास्तटीः ॥ 22 ॥ इयं गिरेगैरिकरागरञ्जिता विराजते गहरवारिवाहिनी । पविप्रहारत्रुटितोरुपक्षतिक्षताद्गलन्तीव नवावधोरणिः ॥ 23 ॥ 1. हृदयान्धकारदूरीकरणे सूर्यः. 2. एतनामकः. 3. पर्वते. 4. जगचन्द्रम्, 5. पृथ्वीछन्दोऽपि. 6. अनेक-धातु च्छवि-भासुराः. 7. अगस्त्येन. 8. अनेकधा. अतुच्छ-विभा. 9. देवाङ्गना. 10. दशमी कामदशाम्. मरणमित्यर्थः. 11. मदनबाणः पुष्पविशेषः; कामशरश्च. For Private and Personal Use Only
Page #82
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org 10 सर्गः ] धर्मशर्माभ्युदयम् । निर्जयता निनरत्नरुचा भां मैन्दरसानुगतारमणीनाम् । सा न कदाप्यमुना ध्रियते या मेन्दरसानुगता रमणीनाम् ॥ 24 ॥ रोद्धुं पुनर्ग्रहपथं लघु हरिदश्वैरश्वैरुपद्रुतनिकुञ्जलताप्रवालः । शृङ्गादुदग्रजलदैरयमुन्नमद्भिः Acharya Shri Kailassagarsuri Gyanmandir 10 proyanniva मुनेः समयं विभाति ॥ 29 ॥ दिवाकरोत्तापिततापनोपलात्स्मरारिभालादिव निर्गतो गिरेः । समूलमारात्कुसुमेषु सुन्दर क्षणादधाक्षीन्मैदनं हुताशनः ॥ 26 ॥ द्रुपङ्क्षिभिः प्रांशुमनोरमाभिर्गिरौ हरत्याशु मनोऽर्रमाभिः । पिकध्वनीनां कंमितारमन्ते सुरस्त्रियः सत्किमिता रमन्ते ॥ 27 ॥ विस्तारं पथि पुरतोऽधिकं दधाना वक्रत्वं विषमविषा प्रदर्शयन्ती । एतस्मात्प्रसरति शैलवामलूरात्कन्येयं सरिदुरगीव मेकलस्य ॥ 28 ॥ उन्मीलन्नवनलिनीवनप्रसूनं भात्येतद्रतमलमम्बु नर्मदायाः । निर्भिन्नं शिखरशतैरमुष्य पुष्यन्नक्षत्रं पतितमिवान्तरिक्षखण्डम् ॥ 29 ॥ मुदा पुलिन्दीभिरिष्यते भवान्कन्तारसानुग्रह भूरिभान्वितः । अयं महीध्रोऽप्यधिरुह्यते भिया कीन्तारसानुग्रह भूरिभान्वितः ॥ 30 ॥ सत्सूत्रमत्र तरुतीरनिकुञ्जवेदी विद्यामठे कलरवक्रमपाठकेषु । अश्रान्तमेव निगदत्सु वधूद्वितीयः को नाम कामनिगमाध्ययनं न धत्ते ॥ 31 ॥ भियेव धात्र्या स्थलपङ्कजाक्ष्या निरीक्ष्यमाणं वनसैरिभाणाम् । क्रीडत्युदश्चद्रनपङ्कशृङ्गं गिरेः शिशूनामिव वृन्दमये ॥ 32 ॥ 73 1. मन्दर - सानुग-तार- मणीनाम्. 2. मन्द - रस- अनुगता. 3. सूर्यसंबन्धिभिः. 4. कुसुमेषु इति सप्तमी; (पक्षे ) कुसुममयैरिषुभिर्बाणैः सुन्दरम् 5. वृक्षविशेषम्; कामं च. 6. अरं शीघ्रम्. 7 कामुकम् 8 सोत्कण्ठं प्राप्ताः . 9. पर्वतरूपवल्मीकात्. 11. कान्ता - रस- अनुग्रहभूः - इभान्वितः 12. कान्तार - सानु - ग्रह 10. नर्मदा . भूरि-भ अन्वितः For Private and Personal Use Only
Page #83
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra 71 www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir काव्यमाला । त्वत्सैनिकास्तुल्यमदुर्महाभयं निस्त्रिंशचक्रेषुवराहवा नराः । नश्यत्सु सिंहादिषु तेन निर्भया निस्त्रिंशचक्रेषु वैराहवानराः ॥ 33 ॥ यो नारङ्गः सरल इति यो यश्च पुंनागनामा ज्ञात्वा वृक्षः सरसपयसा पोषितः पालितश्च । गूढं सोऽपि प्रथयति निधिं यत्प्ररोहाग्रहस्तैस्तत्किं युक्तं गिरिरयमिति व्याकुलो रोरवीति ॥ 34 ॥ जराघवलमौलिभिः प्रचुरसौविदछैरिव - प्रफुल्लतरुभिर्टता प्रणयिनामुनोत्सङ्गिता । परिष्वजति चन्दनावलिरियं भुजंगान्यत स्ततोऽतिगहनं स्त्रियश्चरितमत्र वन्दामहे ॥ 35 ॥ मन्दाक्षमन्दा क्षणमत्र तावन्नेव्यापि न व्यापि मनोभवेन । रामा वरा मानिर्रन्यपुष्टवध्वा नैवध्वानवशा न यावत् ॥ 36 ॥ कुपित केसरिचक्रचपेटया करटिकुम्भतटादभिपातिताः । इह विभान्ति तरुस्खलनच्युतस्फुरदुडुप्रकरा इव मौक्तिकाः ॥ 37 ॥ प्रणयिनि नवनीवीग्रन्थिमुद्रिद्य लज्जाविधुरसुरवधूनां मोचयत्यन्तरीयम् । अधिरजनि गुहायामत्र रत्नप्रदीपे करकुवलयघाताः साध्वपार्थीभवन्ति ॥ 38 ॥ वो धनी यो मदनायको भवेन्न बोधनीयो मदनाय को मेवे । स सुभ्रुवामत्र तु नेत्रविभ्रमैर्विबोध्यते सत्तिकोऽपि कानने ॥ 39 ॥ उद्भिद्य भीमभवसंततितन्तुजालं मार्गेऽपवर्गनगरस्य नितान्तदुर्गे । For Private and Personal Use Only 1. निस्त्रिंश-चक्र- इषु-वर आह्वाः निस्त्रिंशः खङ्गः . 2. हिंस्रसमूहेषु. 3. वराहवानराः. 4. लज्जाव्याकुला. 5. नवीनापि 6. व्याप्ता. 7. लक्ष्मीस्थानम् 8. कोकिलया. 9. नवीनकूजिताधीना. 10. निष्फला भवन्ति 11. तरुणः 12. संसारे. 13. वृक्षविशेषः स च नारीकटाक्षपातेन विकसितो भवतीति प्रसिद्धिः.
Page #84
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir 10 सर्गः] धर्मशर्माम्युदयम् । लब्ध्वा भवन्तमभयं जिन सार्थवाहं प्रस्थातुमुत्थितवतामयमग्रभूमिः ॥ 40 ॥ वनेऽत्र पाकोल्बणदाडिमीफलप्रकाशमाकाशमणिं नवोदितम् । जिघृक्षवोऽमी निपतन्ति वानरा अनूरुदण्डाग्रनिवारिता अपि ॥ 41 ॥ कैटके सरोजवनसंकटके हरिणानपास्य सविधे हैरिणा । करटककैदलयता कएण्रटं करिणः क्षताः स्फुटमिहाकरिणः ॥ 42 ॥ क्वेदं नभः क्व च दिशः क्व च पुष्पवन्तौ ___ क्वैताः प्रकामतरलद्युतयश्च ताराः । / मन्येऽमुना नंगनिशागतिना गिलित्वा सर्व स्वमेव विहितं ननु पीनपीनम् ॥ 43 ॥ दूरेण दावानलशङ्कया मृगास्त्यजन्ति शोणोपलसंचयातीः । इहोच्छलच्छोणितनिर्झराशया लिहन्ति च प्रीतिजुषःक्षणं शिवाः ॥ 44 ॥ स्मरति स्म रतिप्रियाद्यतः क्षणमीक्षणमीलितं रतम् । परमाप रमात्र तत्तमस्तरसास्तरसा वियोगिनी ॥ 45 ॥ अत्रोच्चरुक्मशिखरी गिरिरत्र रौप्यः __साक्षादिह स्फटिकसारशिलोच्चयोऽपि । अस्मिन्वनैर्हिममयोऽत्र च चित्रकूटो ___रत्नैरनेकगिरिभिर्घटितोऽयमेकः ॥ 46 ॥ अनेन पूर्वापरदिग्विभागयोः प्रमाणदण्डायितमत्र भारते । अयं कुबेरान्तकगुप्तयोर्दिशोरलङ्घयसीमेव टथुः स्थितोऽन्तरे ॥ 47 ॥ ढक्का नदन्तीह भवत्यरीणां नवाशु भङ्गाय तिरोहितानाम् । यशस्तवोच्चैः शुचि किंनरेन्द्रे न वा शुभं गायति रोहितानाम् ॥ 18 ॥ प्रेङ्घन्मरुञ्चलितचम्पकचारुपुष्पै रघ च निर्झरजलैश्च वितीर्य पाद्यम् । 1. सूर्यम्. 2. अद्रिनितम्बे. 3. सिंहेन. 4. कुम्भम्. 5. आकरः खनिरेषामस्ति योनित्वेन ते. आकरजा इत्यर्थः. 6. चन्द्रसूर्यो. 7. पर्वतरात्रिचरेण. 8. म लक्षणमन्धकारम. 9. मृगविशेषाणाम. For Private and Personal Use Only
Page #85
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org 76 काव्यमाला । त्वय्यागते मणिशिलाकृतविष्टरार्थः शैलः करोति सकलामयमातिथेयीम् ॥ 49 ॥ उद्दामसामोद्भवचीत्कृतानां प्रत्यारवैर्भूरिदरीमुखोत्थैः । त्वत्सैन्यसंमर्दभवोरुदुःखान्मुहुर्मुहुः पूत्कुरुतेऽयमद्रिः ॥ 50 ॥ कृतार्थीकृतार्थीहित त्वा हितत्वात्सदानं सदा नन्दिनं वादिनं वा । विभालम्बिभालं सुधर्मा सुधर्मापितख्यापितख्याति सा नौति सानौ ॥ 59 ॥ प्राभाकरीरिति गिरो विनिशम्य सम्य देवेऽपि तां परिषदं prati dattanetre / Acharya Shri Kailassagarsuri Gyanmandir एकोऽवतीर्य शिखरादथ किंनराणा मिन्द्रः प्रणम्य विनयाज्जिनमित्यवादीत् ॥ 52 ॥ दिक्सैव पुण्यजननी विषयः स धन्यः सेव्यानि तानि नगपत्तनकाननानि । यान्यर्हता भगवता भवता कथंचि - दध्यासितान्यपरमस्ति किमत्र तीर्थम् ॥ 53 ॥ भव्यस्तवस्याद्यमलंकृतीनामनर्घ रत्नत्रयमाश्रितोऽपि । भव्य स्तवस्याद्यमलं कृतीनां प्राप्याङ्क्षिपङ्केरुहयोः क्षणेन ॥ 54 ॥ अत्र प्रचारो न विल्लवानां विपलवानां यदि वा तरूणाम् । आवासमस्मद्गृहसंनिधाने हसन्निधानेशपुरीं ददातु ॥ 55 ॥ कुशोपरुद्धां द्रुतमालपल्लवां वरीप्सरोभिर्महितामकल्मषाम् । नृपेषु मस्त्वमिहोररीकुरु प्रसीद सीतामिव काननस्थलीम् ॥ 96 ॥ 1. सामोद्भवा हस्तिनः 2. पूत्करणमार्तव्याहरणमिति नलचम्पूटीका. 3. अर्थीकृताश्च तेऽर्थिनोऽर्थीकृतार्थिनः कृतमर्थीकृतार्थिनामीहितं येन तत्संबोधनम् त्वा त्वाम्. विभालम्बी सप्रभो भालो यस्य सुधर्मा देवसभा. शोभनधर्मेणापिता प्रापिता सती ख्यापिता प्रकटीकृता ख्यातिः कीर्तिर्यत्र भवनकर्मणि तत्तथाभूतम् नौति स्तौति. 4. विपदंशानाम् 5. विगतकिसलयानाम्. 6. कुशैस्तृणविशेषैः; (पक्षे ) तन्नाम्ना पुत्रेण. 7. दु-तमालपल्लवाम्; (पक्षे) द्रुतं-आलपत्-लवाम्. लवोस्पि सीतायाः पुत्रः. 8. अप्सरसो देवाङ्गनाः; (पक्षे ) अद्भिर्युक्तानि सरांसि 9 रमणीयः; (पक्षे ) दाशरथिः . For Private and Personal Use Only
Page #86
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir 77 11 सर्गः] धर्मशर्माभ्युदयम् । इत्याकर्ण्य स तस्य किंनरपतेर्भक्तिप्रगल्भां गिरं ___ श्रान्तं सैन्यमवेत्य वीक्ष्य करिणां संभोगयोग्यां भुवम् । देवो यावदचिन्तयन्निधिभृता तावत्क्षणानिमितं शालामन्दिरमन्दुरावलभीप्राकारसारं पुरम् ॥ 17 ॥ इति महाकविश्रीहरिचन्द्रविरचिते धर्मशर्माभ्युदये महाकाव्ये दशमः सर्गः । एकादशः srgH। atha sa tatra निधीश्वरनिर्मिते प्रविशति स्म पुरे परमेश्वरः । समुदितोऽपि चतुर्विधसेनया विहितमोहतमोहतिरद्रुतम् ॥ 1 ॥ सुहृदमात्यगणाननुजीविनो नयनिधिर्विनिवेश्य यथायथम् । स्वयमिहोज्ज्वलरत्ननिकेतने स पदमाप दमान्वितमानसः ॥ 2 ॥ बलभरोच्छलितैः पिहितप्रभोऽभजत मृण्मयतामिव यैर्जनः । मुकुरवत्स तु तैरपि पांसुभिर्नरमणी रमणीयतरोऽभवत् ॥ 3 ॥ न घनधर्मपयाष्टपतोदयो न च तनुत्वमजायत य्त्प्र्भोः। तदभिनत्पटुतां न जगज्जनोत्सवपुषो वपुषोऽध्वपरिश्रमः ॥ 4 ॥ तदपि रूढिवशात्कृतमजनो विहितयात्रिकवेषविपर्ययः । अयमुवाह रुचि नयनप्रियां न च न कांचन काञ्चनदीधितिः ॥ 5 ॥ (युग्मम्) नभसि दिक्षु वनेषु च संचरन्नृतुगणोऽथ गुणाढ्यमियाय तम् । समुपभोक्तुमिवैतदुपासनारसमयं समयं स्वमवन्निव ॥ 6 ॥ हिममहामहिमानमपोहितुं सरसतामनुशासितुमङ्गिनाम् । दधदनिन्द्यगुणोपनतामृतुकमधुरं मधुरैश्चति काननम् ॥ 7 ॥ कतिपयैर्दशनैरिव कोरकैः कुरबकप्रभवैर्विहसन्मुखः । शिशुरिव स्खलितस्खलितं मधुः पदमदादमदालिनि कानने ॥ 8 ॥ मलयशैलतटीमटतो ravena'vamabhUtpraNayI मलयानिलः । पुनरमुष्य यतो दिशमुत्तरामपरथाप रथायवरः कथम् ॥ 9 ॥ 1. विहिता मोहरूपतमसो हतियेन. 2. नरश्रेष्ठः. 3. अलंकरोति. 4 अपरथा-Apa. For Private and Personal Use Only
Page #87
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir - kaavymaalaa| कलविराजिविराजितकानने नवरसालरसालसषट्पदः । सुरभिकेसरकेसरशोभितः प्रविससार स सारबलो मधुः ॥ 10 ॥ अहह निर्दहति स्म वियोगिनां सुभगमङ्गमनङ्गहुताशनः । मुहुरुदीरितरोचिरयं चलत्कमलया मलयानिललीलया ॥ 11 ॥ तदभिधानपदैरिव षट्पदैः शबलिताम्रतरोरिह मञ्जरी । कनकमल्लिरिव स्मरधन्विनो जनमदारमदारयदञ्जसा ॥ 12 ॥ समधिरुह्य शिरः kusumcchlaadymshoktrormdnaanlH|| पथि दिधक्षुरिवैक्षत सर्वतः समवधूतवधूतरसोऽध्वगान् ॥ 13 ॥ युवतिदीर्घकटाक्षनिरीक्षितः पुलकितस्तिलकः कुसुमच्छलात् । अकृत लास्यमिवास्य जगत्पतेरुपवने पवनेरितपल्लवः ॥ 14 ॥ शशिमुखीवदनासवलालसे बकुलभूरुहि पुष्पसमाकुले । धृतिमधत्त परां मधुपावलिः किमसमा न समानगुणे रतिः ॥ 15 ॥ उचितमाप पलाश इति ध्वनि द्रुमपिशाचपतिः कथमन्यथा । अजनि पुष्पपदादलिताध्वगो नृगलजङ्गलजम्भरसोन्मुखः (1) ॥ 16 ॥ गहनकुञ्जलतान्तरितक्रमां सहचरी निभृतः प्रतिपालयन् । विधुरितोऽपि पपौ स पिपासया कुसुमलीनमली न मधु क्षणम् ॥ 17 ॥ रसविलासविशेषविदो नराः कथममी विलयं न ययुः क्षणात् । विकसितास्तरवोऽपि विचेतना मृगदृशोऽङ्ग दृशोर्व्यतिषङ्गतः ॥ 18 ॥ मलयमारुतचूतपिकध्वनिप्रभृतिसायकसंचयमर्पयन् । मधुरसौ विदधे स्मरधन्विनं कमपि नाकिपिनाकिजयोर्जितम् ॥ 19 ॥ श्वसिति रोदिति मुह्यति कम्पते स्खलति ताम्यति यत्सहसाध्वगः । तदयमक्षतपक्षशिलीमुखैः किमधुना मधुना हृदि नाहतः ॥ 20 ॥ विनिहतोऽयमनाथवधूजनो विधुरिता धुरि ता मुनिपतयः । सुरभिणा समभेदि नतभ्रवामिह स मानसमानमतङ्गजः ॥ 21 ॥ ___ 1. कोकिलः. 2. वृक्षविशेष:. 3. प्रकटितज्वालः. 4. स्त्रीरहितं जनमदारयत. 5. अगणितवधूकोपान. 6. संबोधनम्. For Private and Personal Use Only
Page #88
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir 11 सर्गः] धर्मशर्माभ्युदयम् । 79 इति विशङ्कय मधोर्वनवासिनः प्रहरतः परितोऽपि पराभवम् । प्रणयिनीकुचकञ्चकमुच्चकैरुरसि को रसिको न दधे ज्ञ्ः॥22॥(कुल्क्म्) प्रचलवेणिलताञ्चलताडितोन्नतनितम्बतटस्तरुणीजनः । स्मरनिषादकशाभिरिवाहतश्चिरमतोऽरमतोडुरदोलया ॥ 23 ॥ स्मरवशीकरणौषधचूर्णवन्निदधतोपरि सौमनसं रजः । किमपरं मधुना वशिनोऽपि ते मुनिजना निजनामवशीकताः ॥ 24 ॥ स्वयमगाद्वसतिं कलिमत्यनदृशमदत्त मुखे प्रियकामिनाम् । / इति बहूनि चकार वधूजनः स किल कोकिलकोविदशिक्षया ॥ 25 ॥ मधुनिवृत्तिजुषां शुचिसंगमावृतमुदामिव काननसंपदाम् । विचकिलप्रसवावलिरन्वगादिह सिता हसितानुकृति मुखे ॥ 26 ॥ सकलदिग्विजये वरमल्लिकाकुसुमसंगतभृङ्गरवच्छलात् । इह निनाय जनं स्मरभूपतेन न वशं नवशङ्खभवो ध्वनिः ॥ 27 ॥ युवतिदृष्टिरिवासवपाटला स्मरनृपस्य बभौ नवपाटला । प्रणदिता मधुपैरिव काहला प्रियतमायतमानपराजये ॥ 28 ॥ वपुषि चन्दनमुज्ज्वलमल्लिका शिरसि हारलता गलकन्दले । मृगढशामिति वेषविधिर्नृणामनवमो नवमोहमजीजनत् ॥ 29 ॥ इह तृषातुरमर्थिनमागतं विगलिताशमवेक्ष्य मुहुर्मुहुः । हृदयभूस्त्रपयेव भिदां गता गतरसा तरसा सरसी शुचौ ॥ 30 ॥ इह शुनां रसना व्द्नाभिर्निर्ग्म्न्न्व्प्ल्ल्व्च्न्य्च्लाः। हृदि खरांशुकरप्रकरार्पिताः किमशा नुकशानुशिखाः shucau॥31॥ खल इव द्विजराजमपि क्षिपन्दलितमित्रगुणो नवकएण्न्दलः । अजनि कामकुतूहलिनां पुना रसमयः समयः स धनागमः । / 32 ॥ इह घनैमेलिनैरपहस्तिता कुटजपुष्पमिषादुडुसंततिः । गिरिवने भ्रमरारवपूत्कृतैरवततार ततारतिरम्बरात् ॥ 33 ॥ 1. वाद्यविशेषः. 2. चन्द्रम्; (पक्षे) ब्राह्मणश्रेष्ठम्. 3. सूर्यः; (पक्षे) सुहृत्. 4. a. तुरः; (पक्षे) कलहः. 5. तिरस्कृता. 6. प्रमृतखेदा. For Private and Personal Use Only
Page #89
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir kaavymaalaa| * भृशमधार्यत नीपनभस्वता सह पयोधरनम्रनभःश्रिया । गलितहारनिभोदकधारया प्रथमसंगमसंगरविभ्रमः ॥ 34 ॥ भुवनतापकमर्कमिवेक्षितुं कलितकान्तचलद्युतिदीपिका । दिशि दिशि प्रससार कृषीवतां सह मुदारमुदारघनावलिः ॥ 35 ॥ जलधरेण पयः पिबताम्बुधे वमपीयत वाडवपावकः । कथमिहेतरथा तडिदाख्यया रुचिररोचिररोचत वहिजम् ॥ 36 ॥ नभसि निर्गतकोमलमालतीकलिकया स्म्र्तोम्र्तीक्स्स्न्न्या। हृदयविद्ध इवालिगणः पुरा चलति का लतिकाः स्म निरीक्षितुम् ॥ 37 / / निभृतभृङ्गकुलाकुलकेतकीतरुरुदीर्णसितप्रसवाङ्कुरः । भृशमशोभत मत्त इव स्मरद्विरदनो रैदनोदितभूत्रयः ॥ 38 ॥ त्वयि विभावपि भावपिधायिनि ध्रुवमनाथवतीमिव तां सखीम् । रिपुरिवैष विषं जलदो ददत्समद हन्ति दहन्ति च विद्युतः ॥ 39 ॥ समधिगम्य पयः सरसामसावसहतापहता पतिवश्चिता । यदतनोत्तनुतापितपूत्तरं तदयि तद्दयितस्य न पातकम् ॥ 40 ॥ स्वयमनम्बुजमेव सरोऽभवद्वयधित सा तु वनान्तमपल्लवम् । यदि तया मृतयैव सुखं स्खलन्निनदया न दयास्ति वनेऽपि ते ॥ 41 ॥ न रमते स्मयते न न भाषते स्वपिति नात्ति न वेत्ति न किंचन । मुभग केवलमस्मितलोचना स्मरति सा रतिसारगुणस्य ते ॥ 42 ॥ इति कयापि दयापरयापरः प्रणयपूर्वमिहाभिहितो युवा । मुदमिवोदवहन्न च चारुतामदममन्दममन्थरमन्मथः ॥ 43 ॥(कुल्क्म्) तृणकुटीरनिभे हृदि योषितां ज्वलति तीव्रवियोगहुताशने । स्वजनवच्छिखिभेकगणो नदनकृत पूत्कृतपूरमिवाकुलः ॥ 44 ॥ प्रलपतां कृपयैव वियोगिनां किमपि दाहमहाज्वरशान्तये । शरदियं सरसीषु निरन्तरं व्यतनुतातनुतामरसं पयः ॥ 45 ॥ 1. मुदा अरं-उदारघनावलिः. 2. श्रावणे. 3. दन्तक्षुण्णलोकत्रयः. 4. शरीरता. पतक्रिमिविशेषं यच्चकार. For Private and Personal Use Only
Page #90
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir 11 सर्गः] धर्मशर्माभ्युदयम् । इयमुदस्य करैः परिचुम्बतः सरसिजास्यमभून्न घनादरा । शरददत्त सुधाकरलालनासुखरता खरतापमतो रवः ॥ 46 ॥ किमपि पाण्डुपयोधरमण्डले प्रकटितामरचापनखक्षता । अपि मुनीन्द्रजनाय ददौ शरत्कुसुमचापमचापलचेतसे ॥ 47 ॥ विघटिताम्बुपटानि शनैः शनैरिह दधुः पुलिनानि महापगाः । नवसमागमजातहियो यथा स्वजघनानि घनानि कुलस्त्रियः ॥ 48 ॥ स्फुरदमन्दतडिद्दयुतिभासुरं शरदि शुभ्रमुदीक्ष्य पयोधरम् । कपिशकेसरकेसरिशङ्कया प्रतिनदन्ति न दन्तिगणाः क्षणम् । / 49 ॥ कलमरालवधूमुखखण्डितं विपुलवप्रजले कमलाकरम् । निकटमप्यवधीरयति स्म साभिनवशालिवशालिपरम्परा ॥ 50 ॥ अयमनङ्गगजस्य मदाम्भसः परिमलो न तु शारदभूरुहः । इयमैयस्त्रिपदी त्रुटिताभितः कमलिनीमलिनीविततिन तु ॥ 11 ॥ हृदयहारिहरिन्मणिकण्ठिकाकलितशोणमणीव नभःश्रियः । ततिरुदक्षि जनैः शुकपत्रिणां भ्रमवतामवतारितकौतुका ॥ 52 ॥ मरुति वाति हिमोदयदुःसहे सहसि संततशीतभयादिव । हृदि समिद्ववियोगहुताशने वरतनोरतनोद्वसतिं स्मरः ॥ 13 ॥ पतितमेव तदा हिममङ्गिनां वपुषि कीर्तिहरं शरदत्यये । शरणमुद्धतयौवनकामिनीस्तनभरो न भरोपचितो यदि ॥ 54 ॥ बहलकुङ्कुमपङ्ककृतादरा मंदनमुद्रितदन्तपदाधराः । तुहिनकालमतो घनकञ्चका निजगदुर्जगदुत्सवमङ्गनाः ॥ 55 ॥ अपि जगत्सु मनोभवतेजसां प्रवणयन्त्यतिरेकमनेकशः । हिममयानि तदा सवितुर्महोमहिमहानिमहानि वितेनिरे ॥ 16 ॥ स महिमोदयतः शिशिरो व्यधादपहृतप्रसरत्कमलाः प्रजाः । इति कृपालुरिवाश्रितदक्षिणो दिनकरो न करोपचयं दधौ ॥ 17 ॥ 1. अभिनवशालिवशा-अलिपरम्परा. 2. सप्तच्छदवृक्षस्य. 3. लोहशृङ्खला. 4. भ्रमरीश्रेणिः. 5. सिक्थकः. 6. महः-महिम-हानिमू-अहानि. 11 For Private and Personal Use Only
Page #91
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir 82 kaavymaalaa| विघटयन्नखिलेन्द्रियपाटवं भृशमुरीकृतधर्मदिगाश्रयः । वपुषि बिभ्रदसौ तपसा महः कशमिनः शमिनः समतां दधौ ॥ 18 ॥ मृगदृशामिह सीत्कृतकम्पिताधरपुटस्फुटदन्तसमद्युतः । विदधिरे नवकुन्दलता दलत्सुमनसो मनसो धृतिमङ्गिनाम् ॥ 59 ॥ सुरभिपत्रवतः कुसुमेप्वभून्मरुवकस्य जनो विगतस्प्टहः । सुभगरूपजुषो मृगचक्षुषः प्रथितमान्यतमान्यगुणेप्विव ॥ 60 ॥ इह हि रोध्ररजांसि यशांसि वा विशदभांसि जगज्जयशालिनः । विदधिरे न मनोभवभूपतेः सममनन्तमनन्तरितं भुवा ॥ 61 ॥ करणबन्धविवर्तनसाक्षिणीः समधिगम्य निशाः सुरतक्षमाः । तपसि कामिगणस्तरुणीजनैररमतारमतामसमानसैः ॥ 62 ॥ अथ दिदाममुं रमणीयतामृतुगणस्य समं समुपेयुधः । अभिदधे जिनमित्यमराधिपो विनयतो नयतोपितभूत्रयम् ॥ 13 ॥ ऋतुकदम्बकमावयतीव वः श्रवणगोचरतां युगपद्गतैः । भ्रमरकोकिलहंसकलापिनां रसकलैः सकलैरपि निःस्वनैः ॥ 64 ॥ सेना सुराणाममना मितारम्भवत्ययाना मधुना च येन । सेना सुराणा मम नओण्मितारं भवत्यानामधुना चयेन ॥ 65 ॥ प्रभावितानेकलतागताया प्रभाविताने कैलता गता या । प्रभावितानेकैलतांगताया सा स्त्री मधौ किं स्पृहणीयपुण्या ॥ 66 ॥ वीक्ष्याङ्गना सत्तिलकान्सरागा विलासमुद्रायतनेऽत्र कान्ते । गुणांस्त्वयीवाभवदस्तशत्राविला समुद्रायतनेत्रकान्ते ॥ 67 ॥ पदप्रहारैः पुरुषेण दधे मदः समुद्यत्तरुणीहतेन । रुतं तदश्रावि वने पिकीनामदः समुद्यत्तरुणीह तेन ॥ 68 ॥ 1. प्रथित-मान्यतम-अन्यतमगुणेषु. 2. अमनस्का. 3. मनोविरहान्मितारम्भवती. 4. गमनरहिता. 5. कामदेवेन सह. i: काम:. 6. स्तुतिमुखरा. 7. नामिता-अरम्. 8. अयानां भाग्यानां चयेन. 9. अवलोकितबहुविधवल्लीवृक्षविस्तारा. 10. मनोज्ञता. 11. प्रभौ-इता-न. 12. हे इकलत, इः कामस्तद्वत्कलता मनोज्ञता यस्य तत्संबोधनम्. 13. अप्राप्तशुभविधिः. 14. भूमिः. 15. समुद्रा-आयतनेत्रकान्ते. 16. समुत्-यत्तरुणि-(वृक्षे)-iha. For Private and Personal Use Only
Page #92
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir 12 सर्गः ] धर्मशर्माभ्युदयम् । त्वामद्य के किध्वनितापदेशात्सराजमानेन स मानवेन । घनागमः स्तौत्यमृतोदयार्थी मेराजमानेनस मा नैवेन ॥ 69 ॥ कलापिनो मैन्दरसानुगास्ते पयोदशोपहिता हिमांशोः । कलापिनो मैन्दरसानुगास्ते संभाव्यते तेन शरत्प्रवृत्तिः ॥ 70 ॥ गुणलतेव धनुर्भ्रमरावली शरदि तामरसं गमिताधिकम् । ततिरतोऽप्सरसां कुसुमेषुणा शरदितामरसङ्गमिताधिकम् ॥ 71 ॥ इति वचनमुदारं भाषमाणे मुदारं प्रशमितवृजिनस्य स्वर्गिनाथे जिनस्य । मतिरिह चैनगानां रन्तुमासीन्नगानां ततिषु कुसुमलीनां वीक्ष्य पालीमलीनाम् ॥ 72 ॥ इति महाकविश्रीहरिचन्द्रविरचिते धर्मशर्माभ्युदये महाकाव्य एकादशः सर्गः । 83 द्वादशः सर्गः । दिदृक्षया काननसंपदां पुरादथायमिक्ष्वाकुपतिर्विनिर्ययौ । विधीयतेऽन्योऽप्यनुयाथिनां गुणैः समाहितः किं न तथाविधः प्रभुः ॥ 1 ॥ बभूव यत्पुष्पवतीमृतुक्षणे वनस्थली सेवितुमुत्सुको जनः । अचिन्तितात्मक्रमविप्लवो महान्मनोनुरागः खलु तत्र कारणम् ॥ 2 ॥ विकासिपुष्पगुणि कानने जनाः प्रयातुमीपुः सह कामिनीगणैः । स्मरस्य पञ्चापि न पुष्पमार्गणा भवन्ति सह्याः किमसंख्यतां गताः ॥ 3 ॥ भौ तदारक्तमलक्तकद्रवैर्वधूजनस्याङ्घ्रिसरोरुहद्वयम् । पथि स्थलाम्भोरुहकोटिकण्टकक्षतक्षरच्छोणितसंचयैरिव ॥ 4 ॥ गतागतेषु स्खलितं वितन्वता नितम्बभारेण समं जडात्मना । भुजौ सुवृत्तावपि कङ्कणकणैः किलाङ्गनानां कलहं प्रचक्रतुः ॥ 9 ॥ For Private and Personal Use Only 6. शरदिता बाणख 1. हे मनुष्यस्वामिन्. 2. हे सुराजम. शोभना राज्ञां मा यस्य तत्संबोधनम्. 3. स्तवेन. 4. मन्दर-सानु - गा- आस्ते. 5. मन्द-रस- अनुगा:- ते fNDatA अतएव अमरसङ्गमिता देवसङ्गं प्राप्ता. अधिकं जले. 7. यस्यास्ताम्. धनं निरन्तरं गानं
Page #93
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir 84 kaavymaalaa| गुरुस्तनाभोगभरेण मध्यतः कृशोदरीयं झटिति त्रुटिष्यति । इतीव काञ्ची कलकिङ्किणीवगैर्मुगीदृशः पूत्कुरुते स्म वर्त्मनि ॥ 6 ॥ नितम्बसंवाहनबाहुलालनश्रमोदभारापनयादिभिर्वनैः । चटूनि चक्रे मुहुरेणचक्षुषां विचक्षणो दक्षिणमारुतः पथि ॥ 7 ॥ प्रवालशालिन्यनपेतविभ्रमा नितान्तर्मुच्चैस्तनगुच्छलाञ्छिता । सलीलमुद्यत्तरुणावलम्बिता वनं ययौ कापि लतेव जङ्गमा ॥ 8 ॥ नितम्बबिम्बप्रसराहतक्रमः कुचस्थलीताडनमूर्छितश्च यः । / विलासिनीनां मलयाद्रिमारुतः स जीव्यते स्म श्वासतानिलैः पथि ॥ 9 ॥ प्रियस्य कण्ठार्पितबाहुबन्धना पथि स्खलन्ती विनिमीलनादृशोः । प्रकाशयन्तीव मनोभवान्धतां जगाम काचिद्वनमेणलोचना ॥ 10 ॥ यथाभवन्नूपुरपाणिकङ्कणकणप्रगल्भो मणिकिङ्किणीरवः । उपेयुषीणां वनमेणचक्षुषां तथा पुरो लास्यमधत्त मन्मथः ॥ 11 ॥ उदश्चति भ्रूलतिका मुहुर्मुहुः प्रकम्पते तन्त्रि यदोष्ठपल्लवः । अवैमि तेन स्मितपुष्पशातनो विजृम्भते ते हृदि मानमारुतः ॥ 12 ॥ जगज्जनानन्दविधायिनि क्षणे सृथा त्वयारम्भि मृगाक्षि विग्रहः । मनस्विनीनां सुलभाभिमानता महानृतुप्रक्रम एष दुर्लभः ॥ 13 ॥ अथापराद्धं दयितेन कुत्रचिद्विनोपपत्येति तवाकुलं मनः । परस्परं प्रेम समुन्नतिं गतं भयानि भामिन्यपदेऽपि पश्यति ॥ 14 ॥ अनन्यनारीप्रणयिन्यपि त्वया यदागसां चिह्नमदर्शि स भ्रमः । रसेन यस्त्वामभितोऽपि वीक्षते कथं स ते विप्रियमाचरिष्यति ॥ 15 ॥ अपास्तपीयूषमयूखशोभया प्रभातकान्त्येव वियुक्तया त्वया । अनुज्झितस्नेहभरः स संप्रति प्रपद्यते दीप इवाभिपाण्डुताम् ॥ 16 ॥ कृतेर्ण्ययेव त्वयि दत्तचेतसो गतं क्षुधेव क्वचिदस्य निद्रया । मुखस्य ते दास्यमिवागतोऽधुना शशी स शीतोऽपि ददाह तद्वपुः ॥ 17 ॥ 1. पल्लवयुक्ता प्रकृष्टकेशयुक्ता च. 2. विलाससहिता पक्षिसंचारसमेता च. 3. उच्चैः स्तन-गुच्छलाञ्छिता; उच्चैः स्तनगुच्छलाञ्छिता. 4. तरुणा वृक्षण तरुणपुरुषेण च अवलम्बिता. For Private and Personal Use Only
Page #94
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir 12 सर्गः ] धर्मशर्माभ्युदयम् । ध्रुवं वियोगे कुसुमेषुमार्गणैस्तवापि भिन्नं हृदयं विभाव्यते । अमी समुल्लासितसारसौरभाः स्फुरन्ति निःश्वाससमीरणाः कुतः ॥ 18 ॥ तदस्तु संधिर्युवयोः प्रसीद नः प्रतप्तयोरायसपिण्डयोरिव । सखीभिरित्थं गदितानुकूलयांचकार कान्तं किल कापि कामिनी ॥ 19 ॥ (कुलकम्) 86 विभिद्य मानं कलकोकिलस्वने मनोनुरागं मिथुनेषु तन्वति । कुतूहलादेव स केवलं तदा धनुर्धुनीते स्म जगज्जयी स्मरः ॥ 20 ॥ त्रिनेत्रसङ्ग्रामभरे पलायितः स्मरस्य विश्वासपदं कथं मधुः । उमार्पितप्रत्यय एष मन्यते विलासिनीर्जीवितदानपण्डिताः ॥ 21 ॥ विवर्णतां लोकबहिःस्थिति पिका मधुं प्रभुद्रोहिणमाश्रिता ययुः । नतभ्रुवां पादयुगस्य पङ्कजं समाश्रितच्छायमभूत्पदं श्रियः ॥ 22 ॥ तरुन्निपङ्गानिव बिभ्रतामुना स्मरस्य पउप्पाः कति नार्पिताः शराः । परं तथाप्येष जगज्जये वधूकटाक्षमेवेषुममन्यत क्षमम् ॥ 23 ॥ वसन्तलीलामलयानिलादिभिः समं मनोभूः समयेन युज्यते । निरन्तरं तस्य समस्तदिग्जये सहायभावं सुदृशो वितन्वते ॥ 24 ॥ इति प्रसङ्गादुपलालिताः प्रियैः स्वशक्तिमाकर्ण्य मधुप्रधर्षिणीम् । स्वरूपगर्वोन्हुरकंधराः स्खलत्पदप्रचारं पथि जग्मुरङ्गनाः ॥ 25 ॥ (kulakam) For Private and Personal Use Only प्रभोदयाहादितलोकलोचनो विलासिनीभिः परिवारितस्ततः । शशीव ताराभिरलंकृतो घनं वनं विवेशोत्तरकोशलेश्वरः ॥ 26 ॥ गिरीशलीलावनमित्युपश्रुते भ्रमन्निह ष्ठोपभयादिव स्मरः । न कान्तिपीयूषनिधानकुम्भयोर्मुमोच कान्ताकुचयोरुपान्तिकम् ॥ 27 ॥ ध्रुवं त्रिनेत्रानलदाहतः प्रभृत्युदर्चिपि द्वेपमुपागतः स्मरः । यत्र सान्द्रद्रुमदीर्घदुर्दिने वने निवासैकरसो बभूव सः ॥ 28 ॥ Fear मारुततकेतकीपरागपांसुप्रकरः समन्ततः । अनङ्गदावानलमीलितात्मनां वियोगभाजामिव भस्मसंचयः ॥ 29 ॥
Page #95
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir काव्यमाला । इतस्ततः कज्जलकोमला दधौ पुरो भ्रमन्ती भ्रमराङ्गनावलिः । जगजिगीषोविषमेषुभूभुजः कराग्रवल्गन्निशितासिविभ्रमम् ॥ 30 ॥ विजित्य बाणैमदनस्य कुर्वतः समस्तमेकातपवारणं जगत् । अभङ्गुरां षट्पदबन्दिनो वने जगुस्तदानी विरुदावलीमिव ॥ 31 ॥ परागपुञ्जा यदि पुष्पजा अमी न पांसुतल्पाः स्मरमत्तदन्तिनः । अलिच्छलात्पान्थवधाय धावतः कथं तदन्तस्त्रुटितानि शृङ्खला ॥ 32 ॥ ददत्प्रवालौष्ठमुपात्तयौवनो मधुः प्रसूनांशुककर्षणोत्सुकः । लतावधूनामिह संगमे जनैरदर्शि कूजन्निव कोकिलखनैः ॥ 33 ॥ शिखण्डिनां ताण्डवमत्र वीक्षितुं तवास्ति चेञ्चेतसि तन्वि कौतुकम् । समाल्यमुद्दामनितम्बचुम्बिनं सुकेशि तत्संणु केशसंचयम् ॥ 34 ॥ जलेषु ते वक्रसरोजनिर्जितो जनैः स्फुटच्चारुसरोरुहाकरः । अदर्शि सब्रीड इवोदरे क्षिपन्क्रपाणपुत्रीमिव षट्पदावलिम् ॥ 35 ॥ सविभ्रमं वीक्ष्य तवेक्षणद्वयं गतं च वाचालितरत्ननपुरम् । महोत्पलैर्वारि निमीलितं दिवि हियेव हंसैश्च पलायितं जवात् । 36 ॥ यदि स्फुरिष्यन्ति तवाधरातेः पुरः कियत्कालमशोकपल्लवाः । तदाधिगत्यान्तरमुद्यतत्रपा ध्रुवं गमिष्यन्ति विवर्णताममी ॥ 37 ॥ भव क्षणं चण्डि वियोगिनीजने दयालुरुन्मुद्रय सुन्दरी गिरम् । अमी हताशाः प्रथयन्तु मूकतां कृतान्तदूता इव लक्षिताः पिकाः ॥ 38 ॥ उदीरयन्नित्यमृतप्रपां गिरं विचित्रचाटूक्तिविचक्षणः क्षणात् । प्रसर्पदानन्दतिरोहितकुधं चकार कश्चित्तरूणो मनस्विनीम् ॥ 39 ॥ (कुलकम्) अगोचरं चण्डरुचेरपि द्युतां निकुञ्जलीलासदनेषु पुञ्जितम् । प्रभाभिरुद्भासितवीरुधस्तमो विनिन्यिरे भङ्गमनङ्गदीपिकाः ॥ 40 ॥ परिभ्रमन्त्यः कुसुमोच्चिचीषया विरेजिरे तत्र सरोजलोचनाः । जिनेन्द्रमभ्यर्चयितुं सपर्यया कृतप्रयत्ना वनदेवता इव ॥ 41 ॥ उदग्रशाखाकुसुमार्घमुदुजा व्युदस्य पाणिद्वयमञ्चितोदरी । नितम्बभूस्खस्तदुकूलबन्धना नितम्बिनी कस्य चकार notsavam ॥ 42 // For Private and Personal Use Only
Page #96
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir 12 सर्गः] धर्मशाभ्युदयम् । 87 करैः प्रवालान्कुसुमानि लोचनैर्नखांशुभिस्तत्र विजित्य मञ्जरीः । वधूजनस्यास्य जिघृक्षतो भयात्किलाचकम्पे पवनाहतं वनम् ॥ 43 ॥ प्रमत्तकान्ताकरसंगमादमी सदागमाभ्यासरसोज्ज्वला अपि । क्षणान्निपेतुः सुमनोगणा यतो ह्रियेव विच्छायमभूत्ततो वनम् ॥ 14 ॥ किमन्यदन्ये पिकपञ्चमादयो यशांसि पुण्यैरलभन्त सेवकाः । समर्थ्यते कार्यमनङ्गभूपतेः पुनस्तदेकेन वसन्तशाखिना ॥ 45 ॥ इतीव काचिन्नवचूतमञ्जरी प्रियस्य वश्यौषधिमाददे मुदा । खमेव तदर्शनमात्रकर्मणा विवेद मुग्धा न वशीकृतं पुरा ॥ 46 ॥ (युग्मम्) लताग्रदोलाञ्चनलीलया मुहुर्नतोन्नतस्फारनितम्बमण्डला । श्रमं प्रचक्रे पुरुषायितक्रियाप्रकर्पहेतोरिव कापि कामिनी ॥ 47 ॥ स्वमूर्ध्नि चूडामणिरश्मिकामुके निवेशयन्ती नवनीपगोलकम् । पिकाय मर्मव्यथकाय कानने निबद्धलक्ष्येव वधूरलक्ष्यत ॥ 48 ॥ कयाचिदुज्जृम्भितचारुचम्पकप्रसूनमाला जगृहे न पाणिना । स्मरान्तकग्रस्तवियोगिनीच्युतां विडम्बयन्ती कलधौतमेखलाम् ॥ 49 ॥ उदग्रशाखाञ्चनचञ्चलाङ्गुले(जस्य मूलं स्टशति प्रिये छलात् । स्मितं वधूनामिव वीक्ष्य सत्रपैरमुच्यतात्मा कुसुमैर्दुमाग्रतः ॥ 50 ॥ मिथः प्रदत्तैनवपुष्पदामभिर्बभुस्तदानीं मिथुनानि सर्वतः । अवन्ध्यपातप्रसरैः प्रकोपतश्चितानि बाणैरिव पुष्पधन्वना ॥ 11 ॥ विपक्षनामापि कुरङ्गचक्षुषां बभूव मन्त्रो ध्रुवमाभिचारिकः । प्रियैस्तदुच्चारणपूर्वमर्पिता प्रसूनमाला यदियाय वजताम् ॥ 52 ॥ रतावसाने लतिकागृहाद्वधूर्विनिर्यतीः स्विन्नकपोलमण्डलाः । / प्रवीजयन्ति स्म समीरणेरितैः प्रवाललीलाव्यजनैर्महीरुहाः ॥ 53 / / स्त्रजो विचित्रा हृदि जीवितेश्वरैः समाहिताश्चारुचकोरचक्षुषाम् । तदन्तरेऽन्तर्विशतो मनोभुवश्चकासिरे वन्दनमालिका इव ॥ 14 ॥ 1 आम्रण, For Private and Personal Use Only
Page #97
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir kaavymaalaa| स्मितं विलासस्य कटाक्षविभ्रमं रतेरनङ्गस्य सुधारसच्छटाः । यशांसि तारुण्यनृपस्य मेनिरे विलासिनीनां शिरसि स्रजो जनाः ॥ 55 ॥ प्रसूनशून्येऽपि तदर्थिनी तरौ नियोजयन्ती करपल्लवं मुहुः । निरीक्षणात्पत्युरनङ्गविह्वला स्मितं सखीनां विदधे सुलोचना ॥ 56 ॥ तदा यदासीत्तनुरामणीयकं प्रसूनमालाभरणैर्मृगीदृशाम् । अवति तद्वर्णयितुं तदा स्मरो यदा कवित्वं लभते प्रसादतः ॥ 17 ॥ कृतेऽपि पुष्पावचये समन्ततो लतासु लीलार्पितपाणिपल्लवाः । स्फुरन्नखांशुप्रकरेण तत्क्षणं वितेनिरे पुष्पविभङ्गिमङ्गनाः ॥ 18 ॥ प्रसूनलक्ष्मीमपहृत्य गच्छतां वधूजनानां भयलोलचक्षुषाम् । वनेन मुक्ता विषमेषुशालिना शिलीमुखास्तत्र निपेतुरन्तिके ॥ 59 ॥ समुल्लसत्संमदवाष्पविन्दुभिर्निलीयमानौरव लोचनैर्नृणाम् । वपुर्जलाई श्रमभारभङ्गुरास्तदा वहन्ति स्म कुरङ्गलोचनाः ॥ 60 ॥ शुभ्राम्भोजविशाललोचनयुगोपान्तेषु विभ्रन्नवां सद्यः प्रस्फुटशुक्तिसंपुटतटीनिष्क्रान्तमुक्ताकृतिम् । मूले च स्तनकुम्भयोरनुकृतथ्योतत्सुधाम्भोलवः स्त्रीणां जीवितमन्मथः समजनि स्वेदोदविन्दुव्रजः ॥ 61 ॥ वनान्मकरकेतनप्रणयिनः करोल्लासित स्फुरत्कमलकेलयस्तुलितपूर्णचन्द्राननाः । अशेषकुसुमोच्चयश्रमजलादेहास्ततो ___ जवाजनितविस्मयाः श्रिय इव स्त्रियो निर्ययुः ॥ 62 / / ताहक्कान्ताचरणकमलस्पर्शजाग्रत्स्मरस्य प्रस्वेदाम्बुद्रव इव पुरो विन्ध्यधात्रीधरस्य । उद्दामोमिप्रसरपुलको धर्ममर्मव्यथायां दृष्टः सैन्यैरसिरिव महान्नर्मदाम्भःप्रवाहः ॥ 63 ॥ इति महाकविश्रीहरिचन्द्रविरचिते धर्मशर्माभ्युदये महाकाव्ये द्वादशः सर्गः । For Private and Personal Use Only
Page #98
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir 13 सर्गः] धर्मशर्माभ्युदयम् । त्रयोदशः सर्गः । द्विगुणितमिव यात्रया वनानां स्तनजघनोद्वहनश्रमं वहन्त्यः । जलविहरणवाञ्छया सकान्ता ययुरथ मेकलकन्यका तरुण्यः ॥ 1 ॥ जलभरपरिरम्भदत्तचित्ताः श्रमसलिलप्रसरच्छलेन रागात् । प्रथममिव समेत्य संमुखं ताः सपदि जलैः परिरेभिरे तरुण्यः ॥ 2 ॥ क्षितितलविनिवेशनात्प्रसर्पन्नखमणिशोणमयूखमझियुग्मम् । श्रमनिवहविलम्बमानजिह्वाप्रसरमिवाध्वनि सुभ्रवां बभासे ॥ 3 ॥ प्रियकरकलितं विलासिनीनां नवशिखिपत्रमयातपत्ररन्दम् । मृदुकरपरिमर्शनात्तसौख्यं वनमिव पृष्ठगतं रराज रागात् ॥ 4 ॥ इह मृगनयनासु साम्यमक्ष्णोः प्रथममवेक्ष्य विशश्वसुः कुरङ्गयः । तदनु निरुपमैर्भुवो विलासैर्विजितगुणा इव ताः प्रणश्य जग्मुः ॥ 5 ॥ वदनमनु मृगीदशो द्रुमाग्रात्पतदलिमण्डलमाशु गन्धलुब्धम् । क्षितिगतशशिनो भ्रमेण राहोरवतरतो गगनाद्दयुतिं जहार ॥ 6 ॥ दिनकरकिरणैरुपर्यधस्तात्तुलितकुकलकृशानुभिः परागैः । पुटनिहितसुवर्णवद्वधूभिः स्वतनुरमन्यत हन्त तप्यमाना ॥ 7 ॥ वनविहरणखेदनिःसहं ते वपुरतिपीनपयोधरं बभूव । / इति किल स मुदस्य कोऽपि दोभा युवतिमनाकुलितो जगाम रागी ॥ 8 ॥ मिलदुरसिजचक्रवाकयुग्माः प्रथयति भास्वति यौवने प्रकाशम् । स्फुटरवकलहंसकास्तरुण्यः सरित इव प्रतिपेदिरे नदी ताम् ॥ 9 ॥ अधिगतकरुणारसेव रेवा श्रमभरमन्दरुचो विलोक्य तन्वीः । जललवनिचितारविन्ददम्भात्सपदि सबाप्पकणेक्षणा बभूव ॥ 10 ॥ प्रकटय पुलिनानि दर्शयाम्भोभ्रमणमुदञ्चय निर्भरं तरङ्गान् । घनजघनगभीरनाभिनृत्यद्भुकुटि तुलां न तथाप्युपैषि तन्व्याः ॥ 11 ॥ नयनमिव महोत्पलं तरुण्याः सरसिजमास्यनिभं च मन्यसे यत् । तदुभयमपि विभ्रमैरुभाभ्यां जितमिह वल्गसि किं थोद्वहन्ती ॥ 12 ॥ इति मुहुरपरैर्यथार्थमुक्ता क्षणमपि न स्थिरतां दधौ हियेव । गिरिविवरतलान्यधोमुखी सा परमपराब्धिवद्धतं jgaam॥13॥(kaalaapkm) 12 For Private and Personal Use Only
Page #99
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir काव्यमाला । प्रकटितपुलकेव सा स्त्रवन्ती विदलितशैवलराजिमञ्जरीभिः । सरलिततरलोमिबाहुदण्डा प्रणयभरादिव दातुमङ्कपालिम् ॥ 14 ॥ स्मितमिव नवफेनमुद्वहन्ती प्रथममनल्पसरोजकल्पिता; / कलविहगरौवरवालपन्ती व्यतनुत पाद्यमिवाम्बुभिर्वधूनाम् ॥15॥(युग्म्म्) उपनदि पुलिने प्रियस्य मुक्तामणिमयभूषणभाजि वक्षसीव । खयमुपरि निपत्य कापि रागान्मुहुरिह लोलयति स्म चञ्चलाक्षी ॥ 16 ॥ प्रणिहितमनसो मृगेक्षणानां चटुलविवर्तितनेत्रविभ्रमेषु । प्रविदधुरधिकस्टहां ह्रदिन्यां चलशफरीस्फुरिते क्षणं युवा नः ॥ 17 ॥ उपनदि नलिनीवनेषु गुञ्जत्यलिनि निमीलितलोचनः कुरङ्गः । तटगतमपि नो ददर्श सैन्यं नहि विषयान्धमतिः किमप्यवैति ॥ 18 ॥ कथमपि तटिनीमगाहमानाश्चकितदृशः प्रतिमाछलेन तन्व्यः । इह पयसि भुजावलम्बनार्थं समभिसृता इव वारिदेवताभिः । / 19 ॥ अधिगतनदमप्यगाधभावैः सलिलविहारपरिच्छदं वहन्त्यः । प्रणयिभिरथ धार्यमाणहस्ताः प्रविविशुरम्भसि कातरास्तरुण्यः ॥ 20 ॥ अविरलपलितायमानफेनं वलिनमिवोर्मिभिरङ्गमुद्दहन्ती । जतुबहलवधूपदप्रहारैरजनि सरिजरती रुपेव रक्ता ॥ 21 ॥ ध्वनिविजितगुणोऽप्यनेकधायं रटति पुरः कथमत्रपो मरालः । इति समुचितवेदिनेव तन्व्याः स्थितमिह वारिणि नूपुरेण तूप्णीम् ॥ 22 ॥ प्रसरति जललीलया जनेऽस्मिन्बिसवदनो दिवमुत्पपात हंसः । नवपरिभवलेखमुन्नलिन्या प्रहित इवांशुमते प्रियाय दूतः ॥ 23 ॥ पृथुतरजघनैनितम्बिनीनां स्खलितगतिः पयसामभूत्प्रवाहः । अधिगतवनितानितम्बभारः कथमथवा सरसः पुरः प्रयाति ॥ 24 ॥ अपहृतवसने जडेन लौल्याजघनशिलाफलके नितम्बवत्याः । करजलिपिपदात्तदाविरासीद्विषमशरस्य जगज्जयप्रशस्तिः ॥ 25 ॥ कथमधिक गुणं करं मृगाक्षी क्षिपति मयीह वनान्तमाश्रितायाम् । इति विदितपराभवेव लक्ष्मीः सपदि सरोजनिवासमुत्ससर्ज ॥ 26 ॥ 1. वलीयुक्तम्. For Private and Personal Use Only
Page #100
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir 13 सर्गः] धर्मशर्माभ्युदयम् । - 91 निवसनमिव शैवलं निरस्य स्टशति जने नवसङ्गभाजि मध्यम् । वदनमिव पिधातुमुद्यतोमि प्रसरकराथ सरिद्वधूश्चकम्पे ॥ 27 ॥ पृथुतरजघनैर्विलोड्यमाना युवतिजनैः कलुषत्वमाश्रयन्ती । स्वपुलिनमुपसर्पिभिः पयोभिः सरिदुपगोपयति स्म लजितेव ॥ 28 ॥ प्रतियुवति निषेव्य नाभिरन्ध्रेष्वभिनवविन्ध्यदरीप्रवेशलीलाम् । अभजत गुरुगण्डशैलयुक्त्या स्तनकलशाग्रविघटनानि रेवा ॥ 29 ॥ वरतनुजघनाहतैर्गभीरप्रकृतिभिरप्यतिचुक्षुभे पयोभिः । इह विकृतिमुपैति पण्डितोऽपि प्रणयवतीषु न किं जडस्वभावः ॥ 30 ॥ समसिचत मुहुर्मुहुः कुचाग्रं करसलिलैर्दयितो विमुग्धवध्वाः । मृदुतरहृदयस्थलीप्ररू ढस्मरनवकल्पतरोरिवाभिवृद्ध्यै ॥ 31 ॥ स्तनतटपरिघहितैः पयोभिः सपदि गले परिरेभिरे तरुण्यः । अधिगतहृदया मनस्विनीनां किमु विलसन्मकरध्वजा न कुयुः ॥ 32 ॥ हृदि निहितघटेव बदतुम्बीफललुलिताङ्गलतेव कापि तन्वी । इह पयसि सविभ्रमं तरन्ती पृथुलकुचोच्चयशालिनी रराज ॥ 33 ॥ तटमनयत चारुचम्पकानां स्त्रजमबलागलविच्युतां तरङ्गैः । निजदयितरिपोरिवौववह्नेः प्रचुरशिखापरिशङ्कया स्त्रवन्ती ॥ 34 ॥ प्रियतमकरकल्पितेऽङ्गरागे प्रथममगान्न तथा क्लमं सपत्नी । अनुनदि सलिलैर्यथापनीते नखपदमण्डनवीक्षणान्मृगाक्ष्याः ॥ 35 ॥ नवनखपदराजिरम्बुजाक्ष्या हृदि जलबिन्दुकरम्बिता बभासे । वरसारदुपढाकितप्रवालव्यतिकरदन्तुररत्नकण्ठिकेव ॥ 36 ॥ सरभसमधिपेन सिच्यमाने पृथुलपयोधरमण्डले प्रियायाः । श्रमसलिलमिषात्सखेदमश्रूण्यहह मुमोच कुचद्वयं सपत्न्याः ॥ 37 ॥ प्रियकरसलिलोक्षितातिपीनस्तनकलशोत्थितसीकरैस्तरुण्याः । प्रतियुवतिरथर्वसारमत्राक्षरनिकरैरिव ताडिता मुमूर्छ ॥ ॥ 38 ॥ अहमिह गुरुलजया हतोऽस्मि भ्रमर विवेकनिधिस्त्वमेक एव । मुखमनु सुमुखी करौ धुनाना यदुपजनं भवता muhuzcucumbe ॥ 39 // For Private and Personal Use Only
Page #101
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir 92 काव्यमाला । इति सरसिरुहभ्रमात्प्रियाणामनुसरते वदनानि षट्पदाय । रतिरसरसिकोऽपि लज्जमानः किमपि हृदि स्टहयांबभूव कामी 40 (युग्मम्) प्रियकरसलिलैमनस्विनीनां न्यशमि हृदि प्रबलोऽपि मन्युवह्निः । / अविरलमलिनाञ्जनप्रवाहो नयनयुगान्निरगादिवास्य धूमः ॥ 41 ॥ अपहृतवसने जलैनितम्बे निहितदृशं करकेलिपङ्कजेन । प्रियमुरसि विनिघ्नती स्मरस्य स्फुटमकरोत्कुसुमायुधत्वमेका ॥ 42 ॥ मुखतुहिनकरेऽपि संहतेन स्तनयुगलेन तुलां कुतोऽधिरूढे । इति जघनहतं पयो वधूनां रजनिवियोगिविहंगमौ निरासे ॥ 43 / / सरभसमिह यत्तटात्पतन्त्यः प्रविविशुरन्तरशङ्कितास्तरुण्यः । घनपुलक इवाशयो जलानां तदितत्रुद्दविन्दुभिर्वभूव ॥ 44 ॥ प्रियकरविहितामृताभिषेकैरुरसि हरानलदग्धविग्रहोऽपि । प्रतिफलितचलहिरेफदम्भादजनि सजीव इव स्मरस्तरुण्याः ॥ 45 ॥ निपतितमरविन्दमङ्गनायाः श्रवणतटादतिदुर्लभोपभोगात् । मधुकरनिकरखनैर्विलोले पयसि शुचेव समाकुलं रुरोद ॥ 46 ॥ अविरललहरीप्रसार्यमाणैस्तरलदृशश्चकितेब केशजालैः । स्तनकलशतटान्ममज्ज पत्रान्तरमकरी मरितः पयस्यगाधे । / 47 ॥ अभजत जघनं जघान वक्षस्तरलतरङ्गकरैश्चकर्ष केशान् । विट इव जलराशिरङ्गनानां सरभसपाणिपुटाहतश्रुकूज ॥ 48 ॥ मुखमपहृतपत्रमङ्गनानां प्रबलजलैरवलोक्य शङ्कितेव । सरिदकृत पुनस्तदर्थमूर्मिप्रसरकरार्पितशेवलप्ररोहैः ॥ 49 ॥ सपदि वरतनोरतन्यतान्तर्य इह परिप्वजता जडेन रागः । स किल विमलयोयुगे तदक्ष्णोः स्फटिक इव प्रकटीबभूव तस्याः ॥ 10 ॥ निरलकमपवस्त्रमस्तमाल्यं क्षततिलकं च्युतयावकाधरौष्ठम् । सह दयिततमैर्निषेव्यमाणं सुरतमिवाम्बु मुदेऽभवद्वधूनाम् ॥ 11 ॥ श्रवणपथरतापि कामिनीनां विशदगुणाप्यपदूषणापि दृष्टिः । अभजत जडसंगमेन रागं घिगधि कनीचरताश्रयं जनानाम् ॥ 12 ॥ 1. केशकौटिल्यरोहित्यात्. For Private and Personal Use Only
Page #102
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir 13 सर्गः] धर्मशर्माभ्युदयम् । धुतकरवलयस्वनं निशम्य प्रतियुवतेरलिखण्डिताधरायाः । अविहितकथया कयापि सेयं विवलितकंधरमैक्षि jiiviteshH॥ 53 // अकलुषतरवारिभिविभिन्नास्वभिनवपत्रलतासु कामिनीनाम् । नखपदविततिर्दधौ कुचान्तर्भुवि परिशेषितरक्तकन्दलीलाम् ॥ 54 ॥ अविरतजलकेलिलोलकान्तास्तनकलशच्युतकुङ्कुमैस्तदानीम् । कृतबहलविलेपनेव रेवा पतिमकरोत्सरितामतीव रक्तम् ॥ 55 ॥ अहमुदयवता जनेन नीचैःपथनिरतापि यदृच्छयोपभुक्ता । इति सरलितवीचिबाहुदण्डा प्रमदभरादिव वाहिनी ननत ॥ 16 ॥ दिनमवलमथो गृहान्प्रयाथ क्षणमहमप्यभयं भजामि कान्तम् । इति करुणरुतेन चक्रवाक्या समभिहिता इव ताः प्रयातुमीषुः ॥ 57 ॥ इति कृतजलकेलिकौतुकास्ताः सह दयितैः सुदृशस्ततोऽवतेरुः । कलुषितहृदयस्तदा नदोऽपि प्रकटमभूदिव तद्वियोगदुःखैः ॥ 18 ॥ जलविहरणकलिमुत्सृजन्त्याः कचनिचयः क्षरदम्बुरम्वुजाक्ष्याः । परिविदितनितम्बसङ्गसौख्यः पुनरपि बन्धभियेव रोदिति स्म । / 59 ॥ मुखशशिविमुखीकृतावतारे सतमसि पक्ष इवोच्चये कचानाम् । अविरलजलबिन्दवस्तदानीमुडुनिकरा इव रेजिरे वधूनाम् ॥ 6 ॥ प्रणयमथ जलाविलांशुकानां मुमुचुरुदारदृशः क्षणात्तदानीम् । ध्रुवमवगणयन्ति जाड्यभीत्या स्वयमपि नीरसमागतं विदग्धाः ॥ 61 ॥ अतिशयपरिभोगतोऽम्बुलीलारसमयतामिव सुभ्रुवोऽभिजग्मुः । सितसिचयपदाद्यदुत्तरङ्ग पुनरपि भेजुरिमाः पयःपयोधिम् ॥ 62 ॥ मैरुदपहृतकंकणापि कामं करकलितामलकणा तदानीम् । कचनिचयविभूषितापि चित्रं विकचसरोजमुखी रराज काचित् । / 63 ॥ अनुकलितगुणस्य सौमनस्यं प्रकटमभूत्कुसुमोच्चयस्य तेन । अहमहमिकया स्वयं वधूभिर्यदयमधार्यत मूर्ध्नि संभ्रमेण ॥ 64 ॥ समुचितसमयेन मन्मथस्य त्रिभुवनराज्यपदे प्रतिष्ठितस्य । मृगमदतिलकच्छलान्मृगाक्षी न्यधित मुखे नवनीलमातपत्रम् ॥ 65 ॥ 1. समाप्तप्रायम्. 2, नीर-समागतम्; नीरसं-आगतम्. 3. पवनापनीतजलकणापि. For Private and Personal Use Only
Page #103
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org 94 काव्यमाला । अभिनवशशिनो भ्रमेण मा भून्मम वदनेन समागमो मृगस्य । श्रवणगतमितीव कापि पाशद्वयमकरोन्मणिकुण्डलच्छलेन ॥ 66 ॥ मृगमदवन सारसारपङ्कस्तचकितकुम्भनिभस्तनी सखीनाम् । हृदि मदनगजेन्द्रमात्तधूलीमदमिव काचिददर्शयत्कृशाङ्गी ॥ 67 ॥ लवणिमरसपूर्णनाभिवापीमनु जलयन्त्रघटीगुणोपमानम् । निरवधि दधती कयापि मुक्तामणिमयहारलता न्यधायि कण्ठे ॥ 68 ॥ अभिमुखमभिदह्यमानकृष्णागुरुवनधूमचयच्छलेन तन्व्यः । स्मरपरवंशवल्लभाभिसारोत्सुकमनसः परिरेभिरे तमांसि ॥ 69 ॥ रतिरमणविलासोल्छासलीलासु लोलाः किमपि किमपि चित्ते चिन्तयन्त्यस्तरुण्यः । Acharya Shri Kailassagarsuri Gyanmandir प्रविरचितविचित्रोदारशृङ्गारसाराः सह निजनिजनाथैः स्वानि धामानि जग्मुः ॥ 70 ॥ इत्थं वारिविहारकेलिगलित श्रोणीदुकुलाचला वीक्ष्यैताः परयोषितः सुकृतधूर्धर्यो जगद्बान्धवः । तद्दोषोपचयप्रमार्जनविधौ दत्ताशयः सांशुको स्तब्धि स्नातुमिवापरं दिनमणिस्तत्कालमेवागमत् ॥ 71 ॥ इति महाकविश्रीहरिचन्द्रविरचिते धर्मशर्माभ्युदये महाकाव्ये त्रयोदशः सर्गः । चतुर्दशः सर्गः । स्वं सप्तधा स्यन्दनसप्तिदम्भात्कृत्वा समाराधयतोऽथ वृद्ध्यै । ध्वान्तस्य भानुः कृपयेव दातुं प्रस्तावमस्ताचलसंमुखोऽभूत् ॥ 1 ॥ अपास्य पूर्वामभिसर्तुकामो गुप्तां दिशं पाशधरेण सूर्यः । विलम्बमानापसरन्मयूखैः पपात पाशैरिव कृष्यमाणः ॥ 2 ॥ स्वैराभिसारोत्सव संनिरोधात्क्रोधो राणामिव बन्धकीनाम् । अर्कस्तदा रक्तकटाक्षलक्षच्छटाभिराताम्ररुचिर्वभूव ॥ 3 ॥ तां पूर्वगोत्रस्थितिमप्यपास्य यद्वारुणीं नीचरतः सिषेवे । स्वसंनिधानादपसार्यते स्म महीयसा तेन विहायसार्कः ॥ 4 ॥ 1. रथाश्व व्याजात्. 2. वरुणेन. For Private and Personal Use Only
Page #104
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir 14 सर्गः ] धर्मशर्माभ्युदयम् । यथा यथा चण्डरुचिः प्रतीच्यां संतापमुत्सृज्य बभूव रक्तः । स्पर्धानुबन्धादिव कामिनोऽपि तथा तथा प्रेमवतीष्वरज्यन् ॥ 5 ॥ प्राप्तं पुनः प्रत्यगमोषधीषु न्यासीचकारात्मरुचोऽत्र कश्चित् । शेषा रविः स्थापयितुं दिनान्ते यियासुरस्ताचलमाजगाम ॥ 6 ॥ मूर्भीव लीलावनकुन्तलाये तिष्ठन्भुवो भानुरिहास्तशैले । चूडामणित्वं प्रययौ दिनान्तेऽप्यहो महत्वं महतामचिन्त्यम् ॥ 7 ॥ अस्ताद्रिमारुह्य रविः पयोधौ कैवर्तवत्क्षिप्तकराग्रजालः । आकृष्य चिक्षेप नभस्तटेऽसौ क्रमात्कुलीरं मकरं च मीनम् ॥ 8 ॥ आविर्भवान्तकृपाणयष्ट्या छिन्नेव मूले दिनवलिरुच्चैः । स्वस्तांशुमत्पक्कफला पतन्ती सद्यो जगद्वयाकुलमाततान ॥ 9 ॥ बिम्बे सवितुः पयोधी प्रोत्तपोतभ्रममादधाने । लोलांशुकाष्ठाग्रविलम्बिताहः सांयात्रिकेणाम्बुनि मङ्कुमीषे ॥ 10 ॥ भूयो जगद्रूपणमेव कर्तुं तप्तं सुवर्णोज्ज्वलभानुगोलम् । कराग्रसंदेशधृतं पयोधेश्चिक्षेप नोरे विधिहेमकारः ॥ 11 ॥ आवर्तगर्तान्तरसौ पयोधेयधीयत स्यन्दनवाहवेपैः । आकृष्य शूरोऽपि तमःसमूहैरहो दुरन्तो बलिनां विरोधः ॥ 12 ॥ प्रवासिना तद्विरहाक्षमेव सूर्येण पत्यारुणकान्तिदम्भात् । दत्त्वालये पत्रकपामुद्रां ययौ सहाम्भोजवनस्य लक्ष्मीः ॥ 13 ॥ दिशां समानेऽपि वियोगदुःखे पूर्वैव पूर्व यदभूद्विवर्णा । तेनात्मनि प्रेम वेरतुल्यं प्रवासिनोऽनक्षरमाचचक्षे ॥ 14 ॥ कामस्तदानीं मिथुनानि शीघ्रं प्रत्येकमेकः प्रजहार बाणैः । न लक्ष्यशुद्धिर्निविडान्धकारे भविष्यतीत्याहितचेतसेव ॥ 15 ॥ अन्योन्यदत्तं विसखण्डमास्ये रथाङ्गनाम्नोर्युगलं प्रयत्नात् । सायं वियोगाद्दतमुत्पतिष्णोर्जीवस्य वज्जार्गलवद्बभार ॥ 16 ॥ लब्ध्वा पयोमज्जनपूर्वमब्धे रम्यांशुकप्रावरणं दिनान्ते । मित्रेण दूराध्वचरेण मुक्तं वर्त्माम्बरं ध्वान्तमलीमसं tat ॥ 17 ॥ 1. pratiparvatam . For Private and Personal Use Only 95
Page #105
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir kaavymaalaa| nirmajjya sindhau सवितुर्दिनान्ते थोडुरत्नोद्धरणाय यत्नः । यत्तत्करस्पर्शमवाप्य जग्मुर्भूयोऽपि रत्नाकरमेव तानि ॥ 18 ॥ मित्रं क्वचित्कूटनिधिनिधत्ते वसूनि हृत्वेत्युदितापवादः । संध्यामथोदीरितरागरक्तां शस्त्रीमिवान्तर्निदधेऽस्तशैलः ॥ 19 ॥ प्रदोषपञ्चास्यचपेटयोच्चैरुन्मुक्तमुक्तोज्ज्वलतारकौघः । ध्वस्तो नभःप्रौढगजस्य भास्वत्कुम्भोपरश्येन्दुमिपादुदस्तः ॥ 20 ॥ अथास्तसंध्यारुधिराणि पातुं विस्तारिताराभरदन्तुरास्यः । वेतालवत्कालकरालमूर्तिः समुजिजृम्भे सहसान्धकारः ॥ 21 ॥ अस्ताचलात्कालवलीमुखेन क्षिप्ते मधुच्छत्र इवार्कबिम्बे । उड्डीयमानैरिव चञ्चरीकैर्निरन्तरं व्यापि नभस्तमोभिः ॥ 22 ॥ अन्यं जलाधारमितः प्रविष्टे कुतोऽपि हंसे सहिते सहायैः । नभःसरोऽच्छेदगरीयसीभिश्छन्नं तमःशैवलमञ्जरीभिः ॥ 23 ॥ अस्तं गते भास्वति जीवितेशे विकीर्णकेशव तमःसमूहः । ताराश्रुबिन्दुप्रकरैवियोगदुःखादिव द्यौ रुदती ररान ॥ 24 ॥ तेजोनिरस्तद्विजराजजीवे गते जगत्तापिनि तिग्मरश्मौ । तहासहर्म्य तमसा विशुद्ध्ये द्योगामयेनेव विलिम्पति स्म ॥ 25 ॥ नूनं महो ध्वान्तभयादिवान्तश्चित्ते निलीनं परिहृत्य चक्षुः । यच्चेतसैवेक्षणनियंपेक्षमद्राक्षुरुच्चावचमत्र लोकाः ॥ 26 ॥ आज्ञामतिक्रम्य मनोभवस्य यियासतां सत्वरमध्वगानाम् । पुनस्तदा नीलशिलामयोच्चप्राकारबन्धाथितमन्धकारैः । / 27 / / लब्ध्वा समृद्धि रतये स्वभावान्मलीमसानां मलिना भवन्ति । यत्पांमुला दस्युनिशाचराणामभन्मुदे केवलमन्धकारः ॥ 28 ॥ तथाविधे सूचिमुखाग्रभेद्ये जातेऽन्धकारे वसतिं प्रियस्य । हृत्कक्षलग्नस्मरदाहवह्निविज्ञातमार्गव जगाम काचित् ॥ 29 ॥ 1. यथा कश्चिच्छद्मनिचानो मित्रद्रोहो द्रव्यं गृहीत्वा मित्रं घातयति, रक्तालिप्तां कार्यकारिणी छुरिकां च पिदधाति tadvat. For Private and Personal Use Only
Page #106
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir 14 सर्गः] धर्मशर्माभ्युदयम् । संचार्यमाणा निशि कामिनीभिहागृहं रेजुरमी प्रदीपाः । तेजोगुणद्वेपितया प्रस्तमोभिरान्ध्यं गमिता इवोच्चैः ॥ 30 ॥ दधुर्वधूभिनिशि साभिलाषमुल्लासितप्रांशुशिखाः प्रदीपाः । प्रत्यालयं क्रुध्यदनगमुक्तप्रोत्तप्तनाराचनिकायलीलाम् ॥ 31 ॥ पूर्वाद्रिभित्त्यन्तरितोऽथ रागात्स्वज्ञापनायोपपतिः किलेन्दुः । पुरंदराशाभिमुखं करागृश्चिक्षेप ताम्बूलनिभां स्वकान्तिम् ॥ 32 ॥ ऐरावणेन प्रतिदन्तिबुद्ध्या क्षते tmodhyaamlpuurvshaile| प्राची तटोत्थैरिव धातुचूर्णरिन्दोः कराश्छुरिता रराज ॥ 33 ॥ उदंशुमत्या कलया हिमांशोः कोदण्डयष्टयार्पितबाणमेव । भेत्तुं तमस्तोमगजेन्द्रमासीदाबद्वसंधान इवोदयाद्रिः ॥ 34 ॥ व्यापारितेनेन्द्रककुम्भवान्या हत्वार्धचन्द्रेण तमोलुलायम् । कीलालधारा इव तस्य शोणाः प्रसारिता दिक्षु रुचः क्षणेन ॥ 35 ॥ अओदितेन्दोः शुकचञ्चुरक्तं वपुः स्तनाभोग इवोदयाद्रौ । प्राच्याः प्रदोषेण समागतायाः क्षतं नखस्येव तदाबभासे ॥ 36 ॥ इन्दुर्यदन्यासु कलाः क्रमेण तिथिप्वशेषा अपि पौर्णमास्याम् । धत्ते स्म तवाइ गुणान्पुरंध्रीप्रेमानुरूपं पुरुषो व्यनक्ति ॥ 37 ॥ उद्धर्तुमुद्दामतमिस्रपङ्काव्योमापि कारुण्यनिधिः पिशङ्गः । भूद्धारलीलाकिणकालिकाङ्गः सिन्धोः शशी कूर्म इवोजगाम ॥ 38 ॥ मुखं निमीलन्नयनारविन्दं कलानिधौ चुम्बति राज्ञि रागात् । गलत्तमोनीलद्कूलबन्धा श्यामाद्रवञ्चन्द्रमाणच्छलेन ॥ 39 ॥ एकत्र नक्षत्रपतिः स्वशक्त्या निशाचरोऽन्यत्र दुनोति वायुः । निमील्य नेत्राब्जमतः कथंचित्पत्युर्वियोगं नलिनी विषेहे ॥ 40 ॥ लेभे शशी शोणरुचं किरातइयों बाणविद्वेण इवोदयाद्रौ । अग्रेऽवदातद्युतिरङ्गनानां धौतः स हर्षाश्रुजलैरिवासीत् ॥ 41 ॥ 1. शरभिन्नमृग iva. 13 For Private and Personal Use Only
Page #107
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir kaavymaalaa| रात्रौ नभश्चत्वरमापतन्तमुद्वेल्लदुल्लोलभुजः पयोधिः । तनूजमिन्दु सुतवत्सलत्वादुत्सङ्गमानेतुमिवोल्ललास ॥ 42 ॥ तथाश्चवानेन जगन्महोभिः कृतस्तनीयाञ्शशिनान्धकारः । मन्ये यथास्यैव कलङ्कदम्भादनन्यगामी शरणं प्रपेदे ॥ 43 ॥ कुमुद्दतीविभ्रमहासकेलिं कर्तुं प्रवृत्ते भृशमोषधीशे । प्रभावभाजां ज्वलति स्म रात्रौ महौषधीनां ततिरीर्ण्ययेव ॥ 44 ॥ दिवाकेतप्तैः कुमुदैः सुहृत्त्वात्प्रकाश्यमाने हृदये सितांशुः । उत्खाततत्पक्षसरोजमूलो रुषेव रेजे लसमानरश्मिः ॥ 45 ॥ विलासिनीचित्तकरण्डिकायां जगमात्खिन्न इवाहि सुप्तः । उत्थाप्यते स्म द्रुतमंशुदण्डैः संताड्य चन्द्रेण रतेभुजंगः ॥ 46 ॥ शशी जगत्ताडनकुण्ठितानां निशानपट्टः स्मरमार्गणानाम् । उत्तेजितांस्तान्यदनेन भूयो व्यापारयामास जगत्सु कामः ॥ 47 ॥ कर्पूरपूरैरिव चन्दनाढ्यैर्मालाकलापरिव मालतीनाम् । द्यौर्दक्षिणेनेव समं धरिच्या प्रसाधिता चन्द्रमसा कराग्रैः ॥ 48 ॥ वपुः सुधांशोः स्मरपार्थिवस्य मानातपच्छेदि सितातपत्रम् । अनेन कामास्पदमानिनीनां छाया परा कापि मुग्वे यदासीत् ॥ 49 ॥ किमप्यहो धाष्टर्यमचिन्त्यमस्य पश्यन्तु चन्द्रस्य कलङ्कभाजः । यदेष निर्दोषतया जितोऽपि तस्थौ पुरस्तात्तरुणीमुखानाम् ॥ 50 ॥ यन्मन्दमन्दं बहलान्धकारे मनो जगामाभिमुखं प्रियस्य । तन्मानिनीनामुदिते मृगाङ्के मार्गीपलम्भादिव धावति स्म ॥ 11 ॥ तावत्सती स्त्री ध्रुवमन्यपुंसो हस्ताग्रसंस्पर्शसहा न यावत् । स्टष्टा करायैः कमला तथा हि त्यक्तारविन्दाभिससार चन्द्रम् ॥ 12 ॥ उपात्ततारामणिभूषणाभिरायाति पत्यौ निलये कलानाम् । कान्ताजनो दिग्भिरिवोपदिष्टं प्रचक्रमेऽथ प्रतिकर्म कर्तुम् ॥ 53 ॥ 1. कामः. 2. तीक्ष्णीकरणपाषाणः, 3. नायकविशेषेण. For Private and Personal Use Only
Page #108
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir 14 सर्गः धर्मशर्माभ्युदयम् । - 99 जनैरमूल्यस्य कियन्ममेदं हैमं तुलाकोटियुगं निबद्धम् । इत्यम्बुजाक्ष्या नवयावकार्द्व रुषेव रक्तं पदयुग्मनासीत् ॥ 54 ॥ त्रिनेत्रभालानलदाहविभ्यत्कंदर्पलीलानगरस्य हैमम् । प्राकारमुच्चै घनस्य पार्श्वे बबन्ध काचिद्रशनाछलेन ॥ 55 ॥ पयोधराणामुदयः प्रसर्पद्वारानुबन्धेन विलासिनीनाम् । विशेषतः कस्य मलीमसास्यो ने दीप्रभावोन्नतिमाततान ॥ 56 ॥ चन्द्रोदयोज्जृम्भितरागवार्धेलाग्रकल्लोलमिवोल्ललन्तम् । श्वासैः सकम्पं निशि मानिनीनां मेने जनो यावकरक्तमोष्ठम् ॥ 17 ॥ कायस्थ एव स्मर एप कृत्वा दृग्लेखनी कजलमञ्जुलां यः । शृङ्गारसाम्राज्यविभोगपत्रं तारुण्यलक्ष्म्याः सुदृशो लिलेख ॥ 18 ॥ श्लक्ष्णं यदेवावरणाय दधे नितम्बिनीभिनवमुल्लसन्त्या । क्रोधादिवोच्छृङ्खलया तदङ्गकान्त्यात्मनान्तर्निदधे दुकूलम् ॥ 19 ॥ आरोप्य चित्रा वरपत्रवल्लीः श्रीखण्डसारं तिलकं प्रकाश्य । nAraGga'nAganipevaNIyA कयापि चक्रे नैवकाननश्रीः ॥ 60 ॥ आदाय नेपथ्यमथोत्सुकोऽयं कान्ताजनः कान्तमतिप्रगल्भाः । मूर्ता इवाज्ञाः स्मरभूमिभर्तुरलङ्घनीयाः प्रजिवाय दूतीः ॥ 61 ॥ गच्छ त्वमाच्छादितदैन्यमन्यव्याजेन तस्यापसदस्य पार्श्व । ज्ञात्वाशयं ब्रूहि किल प्रसङ्गात्तथा यथास्मिल्लघिमा न मे स्यात् ॥ 62 ॥ यद्वा निवेद्य प्रणयं प्रकाश्य दुःखं निपत्य फ्रेमयोरपि त्वम् । प्रियं तमत्रानय दृति यस्मात्क्षीणो जनः किं न करोत्यकृत्यम् ॥ 63 ॥ नार्थी स्वदोषं यदि वाधिगच्छत्यालि त्वमेवात्र ततः प्रमाणम् । इत्याकुला काचिदनङ्गतापादभिप्रियं संदिदिशे वयस्याम् ॥64॥(कुल्क्म्) दृष्टापराधो दयितः श्रयन्ते प्राणाश्च मे सत्वरगत्वरत्वम् । तदत्र यत्कृत्यविधौ विदग्धा ति त्वमेवेति जगाद काचित् ॥ 65 ॥ 1. प्रसर्पत-हारानुबन्धेन; प्रसर्पत-धारानुबन्धेन. 2. नदीप्रभावोन्नतिम् . दीप्रभावः कामोद्रेकः; नदी-प्रभावोन्नतिम्. 3. नारगनागा विटश्रेष्टाः; (पक्षे) वृक्षविशेषाः. 4. नवका-आननश्रीः; नव-काननश्रीः. 5. padayo: For Private and Personal Use Only
Page #109
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir 100 काव्यमाला । त्वद्वासवेश्माभिमुखे गवाक्षे प्रतिक्षणं चक्षुरनुक्षिपन्ती । त्वद्रूपमालिख्य मुहुः पतन्ती त्वत्पादयोः सा गमयत्यहानि ॥ 66 ॥ स्त्रीत्वादरुहप्रसरो यथास्यां शरैरमोधैः प्रहरत्यनङ्गः । साशङ्कवत्केवलपौरुषस्थे तथा न दृप्ते त्वयि किं करोमि ॥ 67 ॥ यत्कम्पते निःश्वसितैः कवोणं गृह्णाति यल्लोचनमुक्तमम्भः । अवैम्यनङ्गज्वरजर्जरं तत्त्वद्विप्रयोगे हृदयं मृगाक्ष्याः ॥ 68 ॥ आविर्बभूवुः स्मरसूर्यतापे हारावलीमूलजटा य्थान्ग्गे। त्वन्नामलीना गलकन्दलीयं तथाधिकं शुप्यति चञ्चलाक्ष्याः ॥ 69 ॥ स्तुत्वा दिने रात्रिमहश्च रात्रौ स्तौति स्म सा पूर्वमपूर्वतापात् । संप्रत्यहो वाञ्छति तत्र तन्वी स्थातुं न यत्रास्ति दिनं न रात्रिः॥70॥(युग्म्म्) प्रगल्भतां शीतकरः स्फुरन्तु कर्णोत्पलानि प्रसरन्तु हंसाः । त्वद्विप्रलम्भज्वरभाजि तस्यां वीणाप्यरीणा रणतु प्रकामम् ॥ 71 ॥ इत्थं घने व्यञ्जितनेत्रनीरे प्रदर्शिते प्रेम्णि सखीजनेन । क्षणान्मृगाक्षी हृदयेश्वरस्य हंसीव सा मानसमाविवेश ॥ 72 ॥ (कुलकम्) प्रकाशितप्रेमगुणैर्वचोभिराक्रम्य बरा हृदये सखीभिः । आकृष्यमाणा इव निविलम्ब ययुयुवानः सविधं वधूनाम् ॥ 73 ॥ AH संचरन्नम्भसि वारिराशेः श्लिष्टः किमौर्वाग्निशिखाकलापैः । स्विच्चण्डचण्डद्युतिमण्डलायप्रवेशसंक्रान्तकठोरतापः । / 74 ॥ अथाङ्कदम्भेन सहोदरत्वात्सोत्साहमुत्सङ्गितकालकूटः । अङ्गानि यन्मुर्मुरवह्निपुञ्जभाञ्जीव मे शीतकरः करोति ॥ 75 ॥ इत्थं वियोगानलदाहमङ्गे निवेदयन्ती सुमुखी सखीनाम् । समेयुषस्तत्क्षणमद्वितीयामजीजनत्कापि रति प्रियस्य ॥ 76 ॥ (विशेषकम्) आयाति कान्ते हृदयं विधेयविवेकवैकल्यमगान्मृगाक्ष्याः । तत्कालनिस्त्रिंशमनोभवास्त्रसंघातघातैरिव चूर्णमानम् ॥ 77 / / बाप्पाम्बुसंप्लावितपक्ष्मलेखं चक्षुः क्षणात्स्फारिततारकं च । किं प्रेम मानं यदि वा मृगाक्ष्याः प्रियावलोके प्रकटीचकार ॥ 78 ॥ For Private and Personal Use Only
Page #110
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir 15 सर्गः] धर्मशर्माभ्युदयम् । समुच्छ्रसन्नीवि गलहुकूलं स्खलत्पदं सक्कणकङ्कणं वा । प्रियागमे स्थानकमायताश्या विसिस्मिये प्रेक्ष्य सखीजनोऽपि ॥ 79 ॥ लावण्यमङ्गे भवती विभर्ति दाहश्च मेऽभूद्वयवधानतोऽपि । तद्रहि शृङ्गारिणि संप्रतीदं कुतस्त्वया शिक्षितमिन्द्रजालम् । / 80 ॥ जाज्यं यदि प्राप्यमुरोजयोस्ते तद्वेपथुर्मानिनि मे कुतस्त्यः । इत्युच्चरंश्चाटुवचांसि कश्चित्प्रियामकार्षीच्युतमानवेगाम् ॥ 81 ॥(युग्म्म्) मानस्य गाढानुनयेन तन्व्या निर्वासितस्यापि किमस्ति शेषः । इतीव बोडं हृदि चन्दना व्यापारयामास कर विलासी ॥ 82 ॥ सभ्रूभङ्गं करकिसलयोल्लासलीलाभिनीत प्रत्यग्रार्था प्रतिविदधती विस्मयस्मेरमास्यम् । सा दंपत्योरजनि मदनोज्जीविनी कापि गोष्ठी ___ यस्यां मन्ये श्रवणमयतां जग्मुरन्येन्द्रियाणि । / 83 ॥ चन्द्रे सिञ्चति चान्दनैरिव रसैराशा महोभिः क्षणा दुन्मीलन्मकरन्दसौरभमिव प्रादाय दूतीवचः । सोत्कण्ठं समुपेत्य कैरवमिव प्रोल्लासि कान्तामुखं स्वस्थाः केऽपि मधुव्रता इव मधून्यापातुमारेभिरे ॥ 84 ॥ इति महाकविश्रीहरिचन्द्रविरचिते धर्मशर्माभ्युदये महाकाव्ये चतुर्दशः srgH। पञ्चदशः सर्गः । भर्गभालनयनानलदग्धं मन्मथं यदधिजीवयति स्म । कोऽपि कल्पतरुमध्वमृतं तत्पातुमारभत किंनरलोकः ॥ 1 ॥ शीतदीधितिविकासि सुगन्धं पत्रवद्दशनकेसरकान्तम् । स्त्रीमुखं कुमुदवन्मधुपानां पातुमत्र मधुभाजनमासीत् ॥ 2 ॥ यावदाहितपरित्रुति पात्रे चित्तमुत्तरलितं मिथुनानाम् । तावदन्तरिह बिम्बपदेन द्रागमज्जि वदनैरतिलोल्यात् ॥ 3 ॥ दन्तकान्तिशवलं सविलासाः सामिलापमपिबन्मधु पात्रे । श्लिष्यमाणमिव सोदरभावाद्वयक्तरागममृतेन तरुण्यः । / 4 ॥ 1. शैत्यं स्थौल्यं च. 2. दलबक्तम् ; (पक्षे) पत्रवलरीमण्डनसमेतम् . For Private and Personal Use Only
Page #111
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir 102 काव्यमाला । यामिनीप्रथमसंगमकाले शोणतां यदभजहिजनाथः । तन्मधूनि ललनाकरपात्रे सोऽपि नूनमपिबत्प्रतिमूर्त्या ॥ 5 ॥ श्वासकीर्णनवनीरजरेणुच्छद्मना चषकसीधु पिबन्ती । / कान्तपाणिपरिमार्जनशिष्टं मानचूर्णमपि कापि मुमोच ॥ 6 ॥ निष्ठितासवरसे मणिपात्रे पाणिशोणमणिकङ्कणभासः । कापिशायनधियाशु पिबन्ती काप्यहस्यत सखीभिरभीक्ष्णम् ॥ 7 ॥ यौवनेन मदनेन मदेन त्वं कशोदरि सदाप्यसि मत्ता । तद्वृथायमधुना मधुधारापानकेलिकलनास्वभियोगः ॥ 8 ॥ पुण्डरीककमलोत्पलसारैर्यत्रिवर्णमकरोत्किल वेधाः । किं तु कोकनदकान्तिचिकी पुर्नत्रयुग्ममधुना मधुपानात् ॥ 9 ॥ अङ्गसादमवसादितधैर्यो यो ददाति मतिमोहनमुच्चैः । सोऽपि सस्टहतया रमणीभिः सेव्यते कथमहो मधुवारः ॥ 10 ॥ सीधुपानविधिना किल कालक्षेपमेव कलयन्मदनान्धः । कामिनी रहसि कोऽपि रिरंमुश्चाटुचारुपदमित्थमवादीत् । / 11 ॥ (कुलकम्) उल्ललास विनिमीलितनेत्रं यन्मृगीशि मधूनि पिबन्त्याम् । तन्निपीतचपके स्फुरिताक्ष्यां लज्जयेव गतमन्नमवस्तात् ॥ 12 ॥ मद्यमन्यपुरुषेण निपीतं पीयते कथामिवति निहामुः । चन्द्रबिम्बपरिचुम्बितमेतत्कामिना बहिरहस्यत काचित् । / 13 ॥ किं न पश्यति पतिं तव पार्श्वे धृष्ट एप सखि शीतमयूखः । आसवान्तरवतीर्य यदुच्चैः पातुमाननमुपैति पुरस्तात् ॥ 14 ॥ त्वत्प्रदष्टमथवा कथमग्रे दर्शयिष्यति मुखं स्ववधूनाम् । इत्युदीक्ष्य चषके शशिबिम्बं काप्यगद्यत सनमें सखीभिः ॥15॥(युग्म्म्) स्त्रीमुखानि च मधूनि चपात्या द्वित्रिवेलमपर: कुलकन । अन्तरं महदिह अतिपद्य प्रीतिमासवरसेपु मुमान । / 16 ॥ बिम्बितेन शशिना सह ननं पीवरोरुभिरपायत मद्यम् । यत्तदीयहृदयान्तरली निर्गतं सपदि मन्युतमोभिः ॥ 17 ॥ 1. प्राङ्गणोपविष्टा. For Private and Personal Use Only
Page #112
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir 15 सर्गः] धर्मशर्माभ्युदयम् । कामहेतुरुदितो मधुदाने गोत्रभेदमकरोत्पुरतोऽन्यः । संगताप्यपुरुषोत्तमबुद्ध्या श्रीर्यवर्तत ततो वनितायाः ॥ 18 ॥ होविमोहमपनीय निरस्यन्नन्तरीयमपि चुन्वितवक्रः । सस्टहं प्रणयवानिव भेजे कामिनीभिरसन्मधुवारः ॥ 19 ॥ जग्मतुर्मुहुरलक्तकतिक्तौ यद्विदशपदवीमधरोष्ठौ । तेन मद्यमधिकं स्वदते स्म स्मेरमन्मथवते मिथुनाय ॥ 20 ॥ क्षालितोऽपि मधुना परिपीतोऽप्याननेन दशनैर्दलितोऽपि । खां मुमोच न रुचिं मिथुनानां यत्ततः कथमभूदधरोऽयम् । / 21 ॥ त्यज्यतां पिपिपिपिप्रिय पात्रं दीयतां मुमुमुखासव एव । इत्यमन्थरपदस्खलितोक्तिः प्रेयसी मुदमदादयितस्य ॥ 22 ॥ कापिशायनरसैरभिपिच्य प्रायशः सरलतां हृदि नीते । भ्रूलतामु रचनामु च वाचा सुभ्रुवां घनमभूत्कुटिलत्वम् ॥ 23 ॥ प्रोल्लसन्मृगदशा मदनो हृद्यालवाल इव सीधुरसेन । भ्रूलताविलसितैरिह साक्षात्कस्य हास्यकुसुमं न चकार ॥ 24 ॥ तोपितापि रुपमाहितरोपाप्याप तोपमबला मधुपानात् । सर्वथा हि पिहितेन्द्रियवृत्तिर्वाम एव मदिरापरिणामः ॥ 25 ॥ भ्रूलता ललितलास्यमकस्मात्स्मेरमास्यमवशानि वचांसि । सुभ्रुवां चरणयोः स्खलितानि क्षीवतां भृशमनक्षरमूचुः ॥ 26 ॥ भिन्नमानदृढवजकवाटेनास्यता जवनिकामिव लज्जाम् । तत्क्षणाञ्चितशरासनचण्डः सीधुना प्रकटितो विषमेषुः ॥ 27 ॥ प्रावृताः शुचिपटैरतिमृद्दीः स्पर्शदीपितमनोभवभावाः । प्रेयसीः समगुणा इह शय्याः कामिनो रतिसुखाय विनिन्युः ॥ 28 ॥ कान्तकान्तदशनच्छददेशे लग्नदन्तमणिदीधितिरेका । आबभावुपजनेऽपि मृणालीनालकैरिव रसं प्रपिबन्ती ॥ 29 ॥ प्रेयसा धृतकरापि चकम्पे चुम्बितापि मुखमाक्षिपति स्म । व्याहृतापि बहुधा सहदूचे किंचिदप्रकटमेव नवोढा ॥ 30 ॥ For Private and Personal Use Only
Page #113
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir काव्यमाला । उत्तरीयमपकर्षति नाथे प्रावरिष्ट हृदयं स्वकराभ्याम् । अन्तरीयमपरा पुनराशु भ्रष्टमेव न विवेद नितम्बात् ॥ 31 ॥ कामिना द्रुतमपास्य मुखान्तर्धानवस्त्रमिव कञ्चकमस्याः । व्यञ्जितः प्टथुपयोधरकुम्भो दुःसहो मदनगन्धगजेन्द्रः ॥ 32 ॥ पीनतुङ्गकठिनस्तनशैलैराहतोऽपि न मुमूर्छ युवा यत् । तत्र नूनमधरामृतपानप्रेम कारणमवैम्यबलायाः ॥ 33 ॥ वक्षसा पृथुपयोधरभारं निष्पिपेप हृदयं दयितायाः । कोऽपि कर्तुमिह चूर्णमिहान्त नदुर्ललितकोपकणानाम् ॥ 34 ॥ श्लिष्टमिष्टवनितावपुरादौ नापनेतुमपरः प्रशशाक । प्रीतिभिन्नपुलकाङ्कुरशङ्कुप्रोतविग्रह इवाग्रहतोऽपि ॥ 35 ॥ श्लिष्यतापि जघनस्तनमुच्चैरन्तरे प्रणयिनाहमपास्तम् । सुभ्रुवो वलिमिषादिह मध्यं भ्रूविभङ्गमतनिष्ट रुपेव ॥ 36 ॥ योषितां सरसपाणिजरेखालंकृतो घनतरः स्तनभारः । / आबभौ प्रणयिसंगमहर्पोच्छासवेगभरभिन्न इवोच्चैः ॥ 37 ॥ कर्कशस्तनयुगेन न भग्नास्त्वन्नखा हृदि न वा व्यथितस्त्वम् । इत्युदारनवयौवनगा कापि कान्तमधि गर्वमहासीत् ॥ 38 ॥ सुप्त इत्यतिविविक्ततया स्वं संप्रकाश्य निलयः कुतुकेन । ऐक्षतेव सुतनो रतचित्रं बोधितैकतरदीपकनेत्रः ॥ 39 ॥ नात्र काचिदपरा परिणेतुः प्रीतिधाम वसतीति पुरंध्री । ईर्ण्ययेव परिरब्धवतोऽन्तद्रष्टुमस्य हृदयं प्रविवेश ॥ 40 ॥ कुन्तलाञ्चनविचक्षणपाणिः प्रोन्नमय्य वदनं वनितायाः । कोऽपि लोलरसनाञ्चललीलालालनाचतुरमोष्ठमधासीत् ॥ 41 / / पीवरोच्चकुचतुम्बकचुम्बिन्यापुपोष कमितुः करदण्डे । वल्लकीत्वमनुताडिततन्त्रीक्वाणकूजितगुणेन पुरंध्री ॥ 42 ॥ अङ्गसंग्रहपरः करपातं मध्यदेशमभितो विदधानः । योषितः स्म विजिगीषुरिवान्यः क्षिप्रमाक्षिपति काञ्चनकाञ्चीम् ॥ 43 ॥ For Private and Personal Use Only
Page #114
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir 15 सर्गः] धर्मशर्माभ्युदयम् । स्पर्शभाजि न परं करदण्डे कामिनः प्रकटकण्टकयोगः । ईषदुच्छ्रसितकोमलनाभीपङ्कजेऽपि सुदृशोऽद्भुतमासीत् ॥ 44 / / संचरन्नित इतो नतनाभीकूपके निपतितः प्रियपाणिः । मेखलागुणमवाप्य मदान्धोऽप्यारुरोह जघनस्थलमस्याः ॥ 45 ॥ नीविबन्धभिदि वल्लभपाणौ सुभ्रवः कलकलो मणिकाच्याः । नोदितालिसुरतोत्सवलीलारम्भसंभ्रमपटुः पटहोऽभूत् ॥ 46 / / नीविबन्धमतिलङ्घय कराग्रे कामिनः प्रसरतीह यथेच्छम् । भर्त्सना स्मितमलीकतरा इत्याख्यदक्षतमनङ्गवतीनाम् ॥ 47 ॥ पाणिना परिमृशन्नबलोरुस्तम्भमश्चितकलापगुणेन । कश्चिदाकलितमारमहेभं मोचयन्निव रतेषु रराज ॥ 48 / / भ्रूकपोलचिबुकाधरचक्षुश्शूचुकादिपरिचुम्बनदक्षः । कोऽपि कोषितवधूप्रतिषिद्धां सान्त्वयन्निव रतिं विरराज ॥ 49 / / सीत्कृतानि कलहंसकनादः पाणिकङ्कणरणत्कृतमुच्चैः । ओष्ठखण्डनमनोभवसूत्रे भाष्यतां ययुरमूनि वधूनाम् ॥ 50 ॥ गण्डमण्डलभुवि स्तनशैले नाभिगह्वरतले च विहृत्य । सश्रमा इव दृशो दयितस्यानङ्गवेश्मनि विशश्रमुरासाम् ॥ 11 ॥ नोत्पपात पतिता नवकामिन्यूरुमूलफलके खलु दृष्टिः । कामिनः प्रमदकारिणि रङ्कस्येव गूढमणिभाजि निधाने ॥ 52 / / पूर्वशैलमिव तुङ्गकुचाग्रं प्रेयसि श्रयति लोचनचन्द्रे । प्लावितं मनसिजार्णवनीरैः सुभ्रुवो जघनमण्डलमुच्चैः ॥ 53 / / प्रेडति प्रियतमे निरवद्यातोद्यवाद्यपटुकूजितकण्ठे । चित्रलास्यलयवल्गु नितम्बो वल्गति स्म सुरते वनितायाः ॥ 14 ॥ ओष्ठखण्डननखक्षतिवक्षस्ताडनस्तनकचग्रहणाद्यैः । मत्सरादिव मियो मिथुनानां कामकेलिकलहस्तुमुलोऽभूत् ॥ 55 ॥ सोत्सवैः करणसंपरिवर्तेश्चाटुभिश्च मणितैः स्तनितैश्च । पूर्वसंस्तुतमपि च्युतलजं कामिनां रतमपूर्वमिवासीत् ॥ 56 ॥ For Private and Personal Use Only
Page #115
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir 106 काव्यमाला । अश्रुगद्गदगिरामिह तावद्योषितां रतविधौ करुणोक्तिः । तानि शुष्करुदितान्यपि यूनां भेजिरे श्रवणयोरमृतत्वम् ॥ 17 ॥ आहतानि पुरुषायितमुच्चैर्धाष्टर्चमीदगुपमर्दसहत्वम् । कामिभिः क्षणमवेक्ष्य वधूनामन्यतैव सुरते प्रतिपेदे ॥ 58 ॥ भग्नपाणिवलया च्युतमाल्या भिन्नतारमणिहारलतापि । ताम्यति स्म सुरते न कथंचित्प्रेमकार्मणवशेव कृशाङ्गी ॥ 19 ॥ स्पष्टधाष्टर्यमविरोधितवाञ्छं मञ्जुकूजितमनादृतदेहम् । चित्रचाटुरुचि यत्प्रणयिन्यास्तत्प्रियस्य रतये रतमासीत् । / 60 ॥ मीलितेक्षणपुटै रतिसौख्यं योषितामनुभवद्भिरभीष्टैः । निनिमेषनयनकविभोग्यं तत्रिविष्टपसुखं लघु मेने ॥ 61 ॥ संवितेनुरधिकं मिथुनानां प्रीतिमप्यवमतात्मसुखानि । प्रेमनिर्भरपरस्परचित्ताराधनोत्सवरतानि रतानि ॥ 62 ॥ भूरिमद्यरसपानविनोदैर्गाढशून्यहृदयानि तदानीम् । कान्यपि स्म मिथुनानि न वेगात्प्राप्नुवन्ति रतकेलिसमाप्तिम् ॥ 13 ॥ उत्थितान्यपि रतोत्सवलीलाकौशलापहृतनेत्रमनांसि । युक्तमेव मिथुनानि रतान्तेऽन्योन्यवस्त्रवरिवर्तमकार्पः ॥ 64 ॥ प्रेयसीप्टथुपयोधरकुम्भे वल्लभस्य शुशुभे नखपतिः । चारुतामणिनिधाविव मुद्रावर्णपद्धतिरनङ्गनृपस्य ॥ 65 ॥ संप्रविश्य वलभीष गवाक्षैक्ष्यि चोन्नतपयोधरमङ्गम् । कामतप्त इव कामधुनीनामाचचाम पवनः श्रमवारि ॥ 66 ॥ पश्यति प्रियतमेऽवनतास्या कान्तदष्टदशनच्छदबिम्बम् । ऐक्षतेव हृदयं त्रपमाणा स्त्री पुनः स्मरशरव्रणचिह्नम् ॥ 67 ॥ गन्तुमारभत कोऽपि रतान्ते गृह्यमाणवसनान्तरदृष्टम् । ऊरुदण्डमवलम्ब्य तरुण्याः सश्रमोऽपि ratavama'ni भूयः ॥ 68 ॥ चुम्बनेन हरिणीनयनानामोष्ठतो मिलितयावकरागम् । ईप्र्ययेव दयितेक्षणयुग्मं चुम्बति स्म समयेऽपि न निद्रा ॥ 69 ॥ For Private and Personal Use Only
Page #116
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org 16 सर्गः ] धर्मशर्माभ्युदयम् । इत्थं विलोक्य मधुपानविनोदमत्तकान्तारतोत्सवरतान्स्ष्टहयेव लोकान् । चन्द्रोऽपि कैरवमधूनि समं रजन्या पीत्वास्तशैलरतिकाननसंमुखोऽभूत् ॥ 70 ॥ इति महाकविश्रीहरिचन्द्रविरचिते धर्मशर्माभ्युदये महाकाव्ये पञ्चदशः सर्गः । Acharya Shri Kailassagarsuri Gyanmandir For Private and Personal Use Only 107 षोडशः सर्गः । सेवायै समय विदागतः सुराणां संदोहः क्षुभितपयोधिमन्द्रनादः । धर्माय त्रिभुवनभावे ऽभ्युदेतुं यामिन्याः परिणतिमित्थमाचचक्षे ॥ 1 ॥ रथ्यासु त्वदमलकीर्तिकीर्तनेषु प्रारब्धेष्वभिनवमागधैरिदानीम् । व्योमात्रात्पतति मुदामरप्रयुक्तः पुष्पाणां प्रकर इवैष तारकौघः ॥ 2 ॥ संभोगं प्रविदधता कुमुद्वतीभिश्रन्द्रेण द्विगुणित आत्मनः कलङ्कः । तन्नूनं रतिपरमम्बरान्तलग्नं यात्येनं समवगणय्य यामिनीयम् ॥ 3 ॥ गाढस्त्रीभुनपरिरम्भनिर्भरोद्यन्निद्राणि स्फुटपटहारवैश्व भूयः । वर्तन्ते विघटितसंपुटानि यूनां भ्रूकुंसप्रगुणगुणानि लोचनानि ॥ 4 ॥ दृग्दोषव्यपनयहेतवे सगर्वा निर्वाणोल्मुकमिव कर्परं पुरस्तात् । वक्त्रेन्दोरुपरि तवावतार्य दूरं द्यौरेषा क्षिपति सलक्ष्म चन्द्रबिम्बम् ॥ 5 ॥ ते भावाः करणविवर्तनानि तानि प्रौढिः सा मृदुमणितेषु कामिनीनाम् । एकैकं तदिव रताद्भुतं स्मरन्तो धुन्वन्ति श्वसनहताः शिरांसि दीपाः ॥ 6 ॥ यद्दोषोपचिततमोऽपि ते कथासु प्रारब्धास्वमरवरैर्विलीयतेऽस्मिन् । तन्मन्ये तव गुणकीर्तनानि नाम साधम्र्योदयमपि न द्विषां सहन्ते ॥ 7 ॥ राजानं जगति निरस्य सूरतेनाक्रान्ते प्रसरति दुन्दुभेरिदानीम् । यामिन्याः प्रियतमविप्रयोगदुःखैर्हृत्संवेः स्फुटत इवोटः प्रणादः ॥ 8 ॥ चेतस्ते यदि चपलं पुरानुशेते तन्मानिन्यमुमधुनापि मानयेशम् । आकर्ण्य ध्वनितमितीव ताम्रचूडस्यानम्रं प्रियमुषसि प्रपद्यतेऽन्या ॥ 9 ॥ संदष्टे प्रियविधिनाधरीकृतेऽस्मिञ्शीतांशौ हिमपवनार्तपान्यवक्त्रैः । सीत्कारं प्रवितनुते विधूतहस्ता मुग्वापि क्षणरजनी विवृत्तलक्ष्मीः ॥ 10 ॥
Page #117
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir 108 काव्यमाला । विध्वस्तां निजवसतिं विलोक्य कोपान्निष्क्रान्ता किल कमलेयमोषधीशात् । निःश्रीकं तमिव शुचावलोकयन्ती स्वं तेजस्त्यजति च पङ्किरोषधीनाम् 11 संभोगश्रमसलिलैरिवाङ्गनानामङ्गेषु प्रशममितं मनोभवाग्निम् । उन्मीलज्जलजरजःकणान्किरन्तः प्रत्यूषे पुनरनिलाः प्रदीपयन्ति ॥ 12 ॥ युष्माभिः प्रकटितकामकौशलाभिः साध्वेतन्निधुवनयुद्धमत्र सोढम् । इत्युक्त्वा स्टशति मुदेव भृङ्गनादैः प्रत्यूषानिललहरी वधूः सखीव ॥ 13 ॥ प्रागल्भ्यं विहितममीभिरत्ययेऽह्नां नाथस्य प्रतिगृहमित्यसौ रूपेव । प्रत्यूषः पवनकरेण धूमकेशेष्वाकृप्य क्षपयति संप्रति प्रदीपान् ॥ 14 ॥ मूर्भीवोद्गतपलितायमानरश्मौ चन्द्रेऽस्मिन्नमति विभावरीजरत्याः । अन्योन्यं विहगरवैरिवोल्लसन्त्यो दिग्वध्वो विदधति विष्ठवाट्टहासान् ॥ 15 ॥ आसज्योद्धृतचरणापरार्धमेताः कण्ठाग्रं मुकुलितलोचनास्तरुण्यः । प्रस्थातुं शयनतलोत्थितानभीष्टान्याचन्ते प्रकटितचाटु चुम्बनानि ॥ 16 ॥ पद्मिन्यामहनि विधाय कोषपानं चिक्रीडुर्निशि यदमी कुमुद्वतीभिः । तद्वर्णैर्न परमुदीरयन्ति भृङ्गाः कृष्णत्वं निजचरितैरपि प्रकामम् ॥ 17 ॥ पर्यस्ते दिवसमणौ न काचिदासीद्वाधा वस्तिमिरपिशाचगोचराणाम् । इत्याशाः पतितहिमद्रवाश्रु लोकान्वात्सल्याद्विहगरुतैरिवालपन्ति ॥ 18 ॥ भात्येषा सुभगतम क्षपापवृत्तौ विच्छाया नभसि निशाकरस्य कान्तिः । एतं ते मुखमुकुरं प्रमार्ण्य लक्ष्म्या प्रक्षिप्ता स्वगुणदिदृक्षयेव भूतिः ॥ 19 ॥ तन्नूनं प्रियविरहार्तचक्रवाक्याः कारुण्यान्निशि रुदितं धनं नलिन्या । यत्प्रातर्जललवलाञ्छितारुणानि प्रेक्ष्यन्ते कमलविलोचनानि तस्याः ॥ 20 ॥ स्रस्तोडुक्रमपरिणामिपाण्डुपत्रे व्योमाग्रे द्रुम इव संश्रये खगानाम् । उन्मीलत्किसलयविभ्रमं भजन्ते जम्भारेः ककुभि विभाकरस्य भासः ॥ 21 ॥ भस्मास्थिप्रकरकपालकश्मलोऽग्रे यः संध्यावसरकपालिनावकीर्णः । तं भास्वत्युदयति चन्द्रिको डुचन्द्रव्याजेनावकरमपाकरोति कालः ॥ 22 ॥ निःशेषं हृतजनजातरूपवृत्तेर्ध्वान्तस्य प्रविरचितोऽमुनावकाशः । इत्युच्चैर्गगनमुदस्तमण्डलाम्रो विच्छिन्नश्रवणकरं करोति भानुः ॥ 23 ॥ For Private and Personal Use Only
Page #118
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir 16 सर्गः] धर्मशर्माभ्युदयम् । 109 आरम्भोच्छलिततुरंगकुञ्जर श्रीः क्षुण्णोद्यन्मकरकुलीरमीनरक्तः । देवार्थ विदधदहीनरश्मिरब्धेरुन्मज्जत्ययमहिमांशुमन्दराद्रिः ॥ 24 ॥ पाथोधेरुपजलतैलमुत्थितार्चिआन्तच्छिद्भजति रविः प्रदीपलक्ष्मीम् । यस्याभात्युपरि पतङ्गपातभीत्या विन्यस्तं मरकतपात्रवद्विहायः ॥ 25 ॥ दीपेनाम्बरमणिना स्थाश्वदूर्व संयोज्यारुणघुसृणं खमेव पात्रम् । नक्षत्राक्षतनिकरं पुरः क्षिपन्ती प्राचीयं प्रगुणयतीव मङ्गलं ते ॥ 26 ॥ पाथोधेरधिगतविद्रुमांशुभिर्वा सिद्धस्त्रीकरकलितार्घकुङ्कुमैर्वा । लोकानामयमनुरागकन्दलैर्वा प्रत्यूपे वपुररुणं बिभर्ति भानुः ॥ 27 ॥ उत्तिष्ठ त्रिजगदधीश मुञ्च शय्यामात्मानं बहिरुपदर्शयाश्रितानाम् । तिग्मांशुटुंतमधिरोहतु त्वदीयैस्तेजोभिर्विजित इवोदयाद्रिदुर्गम् ॥ 28 ॥ आयातो दुरधिगमामतीत्य वीथीमासीनः क्षणमुदयाद्रिभद्रपीठे । प्रारब्धाभ्युदयमहोत्सवो विवस्वान्दिक्कान्ताः करघुसृणैर्विलिम्पतीव ॥ 29 ॥ मार्तण्डप्रखरकराग्रपीड्यमानादेतस्मादमृतमिव च्युतं सुधांशोः । मथ्नन्त्यो दधि कलशीषु मेघमन्द्रः प्रध्वानैः शिखिकुलमुत्कयन्ति गोप्यः ॥ यामिन्यामनिशमनीक्षितेन्दुविम्बं व्यावृत्ते प्रणयिनि भास्करे मुदेव । सोल्लासं मधुकरकज्जलैरिदानी पद्मिन्यः सरसिजनेत्रमञ्जयन्ति ॥ 31 ॥ सिन्दूरद्युतिमिह मूर्ध्नि कुङ्कुमानां वक्रेन्दौ वसनगतां कुसुम्भशोभाम् । बिभ्राणा नवतरणित्विषोऽपि साध्वीवैधव्ये ऽभिजनवधूर्विदूषयन्ति ॥ 32 ॥ स्वच्छन्दं विधुमभिसार्य यत्प्रविष्टा प्रातः श्रीः कमलगृहे निरस्य मुद्राम् । भूयोऽपि प्रियमनुवर्तते दिनेशं कः स्त्रीणां गहनमवैति तच्चरित्रम् ॥ 33 ॥ प्रस्थातुं तव विहितोद्यमस्य भर्तुः प्रोत्सर्पद्वदनविलोलनीलपत्रः । प्राच्यायं समुचितमङ्गलार्थमग्रे सौवर्णः कलश इवांशुमानुदस्तः ॥ 34 ॥ तहारि द्विरदमदोक्षिते मिथोऽङ्गसंघट्टच्युतमणिमण्डिते नृपाणाम् । राज्यश्रीश्चलतुरगानि तूर्यनादइआलोलवजकपटेन नृत्यतीव ॥ 35 ॥ मार्त्न्न्द्द्प्र्ख्र्क्राग्र्त्त्न्ग्क्घात्प्र्क्स्सुन्न्न्न्स्थ्पुत्त्त्म्स्तुस्सार्कूत्ताः। उद्योगप्रगुणचमूचरस्य योग्याः प्रस्थातुं तव ककुभोऽधुना बभूवुः ॥ 36 ॥ For Private and Personal Use Only
Page #119
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir 110 काव्यमाला । आयाति प्रबलतरप्रतापपात्रे नेत्राणां दिवसकृति त्वयीव मैत्रीम् । संतापः प्रकटतरो भवत्विदानीं शत्रूणामिव तपनाश्मनां गणेषु ॥ 37 ॥ इत्थं स त्रिदशजनस्य मन्दराद्रिक्षुब्धाम्भोनिनदसमां निशम्य वाणीम् । उत्तस्थौ सितवसनोर्भिरम्यतल्पाद्दुग्धाब्धेः पवनतरङ्गितादिवेन्दुः ॥ 38 ॥ उत्तिष्ठन्नुदयगिरेरिवेन्दुरस्माद्देवेन्द्रान्मुकुलितपाणिपङ्कजाग्रात् । सोऽद्राक्षीदथ नमतो नगोपमेभ्यः पीठेभ्यो भुवि सरितामिव प्रवाहान् 39 कारुण्यद्रविणनिधे निधेहि दृष्टि सेवार्थी भवतु जनचिरात्कृतार्थः । यच्चिन्ताभ्यधिकफलान्यसौ ददाना तां चिन्तामणिगणनामपाकरोति ॥ 40 इत्युच्चैर्निगदति वेत्रिणामधीशे श्रीधर्मः समुचितविन्नरामरेन्द्रान् । भ्रूदृष्टिस्मितवचसामसौ प्रसादैः प्रत्येकं सदसि यथार्हमाचचक्षे 4 1 (कुलकम्) निःशेषं भुवनविभुर्विभातकृत्यं कृत्वायं कृतसमयानुरूपवेषः । आरुह्य द्विरदमुददानमुच्चैः प्रत्यग्रं सुकृतमिवाथ संप्रतस्थे ॥ 42 ॥ भास्वन्तं द्युतिरिव कीर्तिवगुणाच्यं सोत्साहं सुभटमिवोत्सुका जयश्रीः । दुर्धर्षा भुवनविसर्पिणी दुरापा तं सेना त्रिभुवननाथमन्वियाय ॥ 43 ॥ अक्षिप्तप्रलयनटोइटाहासैः प्रेङ्खद्भिः पटुपटहारवैः प्रयाणे । एकत्रोच्छलितरजञ्छलेन सर्वाः संसक्ता इव ककुभो भयाद्बभूवुः ॥ 44 ॥ मेण्ठेन द्विपमपनीतबन्धमन्यं प्रेक्ष्यैतत्प्रमथनमांसलाभिलाषः । प्रश्चोतद्दिगुणमदाम्बुधारमुच्चैरालानद्रुवरमिभो हठादभाङ्क्षीत् ॥ 45 ॥ तिष्ठन्ती मृदुलभुजंगराजमूर्धन्युडोढुं दृढपदमक्षमा क्षमा ते कर्णान्तेऽभिहित इतीव भङ्गदूतैर्नागेन्द्रः पथि पदमन्थरं जगाम ॥ 46 ॥ भ्रश्यन्त्याश्चरणभरात्करावलम्बं ये दातुं भुव इव लम्बमानहस्ताः । कर्णान्तध्वनदलिकोपकूणिताक्षास्ते जग्मुः पार्थ पुरतोऽस्य वारणेन्द्राः 47 संचेलुः प्रचलितकर्णताललीलावातोर्मिव्यतिकरशीतलैः समन्तात् । संघट्टभ्रमभरमूर्च्छिता इवाशाः सिञ्चन्तः पृथुकरसीकरैः करीन्द्राः ॥ 48 ॥ अश्रान्तं श्रिय इव चारुचामराणां यः पश्चाद्विचरति लोलवालधीनाम् । क्रामद्भिर्भुवमभितो जवेन वाहैः स व्यक्तं कथमिव लङ्घितो न वायुः ॥ 49 1. हस्तिपकेन. 2. पृथ्वी. : For Private and Personal Use Only
Page #120
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir 16 सर्गः ] धर्मशर्माभ्युदयम् । 111 अन्योन्यस्खलनवशादयः खलीनप्रोद्गच्छज्ज्वलनकणच्छलेन सान्द्रम् । कान्तारे विदधति भूरिवेगबाधां गन्धर्वा निदधुरिव क्रुधा द्वाग्निम्॥10॥ आक्रान्ते चटुलतुरंगपुंगवाक्षुइण्णोर्वीवलयरजोभिरन्तरिक्षे । दिङ्मोहात्पतित इव क्वचित्तदानीं तिग्मांशुर्न नयनगोचरीबभूव ॥ 51 ॥ उत्फालैर्द्रुतमवटस्थलीरलङ्घयास्तद्वा है गतिरभसेन लङ्घयद्भिः । सर्वत्र श्वसनकुरङ्गपुंगवोत्था संभ्रान्तिर्मनसि समादधे नं केषाम् ॥ 92 ॥ उद्वल्गत्तुरगतरङ्गिताग्रसेनासंचारक्षतशिखरोच्चयच्छलेन । / विन्ध्याद्रेः प्रथमकृताध्वसंनिरोधस्योलूनं शिर इव सैनिकैः प्रकोपात् 13 उत्खाताचलशिखरैः पुरः परागेणाश्वीयैः स्फुटमवटेषु पूरितेषु । सा बुद्धिः खलु रथिनो यदस्य पश्चात्प्रस्थाने सुगमतरो बभूव मार्गः ॥ 54 प्राग्भागं द्विरदभयादुदग्रदन्तः प्रोत्सृज्य प्रकटितघर्घरोरुनादः । उत्कूर्दन्विकटपदैरितस्ततोऽग्रे दासेरः पटुनटकौतुकं चकार ॥ 95 ॥ सर्वाशाद्विपमदवाहिनीषु सेना संचारोच्छलितरजःस्थलीकृतासु । उड्डीनैर्भ्रमरकुलैरिवावकीर्ण व्योमासीदविरलदुर्दिनच्छलेन ॥ 96 ॥ आतङ्काकुलशबरीवितीर्णगुञ्जापुञ्जेषु ज्वलितदवानलभ्रमेण । कारुण्यामृतरसर्पिणी स गच्छंचिक्षेप प्रभुरसकृद्वनेषु दृष्टिम् ॥ 57 ॥ संसर्पद्बलभररुद्धसिन्धुवेगं प्रोद्दामद्विरदतिरस्कृताग्रशृङ्गम् । आक्रम्य ध्वजविजितोरुकन्दलीकं विन्ध्याद्रिं स विभुगुणैरधश्चकार ॥ 18 सर्पत्सु द्विरदवलेषु नर्मदायाः संजातं सपाद पयः प्रतीपगामि । वाहिन्यो मदजलनिर्मितास्त्वमीषामुत्सङ्गं द्रुतमुदधेरवापुरेव ॥ 19 ॥ मद्दन्तद्वयवलभीनिवासलीलालोलेयं नियतमनन्यगा तु लक्ष्मीः । सामर्षप्रसरमितीव चिन्तयन्तो दन्तीन्द्राः सरिति बभञ्जरम्बुजानि ॥ 60 ॥ आ स्कन्धं जलमवगाह्य दीर्घदन्तैरामूलोद्धृतसरलारविन्दनालाः । आलोड्याखिलमुदरं तरङ्गवत्याः कृष्टान्त्रावलय इव द्विपा विरेजुः ॥ 61 ॥ उन्मीलन्नवनलिनीमराललीलालंकारव्यतिकरसुन्दरीं समन्तात् । आनन्दोदवसितदेहलीमिवार्थ श्रीसिद्धेः सरितमलङ्घयत्स रेवाम् ॥ 62 ॥ 1. पवनवाहिनीभूत हरिणश्रेष्ठोत्या. 2. उष्ट्रः. For Private and Personal Use Only
Page #121
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir kaavymaalaa| एकान्तं सुरसवरार्थमाश्रयन्ती प्रेक्ष्योच्चैरतनुपयोधराग्रलक्ष्मीः । स्त्रीरत्नोत्सुकमनसापि तेन विन्ध्यारण्यानी गुणगुरुणा स्थिरं सिषेवे ॥ 13 ॥ उत्तुङ्गठ्ठमवलभीषु पानगोष्ठीव्यासक्तैर्मधुपकुलैनिलीनमुक्तम् । बिभ्राणा मधु मधुरं प्रसूनपात्रे गैलेव द्रुतमटवी बलैः प्रमुक्ता ॥ 64 ॥ वाहिन्यो हिमसलिलाः सशाहला भूर्यत्रोच्चैरिदभरक्षमा द्रुमाश्च । संसिद्ध्यै द्रुतमटतो बभूवुरध्वन्यावासाः कतिचिदमुष्य तत्र तत्र ॥ 65 ॥ द्राधीयांसमपि जवान्नितान्तदुर्ग गव्यूतिप्रमितमिव व्यतीत्य मार्गम् । सोत्कण्ठं हृदयमसौ दधत्प्रियायां वैदर्भ विषयमथ प्रभुः प्रपेदे ॥ 66 ॥ आरूढस्तुरगमिभं सुखासनं वा प्रोल्लङ्घय द्रुतमसमं सुखेन मार्गम् । देशेऽस्मिन्महति पुनर्वसुप्रधाने व्योम्नीव द्युमणिरगादसौ रथस्थः ॥ 67 ॥ प्रध्वानरनुरूतमन्द्रमेघनादैः पाण्डित्यं दधति शिखण्डिताण्डवेषु । ग्रामीणैर्घन इव वीक्षिते सहर्ष वजीव प्रभुरधिकं रथे रराज ॥ 68 ॥ क्षेत्रश्रीरधिकतिलोत्तमा सुकेश्यः कामिन्यो दिशि दिशि निष्कुटाः स्र्म्भाः। इत्येनं ग्रथितमशेषमप्सरोभिः स्वर्गादप्यधिकममस्त देशमीशः ॥ 69 ॥ विस्फारैरविदितविभ्रमैः स्वभावानामेयीनयनपुटैर्निपीयमानम् । लावण्यामृतमधिकाधिकं तथापि श्रीधर्मो भुवनविभुर्वभार चित्रम् ॥ 70 ॥ पुण्डेआव्यतिकरशालिशालिवप्रे प्रोन्मीलद्विशदसरोरुहच्छलेन । अन्येषां श्रियमिव नीरतां हसन्ती देशश्रीगुणगुरुणा मुदा लुलोके ॥ 71 ॥ कूष्माण्डीफलभरगर्भचिर्भटेभ्यो वृन्ताकस्तबकविनम्रवास्तुकेभ्यः । संकीण मिथ इव दृष्टिरस्य लग्ना निष्क्रान्ता कथमपि शाकवाटकेभ्यः ॥ देशश्रीहृतहृदयेक्षणः क्षणेन प्रोल्लङ्घय लममिव वर्त्म नातिदूरे । तत्रो:मणिमयकुण्डलानुकारिप्राकारं पुरमथ कुण्डिनं ददर्श ॥ 73 ॥ 1. सुरा एव सबरा भिल्ला:. दन्त्यादिरपि सबरशब्दः; (पक्षे) सुरसो यो वरः. 2. मदिरागृहम्. पानशालेति यावत्. 3. गृहारामाः. 4. अप्सरोभिर्देवाङ्गनाभिस्तिलोत्तमासुकेशीरम्भाप्रभृतिभिः; (पक्षे) जलयुक्तसरोभिः. 5. देशानाम्. 6. चिर्भटः 'कचरी' इति देशभाषाप्रसिद्धः फलविशेषः, For Private and Personal Use Only
Page #122
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org 16 सर्गः ] धर्मशर्माभ्युदयम् । वार्तादौ तदनु रजस्ततः प्रणादो भेरीणामतनुबलान्वितस्य भर्तुः । एतस्याभिमुखगमोत्सुकं तदानीं सानन्दं पुरि विदधे विदर्भराजम् ॥ 74 ॥ सोल्लासं कतिपय वेगवत्तुरंगैरेत्यास्मिन्नभिमुखमंशुमानिवासीत् । अस्योद्यगुणगरिमप्रकर्षमेरोः पादान्ते प्रणतिपरः प्रतापराजः ॥ 79 ॥ देवोऽपि प्रणयवशीकृतः कराभ्यामुत्क्षिप्य क्षितिमिलितोत्तमाङ्गमेनम् । यद्गम्यं क्षणमपि नो मनोरथानां तद्वाहोः प्रथुतरमन्तरं निनाय ॥ 76 ॥ श्लाघ्यं मे कुलमखिलं दिगप्यवाची धन्येयं समजनि संततिः कृतार्था । कीर्तिश्च प्रसरतु सर्वतोऽद्य पुण्यैरातिथ्यं भुवनगुरौ त्वयि प्रयाते ॥ 77 ॥ सोऽप्यन्तर्मनसि महानयं प्रसादो देवस्येत्यविरतमेव मन्यमानः । उन्मीलन पुलकाङ्करः प्रमोदादित्यूचे विनयनिधिर्विदर्भराजः ॥ 78 ॥ किं ब्रूमः शिरसि जगत्रयेऽपि लोकैराज्ञेयं स्रगिव पुरापि धार्यते ते । स्वीकारस्तदखिलराज्यवैभवेषु प्राणेष्वप्ययमधुना विधीयतां नः ॥ 79 ॥ अत्यन्तं किमपि वचोभिरित्युदारैः सप्रेम प्रवणयति प्रतापराजे । देवोऽयं सरलतरं स्वभावमस्य प्रेक्ष्येति प्रियमुचितं मुदाचचक्षे ॥ 80 ॥ सर्वस्वोपनयनमत्र तावदास्तां जाताः स्मस्त्वदुपगमाद्वयं कृतार्थाः । नास्माकं तव विभवे परखबुद्धिर्नो वास्ते वपुपि मनागनात्मभावः ॥ 81 ॥ आलापैरिति बहुमानयन्समीपे गच्छन्तं तमुचितसत्क्रियाप्रतीतः । ताम्बूलार्पणमुदितं विदर्भराजं स्वावासं प्रति विससर्ज धर्मनाथः ॥ 82 ॥ आनन्दोच्छ्रसितमनाः पुरोपकण्ठे योग्यायामथ वैरदाप्रतीरभूमौ । आवासस्थितिमविरोधिनीं विधातुं सेनायाः पतिमयमादिदेश देवः ॥ 83 ॥ स यावत्सेनानीरलमलभताज्ञामिति विभोः पुरं पूर्वस्थित्या सपदि धनदस्तावदकरोत् । सुरस्कन्धावारद्युतिविजयिनो यस्य विशिखा Acharya Shri Kailassagarsuri Gyanmandir समासन्नं शाखानगरमिव तत्कुण्डिनमभूत् ॥ 84 ॥ द्वारि द्वारि पुरे पुरे पथि पथि प्रत्युल्लसत्तोरणां पौराः पूर्णमनोरथा रचयत प्रत्यग्ररङ्गावलिम् । 1. दक्षिणा दिक्. 2. वरदा विदर्भदेशप्रसिद्धा नदी. 15 For Private and Personal Use Only 113
Page #123
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir काव्यमाला । पुण्यैर्वस्त्रिदशेन्द्रशेखरमणिः सोऽयं जगहल्लभः प्राप्तो रत्नपुरेश्वरस्य तनयः श्रीधर्मनाभः प्रभुः ॥ 85 ॥ यास्तूर्यारवहारिगीतमुखराः पात्राणि दध्यक्षत- स्वग्दूर्वादलभाञ्जि विभ्रांत करे सोत्तंसवेषाः स्त्रियः । श्रीशृङ्गारवतीचिरार्जिततपःसौभाग्यशोभा इव श्रेयः प्राप्य समागमं वरमिमं धन्याः प्रतीच्छन्तु ताः ॥ 86 / / अद्योक्षिप्य करं ब्रवीम्यहमितः शृण्वन्तु रे पार्थिवाः का शृङ्गारवती कथापि भवतां प्राप्ते जिने संप्रति । वाती तावदमी ग्रहप्रभृतयः कुर्वन्तु भाप्राप्तये देवो यावदुदेति नाखिलजगच्चडामणिर्भास्करः ॥ 7 ॥ इत्थं विदर्भवसुधाधिपराजधान्यां द्राग्दण्डपाशिकवचःशकुनं निशम्य । तिष्ठन्स तत्र नगरे धनदोपनीते सिद्धिं विभुढयति स्म हृदि स्वकार्ये ॥ 8 ॥ इति महाकविश्रीहरिचन्द्रविरचिते धर्मशर्माभ्युदये महाकाव्ये पोडशः सर्गः । सप्तदशः मगः । अथायमन्येआरुदारवेषः प्रतापराजाप्तजनोपहूतः । देशान्तरायातनरेन्द्रपूर्णी खयंवरारम्भभुवं प्रपेदे ॥ 1 ॥ मुक्तामयी कुङ्कुमपङ्किलायां रङ्गावलियंत्र पतिवरायाः । सौभाग्यभाग्योदयभूरुहाणामुप्तेव रेजे नववीजराजिः ॥ 2 ॥ यशःसुधाकूर्चिकयेव तत्र शुभ्रं नभोवेश्म स कर्तुमुच्चैः । मञ्चोच्चयान्कुण्डिनमण्डनेन प्रपञ्चितान्भूमिभुजा ददर्श ॥ 3 ॥ शृङ्गारसारङ्गविहारलीलाशैलेषु तेषु स्थितभूपतीनाम् । वैमानिकानां च मुदागतानां देवोऽन्तरं किंचन नोपलेभे ॥ 4 ॥ निःसीमरूपातिशयो ददर्श प्रदह्यमानागुरुधूपवर्या । मुखं न केषामिह पार्थिवानां लज्जामपीकूर्चिकयेव कृष्णम् ॥ 5 ॥ For Private and Personal Use Only
Page #124
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra __www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir 17 सर्गः] dhrmshrmaabhyudym| अयं स कामो नियतं भ्रमेण कमप्यधाक्षीगिरिशस्तदानीम् । इत्यद्भुतं रूपमवेक्ष्य जैनं जनाधिनाथाः प्रतिपेदिरे ते ॥ 6 ॥ अथोऽङ्गिनां नेत्रसहस्त्रपात्रं निर्दिष्टमिष्टेन स मञ्चमुच्चैः । सोपानमार्गेण समारुरोह हैमं मरुत्वानिव वैजयन्तम् ॥ 7 ॥ सिंहासने शृङ्ग इवोदयाद्रेस्तत्र स्थितो रत्नमये कुमारः । स तारकाणामिव भूपतीनां प्रभां पराभूय शशीव रेजे ॥ 8 ॥ उल्लासितानन्दपयःपयोधौ पीयपधानीव विशेपरम्ये । कासां न नेत्राणि पुराङ्गनानां दृष्टेऽपि तन्दुमणीबभूवुः ॥ 9 ॥ इक्ष्वाकुमुख्यक्षितिपालकीर्ति पठत्स्वथो मङ्गलपाठकेषु । दृप्तस्मरास्फालितकार्मुकज्यानिर्बोषवन्मूर्छति तूर्यनादे ॥ 10 ॥ करेणुमारुह्य पतिवरा सा विवेश चामीकरचारुकान्तिः । विस्तारिमञ्चान्तरमन्तरिक्षं कादम्बिनी लीनतडिल्लतेव ॥ 11 ॥ (युग्मम्) सा वागुरा नेत्रकुरङ्गकाणाभनङ्गमृत्युंजयमन्त्रशक्तिः । शृङ्गारभूवल्लभराजधानी जगन्मनःकामणमेकमेव ॥ 12 ॥ लावण्यपीयूपपयोधिवेला संसारसर्वस्वमुदारकान्तिः । एकाप्यनेकैर्जितनाकनारी नृपैः सकामं ददृशे कुमारी ॥ 13 ॥ (युग्मम्) एतां धनुर्यष्टिमिवैष मुष्टिप्रायैकमध्यां समवाप्य तन्वीम् । नृपानशेषानपि लाघवेन तुल्यं मनोभूरिषुभिर्जघान ॥ 14 ॥ यद्यत्र चक्षुः पतितं तदङ्ग तत्रैव तत्कान्तिजले निमन्नम् । शेषाङ्गमालोकयितुं सहस्रनेत्राय भूपाः स्टहयांबभूवुः ॥ 15 ॥ पयोधर श्रीसमये प्रसर्पहारावलीशालिनि संप्रत्ते । सा राजहंसीव विशुद्धपक्षा महीभृतां मानसमाविवेश ॥ 16 ॥ स्वभावशोणौ चरणौ दधत्या न्यस्ते पदेऽन्तः स्फटिकावदातम् । उपाधियोगादिव भूपतीनां मनस्तदानीमतिरक्तमासीत् ॥ 17 ॥ 1. इन्द्रः. 2. एतन्नामकं निजप्रासादम्. 3. यौवने, प्राधि च. 4. हारावलो, धारावली च. 5. शुद्धमातापिटकुला, शुक्लोभयपतत्रा च. 6. हृदयं, सरोविशेषं ca. For Private and Personal Use Only
Page #125
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir 116 काव्यमाला । अहो समुन्मीलति धातुरेषा शिल्पक्रियायाः परिणामरेखा । जगहूयं मन्मथवैजयन्त्या यया जयत्येष मनुष्यलोकः ॥ 18 ॥ धनुर्लता रिषवः कटाक्षाः स्तनौ च सर्वस्वनिधानकुम्भौ । सिंहासनं श्रोणिरतुल्यमस्याः किं किं न योग्यं स्मरपार्थिवस्य ॥ 19 ॥ मङ्कं जले वाञ्छति पद्ममिन्दुव्यमाङ्गणं सर्पति लङ्घनार्थम् । क्लिश्यन्ति लक्ष्म्याः सुदृशा हृतायाः प्रत्यागमार्थ कति न त्रिलोक्याम् 20 कुतः सुवृत्तं स्तनयुग्ममस्या नितम्ब भारोऽपि गुरुः कथं वा । येन येनापि महोन्नतेन समाश्रितं मध्यमकारि दीनम् ॥ 21 ॥ ते निर्वृतिधाम धन्यैर्ध्रुवं तदस्याः स्तनयुग्ममेव । नो चेत्कुतस्त्यक्तकलङ्गपङ्का युक्ता गुणैरत्र वसन्ति मुक्ताः ॥ 22 ॥ इत्यङ्गशोभातिशयेन तस्याश्रमत्कृताचेतसि चिन्तयन्तः । मनोभवास्त्रैरिव हन्यमानाः शिरांसि के के दुधुवुर्न भूपाः ॥ 23 ॥ मन्त्रान्निपेठुस्तिलकान्यकार्षुर्थ्यानं दधुविक्षिपुरिष्टचूर्णम् । इमां वशीकर्तुमनन्यरूपां किं किं न चक्रुर्निभृतं नरेन्द्राः ॥ 24 ॥ शृङ्गारलीला मुकुरायमाणान्यासन्नृपाणां विविधेङ्गितानि । कन्यानुरागि प्रतिबिम्ब्यमानं व्यक्तं मनोऽलक्ष्यत यत्र तेषाम् ॥ 29 ॥ कंदर्पकोदण्डतामिवैको भ्रुवं समुत्क्षिप्य समं सुहृद्भिः । करप्रयोगाभिनयप्रवालां विलासगोष्टी रसिकचकार ॥ 26 ॥ स्कन्धे मुहूर्वक्रितकंधरोऽन्यः कस्तूरिकायास्तिलकं ददर्श । अभ्युद्धरत्युद्धुरवैरिवार्धेर्वसुंधरापङ्कमिवात्र लग्नम् ॥ 27 ॥ लीलाचलत्कुण्डलरत्नकान्त्या कर्णान्तकृष्टं धनुरैन्द्रमन्यः । अदर्शयच्चन्द्रधिया गतस्य सङ्गं मृगस्येव मुखे निहुम् ॥ 28 ॥ व्यराजतान्यो निजनासिकाग्रे निधाय जिन्करकेलिपद्मम् । सदस्यलक्ष्यं कमलाश्रितेव श्रियानुरागात्परिचुम्ब्यमानः ॥ 29 ॥ कश्चित्कराभ्यां नखरागरक्तं सलीलमावर्तयति स्म हारम् । स्मरास्त्रभिन्ने हृदयेऽस्त्रधाराभ्रमं जनानां जनयन्तमुच्चैः ॥ 30 ॥ For Private and Personal Use Only
Page #126
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir 17 सर्गः ] धर्मशर्माभ्युदयम् । ताम्बूलरागोल्बणमोष्ठबिम्बं प्रमार्जय शोणकराङ्गुलीभिः ॥ पिवन्निवाक्ष्यत दन्तकान्तिच्छलेन शृङ्गारसुधामिवान्यः ॥ 31 ॥ अथ प्रतीहारपदे प्रयुक्ता श्रुताखिलक्ष्मापतिवृत्तवंशा । प्रगल्भवागित्यनुमालवेन्द्रं नीत्वा सुभद्राभिदधे कुमारीम् ॥ 32 ॥ अवन्तिनाथोऽयमनिन्द्यमूर्तिर मध्यमो मध्यम भूमिपालः । ग्रहा ध्रुवस्येव समग्रशक्तेर्यस्यानुवृत्तिं विदधुर्नरेन्द्राः ॥ 33 ॥ त्रुट्यत्सु वेलाद्वितटेषु नश्यत्युदयदिकुञ्जरचक्रवाले । यस्य प्रयाणे पटहप्रणादैः स्पष्टाट्टहासा इव रेजुराशाः ॥ 34 ॥ निक्षत्रियादेव रणान्निवृत्तो विनार्थिनं कामपुषश्च दानात् । अभूत्करः केवलमस्य कान्ताष्टथुस्तना भोगविभोगयोग्यः ॥ 35 ॥ अस्येदमावर्जितमौलिमालाभृङ्गच्छलेनाङ्घ्रियुगं नरेन्द्राः । के के न भूष्टष्टलुठललाटभ्रष्टोइट भ्रुकुटयः प्रणेमुः ॥ 36 ॥ एनं पतिं प्राप्य दिवाप्यवन्ती प्रासाद शृङ्गाग्रजुषस्तवायम् । सिप्रातटोद्यान चकोरकान्तानेत्रोत्सवायास्तु चिरं मुखेन्दुः ॥ 37 ॥ ततः सुभद्रावचनावसाने श्रीमालवेन्द्रादवतारिताक्षीम् । नीत्वा नरेन्द्रान्तरमन्तरज्ञा पतिवरां तां पुनरित्यवोचत् ॥ 38 ॥ दुष्कर्मचिन्तामिव यो निषेद्धुं विवेश चित्ते सततं प्रजानाम् । विलोक्यतां दुर्नयवह्निपाथः सोऽयं पुरस्तान्मगधाधिनाथः ॥ 39 ॥ सुखं समुत्सारितर्कण्टकस्य बभ्राम कीर्तिर्भुवनत्रयेऽस्य । विशालवक्षःस्थलवासलुब्धा दूरानृपश्रीः पुनराजगाम ॥ 40 ॥ महीभुजा तेन गुणैर्निबद्धं गोण्डलं पालयता प्रयत्नात् । अपूरि पूरैः पयसामिवान्तर्ब्रह्माण्डभाण्डं विशदैर्यशोभिः ॥ 41 ॥ ज्ञातप्रमाणस्य यशोऽप्रमाणं वृद्धास्य जज्ञे तरुणस्य लक्ष्मीः । दैवात्ततोऽतुल्यपरिग्रहस्य त्वमेव कल्याणि भवानुरूपा ॥ 42 ॥ विदारयन्ती विषमेषुशक्त्या मर्माणि तस्मादहितस्वरूपात् । आकृष्यमाणापि तया प्रयत्नात्पराङ्मुखी चापलतेव साभूत् ॥ 43 ॥ 1. 'क्षुद्रशत्रुश्च कण्टकः'. 2. भूमण्डलं, धेनुसमूहं ca. For Private and Personal Use Only 117
Page #127
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra 118 www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir काव्यमाला । स्फुरत्प्रतापस्य ततोऽङ्गभर्तुः सूर्यांशुराशेरिव संनिकर्षम् । कुमुद्वत सा सरसीव कृच्छ्रान्निनाय चैनामिति चाभ्यधत्त ॥ 44 ॥ अङ्गोऽप्यनङ्गो हरिणेक्षणानां राजाप्यसौ चण्डरुचिः परेषाम् । भोगैरहीनोऽपि हतद्विजिह्नः को वा चरित्रं महतामवैति ॥ 45 ॥ वक्रेषु विद्वेषिविलासिनीनामुदश्रुधाराप्रसरच्छलेन । भेजुः कथंचिन्न पुनः प्ररोहमुत्खातमूला इव पत्रवलयः ॥ 46 ॥ संख्येषु साक्षीकृतमात्मसैन्यं खङ्गोऽपि वश्यप्रतिभूरुपात्तः । कृतार्थवत्पत्रपरिग्रहेण दासीकृतानेन विपक्षलक्ष्मीः ॥ 47 ॥ गङ्गामुपास्ते श्रयति त्रिनेत्रं त्वं निर्जरेभ्यः प्रविभज्य दत्तं । अस्याननेन्दुद्युतिमीहमानो व्योमापि धावन्नधिरोहतीन्दुः ॥ 48 ॥ यद्यस्ति तारुण्यविलासलीला सर्वस्वनिवेश मनोरथस्ते । तत्कामिनीमानसराजहंसं मूर्त्यन्तरानङ्गममुं वृणीष्व ॥ 49 ॥ ग्रीष्मार्क तेजोभिरिव स्मरास्त्रस्तप्ताप्युदवत्कमलेऽपि तत्र । सा पल्वले निर्मलमानसस्था न राजहंसीव रतिं बबन्ध ॥ 50 ॥ संपूर्णचन्द्राननमुन्नतांसं विशालवक्षःस्थलमम्बुजाक्षम् । नीत्वा कलिङ्गाधिपतिं कुमारों दौवारिकी सा पुनरित्युवाच ॥ 51 ॥ खिन्नं मुहुश्श्रारुचकोरनेत्रे प्रौढप्रतापार्कविलोकनेन । नेत्रामृतस्यन्दिनि रोज्ञि साक्षान्निक्षिप्यतां निर्वृतयेऽत्र चक्षुः ॥ 52 ॥ अनारतं मन्दरमेदुराङ्गैः प्रमथ्यमानोऽस्य गजैः पयोधिः । शुशोच दुःखान्मरणाभ्युपायं ग्रस्तं त्रिनेत्रेण स कालकूटम् ॥ 93 ॥ चकर्ष निर्मुक्तशिलीमुखां यत्करेण कोदण्डतां रणेषु । जगत्रयालंकरणैकयोग्यमसौ यशःपुष्पमवाप तेन ॥ 14 ॥ चेतश्चमत्कारिणमत्युदारं नवं रसैरर्थमिवातिरम्यम् । त्वमेनमासाद्य पतिं प्रसन्ना श्लाध्यातिमात्रं भव भारती वा ॥ 55 ॥ भूतिप्रयोगैरतिनिर्मलाङ्गात्तस्मात्सुवृत्तादपि राजपुत्री । आदर्शविम्बादिव चन्द्रवुद्ध्या न्यस्तं चकोरीव चक चक्षुः ॥ 56 ॥ 1. कुत्सित हर्षवतीं च. 2. चन्द्रे, नृपे ca. For Private and Personal Use Only
Page #128
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org 17 सर्गः ] धर्मशर्माभ्युदयम् । नरप्रकर्षोपनिषत्परीक्षाविचक्षणा दक्षिण भूमिभर्तुः । नीत्वा पुरस्तादवरोधरक्षा विदर्भभूपालसुतां बभाषे ॥ 57 ॥ लीलाचलत्कुण्डलमण्डितास्यः पाण्ड्योऽयमुड्डामरहे मकान्तिः । आभाति शृङ्गोभयपक्षसर्पत्सूर्येन्दुरुच्चैरिव काञ्चनाद्रिः ॥ 58 ॥ निर्मूलमुन्मूल्य महीधराणां वंशानशेषानपि विक्रमेण । तापापनोदार्थमसौ धरित्र्यामेकातपत्रं विदधे स्वराज्यम् ॥ 59 ॥ अनेन कोदण्डसखेन तीक्ष्णैर्वाणैरसंख्यैः सपदि क्षताङ्गः । अभाजनं वीररसस्य चक्रे को वा न संख्येषु विपक्षवीरः ॥ 60 ॥ गृहीतपाणिस्त्वमनेन यूना तन्वि स्वनिःश्वाससहोदराणाम् । श्रीखण्डसारां मलयानिलानां सखीमिवालोकय जन्मभूमिम् ॥ 61 ॥ कङ्गोलकैलालवलीलवङ्गरम्येषु वेलाद्रितटेषु सिन्धोः । कुरु स्ष्टहां नागरखण्डवल्लीलीलावलम्विक्रमुकेषु रन्तुम् ॥ 62 ॥ दिनाधिनाथस्य कुमुद्रतीव पीयूषभानोर्नलिनीव रम्या । सा तस्य कान्ति प्रविलोक्य दैवान्नानन्दसंदोहवती बभूव ॥ 63 ॥ महीभुजो ये जिनधर्मवाह्याः सम्यक्त्ववृत्त्येव तया विमुक्ताः । सद्योऽपि पातालमिव प्रवेष्टुं बभूवुरत्यन्तमधोमुखास्ते ॥ 64 ॥ कर्णाटलाटद्रविडान्धमुख्यैर्महीधरैः कैरपि नोपरुद्धा । रसावा प्रौढनदीव सम्यग्रत्नाकरं धर्ममथ प्रपेदे ॥ 65 ॥ यच्चक्षुरस्याः श्रुतिलङ्घनोत्कं यद्वेष्टि च भ्रूः स्मृतिजातधर्मम् । अद्वैतवादं संगतस्य हन्ति पैदक्रमो यच्च जैडद्विजानाम् ॥ 66 ॥ प्रजापति श्रीपतिवाक्पतीनां ततः समुद्यद्वृषलाञ्छनानाम् । मुक्त्वा परेषामिह दर्शनानि सर्वाङ्गरतेयममूज्जिनेन्द्रे ॥67 ॥ (yugmam) Acharya Shri Kailassagarsuri Gyanmandir For Private and Personal Use Only 119 1. कर्णपथलङ्घनोत्कण्ठम् (पक्षे) वेदमार्गातिक्रमणाभिलाषम् 2. स्मृतिजात: कामस्तस्य धर्मे चापम्. धनुर्वाचकोऽपि धर्मशब्दो मेदिन्यादिषु पठ्यते; (पक्षे ) मन्वादिस्मृतिप्रोक्तं धर्मम्. 3. शोभनगमनस्य, बुद्धस्य च 4. चरणप्रचारः; (पक्षे) पदस्य क्रमो वैदिकप्रसिद्धः पदपाठः 5. जल्पक्षिणाम्. हंसानामिति यावत्; (पक्षे ) मुहब्राह्मणानाम्. 6. अवलोकनानि, शास्त्राणि च
Page #129
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir 120 काव्यमाला । तथाहि दृष्टयोभयमार्गनिर्यन्मुदश्रुधारान्वितया मृगाक्स्सी। प्रसारितोद्दामभुजाग्रयेव सोत्कण्ठमालिङ्गति नूनमेनम् ॥ 68 ॥ विभावयन्तीत्यथ मन्मथोत्थं विकारमाकारवशेन त्स्याः। अर्हद्गुणग्रमाकथासु किंचिद्विस्तारयामास गिरं मुभद्रा ॥ 69 ॥ गुणातिरेकप्रतिपत्तिकुण्ठीकतामरेन्द्रप्रतिभस्य भर्तुः । यद्वर्णनं मवचसाप्यमुष्य भानोः प्रदीपेन निरीक्षणं तत् ॥ 70 ॥ इक्ष्वाकुवंशप्रभवः प्रशास्ति महीं महासेन इति क्षितीशः । तस्यायमारोपितभूमिभारः श्रीधर्मनामा विजयी कुमारः ॥ 71 ॥ मासान्निशान्ते दश जन्मपूर्वानस्याभवत्पञ्च च रत्नष्टिः । यया न दारिद्यरजो जनानां स्वप्नेऽपि दृग्गोचरतां जगाम ॥ 72 ॥ जन्माभिषेकेऽस्य सुरोपनीतैर्दग्धाब्धितोयैः प्रविधीयमाने । संप्लाव्यमानः कनकाचलोऽपि कैलासशैलोपमतां जगाम ॥ 73 / / लावण्यलक्ष्मीजितमन्मथस्य किं ब्रूमहे निर्मलमस्य रूपम् । वीक्ष्यैव यद्विस्मयतो बभूव हरिदिनेत्रोऽपि सहस्रनेत्रः ॥ 74 ॥ वक्षःस्थलात्प्राज्यगुणानुरक्ता युक्तं न लोलापि चचाल लक्ष्मीः । बद्धा प्रबन्धैरपि कीर्तिरस्य बभ्राम यद्वृत्रितयेऽद्भुतं तम् ॥ 75 ॥ बुद्धिर्विशाला हृदयस्थलीव सुनिर्मलं लोचनवच्चरित्रम् । कीर्तिश्च शुभ्रा दशनप्रमेव प्रायो गुणा मूर्त्यनुप्सारिणोऽस्य । / 76 / / सुराङ्गनानामपि दुर्लभं यत्पदाम्बुजद्वन्द्वरजोऽपि नूनम् । तस्याङ्कमासाद्य गुणाम्बुराशेस्त्रैलोक्यवन्द्या भव मुन्दरि त्वम् ॥ 77 ॥ इत्थं तयोक्ते द्विगुणीभवन्तं रोमाञ्चमालोकनमात्रभिन्नम् । सा दर्शयामास तनौ कुमारी जिनेश्वरे मूर्तमिवाभिलाषम् ॥ 78 ॥ भावं विदित्वापि तथा करेणुं सख्याः सहासं पुरतः क्षिपन्त्याः । चेलाञ्चलं सा चलपाणिपद्मा प्रोत्सृज्य लज्जा द्रुतमाचकर्ष ॥ 79 ॥ श्रीधर्मनाथस्य मनोज्ञमूर्तेः प्रवेपमानायकरारविन्दा । संवाहितां वेत्रभृता कराभ्यां चिक्षेप कण्ठे वरणस्त्रजं sA ॥ 10 ॥ For Private and Personal Use Only
Page #130
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir 19 सर्गः] धर्मशर्माभ्युदयम् । 129 प्रसह्य रक्षत्यपि nItimakSatAmabhUda~nItiH मुखभाजनं जनः । भयापहारिण्यपि तत्र सर्वतः को नाम नासीत्प्रंभयान्वितः क्षितौ ॥ 64] त्रिसंध्यमागत्य पुरंदराज्ञया सुराङ्गना दर्शितभूरिविभ्रमाः । वितन्वते स्म स्मरराजशासनं सुखाय संगीतकमस्य वेश्मनि ॥ 65 ॥ वक्राब्जेन जयश्रियं विकसता क्रोडीकृतां दर्शय___ न्हस्तोदस्तजयध्वजेन विदधद्वयक्तामथैनां पुनः । एक: प्राप सुपेणसैन्यपतिना संप्रेषितः संसदं __ tasyAnekanRpapravartitasa~mihRttAntavidvArtikaH // 66 // प्रणतशिरसा तेनानुज्ञामवाप्य जगत्पतेः कथयितुमुपक्रान्ते मूलादिहाजिपराक्रमे । श्रवणमयतामन्यान्यापुस्तदेकरसोदया दपरविषयव्यावृत्तानीन्द्रियाणि सभासदाम् ॥ 67 ॥ इति महाकविश्रीहरिचन्द्रविरचिते धर्मशाभ्युदये महाकाव्येऽष्टादशः सर्गः । एकोनविंशः सर्गः । आहवक्रममामूलमथ दूतः पुरः प्रभोः । आह वंक्रममामूलमिति विद्वेषिभूभुजाम् ॥ 1 ॥ कार्यशेषमशेषज्ञोऽशेपयित्वा स निर्ययौ । यावत्संबन्धिनो देशात्सुपेणः सह सेनया ॥ 2 ॥ तावदङ्गादयः क्षोणीभुजो दाराधियातया । वामयास्यानुजग्मुस्ते भुजोदारा धिया तया ॥ 3 ॥ (युग्मम्) अथ तैः प्रेषितो दूतः पृथ्वीनार्थयुयुत्सुभिः । साक्षाद्गर्व इवागत्य तमवोचच्चमपतिम् ॥ 4 ॥ 1. नीतिरहितः; (पक्षे) स्वचक्रपरचक्रादि-ईतिरहितः, 2. प्रकृष्टभयेन; प्रभया कान्त्या च. 3. युद्धवातीभिज्ञः. वातिको वार्ताहरी दत:. 4. अस्मिन्सर्गे आदर्शपुस्तके यमकादिषु संक्षिप्तं टिप्पणं क्वचिद्वर्तते प्रायस्तदेवात्र गृहीतम्. 5. वक्रं विषमम्, अत एव अमामूलमलक्ष्मीकाणम्. 6. दारसंबन्धी य आधिस्तेन यातया प्राप्तया धिया. 7. वामया वक्रयेति धियेत्यस्य विशेषणम्. For Private and Personal Use Only
Page #131
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir kaavymaalaa| त्वं क्षमो भुवनस्यापि तेनेनेन प्रभास्वतः । तैवानूना चमूचक्रे तेनेऽनेन प्रभा स्वतः ॥ 5 ॥ तवानरोरिवाकाशे प्रभुभक्तिर्न बाधिका । अग्रेसरी पुनः किं न वारिराशी निमजतः ॥ 6 ॥ चतुरङ्गां चमूं त्यक्त्वा चतुरं गां गतः कथम् । प्रभयाधिकरक्षां स प्रभयाधिगतोऽवति ॥ 7 ॥ कार्मणेनैव तेनोढा सा शृङ्गारवतीति यः । साशङ्कस्तु कृतः पत्या राजवर्गः प्रणश्यता ॥ 8 ॥ नवमायोधनं शक्त्यानवमायो धनं ददत् । सेमनागबल: कर्तुं स मनागवलत्त्वया ॥ 9 ॥ (युग्मम्) लक्ष्मीजिघृक्षया तुभ्यं राजकं नापराव्यति । किं तु रीत्येव वैदा गौडीयोयाभ्यसूयितम् ॥ 10 ॥ मौरसारसमाकारा राकामा सरसा म । सा गता ha~sanA तेन न तेनासहतींगसा ॥ 11 ॥ (प्रतिलोमानुलोमपादः) त्वामिहायुत विश्वस्तभूतलापरुतिक्षमः । न वापरोधिकन्नाथः केवलं भूतिहेतवे ॥ 12 ॥ 1. तेन इनेन स्वामिना. 2. प्रभास्वतस्तेजस्विनः. 3. तव चमचक्रे अनेन स्वत: अनूना प्रभा चक्रे. 4. नवा अधिका च; (पक्ष) बाधिः का न. 5. समुद्र; (पक्षे) वा-अरिराशौ शत्रुसमूहे. 6. प्रभया तेजमा; प्रकण भयाधिगतः. योऽकारणं चमं त्यक्त्वा प्रपलायते स भयान्वितो भवत्येव. 7. प्रत्यग्रसङ्ग्रामम्. 8, न अवम: अयः शुभावहो विधिर्यस्य. 9. तुल्यहस्तिसैन्यः. 10, मनाक्-अवलतू. 11. गोइंदशभवाय. यथा वैदभी रीतिगौडीवल्लभाय कवये कुप्यांत तथा तुभ्यं गृङ्गाग्वत्याभ्ययितम्. 12. कामसर्वस्वतुल्याकृतिः. 13. राकावन्मा लक्ष्मीर्यस्याः मा. 14. कामिनी. 15. स्मितमुखी; (पक्षे)अहसना अस्मेरास्या. चित्तानुरागविरहात्. 16.तन आगसापराधेन. 17. विश्वस्तं समस्तं यद्भूतलं तस्योपकाराय समथः; (पक्षे)-विश्वस्त-भूत-लोप कृति-क्षमः श्रद्धालुजनविनाशकः. विश्वासघातक इति यावत्. 18. न-वा-अपराधकृत्; (पक्षे) नवापराधकृत्. For Private and Personal Use Only
Page #132
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir 19 सर्गः] धर्मशर्माभ्युदयम् । अस्य मानाधिकैः सेना अस्यमाना नैवाजितः । अस्यमानाहतेरेता अस्यमानावितुं क्षमः ॥ 13 ॥ परलोकभयं विभ्रत्भुभक्तिं प्रपद्यसे । भवितासि ततो नूनं स्ववंशोहरणक्षमः ॥ 14 ॥ अरमभीतियुक्तस्ताः कष्टं स्कन्दोऽपि रक्षति । अरमभीतियुक्तस्ता दूरे पास्यति वाहिनीः । ! 15 ॥ अबलां तां पुरस्कृत्य त्यक्तोऽसि सबलोऽमुना । निराश्रयस्ततो धीर राजवर्ग त्वमाश्रय ॥ 16 ॥ प्रार्थयैतांश्चतुर्वर्ग रथवाजिप्रदानतः । लप्स्यसे पञ्चतामुच्चैरैथवानिप्रदानतः ॥ 17 ॥ परमस्नेहनिष्ठास्ते परदानकृतोद्यमाः । समुन्नति तवेच्छन्ति प्रधनेन महापदाम् ॥ 18 ॥ राजानस्ते जगत्ख्याता बहुशोभनवाजिनः । वने कस्तत्क्रुधा नासीद्वहुशोभनवाजिनः ॥ 19 ॥ सहपाणां स्थितं बिभ्रतबंधामनिधनं तव । दाता वा राजसंदोहो द्राकान्तारसमाश्रयम् ॥ 20 ॥ महसा सह सारेभैर्धावितांधाविता रणे । दुःसहेऽदुः सहेऽलं ये कस्य नाकस्य नार्जनम् ॥ 21 ॥ तेषां परमतोषेण संपदातिरसं गतः । स्वोन्नति 'पतितां विभ्रत्संगहीनो भविष्यास ॥ 22 ॥ (युग्मम्) 1. प्रमाणाधिकैः. 2. क्षिप्यमाणा. 3. नवीनसङ्ग्रामात्. 4. खड्गाप्रमाणघाततः. 5. असि-अमान-अवितुं. 6. परलोको जन्मान्तरं शत्रुश्च. 7. स्वामिसेवां मर्दनतां च (1). 8. रथ-वाजि-प्रदानतः. 9. अथवा-आजि-प्रदानत:. 10. बहुशोभनवाजिनः. 11. बहुशोभ-नव-अजिनः. 12. सदयानाम् : (पक्षे) सखड्गाम्. 13. स्वधामनि स्वगृहे धनं तव दाता दास्यति; (पक्षे) स्वधाम्ना निधनम्. 14. राजसमूहः. 15. कान्ता-रसं-आश्रयम्; (पक्षे) कान्तार-समाश्रयम्. 16. गजप्रधान. 17. धाविताधौ आधिरहिते रणे इताः प्राप्ताः. 18. संपत्त्याधिकरागम् ; (पक्षे) संपदातिः सेवकः, असंगत एकाकी. 19. स्वामित्वम् : (पक्षे) च्युताम्. 20. सत्-मही-इनः समीचीनभूपाल:; (पक्षे) गृहरहितः. For Private and Personal Use Only
Page #133
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir 132 kaavymaalaa| बहुशस्त्रासमाप्यैषां बहुशस्त्रासमाहतेः । को वा न रमते प्राप्ताङ्को वानरमते गिरौ ॥ 23 ॥ कि, दासतया स्थातुमीहसे क्वापि भूभृति । असंख्यं कर्म तत्कुल्लप्स्यसे कम्बलोत्सवम् ॥ 24 ॥ बहुधामरणेऽच्छाबहुधा मरणेच्छया । पंरभीरहितं पश्येत्परभीरहितं परम् ॥ 25 ॥ बन्धाय वाहिनीशस्य तवैते मेदिनीभृतः । आयान्ति कटकैर्जुष्टाः सनागहरिखङ्गिभिः । / 26 ॥ मुरलो मुरलोपीव कुन्तलः कुन्तलश्च कैः । / मालवो मओण्लवोद्रीवैर्वार्यते वार्य ते रणे ॥ 27 ॥ उद्दामद्विरदेनाद्यो (?) कलिङ्गेन वृषध्वजः । शिरोर्पितार्धचन्द्रेण कार्यस्त्वमगजाश्रितः ॥ 28 / / अनेकपापरक्तो वा लभ सेनाशमं गतः । अनेकपापरक्तो वा लभसे नाशमङ्गतः ॥ 29 ॥ हितहेतु वचस्तुभ्यमभ्यधामहमीदृशम् । विरोधिन्यपि यत्साधुन विरुद्धोपदेशकः ॥ 30 ॥ अधिकं दरमेत्याहो अधिकंदरमुन्नतान् । समासादयशाः शैलान्समासादय वा नृपान् ॥ 31 ॥ इति राजगणे तस्मिन्नधिकोपकृतिक्षमे । गतिद्वयमुदाहृत्य प्रणिधिर्विरराम सः ॥ 32 ॥ 1. बहुशः-त्रासम्. 2. बहुशस्त्र-आसभाहतेः. 3. लब्धोत्सङ्गः. 4. उदासतया; (पक्षे) दासतया. 5. राज्ञि, पर्वते च. 6. कं-बलोत्सवम्; (पक्षे) कम्बलोत्सवम्. 7. बहुधाम-रणे. 8. अच्छात्स्वच्छतेजाः. 9. पर-भी-रहितम्. 10. परभीः कातरः. 11. विष्णु रिव. 12. कुन्तलदेशनृपः. 13. कुन्तान् लातीति. 14. मा लक्ष्मीस्तस्या लवस्तेनोद्रीवः. 15. अनेकप-अपरक्तः. 16. समासातू-अयशा:. For Private and Personal Use Only
Page #134
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra 19 sargaH ] www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir धर्मशर्माभ्युदयम् । रैरोऽरीरोरुररुरत्काकुकं केकिकङ्किकः । चचच्चञ्चच्चचिच्चोचे तततातीति तं ततः ॥ 33 ॥ (चतुरक्षरः) 133 अन्तरत्यन्तनिर्गुढपदाभिप्रायभीषणा । वाग्भुजङ्गीव ते मृही कस्य विश्वासकृद्बहिः ॥ 34 ॥ दुर्जनः सत्सभां प्रष्टामीहते न स्वभावतः । किमुलूकस्तमोहन्त्री भास्वतः सहते प्रभाम् ॥ 35 ॥ (गूढचतुर्थपादः) सीमा सौभाग्यभाग्यानां शोभासंभावित स्मरः । अहो धाष्टर्च जगन्नाथः कार्मणीत्युच्यते खलैः ॥ 36 ॥ प्रभाप्रभाव भाग्येन भाग्येन स वधूकरम् । तेने तेनेऽपतन्माला तन्मालापं वृथा कृथाः ॥ 37 ॥ गुणदोषानविज्ञाय भर्तुर्भक्ताधिका जनाः । स्तुतिमुच्चावचामुञ्चैः कां न कां रचयन्त्यमी ॥ 38 ॥ धर्म बुद्धिं परित्यक्त्वापरत्राने पापदे । सदयः कुरुते करतां परत्राने पापदे ॥ 39 ॥ आस्तां जगन्मणेस्तावद्वानोरन्यैर्महस्विभिः । अनुरोरपि किं तेजः संभूय परिभूयते ॥ 40 ॥ मम चापलतां वीक्ष्य नवचापलतां दधत् । अयमाजरसाद्गन्तुं किं यमाजरमिच्छति ॥ 41 ॥ सौजन्यसेतुमुद्भिन्दन्यत्त्वया नैव वारितः । तन्नः क्रोधार्णवौचेन प्लावनीयो नृपब्रजः ॥ 42 ॥ For Private and Personal Use Only 1. रायं धनं ददातीति : अरीन् ईरयन्तीत्यरीराः सुभटाः तेषां ऊरुर्महान्. केकिना कङ्कते इत्येवंशीलः केकिकङ्की कार्तिकेयः, तस्यैव कः कामो यस्य स के किकङ्किकः चञ्चन्ती चर्दक्षा उच्च महती चिद्बुद्धिर्यस्य ततां प्रचुरां तां लक्ष्मीमतति गच्छति इत्येवंशीलस्ततताती. काकुकं मर्मव्यथकशब्दम्. 2. अधर्मे. 3. परेम्यस्त्रायन्ते ते अनेकपा हस्तिनस्तेषामापदे.
Page #135
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir kaavymaalaa| विपद्विधास्यतेऽत्राहंकारिभिः कारिभिर्मम । एकाकिनापि रुध्यन्ते हरिणा हरिणा न किम् ॥ 43 ॥ जयश्रियमथोहोढुं त्वत्प्रतापानिसाक्षिकाम् । वित्तमाजौ ददतं सुषेणो विससर्ज सः ॥ 44 ॥ रागिताजिवरा कापि नेतेनातततामसा । सामताततना तेने पिकारावजिता गिरा ॥ 45 ॥ (अनुलोमप्रतिलोमाधः) तथाप्यनुनयैरेष शाम्यति स्म न दुर्जनः । और्वस्तनूनपान्नीरैर्नीररिव भूरिभिः । / 46 ॥ युद्धानकाः स्म तगीमाः सदानव नदन्ति नः । बबंहिरे जयायोच्चैः सदानघनदन्तिनः ॥ 17 ॥ उद्भिन्नोद्दामरोमाञ्चकक्षुके पु मुदस्तदा । अन्तरङ्गेषु शूराणां संनाहा न बहिर्ममुः ॥ 18 ॥ निर्जदोरदनोदीर्णश्रीरता घनताविभा । तरसारवलं चेरुरिभा भूतहृतो भृशम् ॥ 49 ॥ (प्रातिलोम्येनानन्तरश्लोकः) संभृतो हतभूभारिरुचेऽलं वरसारतः । भावितानघतारश्रीन दीनो दरदोऽजनि ॥ 50 ॥ शङ्केऽनुकूलपवनप्रेखितैः स्यन्दनध्वजैः । निक्वणत्किङ्किणीकाणैर्योद्धं जुहुविरे द्विपः ॥ 51 ॥ नवप्रियेषु बिभ्राणाः सङ्गरागमनायकाः । क्व योषितोऽभवन्नोत्काः संगरागमनाय काः ॥ 52 / / 1. का-अरिभिः. 2. निजबाहुदन्ताभ्यामुदीर्णा या श्रीस्तस्यां गताः. 3. घनानां समूहो घनता तद्वद्विभा येषाम्. 4. तरसा आरवलं शत्रुसैन्यम्. 5. भतहृतः प्राणिघातकाः. 6. भुवि भान्तीति भूभास्ते च तेऽरयश्च, तेषां रुचिः सा हृता येन, तत्संबोधनम्. 7. वरसारत उत्कृष्टबलात्. 8. भाविता अधिगता अनघा तारा उज्ज्वला श्रीर्येन. For Private and Personal Use Only
Page #136
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir 19 सर्गः] धर्मशर्माभ्युदयम् । सदशावत्यनीकेऽत्र त्वत्प्रतापप्रदीपके । वधायैव निपेतुस्ते पतंगा इव शत्रवः ॥ 53 ॥ गङ्गोरगगुरूग्राङ्गगौरगोगुरुरुग्रगुः । रागागारिगरैरङ्गैरग्रेऽङ्गं गुरुगीरगात् ॥ 54 ॥ (यक्षरः) अङ्गमुत्तुङ्गमातङ्गमायान्तं प्रत्यपद्यत । वात्येव वारिदानीकं सा सुषेणस्य वाहिनी ॥ 55 ॥ अतस्तमानसे सेना संदाना सारवा रणे । अतस्तमानसेसेना सदानासारवारणे ॥ 56 ॥ (समुद्गकः) कुम्भभरिव निर्मग्नसपक्षानेकभूधरम् । उच्चुलुम्पांचकारोच्चैः स क्षणादङ्गवारिधिम् ॥ 17 ॥ निस्त्रिंशदारितारातिहृदयाचलनिर्गता ! न करिस्कन्धदनामङ्दी दीनैरतीर्यत ॥ 58 ॥ (निरौष्ठयः) स्नेहपूर इव क्षणे तत्रोद्रेकं म्हीभुज्ः॥ अस्तं यियासवोऽन्येऽपि प्रदीपा इव भेजिरे ॥ 59 ॥ हेमवर्माणि सोऽद्राक्षीद्भाविना भाविनासिना । द्विडवलान्यत्सकेनेव निचितानि चिताग्निना ॥ 6 ॥ तद्धनोत्क्षिप्तदुर्वारतरवारिमहोर्मयः । अरिक्ष्माधरवाहिन्यो रणक्षाणी प्रपेदिरे ॥ 61 ॥ समुत्साहं समुत्साहंकारमाकारमादधत् । ससारारं ससारारम्भवतो भवतो बलम् ॥ 62 ॥ कोदण्डदण्डनिमुक्तकाण्डच्छन्ने विहायसि । चण्डांशुश्चण्डभीत्येव संवब्रे करसंचयम् ॥ 63 ॥ 1. गङ्गा च उरगगुरुश्च उग्राङ्गं च तद्वद्गौग या गौर्वाणी तया गुरुबहस्पतिः. उग्रा गावो बाणा मयखा वा यस्य सः. गग एवागारं येषां तेषां गरीविषप्रायः. गुरुगीमहानादः. 2. सत् शोभनं अनोत बलं यस्याः सा सदानाः, अतस्तमानान् अक्षीणाहंकारान् श्यति तस्मिन्. सेना स्वामियुक्ता. सदानासारा वारणा यस्मिन्. 3. त एव घनाः. 4. वारि जलम्; (पक्षे) तरवारिः खगः. For Private and Personal Use Only
Page #137
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir 136 kaavymaalaa| सारसेनारसे नागाः समरे समरेखया । न न दाननदाश्चेरुर्वाजिनो वाजिनोहताः ॥ 64 ॥ उद्दण्डं यत्र यत्रासीत्पुण्डरीकं रणाम्बुधौ । निपेतुस्तव योधानां तत्र तत्र शिलीमुखाः ॥ 65 ॥ के न बाणैर्नवाणैस्ते सेनया सेनया हताः । मानवा मानबाधान्धाः सत्वराः सत्त्वराशयः ॥ 66 ॥ बाणैर्बलमरातीनां सदापिहितसौरभैः । अपूरि सुरमुक्तैश्च त्वदलं कुसुमोत्करैः ॥ 67 ॥ मूर्धानं दुधुवुस्तत्र कङ्कपत्रक्षता भटाः । प्रभोसमाप्तौ वा प्राणानां रोहुमुत्क्रमम् ॥68॥(अताल्व्य्ः) त्रुट्यहिटकण्ठपीठास्थिटात्कारभरभैरवे । पेतुर्भयान्वितास्तत्र पत्रिणो न पतत्रिणः ॥ 69 ॥ शरघाताद्गजैईनरसितैरुत्पलायितम् । रक्ताब्धौ तत्करैश्छिन्नैरसितैरुत्पलायितम् ॥ 70 ॥ वेतालास्ते तृषोत्तालाः पश्यन्तः शरलाघवम् । पाणिपात्रस्थमप्यत्र कीलालं न पपुयुधि ॥ 71 ॥ त्वद्वलैविधमारातिमारातिस्फुटविक्रमः । अखगं व्योम कुर्वाणैः कुवाणैस्तस्तरे तदा ॥ 72 ॥ संसारसारलक्ष्म्येव वैदा स्वीकृतस्य ते । ईर्ष्णया वर्धितोत्साहा तत्र शत्रुपरम्परा ॥ 73 ॥ पराजिताशु भवतः सेनया यतमानया । पराजिता शुभवतः सेनया यतमानया ॥ 74 ॥ (युग्मम्) 1. रसो रागः, शब्दो वा. 2. छत्रं, सिताम्भोजं च. 3. बाणा:, भ्रमराश्च. 4. नवशब्दैः. 5. आच्छादितसूर्यकान्तिभिर्वाणः, प्रकटीकृतसौरभ्यैः कुसुमोत्करेश्च 6. भया प्रभया; (पक्षे) भयेन. 7. युद्धात्पलायिता गजा इत्यर्थः. 8. उत्पलवदाचरितम्. 9. विषमा ये अगतयस्तेषां मारो मारणम्. 10. कुः पृथ्वी. 11. परेजिता आशु. 12. यत्नं कुर्वाणया. 13. स्वामिसमेतया. 14. विस्तृताहंकारया. For Private and Personal Use Only
Page #138
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra 19 sargaH ] www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir धर्मेशमाभ्युदयम् । ततो भन्ने बलेऽन्यस्मिन्पुलकस्फारसैनिकः । एकहेलं महोत्तस्थे मानवेन्द्रेण कुन्तलः ॥ 75 ॥ सुपेणस्तद्बलद्वयहं सन्नाहवपुषं ततः । हर्षेण वीक्ष्य सौवर्णसंनाहवपुषं ततः ॥ 76 ॥ चतुरङ्गबले तत्र परिसर्पति शात्रवे । सैन्यमाश्वासयामास व्याकुलं स्वं चमूपतिः ॥ 77 ॥ युग्मम् ) स वाजिसिन्धुरग्रामान्संभ्रमादभिधावितः । 137 जवादसि स्फुरद्वामा विभ्रन्नादमवात्ततः ॥ 78 ॥ ( गोमूत्रिकः) सगजः सरथः साश्वः सपदातिः समन्ततः । क्रामन्नभिमुखं क्रोधात्तीव्रतेजाः शितायुधः ॥ 79 ॥ युग्मम्) सएण्मारेभे समारेभे समारे मे रणे रिपुः । सदानेन सहानेन सदानेन व्यपोहितुम् ॥ 80 ॥ अम्भोधिरिव कल्पान्ते खर्3अकल्लोलभीषणः । स्खलितो न स भूपालैस्तत्र वेलाचलैरिव ॥ 81 ॥ कैः किं कोककेकाकी किं काकः केकिकोऽककम् । कौकः कुकैककः कैकः कः केकाकाकुकाङ्ककम् ॥ 82 ॥ ( एकाक्षरः ) अनेकधातुरङ्गाय्यान्कुञ्जराजिदुरासदान् । रिपुशैलान सिभिन्दञ्जिष्णोर्वज्रमिवावभौ ॥ 83 ॥ जवान करवालीयवांतनारेवल वली । न नाप्ता ते निरालम्बा करे तेनावनिर्वरः ॥ 84 ॥ (अर्धभ्रमः) For Private and Personal Use Only 1. sunna Ahava-पुणे. 2. सन्मा. समरसे, आरंभः शब्दः समारेभे समारब्धः, दातेन खण्डनेन गावेन सैलेन व्यपोहितुमुपक्रान्तुम 3. कङ्को बकः कोककेकाकी चक्रवाकहंसयासी काको ध्वाङ्गः केकिकः मयूरवत्क आत्मा स्वरूपं यस्य सः कुक्ककः स्वर्गपृथ्वीजवद्वितीयः गुरुत्वात् कुटिलं जगाम के काकाकुको मयूरः स चिह्नं यस्य स केकाकाकुकाङ्कः, तस्येव के शरीरं यस्य तमू 4. अने कधा-तुरंग; (पक्षे ) अनेक धातु- रङ्ग. 5. कुञ्जर-आजि; (पक्षे ) कुञ्ज-राजि . 18
Page #139
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir kaavymaalaa| (sama tena सङ्ग्रामधीरेण तव नाथ पदातिना । एकहेलमनेकेभ्यः शत्रुभ्यो निशितासिना ॥ 85 ॥ भरं याममयारम्भरञ्जिता ददताजिरम् । याता क्षमा माक्षता या मदमाररमादम ॥ 86 ॥ (युग्मम्) (सर्वतोभद्रम्) धाम्रा धाराजलेनेव दृष्टमातङ्गसंगमाम् । अभ्युक्ष्याभ्युक्ष्य जग्राह तत्कृपाणो रिपुश्रियम् ॥ 87 ॥ देवेन्दो विवदद्दादिवाददावदवाम्बुद । दिवं ददहुदावेदं दुंदवृन्दं विदैववत् ॥ 88 ॥ (चक्षरः) पीत्वारिशोणितं सद्यः क्षीरगौरं यशो वमन् । इन्द्रजालं तदीयासिः काममाविश्चकार सः ॥ 89 ॥ स प्रसादेन देवस्य रसादकपदे बलम् । संपदेऽजयदेव द्विट्कम्पदेन संदेवनम् ॥ 90 ॥ (#रजवन्धः) तेन मालवचोलाङ्गकुन्तलव्याकुले रणे । भानुनेव तमःकीणे किं किं नो तेजसा कृतम् ॥ 91 ॥ काननाः कानने नुन्ना नाकेऽनीकाइकानिनः । के के नानीकिनीनेन नाकीनकाकिना ननु ॥ 92 ॥(त्थ्य्क्स्स्र्ः) सागरे भुवि कान्तारे संगरे वा गरीयसि । त्वद्भक्तिः कस्य नो दत्ते कामधेनुरिवेहितम् ॥ 93 ॥ देवनाथमनादृत्य भावनास्तम्भनाढते । त्वयीनासीत्स नास्तबिजयी नाथमनास्ततः । / 94 ॥(मुर्ज्ब्न्ध्ः) खङ्गत्रासावशिष्टेऽथ प्रणप्टे विद्विषां बले । सुषेणः शोधयामास रणभूमि महाबलः ॥ 95 ॥ 1. भरमत्यर्थम्. अयारम्भरचिता शुभावहविधिप्रारम्भाना सती. मा लक्ष्मीस्तस्या अक्षता नित्यता. आररमादम अरिसमहलक्ष्मीदमन, याता लब्धा. 2. शत्रुसमहम्. 3. विपरीतभाग्ययुक्तम्. 4. जितवानव. 5. मक्रीडनं यथा भवति. 6. अस्फुटोऽस्य बन्धस्य विन्यास:. 7. कुत्सितमुखाः. 8. अनीकाङ्क सङ्ग्रामोत्सङ्गे कनन्ति एवंशीला:.9. सेनापतिना.. 10.हे देवेश, एकाकिना. For Private and Personal Use Only
Page #140
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir 19 सर्गः] धर्मशर्माभ्युदयम् । 139 गजवाजिजवाजिजयानुगतः स रसात्तरसात्तयशोविभवः । क्रमवन्तमवन्तमिलां श्रयितुं स्वयमेत्ययमेत्य भवन्तमितः ॥ 96 ॥ चन्द्रांशुचन्दनरसादपि शीतमङ्गं पीयूपपूरमसहमतीव दृष्टिः । कायं पुनर्वसति बैरिमहीशवंश संप्लोपणो भुवनभूपण ते प्रतापः ॥ 97 ॥ चक्रेऽरिसंततिमिहाजिप नष्टपद्मा तिख्यातिमेकचकिताहतिधारिणीं यः । तिग्मासिरिष्टमतवत्स तवावति मां किं तत्परं धरणिमित्र कृतिन्ब्रवीमि ॥ 98 ॥ कः शर्मदं जिनभीतिहरं जितात्मा ___ हाय न स्मरति तेऽभिनवं चरित्रम् । संपद्गुणातिशयपस्त्य रूचं तवैति ___ कः कान्तिमानतिसुधावरोचमानाम् । / 99 ॥ (इति श्लोकद्वयनिर्वतितपोडशदलकमलचित्रे कविकाव्यनामाङ्कः । यथा--कर्णिकाक्षरेण सह प्रथमदलाबदलायेषु 'हरिचंद्रकृतधर्मजिनपतिचरितमिति' इति । ) हतमोहतमोगतेस्तव क्षणदेनेक्षणदेशशोभितः । समया समयात्स्वयं ततः कमला त्वां कमलाभमैक्षत ॥ 100 ॥ आतङ्कार्तिहरस्तपद्युमणिसरिप्रभाजिद्वसु ईष्टव्यं हृदि चिह्नरत्नमसमं शौचं च पीनोन्नते । देहेऽवत्त हितं त्वमन्दमहदि क्षुद्रेऽप्यतो दर्शने वल्गुर्मद्रमहस्य रम्यमपरं क्षीणव्यपायं पदम् ॥ 101 ॥ दम्भलोभभ्रमा आदिरुद्धा गुणैर्द्रष्टुमप्यक्षमादेव वक्रं तव । वर्जयित्वा ययुः सुश्रुत त्वां तथा ते भजन्ते यथा नेश भ्क्तान्पि॥ 102 ॥ 1. भाग्यं प्राप्य. 2. उत्सवदेन. 3. समीपे, 4. कौस्तुभमणिम्. 5. मनोज्ञोत्सवस्य. For Private and Personal Use Only
Page #141
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir 140 काव्यमाला । (अत्र श्लोकद्वयविनिर्मिते चक्रचित्रे प्रथमतृतीयषष्ठाष्टमाक्षररेखाभ्रमेण कविनामाङ्कश्लोकः । यथा--- 'आर्द्रदेवसुतेनेदं काव्यं धर्मजिनोदयम् । रचितं हरिचन्द्रेण परमं रसमन्दिरम् ॥ ') स्फुटमिति कथायित्वा सत्कृति प्राप्य दुते गतवति निजगेहं तत्मपेणः समन्यः । अहितविजयलब्वं वित्तमानीय भानया नतिचिरमुपनिन्ये धर्मनाथाय तम् । / 103 ॥ लभ्या श्रीविनिहत्य संगरभुवि शुद्धिपोऽभ्युन्नता धिक्तां धर्मपरिच्युताममिति स्वीकारमन्दस्टहः । तद्भर्माभरुचं दधद्वरभरिद्रव्यं सदायों दर्द देवोऽस्तालसमाधिभित्कृतधियां ताम्यन्महवी मुदे ॥ 104 ॥ (अत्र चक्रबन्धचित्रे तृतीयषष्ठाक्षररेखाभ्रमेण काव्यकविनामाङ्कः । यथा-श्रीधर्माभ्युदयः । हरिचन्द्रकाव्यम् । ) इति महाकविश्रीहरिचन्द्रविरचिते धर्मशाभ्युदये महाकाव्य एकोनविंशः सर्गः । विंशः सर्गः । इत्यब्दानां पञ्चलक्षाणि यावत्क्षीणक्षुद्रारातिरुद्यत्प्रभावः । देवः पारावारवेलावनान्तं प्राज्यं धर्मः पालयामास राज्यम् ॥ 1 ॥ रात्रौ तुङ्गे स्फाटिके सौधशृङ्गे तामास्थानीमेकदा स प्रतेने । चन्द्रज्योत्स्नान्तर्हितेऽस्मिन्प्रभावादाकाशस्था या सुधर्मेव रेगे ॥ 2 ॥ जीण कालाजातरन्नं न पश्यन्देवस्तारादन्तुरं व्योमभागम् । / ज्वालालीलां बिभ्रती कल्पवरह्नायोल्कां निप्पतन्ती ददर्श ॥ 3 ॥ आविष्कर्तुं स्फारमोहान्धकारच्छन्नं मुक्तर्मार्गमत्यन्तदुर्गम् । आदौ दिष्टया व्यञ्जिता या ज्वलन्ती वर्तिदीपस्येव शोभाभभार्षीत् ॥ 4 ॥ 1. स्वर्णाभदीप्तिम्. For Private and Personal Use Only
Page #142
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir 20 सर्गः धर्मशर्माभ्युदयम् । 141 व्यादायास्यं विस्फुरत्तारतारादन्तश्रेणीभीष्ममत्तुं जगन्ति । कालेनैका व्योनि विस्तार्यमाणा जिवेवाशु श्रद्धया या चकासे ॥ 5 ॥ कान्तिः कालव्यालचूडामणेः किं पिङ्गा स्थाणोयोममूर्तेर्जटा वा । ज्वाला किं वास्यैव भालाक्षवदाहायेन्दो/विता कामबन्धोः ॥ 6 ॥ भूयोऽनेन त्रैपुर कि न दाहं कत मुक्कस्तप्तनाराच एषः । इत्याशङ्काव्याकुलं लोकनेता या सीन्ती व्योनि दूरादकानि ॥ 7 ॥ कतै कार्ग केवल स्वस्थ नामा देना शिवस्यापि पाता तपस्याः(!) / इत्यानन्दासस्य नीराजनेव व्योमा रेनेगा समारभ्यमाणा ॥ 8 ॥ तामालोक्याकाशदेशानुदश्वज्योति लादीपिताशां पतन्तीम् । इत्थं चित्ते प्राप्तनिर्वदग्दो मीलचक्षुश्चिन्तयामास देवः ॥ 9 ॥ देवः कश्चिज्ज्योतिषां मध्यवर्ती दुर्ग तिउन्नित्यमेषोऽन्तरिक्षे । यातो देवादीहशी च वस्यों कः बालोके नियंपायस्तदन्यः ॥ 10 ॥ आयुःकालानभङ्गे प्रमपन्नापद्वीथीदीर्वदोर्दण्डचण्डः । प्राणायामाराममूलानि भिन्दन्कैरुत्सितः सह्यते कालदन्ती ॥ 11 ॥ यसंसक्तं प्राणिनां क्षीरनीरन्यानोच्चैरङ्गमप्यन्तरङ्गम् । आयुश्छेदैर्याति चेत्तत्तदास्था का बाह्येषु स्त्रीतनूजादिकेषु ॥ 12 ॥ प्रत्यावृत्तिर्न व्यतीतस्य नूनं सौख्यस्यास्ति भ्रान्तिरागामिनोऽपि । तत्तत्कालापस्थितस्यैव हेतावनात्यास्थां मंसतौ को विदग्धः ॥ 13 ॥ वातान्दोलत्पद्मिनीपल्लवाम्भो बिन्दुच्छायाभङ्गुरं जीवितव्यम् । तत्संसारासारसौख्याय कस्माज्जन्तुस्ताम्यत्याब्धवींचीचलाय ॥ 14 ॥ सारङ्गाक्षीचञ्चलापाङ्गनश्रेणी लीलालोकसंक्रामितं नु । व्यालोलत्वं तत्क्षणादृष्टनष्टा धत्ते नृणां हन्त तारुण्यलक्ष्मीः ॥ 15 ॥ हालाहेलासोदरा मन्दरागप्रादुर्भता सत्यमेवात्र लक्ष्मीः । नो चेच्चतोमोहहेतुः कथं सा लोके राग मन्दमेवादधाति ॥ 16 ॥ विण्मूत्रादेर्धाम मध्यं वधूनां तन्त्रिः चन्दद्वारभवेन्द्रियाणि । श्रोणीविम्ब स्थलमांसास्थिकूट कामान्धानां प्रीतये धिक्तथापि ॥ 17 ॥ 1. बांहग्नि घासकटम. For Private and Personal Use Only
Page #143
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir काव्यमाला । मेदोमजाशोणितैः पिच्छलेऽन्तस्त्वक्प्रच्छन्ने स्नायुनद्वास्थिसंधौ । साधुर्देहे कर्मचण्डालगेहे बनात्युद्यत्पूतिगन्धे रति कः ॥ 18 ॥ इन्द्रोपेन्द्रब्रह्मरुद्राहमिन्द्रा देवाः केचिद्ये नराः पन्नगा वा । तेऽप्यन्येऽपि प्राणिनां करकालव्यालाक्रान्तं रक्षितुं न क्षमन्ते ॥ 19 ॥ बालं वर्षीयांसमाढ्यं दरिद्रं धीरं भीरु सजनं दुर्जनं च । अनात्येकः कृष्णवमैव कक्षं सर्वग्रासी निर्विवेकः कृतान्त्ः॥ 20 ॥ स्वच्छामेवाच्छाद्य दृष्टिं रजोभिः श्रेयोरत्नं जाग्रतामप्यशपैः । दोषैर्येषां दस्युरूपैरुपात्तं saMsAra'sminhA हतास्ते htaashaaH॥ 21 // वित्तं गेहादङ्गमुच्चैश्चिताग्नेयावर्तन्ते बान्धवाश्च श्मशानात् । एकं नानाजन्मवल्लीनिदानं कर्म द्वेधा याति जीवेन सार्धम् ॥ 22 ॥ छेत्तुं मूलात्कर्मपाशानशेषान्सद्यस्तीक्ष्णैस्तद्यतिप्ये तपोभिः । को वा कारागाररुद्धं प्रबुद्धः शुद्धात्मानं वीक्ष्य कुर्यादपेक्षाम् ॥ 23 ॥ इत्थं यावत्प्राप्य वैराग्यभावं देवश्चित्ते चिन्तयामास धर्मः । ऊचुः स्वर्गादित्युपेत्यानुकूलं देवास्तावत्केऽपि लौकान्तिकास्ते ॥ 24 ॥ निःशेषापन्मूलभेदि त्वयेदं देवेदानी चिन्तितं साधु साधु । एतेनैकः केवलं नायमात्मा संसाराब्धेरुद्दता जन्तवोऽपि ॥ 25 ॥ नष्टा दृष्टिनष्टमिष्टं चरित्रं नष्टं ज्ञानं साधुधर्मादि नष्टम् । सन्तः पश्यन्त्वत्र मिथ्यान्धकारे त्वत्तः सर्व केवलज्ञानदीपात् ॥ 26 ॥ तैरानन्दादित्थमानन्द्यमानं स्वर्दन्तीन्द्रारूढजम्भारिमुख्याः । आसेदुस्तं दुन्दुभिध्वानवन्तस्ते चत्वारो निर्जराणां निकायाः ॥ 27 ॥ दत्वा प्राज्यं नन्दनायाथ राज्यं देवोऽतुच्छप्रीतिराष्टच्छच बन्धून् । दत्तस्कन्धं याप्ययानं सुरेन्द्ररारुह्यागात्सालपूर्व वनं सः ॥ 28 ॥ सिद्धान्नत्वा तत्र षष्ठोपवासी मौलौ मूलानीव कर्मद्रुमाणाम् । muSTiYAhaiH पञ्चभिः कुन्तलानां वृन्दान्युच्चैरुच्चखान क्षणेन ॥ 29 ॥ केशांस्तस्याधत्त माणिक्यपात्रे क्षीराम्भोधिप्रापणायामरेन्द्रः । भ; मूर्नादाय मुक्तान्कथंचित्को वा विद्वान्नाददातादरेण ॥ 30 ॥ 1. भवनवासि-व्यन्तर-ज्योतिष्क-कल्पवासिनो जैनागमप्रसिद्धाः. 2. शिबिकाम्. For Private and Personal Use Only
Page #144
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir 20 सर्गः धर्मशर्माभ्युदयम् । 143 प्रालेयांशौ पुष्यमैत्री प्रयाते माघे शुक्का या त्रयोदश्यनिन्द्या । / धर्मस्तस्यामात्तदीक्षोऽपराले जातः क्षोणीभृत्सहस्त्रेण सार्धम् ॥ 31 ॥ तत्र त्यक्तालंकृतिमुक्तवासा रूपं विभ्रजातमात्रानुरूपम् । देवो भेजे प्राटपेण्याम्बुवाहश्रेणीमुक्तवर्णशैलोपमानम् ॥ 32 ॥ गीतं वाद्यं नृत्यमप्यात्मशक्त्या कृत्वा चेतोहारि जम्भारिमुख्याः । देवाः सर्वे प्राप्तपुण्यातिरेका नत्वार्हन्तं स्वानि धामानि जग्मुः ॥ 33 ॥ स्कन्धावारे पाटलीपुत्रनाम्नि क्षोणीभर्तुर्धन्यसेनस्य गेहे । क्षीरान्नेनाचारवित्पाणिपात्रे कृत्वा पञ्चाश्चर्यकृत्पारणं सः ॥ 34 ॥ पुण्यारण्ये प्रांशुके क्वापि देशे नासाप्रान्तन्यस्तनिःस्पन्दनेत्रः । कार्योत्सर्ग विभ्रदभ्रान्तचित्तो लोके lepyaakaarshngkaamkaarssiit||35||(युग्म्म्) अध्यासीनो ध्यानमुद्रामतन्द्रः स्वामी रेजे लम्बमानोरुबाहुः । ये निर्मग्नाः श्वभ्रगर्भान्धकूपे व्यामोहान्धास्तानिवोद्वर्तुकामः ॥ 36 ॥ मुक्ताहारः सर्वदोपत्यकान्तारब्धप्रीतिः स्वीकृतानन्तवासाः । देवो धुन्वन्विग्रहस्थानरातीन्कान्तारेऽपि प्राप सौराज्यलीलाम् ॥ 37 ॥ देवोऽक्षामक्षान्तिपाथोदपाथोधारासारैः सारसंपत्फलाय । सिञ्चन्नुच्चैः संयमारामचक्रं चक्रे क्रोधोदामदावाग्निशान्तिम् ॥ 38 ॥ भिन्दन्मानं मार्दवेनार्जवेन च्छिन्दन्मायां निःस्टहत्वास्तलोभः । मूलादेवोच्छेत्तुकामः स चक्रे कारीणामाश्रवद्वाररोधम् ॥ 39 ॥ कुर्वन्गुर्वी वाङ्मनःकायगुप्तिं रक्षन्साक्षात्वं समित्यर्गभाभिः (1) / बध्नन्नक्षाण्येप दीधैगुणौघैश्चित्रं मोक्षायैव वडोद्यमोऽभूत् ॥ 40 ॥ तस्यारण्ये ध्याननिष्कम्पमूर्तेर्वक्रस्येवामोदमाघ्रातुकामाः । बद्धावासाश्चन्दनस्येव तस्थुः स्वस्थाः स्चरं स्कन्धबन्धे भुजंगाः ॥ 41 ॥ 1. चित्रलिखित इव तस्थौ. 2. त्यक्तभोजनः; (पक्षे) मक्ताहारोऽस्यास्तीति. मौक्तिकहारवानिति यावत्. 3. सर्वदः, अपत्येषु कान्तासु च आरब्धप्रीतिः; (पक्षे) सर्वदा उपत्यकायाः पर्वतासन्नभूमेरन्ते आरब्धप्रीतिः. 4. स्वीकृतानि अनन्तानि वासांसि येन सः; (पक्षे) स्वीकृतमनन्तं वियदेव वासो येन सः. दिगम्बर इति यावत्. 5. युद्धस्थान् शत्रून् ; (पक्षे) देहस्थान् कामक्रोधादीन्. For Private and Personal Use Only
Page #145
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir 144 काव्यमाला । दृष्ट्रात्मानं पुद्गलान्निरूपं देवो देहे न स्वबुद्धि बन्ध । तेनात्याक्षीत्तोयशीतातपात श्रेयोनिष्ठः काछवहूरमेनम् ॥ 42 ॥ विनं निन्नाक्षिपन्नेष दोपाञ्जज्ञे स्वामी भाजनं यत्दानायाः । सैपा काचिच्चातुरी तस्य भर्तश्चित्तेऽस्माकं चित्रमद्यापि दत्ते ॥ 43 ॥ आसंसारं साहचर्यव्रतस्थं दुःस्वीकुर्वन्रागमागन्तुकेऽपि । योगे मैत्री पक्षपातं मोक्षे विचित्रं खं चरित्रं स उ ॥ 44 ॥ तस्याशेषं कर्षतो धीरस्य स्फारीभृतं मानसान्मोहजालम् । तत्पाशान्तः पीड्यमानै कमीनो मन्ये त्रासान्निर्ययौ मीनकेतुः ॥ 49 ॥ कल्पान्तोद्यद्वादशद्वादशात्म श्रेणीतेजः पु तीव्रतेऽस्मिन् । व्याघातत्रस्तचित्तेव चक्षुर्नो चिक्षेप प्रत्यहं मोहलक्ष्मीः ॥ 46 ॥ चक्रे कार्य संयमस्तस्य देहे तन्वानोऽपि ज्योतिरत्यन्तरम्यम् । माणिक्यस्येवावनीमण्डनार्थं शाणोल्लेखः सम्यगारभ्यमाणः ॥ 47 ॥ एकं पात्रं सौकुमार्यस्य तीव्र तेजःपुञ्जे तापसे वर्तमानः । चण्डज्योतिर्मण्डलातिथ्यभाजो भेजे लक्ष्मीं क्षीणपीयूपरश्मेः ॥ 48 ॥ भर्गादीनां भग्नगर्वातिरेकः कः श्री मीनकेतुर्वराकः । अध्यारूढप्रौढियौ न कुर्याद्रज्योतिःस्म्मम्मनिपेकः ॥ 49 ॥ चापेनाकर्णमाप्य मुक्ता स्वर्गस्त्रीभिस्तत्र दीर्घाः कटाक्षाः । हृत्संतोषाविभवद्वांरवाणे वाणाः कामस्येव वैफल्यमीयुः ॥ 50 ॥ भोगे रोगे काञ्चने वा तृणे वा मित्रे शत्रौ पतने वा वने वा । देवो दृष्टि निर्विशेषां दधानोऽप्येकः सीमासीद्विशेषज्ञतायाः ॥ 51 ॥ तथ्यं पथ्यं चेदभाषिष्ट किंनिस शुद्धं भुङ्कान्यदत्तम् । मुक्त्वा नक्तं चेदयासीत्स पश्यन्सर्वे किंचित्तस्य शाखानुरोधि ॥ 12 ॥ तस्यावश्यं वायुरेकेन्द्रियोऽपि प्रत्यायतो भान प्रातिकूल्यम् । तत्किं चित्रं तत्र पञ्चेन्द्रियाणां सिंहादीनां यन्न दुःशीलमावः ॥ 53 ॥ 1, देहातू. 2. भिया श्रेष्ठस्य; (पक्षे ) कैवर्तस्य. 2. अन्तःकरणात्; (पक्षे) सविशेषात् 4. द्वादशात्मा दिवाकरः. 5. वारवाणः कनुकः. For Private and Personal Use Only
Page #146
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org 20 सर्गः ] धर्मशर्माभ्युदयम् । अन्तर्बाह्यैर्दीप्यमानैस्तपोग्निज्वालैर्नीत्वा दुर्जराण्याशु पाकम् । भुञ्जानोऽसौ कर्मवलीफलानि श्लाघ्यः स्वल्पैरप्यहोभिर्बभूव ॥ 54 ॥ निर्व्यामोहो निर्मदो निष्प्रपञ्चो निःसङ्गोऽयं निर्भयो निर्ममश्च । देशे देशे पर्यटन्संयतानां केषां नासीन्मोक्षशिक्षैकहेतुः ॥ 95 ॥ छद्मस्थोऽसौ वर्षमेकं विहृत्य प्राप्तो दीक्षाकाननं शालरम्यम् । देवो मूले सप्तपर्णमस्य ध्यानं शुष्कं सम्यगालम्ब्य तस्थौ ॥ 16 ॥ माघे मासे पूर्णमास्यां सपुप्पे कृत्वा धर्मो धातिकर्मव्यपायम् । उत्पादान्तभौव्यवस्तु स्वभावोद्वासि ज्ञानं केवलं स प्रपेदे ॥ 17 ॥ भित्त्वा कर्मध्वान्तमभ्युद्गतेऽस्मिन्दत्तानन्दे केवलज्ञानचन्द्रे । तत्कालोद्यद्दुन्दुभिध्वानदम्भाव्योमाम्भोधिर्गाढमभ्युज्जगर्ज ॥ 58 ॥ जातं चेतो व्योमवन्नीरजस्कं नृणां पूर्वाद्या इवाशाः प्रसेदुः । प्राप द्वेषीवानिलोऽप्यानुकूल्यं किं किं नासीन्निष्कलङ्कं तदानीम् ॥ 59 ॥ तन्माहात्म्योत्कर्षवृत्त्येव हर्ष विभ्राणासौ साधुगन्धोदरष्टचा । तत्कालोद्यत्सस्यसंपच्छलेन क्षोणी तत्राधत्त रोमाञ्चमुच्चैः ॥ 60 ॥ नित्योपात्तानङ्गसङ्ग्रामलीलासाहाय्येन व्यञ्जितात्मापराधम् । भीत्येवास्य करकंदर्पशत्रोः सेवां चक्रे चक्रमस्मिन्नृतूनाम् ॥ 69 ॥ भाषाभेदैस्तैश्रतुभिश्चतुर्वा संसारस्यापारदुःखां प्रवृत्तिम् । वक्तुं चातुर्वर्ण्यसंवस्य हेतोर्मन्ये देवोऽसौ चतुर्वक्र आसीत् ॥ 62 ॥ तस्य क्षीणाशातवेद्योदयत्वान्नाभूदुक्तिर्नोपसर्गः कदाचित् । निःष्पन्दाया ज्ञानदृष्टेरिवापुः पक्ष्मस्पन्दं स्पर्धया नेक्षणानि ॥ 63 ॥ वृद्धि प्रापुनङ्गजा वा नखा वा तस्यावश्यं योगनिद्रा स्थितस्य । का वार्ता वा कर्मणामान्तराणां येषां रेखा नाममात्रावशेषा ॥ 64 ॥ पादन्यासे सर्वतो न्यस्यमानप्रेङ्खत्सद्माम्भोजलीलाशयेव । सेवानम्रप्राणिसंचारलक्ष्या पादाभ्यर्ण नास्य लक्ष्मीर्मुमोच ॥ 69 ॥ Acharya Shri Kailassagarsuri Gyanmandir For Private and Personal Use Only 145 1. 'संस्कृतं प्राकृतं चैवापभ्रंशो भूतभाषितम् । इति भाषाश्चतस्रोऽपि यान्ति का - व्यस्य कायताम् ॥' इति वाग्भटः. 19.
Page #147
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir 146 काव्यमाला । नो दौर्भिक्ष्यं नेतयो नोपसर्गा नो दारिद्र्यं नोपधातो न रोगाः । तन्माहात्म्याद्येओजनानां शते द्वे नाभूत्किचित्क्वापि कर्माप्यनिष्टम् ॥ 66 ॥ नादैर्घण्टा सिंहशङ्खानकानां कल्पज्योतिर्भावनव्यन्तरेन्द्राः । कर्तु सेवां ते प्रलुर्गुणौघैर्हृत्संलग्नः कृष्यमाणा इवास्य ॥ 67 ॥ स्वर्गात्तत्रागच्छतामन्तराले रेजे पङ्गिः कापि वैमानिकानाम । शुभ्रक कीर्तिसंपत्सुधाभिव्यमेवोच्चैर्मञ्चकाध्यासितानाम् ॥ 68 ॥ तस्मिन्काले तां सभां धर्मनाथस्येन्द्रादेशाद्वयोनि चक्रे कुबेरः । यस्या नानारत्नमय्याः प्रमाणं पञ्च प्राहुर्योजनान्यागमज्ञाः ॥ 69 ॥ नेदीयस्याः प्रेयसा विप्रलम्भव्याख्यादक्षां तेन वेणी विमोच्य । धूलीजालच्छद्मना पार्श्वतोऽस्याः क्षिप्तं मुद्राकङ्कणं मुक्तिलक्ष्म्याः ॥ 70 ॥ ते प्रत्याशं वायुवेहुजाग्रा मानस्तम्भास्तत्र चत्वार आसन् । क्रोधादीनां ये चतुर्णां निरासे संसक्ष्म्यास्तर्जनी कार्यमीयुः ॥ 71 ॥ तत्पर्यन्ते रत्नसोपानरम्या वाप्यो रेजुस्ताश्रतत्र चतस्रः । प्रौढेनार्हत्तेजसा यत्र रात्रौ कोकः शोकं नाप कान्तावियोगात् ॥ 72 ॥ आस्यं तस्याः सीलकान्तं दधत्याः शोभामने संसदः स्वां दिदृक्षोः । तच्चत्वारि स्फाटिकस्वच्छनीराण्यापुलीला दर्पणत्वं सरांसि ॥ 73 ॥ मन्दान्दोलद्वातलीलाचलोर्मिस्तेभ्योऽप्यग्रे खातिका तोयपूर्णा । जैनव्याख्याज्ञातसंसारदुःखत्रस्यन्निष्क्रान्ताहिगर्भेव रेजे ॥ 74 ॥ अन्तर्लनैकैकनिष्कम्पभृङ्गप्रेङ्खत्पुष्पा पुष्पवाटी तदूर्ध्वम् । दत्ताश्चर्या सूत्रयस्यापि भर्तुर्द्रष्टुं लक्ष्मी स्फारिताक्षीव रेजे ॥ 79 ॥ सालः शृङ्गालम्बिनक्षत्रमालस्तस्याः प्रान्ते नायमासीद्विशालः । भ्रष्टं किं तु प्रोतरत्नं तदानीमिन्द्रक्षोभात्कुण्डलं स्वर्गलक्ष्म्याः ॥ 76 ॥ भृङ्गाराद्यैर्मङ्गलद्रव्यवृन्दैः शङ्खध्वानैः सुप्रधानैर्निधानैः । द्वारे द्वारे निःस्पृहस्यापि भर्तुविश्वैश्वर्य व्यज्यते स्म प्रभूतैः ॥ 77 ॥ तस्यैवोच्चैर्गोपुराणां चतुर्णामन्तद्वे द्वे रेजतुर्नाव्यशाले । यत्रावर्ण शासनं मीनकेतोरेणाक्षीणां लास्यमासीज्जनेषु ॥ 78 ॥ 1. सालेव प्राकारेण कान्तम्; (पक्षे ) अलकान्तैः sametam. For Private and Personal Use Only
Page #148
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir 20 सर्गः । धर्मशर्माभ्युदयम् । द्वौ मार्गे धूपकुम्भावभूतां यद्वक्रेभ्यो निर्गता धूमराजि: / मुक्त्वा देहं ज्ञातुरभ्रे भ्रमन्ती भर्तुः कर्मश्यामिकेवावभासे ॥ 79 ॥ कृत्वा रूपं दंशपोतप्रमाणं भीत्या कोणे क्वापि लोके स्थितस्य । पापस्येवोत्सारणार्थं सुगन्धो धूमस्तस्मिन्धूपजन्मो जिजृम्भे ॥ 80 ॥ क्रीडेओद्यानान्यत्र चत्वारि ताभ्यामासन्नूर्ध्वप्रोछसत्पल्लवानि । इन्द्रोद्यानं तच्चतुर्यागसृक्षव्याजाज्जेतुं यैरुदस्ताः स्वहस्ताः ॥ 81 ॥ प्रेङ्खद्दोलासीनसेव्याम्बुधारैर्धारायन्त्रैस्तैर्लतामण्डपैश्च । स्वैरकी डल्लोकचित्तेक्षणइणास्तेऽप्यारेजुः काञ्चनाक्रीडशैलाः ॥ 82 ॥ नानारत्नस्तम्भशोभैरथासीत्सालंकारा तोरणैः स्वर्णवेदी । रात्रावन्तविम्बितेन्द्रग्रहोच्चैरास्थानीव श्रेयसो या विरेजे ॥ 83 ॥ ऊर्ध्वं तस्यास्तार्क्ष्यहंसोक्षमुख्या दिक्संख्यातास्ता बर्वेजयन्त्यः । यासु व्योमोद्वेल्लनाकृष्टगङ्गाभ्रान्ति चक्रुः स्यूतमुक्ताफलाभाः ॥ 84 ॥ कर्णाकारं गोपुराणां चतुष्कं विभ्रत्सालस्तत्परं काञ्चनोऽन्यः । धर्मव्याख्यामाईतीं श्रोतुमिच्छन्मन्ये मेरुः कुण्डलीभूय तस्थौ ॥ 89 ॥ वाञ्छातीतं यच्छतोऽप्यस्य पार्श्वे वाञ्छामात्र त्यागिनः कल्पवृक्षाः । तस्मिन्नुच्चैस्तस्थुरुद्धृत्य शाखाः को वा लज्जा हन्त निश्चेतनानाम् ॥ 86 ॥ ऊर्ध्वं तेभ्योऽभूच्चतुर्गोपुराङ्का विश्वानन्दोज्जीविनी वज्रवेदी । रेजे पङ्किस्तादृशानां दशानां रत्नज्योतिर्ज्यायसी तोरणानाम् ॥ 87 ॥ स्तूपास्तेषामन्तरन्तर्नवोच्चैस्ते प्रत्येकं रेजुरचसनाथाः । For Private and Personal Use Only 147 तत्रैवासन्सन्मुनीनां मनोज्ञा नानासंसन्मण्डपास्तुङ्गङ्गाः ॥ 88 ॥ रुइक्रूरानङ्गहेतिप्रचारस्तत्प्राकारः स्फाटिकः प्रादुरासीत् । तस्याप्यन्तश्चन्द्रकान्तप्रतिष्ठाः कोष्ठास्तत्र द्वादशासन्गरिष्ठाः ॥ 89 ॥ वीतग्रन्थाः कल्पनार्योऽप्यथार्या ज्योतिर्भोमा हि स्त्रियो भावनाच । भौमज्योतिः कल्पदेवा मनुष्यास्तिर्यग्यथान्येषु तस्थुः क्रमेण ॥ 90 ॥ ऊर्ध्व तेभ्यो वल्लभं लोचनानां स्थानं दिव्यं गन्धकुव्याख्यमासीत् । अन्तस्तस्योद्दाममाणिक्यदीपं रेजे रम्यं काञ्चनं सिंहपीठम् ॥ 99 ॥
Page #149
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir 148 काव्यमाला । रत्नज्योतिर्भासुरे तत्र पीठे तिष्ठन्देवः शुभ्रभामण्डलस्थः । क्षीराम्भोधः सिच्यमानः पयोभिर्भयो रेजे काञ्चनाद्राविवोच्चैः ॥ 92 ॥ गायन्नादेनेव भृङ्गाङ्गनानां नृत्यडोलैः पल्लवानामिवौघैः । किं ह्यूमोऽन्यत्तस्य वृत्तं गुणौघैर्जज्ञे रक्तो यस्य वृक्षोऽप्यशोकः ॥ 93 ॥ दृष्टिः पौष्पी सा कुतोऽभून्नभस्तः संभाव्यन्ते नात्र पुष्पाणि यस्मात् । यद्वा ज्ञातं द्रागनङ्गस्य हस्तादर्हद्वीत्या तत्र बाणा निपेतुः ॥ 94 ॥ आविर्भूतं यद्भवद्भूतभावि ज्ञानाकारं तुल्यमिन्दुत्रयेण । अव्याबाधामातपत्रत्रयं तत्तस्यावोचद्र्त्रयैश्वर्यलक्ष्मीम् ॥ 95 ॥ छाया कायस्यास्य सेवोपसर्पद्वास्वच्चक्रेणेव भामण्डलेन । क्षिप्ता नान्तश्चेत्कथं तत्प्रपेदे तीव्रा चेतस्तापसंपत्प्रशान्तिम् ॥ 96 ॥ रेजे मुक्तिश्रीकटाक्षच्छटामा पार्श्वे पङ्किश्रामराणां जिनस्य । ज्ञानालोके निष्फलानामिवेन्दोर्भासामुच्चैर्दण्डनियन्त्रितानाम् ॥ 97 ॥ अयुः श्रूयमाणा कुरङ्गैः कर्णाभ्यर्णस्फारपीयूपधारा । आ गव्यूतिद्वन्द्वमभ्युल्लसन्ती दिव्या भाषा कस्य नासीत्सुखाय ॥ 98 ॥ क्वेयं लक्ष्मीः क्वेदृशं निःस्पृहत्वं क्केदं ज्ञानं क्वात्यनौत्यम । रे रे बूत द्राक्कुतीर्था इतीव ज्ञाने भर्तुर्दुन्दुभिर्व्याश्यवादीत् ॥ 99 ॥ लास्योल्छासा वाद्यविद्याविलासा गीतोद्वाराः कर्णपीयूषधाराः । स्थाने स्थाने तत्र ते ते बभूवुश्छायाप्यस्मिन्दुर्लभासीद्यदीया ॥ 100 ॥ इति निरुपमलक्ष्मीरष्टभिः प्रातिहार्येरतिशयगुणशाली केवलज्ञानभानुः । समवसरणमध्ये धर्मतत्त्वं विवक्षः सुरपरिषदि तस्थौ धर्मनाथो जिनेन्द्रः ॥ 101 ॥ इति महाकविश्रीहरिचन्द्रविरचिते धर्मशर्माभ्युदये महाकाव्ये विंशतितमः सर्गः । एकविंशः सर्गः । तत्त्वं जगत्रयस्यापि बोधाय त्रिजगद्गुरुम् । तमाष्टच्छदथातुच्छज्ञानपण्यापण गणी ॥ 1 ॥ For Private and Personal Use Only
Page #150
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir 21 sarga:] धर्मशर्माभ्युदयम् । / ततो भूतभवद्भाविपदार्थव्यक्तिसाक्षिणी । निःशेषदोषनिर्मुक्ता त्यक्तमिथ्यापथस्थितिः ॥ 2 ॥ विपक्षगर्वसर्वस्वदूरोच्चाटनडिण्डिमः । अपारपापसंभारभूधरोपद्रवाशनिः ॥ 3 ॥ syaadvaadvaadsaamraajyprtisstthaaprsvshrutiH|| अतुल्यधर्ममल्लोरुकरास्फोटस्फुटाकृतिः ॥ 4 ॥ भ्रूविभ्रमकरन्यासश्वासौष्ठस्पन्दवर्जिता । वर्णविन्यासशून्यापि वस्तुबोधविधायिनी ॥ 5 ॥ पृथक्पृथगभिप्रायवचसामपि देहिनाम् । तुल्यमेकाप्यनेकेषां स्पष्टमिष्टार्थसाधिका ॥ 6 ॥ सर्वाद्भुतमयी सृष्टिः सुधाष्टिश्च कर्णयोः । प्रावर्तत ततो वाणी सर्वविद्येश्वराद्विभोः ॥ 7 ॥ (कुलकम) जीवाजीवाश्रवा बन्धसंवरावपि निर्जराः । मोक्षश्चेतीह तत्त्वानि सप्त स्युर्जिनशासने ॥ 8 ॥ बन्धान्त विनोः पुण्यपापयोः पृथगुक्तितः । पदार्था नव जायन्ते तान्येव भुवनत्रये ॥ 9 ॥ अमूर्तश्चेतनाचिह्नः कर्ता भोक्तातनुप्रभः । उर्ध्वगामी स्मृतो जीवः स्थित्युत्पत्तिव्ययात्मकः ॥ 10 ॥ सिद्धसंसारिभेदेन द्विप्रकारः स कीर्तितः । नरकादिगतेभैंदात्संसारी स्याच्चतुर्विधः ॥ 11 ॥ नारकः सप्तधा सप्तप्टथ्वीभेदेन भिद्यते । अधिकाधिकसंक्लेशप्रमाणायुर्विशेषतः ॥ 12 ॥ रत्नशर्करावालुकापङ्कधूमतमःप्रभाः । महातमः प्रभा चेति सप्तैताः श्वभ्रभूमयः ॥ 13 ॥ तत्राद्या त्रिंशता लबिलानामतिभीषणा । द्वितीया पञ्चविंशत्या तृतीया च तिथिप्रमैः ॥ 14 ॥ For Private and Personal Use Only
Page #151
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra 150 www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir काव्यमाला । चतुर्थी दशभिर्युक्ता पञ्चमी त्रिभिरुल्बणैः । षष्ठी पञ्चोनलक्षेण सप्तमी पञ्चभिर्बिलैः ॥ 15 ॥ एवं नरकलक्षाणामशीतिश्चतुरुत्तरा । विज्ञेया तासु दुःखानां न संख्या निपुणैरपि ॥ 16 ॥ पङ्गलास्त्रयो हस्ताः सप्त चापानि विग्रहे । इयत्येव प्रमा ज्ञेया प्राणिनां प्रथमक्षितौ ॥ 17 ॥ द्वितीयादिष्वतोऽन्यासु द्विगुणद्विगुणोदयः । उत्सेधः स्याद्धरित्रीषु यावत्पञ्चवनुःशती ॥ 18 ॥ प्रसरद्दुःखसंतानमन्तर्मातुमिवाक्षमम् । वर्धयत्यङ्गमेतेषामधोऽधो धरणीश्वतः ॥ 19 ॥ एक आद्ये द्वितीये च त्रयः सप्त तृतीयके । चतुर्थे पञ्चमे च स्युर्दश सप्तदश क्रमात् ॥ 20 ॥ षष्ठे द्वाविंशतिज्ञेया त्रयस्त्रिंशच्च सप्तमे । आयुर्दुःखापवरके नरके सागरोपमाः ॥ 21 ॥ आद्ये वर्षसहस्राणि दशायुरधमं ततः । पूर्वस्मिन्यद्यदुत्कृष्टं निकृष्टं तत्तदग्रिमे ॥ 22 ॥ कदाचिदपि नैतेषां विधिरेधयतीहितम् । दुःखिनामनभिप्रेतमिवायुर्वर्धयत्यसौ ॥ 23 ॥ रौद्रध्यानानुबन्धेन बारम्भपरिग्रहाः । तत्रौपपादिका जीवा जायन्ते दुःखखानयः ॥ 24 ॥ तेषामालिङ्गिताङ्गानां संततं दुःखसंपदा । न कदापि कृतेयैव सुखश्रीर्मुखनीक्षते ॥ 25 ॥ साश्रुणी लोचने वाणी गद्गदा विह्वलं मनः । स्यात्तदेषां कथं दुःखं वर्णयन्ति दयालवः ॥ 26 ॥ सूतवद्भिन्नमप्यङ्गं यन्मिलत्यापदे पुनः । दुःखाकरोति मच्चित्तं तेन वार्तापि तादृशाम् ॥ 27 ॥ 1. पारदवत्. For Private and Personal Use Only
Page #152
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir 21 सर्गः] धर्मशर्माभ्युदयम् । 151 मधुमांसासवासक्त्यावगणय्य जिनागमम् । कौलादिदाम्भिकाचार्यसपर्याकारि यत्त्वया ॥ 28 ॥ तस्येदं भुज्यतां पक्कं फलमित्यसुरामराः । उत्कृत्योत्कृत्य तन्मांसं तन्मुखे प्रक्षिपन्त्यमी ॥ 29 ॥ पाययन्ति च निस्त्रिंशाः प्रतप्तकललं मुहुः । घ्नन्ति बध्नन्ति मथ्नन्ति क्रकचैर्दारयन्ति च ॥ 30 ॥ खण्डनं ताडनं तत्रोत्कर्तनं यन्त्रपीडनम् । / किं किं दुष्कर्मणः पाकात्सहन्ते ते न दुःसहम् ॥ 31 ॥ कृता श्वभ्रगतर्भेदात्तत्स्वरूपनिरूपणा । व्यावर्ण्यते कियानस्या भेदस्तिर्यग्गतेरपि ॥ 32 ॥ तिर्यग्योनिर्दिधा जीवस्त्रसस्थावरभेदतः । त्रसा द्वित्रिचतुःपञ्चकरणाः स्युश्चतुर्विधाः ॥ 33 ॥ स्पर्शसाधारणेष्वेषु नूनमेकैकमिन्द्रियम् । वर्धते रसनं घ्राणं चक्षुः श्रोत्रमिति क्रमात् ॥ 34 ॥ वर्षाणि द्वादशैवायुर्मानं द्वादशयोजनम् । विवृणोति प्रकर्षण जीवो द्वीन्द्रियविग्रहः ॥ 35 ॥ दिनान्येकोनपञ्चाशदायुरुयक्षे शरीरिणि । पादोनयोजनं मानं जिनाः प्राहुः प्रकर्षतः ॥ 36 ॥ आयुर्योजनमानस्य चतुरक्षस्य देहिनः । पण्मासप्रमितं प्रोक्तं जिनैः केवललोचनैः ॥ 37 ॥ सहस्रमेकमुत्सेधो योजनानां प्रकीर्तितः । पूर्वकोटिमितं चायुः पञ्चेन्द्रियशरीरिणाम् ॥ 38 ॥ प्रथिवीमारुताप्तेजोवनस्पतिविभेदतः । अद्वितीयेन्द्रियाः सर्वे स्थावराः पञ्चकायिकाः ॥ 39 ॥ द्वाविंशतिः सहस्राणि वर्षीणामायुरादिमे । द्वितीये त्रीणि सप्त स्यात्तृतीयेऽपि यथाक्रमम् ॥ 40 ॥ 1. त्रसाश्चराः. For Private and Personal Use Only
Page #153
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir 152 काव्यमाला । चतुर्थे त्रीण्यहान्येव पञ्चमस्य प्रकर्षतः । पञ्चेन्द्रियाधिकोत्सेधस्याब्दानामयुतं मतम् ॥ 41 ॥ आर्तध्यानवशाज्जीवो लब्धजन्मात्र जायते । शीतवर्षातपक्लेशवधबन्धादिदुःखभाक् ॥ 42 ॥ इति तिर्यग्गतेएदो यथागममुदीरितः । मानवानां गतेः कोऽपि प्रकारः कथ्यतेऽधुना ॥ 43 ॥ द्विःप्रकारा नरा भोगकर्ममभेदतः स्मृताः । देवकुर्वादयस्त्रिंशत्प्रसिद्धा भोगभूमयः ॥ 44 ॥ जघन्यमध्यमोत्कृष्टभेदात्तास्त्रिविधाः क्रमात् । द्विचतुःषड्धनुर्दण्डसहस्रोत्तुङ्गमानवाः ॥ 45 ॥ तास्वेकद्वित्रिपल्यायु विनो भुञ्जते नराः । दशानां कल्पवृक्षाणां पात्रदानार्जितं फलम् ॥ 46 ॥ कर्मभूमिभवास्तेऽपि द्विधार्यम्लेच्छभेदतः । भारताद्याः पुनः पञ्चदशोक्ताः कर्मभूमयः ॥ 47 ॥ धनुःपञ्चशतैस्तासु सपादैः प्रमितोदयाः । उत्कर्षतो मनुष्याः स्युः पूर्वकोटिप्रमायुषः ॥ 48 ॥ उत्सर्पिण्यवसर्पिण्योः कालयोवृतिहासिनी । भरतैरावते स्यातां विदेहस्त्वक्षतोदयः ॥ 49 ॥ मागरोपमकोटीनां कोटिभिर्दशभिर्मिता । / आगमज्ञैरिह प्रोक्तोत्सर्पिणी चावसर्पिणी ॥ 50 ॥ सुखमामुखमा प्रोक्ता सुखमा च ततो बुधैः । सुखमादुःखमान्यापि दुःखमासुखमा क्रमात् ॥ 11 ॥ पञ्चमी दुःखमा षष्ठी दुःखमादुःखमा म्ता। प्रत्येकमिति भिद्यन्ते ते पोढा कालभेदतः ॥ 52 ॥ चतस्त्रः कोटयस्तिस्रो द्वे च पूर्वादिषु क्रमात् । तिसृष्वम्भोधिकोटीनां मानमुक्तं जिनागमे ॥ 53 ॥ For Private and Personal Use Only
Page #154
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir 21 सर्गः धर्मशर्माभ्युदयम् । . उना सहलैरब्दानां द्वाचत्वारिंशता ततः । चतुर्थ्यम्भोधिकोटीनां कोटिरेका प्रकीर्तिता ॥ 14 ॥ पञ्चमी वत्सराणां स्यात्सहस्राण्येकविंशतिः । तत्प्रमाणैव तत्त्वज्ञैनूनं षष्ठी प्रतिष्ठिता ॥ 55 ॥ पोढा षट्कर्मभेदेन ते गुणस्थानभेदतः । स्युश्चतुर्दश धात्रीर्या म्लेच्छाः पञ्च प्रकीर्तिताः ॥ 16 ॥ स्वभावमार्दवत्वेन स्वल्पारम्भपरिग्रहाः । भवन्त्यत्र नराः पुण्यपापाप्तिप्रक्षयक्रमाः ॥ 17 ॥ नारीगर्भेऽतिबीभत्से कफामासृङ्मलाविले । कुम्भीपाकाधिकासाते(?) जायते कृमिवन्नरः ॥ 58 ॥ वर्णितेति गतिर्नृणां देवानामपि संप्रति । कियत्यपि स्मरानन्दोजीविनी वर्णयिप्यते ॥ 59 ॥ भावनव्यन्तरज्योतिर्वैमानिकविभेदतः । देवाश्चतुर्विधास्तेपु भावना दशधोदिताः ॥ 6 ॥ असुराहिसुपर्णाग्निविद्युद्वातकुमारकाः । दिग्द्वीपस्तनिताम्भोधिकुमाराचेति भेदतः ॥ 61 ॥ तत्रासुरकुमाराणामुत्सेधः पञ्चविंशतिः । चापानि दश शेषाणामप्युदन्वत्परायुषाम् ॥ 62 ॥ दशसप्तधनुर्माना व्यन्तराः किंनरादयाः । शिष्टास्तेऽष्टविधा येपामायुः पल्योपमं परम् ॥ 63 ॥ ज्योतिष्काः पञ्चधा प्रोक्ताः सूर्यचन्द्रादिभेदतः । येषामायुःप्रमाणं च व्यन्तराणामिवाधिकम् ॥ 64 ॥ वर्षाणामयुतं भौमभावनानामिहावमम् । पल्यस्यैवाष्टमो भागो ज्योतिपामायुरीरितम् ॥ 65 ॥ वैमानिका द्विधा कल्पसंभतातीतभेदतः । कल्पजास्तेऽच्युतादाक्कल्पातीतास्ततः pare ॥ 66 ॥ For Private and Personal Use Only
Page #155
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir 154 kaavymaalaa| सौधर्मेशाननामानौ धर्मारम्भमहोद्यमौ । सनत्कुमारमाहेन्द्रौ ब्रह्मब्रह्मोत्तरावपि ॥ 67 ॥ ततो लान्तवकापिष्ठौ शुक्रशुक्रोत्तरौ परौ । शताराख्यसहस्रारावानतप्राणतावपि ॥ 68 ॥ अथारणाच्युतौ कल्पाः षोडशेति प्रकीर्तिताः । इदानीं तेषु देवानामायुर्मानं च कथ्यते ॥ 69 ॥ हस्ताः सप्त द्वयोर्मानं पडूश्2a नाकिषु द्वयोः । चर्तुणा पञ्च चत्वारस्तदूर्ध्व तावतां क्रमात् ॥ 70 ॥ त्रयः सार्धा द्वयोरूवमूर्ध्वमाभ्यां द्वयोस्त्रयः । इति षोडशकल्पानामूर्ध्व वेयकेष्वपि ॥ 71 ॥ अधःस्थेषु करौ साधों द्वौ मध्येपूर्ध्वगेषु च । त्रिषु सार्धकरास्तेभ्यः परे हस्तप्रमाः सुराः ॥ 72 ॥ सौधर्मेशानयोरायुःस्थितिऔं सागरौ म्तौ॥ सनत्कुमारमाहेन्द्रकल्पयोः सप्तसागराः ॥ 73 ॥ दशैव कल्पयो या ब्र्ह्म्ब्र्ह्मोत्त्राख्य्योः। निर्णीता लान्तवे कल्पे कापिष्ठे च चतुर्दश ॥ 74 ॥ षोडशैव ततः शुक्रमहाशुक्राभिधानयोः । अष्टादश शतारे च सहस्त्रारे च निश्चिताः ॥ 75 ॥ वर्णिता विंशतिनमानतप्राणताख्ययोः । उक्ता द्वाविंशतिः प्राज्ञैरारणाच्युतयोरपि ॥ 76 ॥ सर्वार्थसिद्धिपर्यन्तेष्वतो अवेयकादिषु । एकैको वर्धते तावद्यावत्रिंशत्रयाधिका । / 77 ॥ अकामनिर्जराबालतपःसंपत्कयोगतः । अत्रौपपादिका भूत्वा प्रपद्यन्ते सुराः सुखम् ॥ 78 ॥ विलासोल्लाससर्वस्वं रतिकोपसमुच्चयम् । शृङ्गाररससाम्राज्यं भुञ्जते te nirantaram ॥ 79 // For Private and Personal Use Only
Page #156
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir 21 सर्गः] धर्मशर्माभ्युदयम् । . 155 इति व्यावर्णितो jiivshcturgtyaadibhedtH| संप्रत्यजीवतत्त्वस्य किंचिद्रूपं निरूप्यते ॥ 80 ॥ धर्माधर्मी नभः कालः पुद्गलश्चेति प्न्य्च्धा॥ अजीवः कथ्यते सम्यग्जिनस्तत्त्वार्थदर्शिभिः । / 81 ॥ घद्रव्याणीति वर्ण्यन्ते समं जीवेन तान्यपि । विना कालेन तान्येव यान्ति पञ्चास्तिकायताम् ॥ 82 ॥ धर्मः स तात्विकैरुक्तो यो भवेद्गतिकारणम् । जीवादीनां पदार्थानां मत्स्यानामुदकं यथा ॥ 83 ॥ छायेव धर्मतप्तानामश्वादीनामिव क्षितिः । द्रव्याणां पुद्गलादीनामधर्मः स्थितिकारणम् ॥ 84 ॥ लोकाकाशमभिव्याप्य स्थितावेताव्निस्स्क्रियौ। नित्यावप्रेरको हेतू मूर्तिहीनावुभावपि ॥ 85 ॥ पुद्गलादिपदार्थानामवगाहैकलक्षणः । लोकाकाशः स्मृतो व्यापी शुद्धाकाशो बहिस्ततः ॥ 86 ॥ धर्माधर्मकजीवाः स्युरसंख्येयप्रदेशकाः । व्योमानन्तप्रदेशं तु सर्वज्ञैः प्रतिपाद्यते ॥ 17 ॥ जीवादीनां पदार्थानां परिणामोपयोगतः । वर्तनालक्षणः कालोऽनंशो नित्यश्च निश्चयात् ॥ 88 ॥ कालो दिनकरादीनामुदयास्तत्क्रियात्मकः । औपचारिक एवासौ मुख्यकालस्य सूचकः ॥ 9 ॥ रूपगन्धरसस्पर्शशब्दवन्तश्च पुद्गलाः । द्विधा स्कन्धाणुभेदेन त्रैलोक्यारम्भहेतवः ॥ 90 ॥ भूमितैलतमोगन्धकर्माणुप्रकृतिः क्रमात् । स्थूलास्थूलादिभेदाः स्युस्तेषां पोढा जिनागमे ॥ 91 / / भाषाहारशरीराख्यप्राणापानादिमूर्तिमत् । यत्किचिदस्ति तत्सर्वं स्थूलं सूक्ष्मं ca pudgalam ॥ 92 // For Private and Personal Use Only
Page #157
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir 156 kaavymaalaa| यथागममजीवस्य कृता रूपनिरूपणा । इदानीमाश्रवस्यापि कोषमुन्मुद्रयाम्यहम् ॥ 93 ॥ शरीरवाङ्मनःकर्मयोग एवाश्रयो मतः । शुभाशुभविकल्पोऽसौ पुण्यपापानुषङ्गतः ॥ 94 ॥ गुरुनिह्नवदोषोक्तिमात्सर्यासादनादयः । आश्रयत्वेन विज्ञेया दृग्ज्ञानात्तिकर्मणोः ॥ 95 ॥ दुःखशोकभयाक्रन्दसंतापपरिदेवनैः । जीवो बनात्यसवेद्यं स्वपराभयसंश्रयैः ॥ 96 ॥ क्षान्तिक्षौचदयादानसरागसंयमादयः । भवन्ति हेतवः सम्यगसद्वेद्यस्य कर्मणः ॥ 97 ॥ केवलिश्रुतसंबाहद्धर्माणामविवेकतः । अवर्णवाद एवाद्यो दृष्टिमोहस्य संभवः ॥ 98 ॥ कषायोदयतस्तीव्रपरिणामो मनस्विनाम् । चारित्रमोहनीयस्य कर्मणः कारणं परम् ॥ 99 ॥ श्वभ्रायुपो निमित्तानि बह्वारम्भपरिग्रहाः । मायार्तध्यानतामूलं तिर्यग्योनिभवायुपः ॥ 100 ॥ नरायुषोऽपि हेतुः स्यादल्पारम्भपरिग्रहः । सरागसंयमत्वादिनिदानं त्रिदशायुपः ॥ 101 ॥ स्याद्विसंवादनं योगवक्रता च निरत्यया । हेतुरशुभस्य नामस्तदन्यस्य तदन्यथा ॥ 102 / / षोडशदग्विशुद्ध्याद्यास्तीर्थकन्नामकर्मणः । स्वप्रशंसायनिन्दाद्या नीचैर्गोत्रस्य हेतवः ॥ 103 ॥ विपरीताः पुनस्ते स्युरुच्चैगात्रस्य साधकाः । अन्तरायः सदानादिर्विघ्ननिवर्तनोदयः ॥ 104 / / रहस्यमिति निर्दिष्ट किमप्याश्रवगोचरम् । बन्धतत्त्वप्रबोधोऽयमधुना vidhinocyate ॥ 105 // For Private and Personal Use Only
Page #158
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org 21 सर्गः] धर्मशर्माभ्युदयम् । सकपायतया दत्ते जीवोऽसंख्य प्रदेशगान् । पुद्गलान्कर्मणो योग्यान्बन्धः स इह कथ्यते ॥ 106 ॥ मिथ्यादृक्च प्रमादाश्र योगाश्राविरतिस्तथा । कषायाच स्मृता जन्तोः पञ्च चन्धस्य हेतवः ॥ 107 ॥ Acharya Shri Kailassagarsuri Gyanmandir प्रकृतिस्थित्यनुभागप्रदेशानां विभेदतः । चतुर्विधः प्रणीतोऽसौ जैनागमविचक्षणैः ॥ 108 ॥ अष्टौ प्रकृतयः प्रोक्ता ज्ञानावृतिगावृती । वेद्यं च मोहनीयायुर्नामगोत्रान्तराययुक् ॥ 109 ॥ तदाः पञ्च नव द्वावष्टाविंशतिरप्यतः । चत्वारो द्विचत्वारिंशही पचापि स्मृताः क्रमात् ॥ 110 ॥ आदितस्तिसृणां प्राज्ञैरन्तरायस्य च स्मृताः । सागरोपमकोटीनां त्रिंशत्कोटयः परा स्थितिः ॥ 111 ॥ सप्ततिमहनीयस्य विंशतिर्नामगोत्रयोः । आयुषस्तु त्रयस्त्रिंशद्विज्ञेयाः सागरोपमाः ॥ 112 ॥ अवरावेदनीयस्य मुहूर्ता द्वादश स्थितिः । नाम्नो गोत्रस्य चाष्टौ स्याच्छेपास्त्वन्तर्मुहूर्तकम् ॥ 113 ॥ भाव्यक्षेत्रादिसापेक्षो विपाकः कोऽपि कर्मणाम् । For Private and Personal Use Only 117 अनुभागो जिनैरुक्तः केवलज्ञानभानुभिः ॥ 114 ॥ ये सर्वात्मप्रदेशेषु सर्वतो बन्धभेदतः । प्रदेशाः कर्मणोऽनन्ताः स प्रदेशः स्मृतो बुधैः ॥ 115 ॥ इत्येष बन्धतत्त्वस्य चतुर्धा वर्णितः क्रमः । पदैः संहियते कैश्रित्संवरस्यापि डम्बरः ॥ 116 ॥ आश्रवाणामशेषाणां निरोधः संवरः स्मृतः । कर्म संवियते येनेत्यन्वयस्यावलोकनात् ॥ 117 ॥ आश्रवद्वाररोधेन शुभाशुभविशेषतः । कर्म संवियते येन संवरः स निगद्यते ॥ 118 ॥ (इति पाठान्तरम् )
Page #159
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra 158 www.kobatirth.org kAvyamAlA | Acharya Shri Kailassagarsuri Gyanmandir धर्मात्ममितिगुप्तिभ्यामनुप्रेक्षानुचिन्तनात् । असावुदेति चारित्रादरिषट्कजयादपि ॥ 119 ॥ किमन्यैविस्तरैरेतद्रहस्यं जिनशासने । 121 ॥ आश्रवः संसृतेर्मूलं मोक्षमूलं तु संवरः ॥ 120 ॥ संवरो विकृतः सैप संप्रति प्रतिपाद्यते । जर्जरीकृतकर्मायः पञ्जरा निर्जरा मया ॥ दुर्जरं निर्जरत्यात्मा यया कर्म शुभाशुभम् । निर्जरा सा द्विधा ज्ञेया सकामाकामभेदतः ॥ 122 ॥ सा सकामा स्मृता जैनैर्या व्रतोपक्रमैः कृता । अकामा स्वविपाकेन यथा श्वादिवासिनाम् ॥ 123 ॥ सागारमनगारं च जैनैरुक्तं व्रतं द्विधा । अणुमहाव्रतभेदेन तयोः सागारमुच्यते ॥ 124 ॥ अणुव्रतानि पञ्च स्युस्त्रिप्रकारं गुणव्रतम् । शिक्षाव्रतानि चत्वारि सागाराणां जिनागमे ॥ 125 ॥ सम्यक्त्वं भूमिरेषां यन्न सिध्यन्ति तदुज्झिताः । दूरोत्सारितसंसारात्यतपा व्रतपादपाः । / 126 / / धर्मात गुरुतत्वानां श्रद्धानं यत्सुनिर्मलम् । शङ्कादिदोषनिर्मुक्तं सम्यक्त्वं तन्निगद्यते ॥ 127 ॥ तत्र धर्मः स एवाप्तैर्यः प्रोक्को दशलक्षणः । आप्तास्त एव ये दोषैरष्टादशभिरुज्झिताः ॥ 128 ॥ गुरु: स एव यो ग्रन्थैर्मुक्तो वारिवान्तरैः । तवं तदेव जीवादि यदुक्तं सर्वदर्शिभिः ॥ 129 ॥ शङ्काकाङ्क्षा विचिकित्सा दृष्टिः प्रशंसनम् । संस्तवश्चेत्यतीचाराः सम्यग्दृष्टेरुदाहृताः ॥ 130 ॥ अदेवे देवबुद्धिर्या गुरुधीरगुरावपि । अतत्त्वे तत्त्वबुद्धिश्च तन्मिथ्यात्वं विलक्षणम् ॥ 131 ॥ For Private and Personal Use Only
Page #160
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir 21 सर्गः] धर्मशर्माभ्युदयम् । 159 मधुमांसासवत्यागः पञ्चोदुम्बरवर्जनम् । अमी मूलगुणाः सम्यग्दृष्टरष्टौ प्रकीर्तिताः ॥ 132 ॥ द्यूतं मांसं सुरा वेश्या पापर्द्धिः स्तेयत्तिता । परदाराभियोगश्च त्याज्यो धर्मधुरंधरैः ॥ 133 ॥ मोहादमूनि यः सप्त व्यसनान्यत्र सेवते । अपारे दुःखकान्तारे संसारे बम्भ्रमीति सः ॥ 134 ॥ मुहूद्वितयादूर्ध्व भूयस्तोयमगालितम् । शीलयन्नवनीतं च न देशविरतिः क्वचित् ॥ 135 ॥ दिनद्वयोपितं तकं दधि वा पुप्पितौदनम् । आमगोरससंप्टक्तं द्विदलं चाद्यान्न शुद्धधीः ॥ 136 ॥ विद्धं विचलितस्वादं धन्यमन्यद्विरूढकम् । तैलमम्भोऽथवाज्यं वा चर्मपात्रापवित्रितम् ॥ 137 ॥ आईकन्दं कलिङ्ग वा मूलकं कुसुमानि च । अनन्तकायमज्ञातफलं संधानकान्यपि ॥ 138 ॥ एवमादि यदादिष्टं श्रावकाध्ययने सुधीः । तज्जैनी पालयन्नाज्ञां क्षुत्क्षामोऽपि न भक्षयेत् ॥ 139 ॥ पापभीरुर्निशामुक्ति दिवा मैथुनमप्यसौ । मनोवाक्कायसंशुद्ध्या सम्यग्दृष्टिविवर्जयेत् ॥ 140 ॥ वर्तमानोऽनया स्थित्या सुसमाहितमानसः । भवत्यधिकृतो नूनं श्रावकव्रतपालने ॥ 141 / / हिंसातवचःस्तेयस्त्रीमैथुनपरिग्रहात् । देशतो विरतिज्ञेया पञ्चधाणुव्रतस्थितिः ॥ 142 ॥ दिग्देशानर्थदण्डेभ्यो यत्रिधा विनिवर्तनम् । पोतायते भवाम्भोधौ त्रिविधं तद्गुणव्रतम् ॥ 143 ॥ शोधनीयन्त्रशस्त्राग्निमुसलोलूखलार्पणम् । ताम्रचूडश्वमार्जारशारिकाशुकपोषणम् ॥ 14 4 ॥ 1. मृगया. For Private and Personal Use Only
Page #161
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir 160 काव्यमाला । अङ्गारशकटारामभाटकास्फोटजीवनम् । तिलतोयेक्षुयन्त्राणां रोपणं दावदीपनम् ॥ 145 ॥ दन्तकेशनखास्थित्वग्रोम्णां निन्द्यरसस्य च । शणलाङ्गललाक्षायःवेडादीनां च विक्रयः ॥ 146 ॥ वापीकूपतडागादिशोषणं कर्षणं भुवः । निर्लाञ्छनं भक्षरोधः पशूनामतिमारणम् ॥ 147 ॥ वनकेलिर्जलक्रीडा चित्रलेप्यादिकर्म वा । एवमन्येऽपि बहवोऽनर्थदण्डाः प्रकीर्तिताः ॥ 148 ॥ सामाजिकमथाद्यं स्याच्छिक्षाव्रतमगारिणाम् । आतरौद्रे परित्यज्य त्रिकालं जिनवन्दनात् ॥ 149 ॥ निवृत्तिर्भुक्तभोगानां या स्यात्पर्वचतुष्टये । पोषधाख्यं द्वितीयं तच्छिक्षाव्रतमितीरितम् ॥ 150 ॥ भोगोपभोगसंख्यानं क्रियते यदलोलुपैः । / तृतीयं तत्तदाख्यं स्याहुःखदावानलोदकम् ॥ 151 ॥ गृहागताय यत्काले शुद्धं दानं यतात्मने । अन्ते सल्लेखना वान्यतच्चतुर्थं प्रकीर्त्यते ॥ 152 / / व्रतानि द्वादशैतानि सम्यग्दृष्टिबिभर्ति यः । जानुदनीकतागाधभवाम्भोधिः स जायते ॥ 153 ॥ यथागममिति प्रोक्तं व्रतं देशयतात्मनाम् । अनागारमतः किंचिद्रूमस्त्रैलोक्यमण्डनम् ॥ 154 ॥ अनागारं व्रतं वेधा बाह्याभ्यन्तरभेदतः । षोढा बाह्यं जिनैः प्रोक्तं तावत्संख्यानमान्तरम् ॥ 155 ॥ वृत्तिसंख्यानमौदर्यमुपवासो रसोड्मनम् (1) / रहःस्थितितनुक्लेशौ पोढा बाह्यमिति व्रतम् ॥ 156 ॥ स्वाध्यायो विनयो ध्यानं व्युत्सर्गों व्यातिस्तथा । प्रायश्चित्तमिति प्रोक्तं तपः पड्डिधमान्तरम् ॥ 157 / / For Private and Personal Use Only
Page #162
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir 21 sarga:] धर्मशाभ्युदयम् । / यास्तिस्रो गुप्तयः पञ्च ख्याताः समितयोऽपि ताः । जननात्पालनात्योपादष्टौ तन्मातरः स्मृताः ॥ 158 ॥ निरूपितमिदं रूपं निर्जरायाः समासतः । . इयमक्षीणसौख्यत्य लक्ष्मीमोक्षस्य वयेते ॥ 159 ॥ अभावाद्वन्धहेतूनां निर्जरायाश्च यो भवेत् । निःशेपकर्मनिरीक्षः स मोक्षः कथ्यो जिनैः ॥ 160 ॥ ज्ञानदर्शनचारित्रैरुपायैः परिणामिनः । भव्यस्यायमनेकामविकटरेव जायते ॥ 161 ॥ तत्त्वस्यावगतिशीनं श्रद्धानन्तस्त्र दर्शनम् । पापारम्भनिवृत्तिस्तु चारित्रं वयेते जिनः । / 162 ॥ ज्वालाकलापपईदलवमेवी जयन् । ततः रखमाको पाणि जीवः प्रक्षीणबन्धनः ॥ 163 ॥ लोकाग्रं प्राप्य तत्रय स्थिति बनाति शाश्वतीम् । उर्ध्व धर्मास्तिकायस्य विप्रयोगान्न यात्यसौ ॥ 164 ॥ तत्रानन्तममंत्रातमन्यावाधमपन्निभम् । प्रारदेहात्किचितोऽमा युवं प्रामेति शाश्वतम् ॥ 165 ॥ इति तत्वप्रकाशेन निःशेपामपि तां सभाम् । प्रभुः प्रह्लादयामाम विवस्वामित्र पद्मिनीम् ॥ 166 ॥ अथ पुण्यैः समारष्टो भव्यानां निःस्टहः प्रभुः । देशे देशे तमश्छेत्तुं व्यचरगानुमानिव ॥ 167 ॥ दत्तविश्वावकाशोऽयमाकाशोऽतिगुरुः क्षितेः । गन्तुमित्यादृतस्तेन स्थानमुच्चैर्थियामुना ॥ 168 ॥ अनयायापिव प्राप्तुं पादच्छायां नभस्तले । उपकण्ठे लुलोटास्य पादयोः कमलोत्करः ॥ 169 ॥ यत्तदा विदधे तस्य पादयोः पर्युपासनम् । अद्यापि भाजनं लक्ष्म्यास्तेनायं कमलाकरः ॥ 170 ॥ 21 For Private and Personal Use Only
Page #163
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra 162 www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir काव्यमाला । तिलकं तीर्थकृलक्ष्म्यास्तस्य प्राह पुरो भ्रमत् । धर्मचक्रं जगच्चक्रे चक्रवर्तित्वमक्षतम् ॥ 171 ॥ विश्वप्रकाशकस्यास्य तेजोभिर्व्यर्थतां गतः । सेवार्थ संचाराये धर्मचक्रच्छाद्रविः ॥ 172 ॥ यत्रातिशयसंपन्नो विजहार जिनेश्वरः । तत्र रोगग्रहातङ्गशोकशङ्कापि दुर्लभा ॥ 173 ॥ निष्कलामा बभूवुस्ते विपक्षा इव सज्जनाः । प्रजा इव भुवोऽप्यासन्निष्कण्टकपरिग्रहाः ॥ 174 ॥ के विपक्षा वराकास्ते प्रातिकूल्यविधी प्रभोः । महावलोस्पि यद्वायुः प्राप तस्यानुकूलताम् ॥ 179 ॥ हेमरम्यं वपुः पञ्चचत्वारिंशद्धनुर्मितम् । विभ्रदेवैः श्रितो रेजे स्वर्णशैल इवापरः ॥ 176 ॥ द्वाचत्वारिंशदेतस्य सभायां गणिनोऽभवन् । नवैव तीक्ष्णत्रुद्धीनां शतानि पूर्वधारिणाम् ॥ 177 ॥ शिक्षकाणां सहस्राणि चत्वारि सप्तभिः शतैः । सह षड्डिः शतैस्त्रीणि सहस्त्राण्यधिबोधिनाम् ॥ 178 ॥ केवलज्ञानिनां पञ्चचत्वारिंशच्छतानि च । मन:पर्ययनेत्राणां तावन्ति क्षपितांहसाम् ॥ 179 ॥ सप्तैव च सहस्राणि विक्रयर्द्धिमुपेयुषाम् । शतैरष्टाभिराष्टेइ द्वे सहस्त्रे च वादिनाम् ॥ 180 ॥ अर्जिकाणां सहस्राणि षट्चतुर्भिः शतैः सह । श्रावकाणां च लक्षे हे शुद्धसम्यक्त्वशालिनाम् ॥ 189 ॥ श्राविकाणां तु चत्वारि लक्षाणि क्षपितैनसाम् । निर्जराणां तिरश्रां च संख्याप्यत्र न बुध्यते ॥ 182 ॥ इत्याश्वास्य चतुर्विधेन महता संघेन संभूषितः सैन्येनेव विपक्षवादिवदनाकृष्टामशेषां महीम् । For Private and Personal Use Only
Page #164
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir 21 सर्गः] धर्मशर्माभ्युदयम् । दृप्यन्मोहचमूं विजित्य विजयस्तम्भायमानं तदा सम्मेदाचलमाससाद विजयश्रीधर्मनाथः प्रभुः ॥ 183 ॥ तत्रासाद्य सितांशुभोगसुभगां चैत्रे चतुर्थी तिथि यामिन्यां स नवोत्तरैर्यमवतां साकं शतैरष्टभिः । सार्धद्वादशवर्षलक्षपरमारम्यायुषः प्रक्षये ध्यानध्वस्तसमस्तकर्मनिगलो जातस्तदानी क्षणात् ॥ 184 / / अभजदथ विचित्रैर्वाक्प्रसूनोपचारैः प्रभुरिह हरिचन्द्राराधितो मोक्षलक्ष्मीम् । तदनु तदनुयायी प्राप्तपर्यन्तपूजो पचितसुकृतराशिः स्वं पदं नाकिलोकः ॥ 185 / / इति महाकविश्रीहरिचन्द्रविरचिते धर्मशर्माभ्युदये महाकाव्ये एकविंशः srgH। . श्रीमानमेयमहिमास्ति स नोमकानां वंशः समस्तजगतीवलयावतंसः । हस्तावलम्बनमवाप्य यमुल्लसन्ती द्वापि न स्खलति दुर्गपथेषु लक्ष्मीः ॥ 1 ॥ मुक्ताफलस्थितिरलंकृतिषु प्रसिद्ध स्तत्रादेव इति निर्मलमूर्तिरासीत् । कायस्थ एव निरवद्यगुणग्रहः स न्नेकोऽपि यः कुलमशेषमलंचकार ॥ 2 ॥ लावण्याम्बुनिधिः कलाकुलगृहं सौभाग्यसद्भाग्ययोः । क्रीडावेश्म विलासवासवलभी भूषास्पदं संपदाम् । शौचाचारविवेकविस्मयमही प्राणप्रिया शूलिनः शर्वाणीव पतिव्रता प्रणयिनी रथ्येति तस्याभवत् ॥ 3 ॥ अर्हत्पदाम्भोरुहचञ्चरीकस्तयोः सुतः श्रीहरिचन्द्र आसीत् । गुरुप्रसादादमला बभूवुः सारस्वते स्रोतास यस्य वाचः ॥ 4 ॥ For Private and Personal Use Only
Page #165
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra 64 www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir काव्यमाला । भक्तेन शक्तेन च लक्ष्मणेन निर्व्याकुलो राम इवानुजेन । ' यः पारमासादितबुद्धिसेतुः शास्त्राम्बुराशेः परमाससाद ॥ 9 ॥ पदार्थवैचित्र्यरआस्यसंपत्सर्वस्वनिर्वेशमयात्प्रसादात् । वाग्देवतायाः समवेदि सभ्यैर्यः पश्चिमोऽपि प्रथमस्तनूजः ॥ 6 ॥ स कर्णपीयूषरसप्रवाहं रसध्वनेरध्वनि सार्थवाहः । श्रीधर्मशर्माभ्युदयाभिधानं महाकविः काव्यमिदं व्यधत्त ॥ 7 ॥ एष्यत्यसारमपि काव्यमिदं मदीयमादेयतां जिनपतेरनधैश्चरित्रैः । पिण्डं मृदः स्वयमुदस्य नरा नरेन्द्रमुद्राङ्गतं किमु न मूर्धनि धारयन्ति ॥ 8 ॥ दक्षैः साधु परीक्षितं नवनवोछेखार्पणेनादरा द्यच्चेतः कषपट्टिकासु शतशः प्राप्तप्रकर्षोदयम् । नानाभङ्गिविचित्रभावघटनासौभाग्यशोभास्पदं तन्नः काव्यसुवर्णमस्तु कृतिनां कर्णद्वयीभूषणम् ॥ 9 ॥ जीयाज्जैनमिदं मतं शमयतु क्रूरानपीयं कृपा भारत्या सह शीलयत्यविरतं श्रीः साहचर्यव्रतम् । मात्सर्य गुणिषु त्यजन्तु पिशुनाः संतोषलीलाजुषः सन्तः सन्तु भवन्तु च श्रमविदः सर्वे कवीनां जनाः ॥ 10 ॥ समाप्तोऽयं ग्रन्थः । For Private and Personal Use Only
Page #166
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir dhrmshrmaabhyudysyaikonviNshsrgsthcitraannaamuddhaarH| 9 गोमूत्रिकाब्न्ध्ः। श्लोक:78) स वा जि सिंधु रे ग्रा मा न्सं घ मा द भिधा वितः - ज वा द सिं स्फु र DA मा बि श्रं न्ना द म पा ततः 3 स्र्व्तोभ्द्र्म्। (श्लोकः86) भर या म म या भा र जि ताद द ता जिरं या ता क्षमा मा क्ष ता या म द मा र रमा दम म द मा र र मा दम या ना क्षमा मा क्ष ता या र जि ना अर्ध्भ्र्म्ः|(shlokH 84) ज घा न क र बा ली य घा te nA re ba la ba lI toteo fe to the | sh 4 murjbndhH| (zlokaH94) - For Private and Personal Use Only
Page #167
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir - 5ssoddshdlpdmbndhH| (shloko98|99) atNI si yH| नाम् // में ग्मा को माग . ti15 ma . 6 - - - - - - - For Private and Personal Use Only
Page #168
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir - 6 चक्रबन्धः / (श्लोकौ 101 / 102) रुडागुणे / भलो भ भ्रमा, भता न पिस पा व्य RAM द्विआ21 म प्यास zi2 Actor with a protel I NEPAgAla तेय थान से क्षमा दै 3 वर VAI 6 भजन कामाला vakrata va vA 81 USLIJEDE For Private and Personal Use Only
Page #169
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir yo ieo bhi te yA ekta HD I hai ( 104 kA 4) Tikeko For Private and Personal Use Only
Page #170
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir kaavymaalaa| श्रीमानतुङ्गाचार्यविरचितं भक्तामरस्तोत्रम् । भक्तामरप्रणतमौलिमणिप्रभाणा मुद्द्योतकं दलितपापतमोवितानम् । सम्यक्प्रणम्य जिनपादयुगं युगादा वालम्बनं भवजले पततां जनानाम् ॥ 1 ॥ 1. भक्तामरस्तोत्रप्रणेता मानतुङ्गाचार्यो मालवदेशान्तर्गतोजयिनीनगर्या वृद्धभोज. महीपतिसमये बाणमयूरयोः समकालिक आसीदिति भक्तामरस्तोत्रटीकानामुपोद्धाते समुपलभ्यते. तेन ख्रिस्ताब्दीयसप्तमशतकपूर्वभागो बाणभसमय एव मानतुङ्गसमय इत्यवसीयते. मेरुतुङ्गप्रणीतप्रबन्धचिन्तामणौ तु 'अथ यदा मालमण्डले श्रीभोजराजो राज्यं चकार तदात्र गुर्जरधरित्र्यां चौलुक्यचक्रवर्ती श्रीभीमः पृथिवीं शशास' इत्यस्ति. तदनन्तरं भोजसभायां बाणमयराभ्यां सह मानतुङ्गाचार्यस्य विवादादि भक्तामरस्तोत्रनिर्माणं च वर्णितमस्ति. भीमभोजराजौ तु ख्रिस्ताब्दीयैकादशशतक आस्तामिति गुजरातदेशीयेतिहासे स्फुटमेव. स एव मानतुङ्गस्य काल इत्यपि वक्तुं शक्यते, एवं किंवदन्तीनां परस्परविसंवादे संदिग्ध एव मानतुङ्गसमयः. एतादृश्यो जनश्रुतयस्तु समयादि निर्णये नातीवोपयुक्ता इत्यसकृदुक्तमेव. स्तोत्रं चैतद्दिगम्बरैः श्वेताम्बरैश्च श्रद्धया पठ्यते. किं तु दिगम्बरा अष्टचत्वारिंशत्पद्यघटितं श्वेताम्बराश्चतुश्चत्वारिंशत्पद्यात्मकं च पठन्ति. तत्रैकत्रिंशपद्यानन्तरं 'गम्भीरताररव-' इत्यादि पद्यचतुष्टयं दिगम्बरैरधिकमुद्धोष्यते. अस्माकं तु चतु. श्चत्वारिंशत्पद्यात्मकमेव स्तोत्रमाचार्येण प्रणीतमित्येव भाति यतो भक्तामरस्तोत्रानुकरणप्रवृत्तः सिद्धसेनदिवाकरोऽपि कल्याणमन्दिरस्तोत्रं चतुश्चत्वारिंशच्छोकैरेव नि. मितवान्, अथ च भक्तामरसमस्यापूर्तिस्तोत्रमपि चतुश्चत्वारिंशत्पद्यात्मकमेव दृश्यते. गम्भीरेत्यादि चत्वारि पद्यानि तु केनचन पण्डितमन्येन निर्माय मणिमालायां काचशकलानीव मानतुङ्गकवितायां प्रवेशितानीत्यपि तद्विलोकनमात्रेणैव कवित्वमर्म विद्भिविद्वद्भि|शक्यते. टीकाश्चास्य स्तवस्य श्वेताम्बरैदिगम्बरैश्च निर्मिता भूयस्यो वर्तन्ते. तत्र दिगम्बरा मानतुङ्गाचार्य दिगम्बरं श्वेताम्बराश्च श्वेताम्बरं वदन्ति. उपोद्धातस्तु टीकासु प्रायः समान एव वर्तते. कैश्चन टीकाकारैः प्रतिश्लोकं मन्त्रस्तत्प्रभावकथा च लिखितास्ति. ते च मन्त्रास्तत्तत्पद्येभ्यः कथं निर्गता इति त एव जानन्ति. मन्त्रशास्त्ररीत्या tu For Private and Personal Use Only
Page #171
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir kaavymaalaa| यः संस्तुतः सकलवाङ्मयतत्त्वबोधा दुद्भूतबुद्धिपटुभिः सुरलोकनाथैः । स्तोत्रैर्जगत्रितयचित्तहरैरुदारैः ___ स्तोष्ये किलाहमपि तं प्रथमं जिनेन्द्रम् ॥ 2 ॥ (युग्मम्) बुद्ध्या विनापि विबुधार्चितपादपीठ ___ स्तोतुं समुद्यतमतिर्विगतत्रपोऽहम् । बालं विहाय जलसंस्थितमिन्दुबिम्ब ___ मन्यः क इच्छति जनः सहसा ग्रहीतुम् ॥ 3 ॥ तेभ्यः श्लोकेभ्यस्तेषां मन्त्राणामुद्धागे दुष्कर एव. अस्माभिस्तु टीकाचतुष्कमुपलब्धम्-तत्र (1) श्वेताम्बरेण गुणचन्द्रसूरिशिष्यगुणाकरेण प्रणीता टीका समीचीना. अस्यां चतुश्चत्वारिंशत्पद्यानि व्याख्यातानि. प्रायः पद्यानन्तरं मन्त्रस्तत्प्रभावकथा च व. णितास्ति. टीका निर्माणसमयस्तु समाप्तौ 'वर्षे षडिशाधिकचतुर्दशशतीमिते (1426) च वर्षौ । मामि नभस्ये रचिता सरस्वतीपत्तने विवृतिः ॥ ' इत्थमुक्तः. नागार्जुनप्र. णीतयोगरत्नावल्याटीकाकारो गुणाकरस्त्वस्माद्भिन्नः. यतस्तट्टीकान्ते ऽश्रीमन्नपविक्रमतो द्वादशनवषड्भिरङ्किते (1296) वर्षे । रचिता गुणाकरेण श्वेताम्बरभिक्षुणा वि. वृतिः ॥ ' इति टीकानिर्माणकालो वर्तते, (2) तपागच्छीयहीरविजयसूरिशिष्यक. नककुशलप्रणीता टीका संक्षिप्ता उपोद्धातप्रभावकथाभी रहिता च. अत्रापि चतुश्चत्वारिंशत्पद्यान्येव व्याख्यातानि. समाप्तौ च 'श्रीमत्तपगणगगनाङ्गणदिनमणिहीरविजयसूरीणाम् । शिष्याणुना विरचिता वृत्तिरियं कनककुशलेन । नयनशररसेन्दु(1652)मिते वर्षे सुविराटनाम्नि वरनगरे । बालजनविबोधार्थ विजयदशम्यां हि सुस्माप्ता॥' एतदार्यायुग्मं वर्तते. (3) इयं टोका कर्तनामरहिता सामान्या उपोद्धातमात्रसमेता वतते. एतत्प्रणेतापि कश्चन श्वेताम्बर एव प्रतीयते. यतोऽनेन मानतुङ्गाचार्यों बृहद्गच्छाधीशः श्वेताम्बरश्चासोदित्युक्तमस्ति. किंत्वयमष्टचत्वारिंशच्छोकान्व्याख्यातवानि. त्यस्य श्वेताम्बरवे मनाक्संदेहः. (4) इयं टीका 1667 संवत्सरे दिगम्बरभट्टारकरत्नचन्द्रेण प्रणीता. अत्रापि तादृश एवोपोद्वातोऽनुष्टुप्पद्यघटितस्तादृश्य एवं प्रभावकथाश्च वर्तन्ते. मानतुङ्गाचार्यों दिगम्बर आसीदित्यप्यत्रास्ति. किं तु टीकाकारः सुत. रामप्रौढः. एतट्टीकाचतुष्टयमस्मभ्यं सूरतनगरवासिनास्मन्मित्रेण केवलदासात्मजभगवा. न्दासश्रेष्ठिना प्रहितम्. द्वित्राणि मूलपुस्तकानि त्वस्माभिर्जयपुरेऽधिगतानि. तदाधारेणास्माभिरेतत्स्तोत्रमुद्रणमारब्धमिति शुभम्. 1. श्रीनाभेयमिति गुणाकरः. वृषभमिति रत्नकुशलः. श्रीआदिनाथमिति कर्तनामरहितटीका, For Private and Personal Use Only
Page #172
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir भक्तामरस्तोत्रम् । वक्तुं गुणान्गुणसमुद्र शशाङ्ककान्ता न्कस्ते क्षमः सुरगुरुप्रतिमोऽपि बुद्ध्या । कल्पान्तकालपवनोद्धतनकचक्रं को वा तरीतुमलमम्बुनिधिं भुजाभ्याम् ॥ 4 ॥ सोऽहं तथापि तव भक्तिवशान्मुनीश कर्तुं स्तवं विगतशक्तिरपि प्र्वृत्त्ः॥ प्रीत्यात्मवीर्यमविचार्य मृगो मृगेन्द्र नाभ्येति किं निजशिशोः परिपालनार्थम् ॥ 5 ॥ अल्पश्रुतं श्रुतवतां परिहासधाम त्वद्भक्तिरेव मुखरीकुरुते बलान्माम् । यत्कोकिलः किल मधौ मधुरं विरौति तच्चारुचूतकलिकानिकरैकहेतु ॥ 6 ॥ त्वत्संस्तवेन भवसंततिसंनिबद्धं पापं क्षणात्क्षयमुपैति शरीरभाजाम् । आक्रान्तलोकमलिनीलमशेषमाशु सूर्याशुभिन्नमिव शार्वरमन्धकारम् ॥ 7 ॥ मत्वेति नाथ तव संस्तवनं मयेद मारभ्यते तनुधियापि तव प्रभावात् । चेतो हरिष्यति सतां नलिनी दलेषु मुक्ताफलद्युतिमुपैति ननूदबिन्दुः ॥ 8 / / आस्तां तव स्तवनमस्तसमस्तदोषं त्वत्संकथापि जगतां दुरितानि हन्ति । दूरे सहस्रकिरणः कुरुते प्रभैव पद्माकरेषु जलजानि विकासभाजि ॥ 9 ॥ नात्यद्भुतं भुवनभूषणभूत नाथ भूतैर्गुणैर्भुवि भवन्तमभिष्टुवन्तः । For Private and Personal Use Only
Page #173
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir काव्यमाला । तुल्या भवन्ति भवतो ननु तेन किं वा भूत्याश्रितं य इह नात्मसमं करोति ॥ 10 ॥ भवन्तमनिमेषविलोकनीयं नान्यत्र तोषमुपयाति जनस्य चक्षुः । पीत्वा पयः शशिकरद्युति दुग्धसिन्धोः क्षारं जलं जलनिधे रसितुं क इच्छेत् ॥ 11 ॥ यैः शान्तरागरुचिभिः परमाणुभिस्त्वं निर्मापितस्त्रिभुवनैकललामभूत । तावन्त एव खलु तेऽप्यणवः पृथिव्यां यत्ते समानमपरं नहि रूपमस्ति ॥ 12 ॥ वक्रं व ते सुरनरोरगनेत्रहारि निःशेषनिर्जितजगत्रितयोपमानम् । बिम्बं कलङ्कमलिनं व निशाकरस्य यद्वासरे भवति पाण्डुपलाशकल्पम् ॥ 13 ॥ संपूर्णमण्डलशशाङ्ककलाकलाप शुभ्रा गुणास्त्रिभुवनं तव लङ्घयन्ति । ये संश्रिता त्रिजगदीश्वरनाथमेकं कस्तान्निवारयति संचरतो यथेष्टम् ॥ 14 ॥ चित्रं किमत्र यदि ते त्रिदशाङ्गनाभि नीतं मनागपि मनो न विकारमार्गम् । कल्पान्तकालमरुता चलिताचलेन किं मैन्दराद्रिशिखरं चलितं कदाचित् ॥ 15 ॥ निर्धूमवर्तिरपवर्जिततैलपूरः कृत्स्नं जगत्रयमिदं प्रकटीकरोषि । गम्यो न जातु मरुतां चलिताचलानां दीपोऽपरस्त्वमसि नाथ जगत्प्रकाशः ॥ 16 ॥ 1. 'मन्दरो मेरुः । युगान्ते सर्वपर्वतानां क्षोभो भवति न तु मेरो:' इति टीकाकृतः. For Private and Personal Use Only
Page #174
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir भक्तामर स्तोत्रम् । नास्तं कदाचिदुपयासि न राहुगम्यः स्पष्टीकरोषि सहसा युगपज्जगन्ति । नाम्भोधरोदरनिरुद्धमहाप्रभावः सूर्यातिशायिमहिमासि मुनीन्द्र लोके ॥ 17 ॥ नित्योदयं दलितमोहमहान्धकारं गम्यं न राहुवदनस्य न वारिदानाम् । विभ्राजते तव मुखाब्जमनल्पकान्ति विद्योतयज्जगदपूर्वशशाङ्कविम्बम् ॥ 18 ॥ किं शर्वरीषु शशिनाहि विवस्वता वा युष्मन्मुखेन्दुदलितेषु तमःसु नाथ । निष्पन्नशालिवनशालिनि जीवलोके कार्य कियज्जलधरैर्जलभारनत्रैः ॥ 19 ॥ ज्ञानं यथा त्वयि विभाति कृतावकाशं नैवं तथा हरिहरादिषु नायकेषु । तेजः स्फुरन्मणिषु याति यथा महत्त्वं नैवं तु काचशकले किरणाकुलेऽपि ॥ 20 ॥ मन्ये वरं हरिहरादय एव दृष्टा दृष्टेषु येषु हृदयं त्वयि तोषमेति । किं वीक्षितेन भवता भुवि येन नान्यः कश्चिन्मनो हरति नाथ भवान्तरेऽपि ॥ 21 ॥ स्त्रीणां शतानि शतशो जनयन्ति पुत्रा - नान्या सुतं त्वदुपमं जननी प्रसूता । सर्वा दिशो दधति भानि सहस्ररारंम प्राच्येव दिग्जनयति स्फुरदंशुजालम् ॥ 22 ॥ त्वामामनन्ति मुनयः परमं पुमांसमादित्यवर्णममलं तमसः परस्तात् । For Private and Personal Use Only 5
Page #175
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org काव्यमाला । त्वामेव सम्यगुपलभ्य जयन्ति मृत्युं नान्यः शिवः शिवपदस्य मुनीन्द्र पन्थाः ॥ 23 ॥ त्वामव्ययं विभुमचिन्त्यमसंख्यमाद्यं ब्रह्माणमीश्वरमनन्तमैनङ्गकेतुम् । योगीश्वरं विदितयोगमनेकमेकं Acharya Shri Kailassagarsuri Gyanmandir ज्ञानस्वरूपममलं प्रवदन्ति सन्तः ॥ 24 ॥ बुद्धस्त्वमेव विबुधार्चितबुद्धिबोधा त्वं शंकरोऽसि भुवनत्रयशंकरत्वात् । धातासि धीर शिवमार्गविधेर्विधाना द्वयक्तं त्वमेव भगवन्पुरुषोत्तमोऽसि ॥ 21 ॥ तुभ्यं नमस्त्रिभुवनार्तिहराय नाथ तुभ्यं नमः क्षितितलामलभूषणाय । तुभ्यं नमस्त्रिजगतः परमेश्वराय तुभ्यं नमो जिन भवोदधिशोषणाय ॥ 26 ॥ को विस्मयोऽत्र यदि नाम गुणैरशेषस्त्वं संश्रितो निरवकाशतया मुनीश । दोषैरुपात्तविविधाश्रयजातगर्वैः स्वप्नान्तरेऽपि न कदाचिदपीक्षितोऽसि ॥ 27 ॥ उच्चैरशोकतरुसंश्रितमुन्मयूख माभाति रूपममलं भवतो नितान्तम् । स्पष्टोल्लसत्किरणमस्ततमोवितानं बिम्बं रवेरिव पयोधरपार्श्ववर्ति ॥ 28 ॥ सिंहासने मणिमयूखशिखाविचित्रे विभ्राजते तव वपुः कनकावदातम् । बिम्बं वियद्विलसदंशुलतावितानं तुङ्गोदयाद्विशिरसीव सहस्ररश्मेः ॥ 29 ॥ 1. मदनस्य क्षयहेतुम्. 2. 'विबुधाश्रय' इति पाठ:. For Private and Personal Use Only
Page #176
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org भक्तामर स्तोत्रम् । कुन्दावदातचलचामरचारुशोभ विभ्राजते तव वपुः कलधौतकान्तम् । उद्यच्छशाङ्करुचिनिर्झरवारिधार मुच्चैस्तटं सुरगिरेरिव शातकौम्भम् ॥ 30 ॥ छत्रत्रयं तव विभाति शशाङ्ककान्त मुच्चैः स्थितं स्थगित भानुकरप्रतापम् । मुक्ताफलप्रकरजालविवृद्धशोभं Acharya Shri Kailassagarsuri Gyanmandir प्रख्यापयत्रिजगतः परमेश्वरत्वम् ॥ 31 ॥ [गम्भीरताररवपूरितदिग्विभागत्रैलोक्यलोकशुभसंगमभूतिदक्षः । सद्धर्मराजजयघोषणघोषकः स न्खे दुन्दुभिर्नदति ते यशसः प्रवादी ॥ 32 ॥ मन्दारसुन्दरनमेरुसुपारिजात संतानकादिकुसुमोत्करवृष्टिरुद्धा । गन्धोद बिन्दुशुभमन्दमरुत्प्रयाता दिव्या दिवः पतति ते वचसां ततिर्वा ॥ 33 ॥ शुंभत्प्रभावलयभूरिविभा विभोस्ते लोकत्रये द्युतिमतां द्युतिमाक्षिपन्ती । प्रोद्यद्दिवाकरनिरन्तर भूरिसंख्या दीया जयत्यपि निशामपि सोमसौम्याम् ॥ 34 ॥ स्वर्गापवर्गगममार्गविमार्गणेष्टः सद्धर्मतत्त्वकथनैकपटुस्त्रिलोक्याः । दिव्यध्वनिर्भवति ते विशदार्थसर्व भाषास्वभाव परिणामगुणप्रयोज्यः ॥ 39 ॥ ] For Private and Personal Use Only 19 1. गम्भीरेत्यादिपद्यचतुष्टयं श्वेताम्बरर्न व्याख्यातम् अस्माकमप्येतत्प्रक्षिप्तमेव भाति 2. 'ध्वनति' 3. उद्धा प्रशस्ता मतल्लिकादयः शब्दाः समासान्तर्गता एव प्रशस्तवाचकाः. उद्धशब्दस्तु समासं विनापीति रामाश्रम्यां द्रष्टव्यम्.
Page #177
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir काव्यमाला । उन्निद्रहेमनवपङ्कजपुञ्जकान्ती पर्युल्लसन्नखमयूखशिखाभिरामौ । पादौ पदानि तव यत्र जिनेन्द्र धत्तः ___ पद्मानि तत्र विबुधाः परिकल्पयन्ति ॥ 36 / / इत्थं यथा तव विभूतिरभूजिनेन्द्र धर्मोपदेशनविधौ न तथापरस्य । यादृक्प्रभा दिनकृतः प्रहतान्धकारा ___ तादृक्कुतो ग्रहगणस्य विकासिनोऽपि ॥ 37 ॥ थ्योतन्मदाविलविलोलकपोलमूल मत्तभ्रमद्भमरनादविवृद्धकोपम् । ऐरावताभमिभमुद्धतमापतन्तं दृष्ट्वा भयं भवति नो भवदाश्रितानाम् ॥ 38 ॥ भिन्नेभकुम्भगलदुज्ज्वलशोणिताक्त मुक्ताफलप्रकरभूषितभूमिभागः । बद्धक्रमः क्रमगतं हरिणाधिपोऽपि नाकामति क्रमयुगाचलसंश्रितं ते ॥ 39 / / कल्पान्तकालपवनोद्धतवहिकल्पं दावानलं ज्वलितमुज्ज्वलमुत्स्फुलिङ्गम् । विश्वं जिघत्सुमिव संमुखमापतन्तं त्वन्नामकीर्तनजलं शमयत्यशेषम् ॥ 40 ॥ रक्तक्षणं समदकोकिलकण्ठनीलं क्रोधोद्धतं फणिनमुत्फणमापतन्तम् । आक्रामति क्रमयुगेण निरस्तशङ्कस्त्वन्नामनागदमनी हृदि यस्य पुंसः ॥ 4 1 ॥ 1. ओषधिविशेषः, For Private and Personal Use Only
Page #178
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org भक्तामरस्तोत्रम् । वल्गत्तुरङ्गगजगर्जितभीमनादमाजौ बलं बलवतामपि भूपतीनाम् । उद्यद्दिवाकरमयूखशिखापविद्धं त्वत्कीर्तनात्तम इवाशु भिदामुपैति ॥ 42 ॥ Acharya Shri Kailassagarsuri Gyanmandir कुन्ताग्रभिन्नगजशोणितवारिवाह वेगावतारतरणातुरयोधभीमे । युद्धे जयं विजितदुर्जयजेयपक्षा स्त्वत्पादपङ्कजवनाश्रयिणो लभन्ते ॥ 43 ॥ अम्भोनिधौ क्षुभितभीषणनक्रचक्रपाठीनपीठ भयदोल्बणवाडवाग्नौ । रङ्गत्तरङ्गशिखर स्थितयानपात्रा स्वासं विहाय भवतः स्मरणाद्रजन्ति ॥ 44 ॥ उद्भूतभीषणजलोदर भारभुंग्नाः शोच्यां दशामुपगताच्युतजीविताशाः । त्वत्पादपङ्कजरजोभृतदिग्धदेहा भर्त्या भवन्ति मकरध्वजतुल्यरूपाः ॥ 49 ॥ आपादकण्ठमुरुशृङ्खलवेष्टिताङ्गा 2 गाढं बृहन्निगडकोटिनिघृष्टजङ्घाः । त्वन्नाममन्त्रमनिशं मनुजाः स्मरन्तः सद्यः स्वयं विगतबन्धभया भवन्ति ॥ 46 ॥ मत्तद्विपेन्द्रमृगराजदवानलाहिसङ्ग्रामवारिधिमहोदरबन्धनोत्थम् । तस्याशु नाशमुपयाति भयं भियेव यस्तावकं स्तवमिमं मतिमानधीते ॥ 47 ॥ 1. वारिवाहा जलप्रवाहाः 2. 'चक्रे' इति पाठ: 3. 'भन्नाः,' 'मग्नाः' इति च पाठ:. For Private and Personal Use Only
Page #179
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir kaavymaalaa| स्तोत्रस्रनं तव जिनेन्द्र गुणैर्निबद्धां भक्त्या मया रुचिरवर्णविचित्रपुष्पाम् । धत्ते जनो य इह कण्ठगतामजस्रं तं मानतुङ्गमवशा समुपैति लक्ष्मीः ॥ 48 ॥ इति श्रीमानतुङ्गाचार्यविरचितं भक्तामरस्तोत्रम् । श्रीसिद्धसेनदिवाकरप्रणीतं कल्याणमन्दिरस्तोत्रम् । कल्याणमन्दिरमुदारमवद्यभेदि भीताभयप्रदमनिन्दितमजिपद्मम् । संसारसागरनिमज्जदशेषजन्तु___ पोतायमानमभिनम्य जिनेश्वरस्य ॥ 1 ॥ यस्य स्वयं सुरगुरुगरिमाम्बुराशेः स्तोत्रं सुविस्तृतमतिर्न विभुर्विधातुम् । 1. मानतुङ्गमिति स्वकीयं नामाप्याचार्येण युक्त्या चरमपये निवेशितम्. 2. कल्याणमन्दिरस्तोत्रं सिद्धसेनदिवाकरेण प्रणीतमिति प्रसिद्धिरस्ति. स्तोत्रान्तिमपये तु कमदचन्द्र इति कर्तुर्नाम लभ्यते. तच्च सिद्धसेनदिवाकरस्य गुरुणा दीक्षावसरे विहितं नामेति स्तोत्रटीकाकर्ता वक्ति. सिद्धसेनदिवाकरो विक्रमादित्यसमय उज्जयि. न्यामागत इत्यादि प्रबन्धचिन्तामणौ विक्रमादित्यप्रबन्धे वर्तते. स च श्वेताम्बर आसीदित्यपि तत एव प्रतीयते. दिगम्बरास्तु दिगम्बरमेनं वदन्ति. ख्रिस्ताब्दीयषष्ठंशतकोद्भूतः श्रीवराहमिहिराचार्यो बृहजातकस्य सप्तमेऽध्याये कंचन सिद्धसेननामानं गणक स्मरति, स चायमेव सिद्धसेनदिवाकरः स्यात्. अन्येऽपि द्वित्राः सिद्धसेना जैनेष प्रसिद्धाः सन्ति. कल्याणमन्दिरस्तोत्रं तु दिगम्बराः श्वेताम्बराश्च पठन्ति. किं तु भक्तामरस्तोत्रवदस्य भूयस्यष्टीकाः प्रतिपयं मन्त्रास्तत्प्रभावकिंवदन्त्यश्च नातीव प्रचरिताः सन्ति. मध्ये प्रक्षिप्तश्लोका अपि न दृश्यन्ते. अस्मदृष्टेषु निखिलेष्वपि पुस्तकेषु चतश्चत्वारिंशत्पद्यान्येव वर्तन्ते. एतन्मुद्रणावसरे चास्माभिरेकं कर्तनामरहितसंक्षिप्त. टीकासमेतमपरं हिन्दीभाषान्तरसहितमिति पुस्तकद्वयं भगवानदासश्रेष्ठितः प्राप्तम्. द्वित्राणि मूलपुस्तकानि ceti. For Private and Personal Use Only
Page #180
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir कल्याणमन्दिरस्तोत्रम् । तीर्थेश्वरस्य कमठस्मयधूमकेतो__ स्तस्याहमेष किल संस्तवनं करिष्ये ॥ 2 ॥ (युग्मम्) सामान्यतोऽपि तव वर्णयितुं स्वरूप मस्मादृशाः कथमधीश भवन्त्यधीशाः । धृष्टोऽपि कौशिकशिशुर्यदि वा दिवान्धो ___ रूपं प्ररूपयति किं किल धर्मरश्मेः ॥ 3 ॥ मोहक्षयादनुभवन्नपि नाथ मर्यो नूनं गुणान्गणयितुं न तव क्षमेत । कल्पान्तवान्तपयसः प्रकटोऽपि यस्मा न्मीयेत केन जलधेर्ननु रत्नराशिः ॥ 4 ॥ अभ्युद्यतोऽस्मि तव नाथ जडाशयोऽपि __ कर्तुं स्तवं लसदसंख्यगुणाकरस्य । बालोऽपि किं न निजबाहुयुगं वितत्य विस्तीर्णतां कथयति स्वधियाम्बुराशेः ॥ 5 ॥ ये योगिनामपि न यान्ति गुणास्तवेश वक्तुं कथं भवति तेषु ममावकाशः । जाता तदेवमसमीक्षितकारितेयं जल्पन्ति वा निजगिरा ननु पक्षिणोऽपि ॥ 6 ॥ आस्तामचिन्त्यमहिमा जिन संस्तवस्ते नामापि पाति भवतो भवतो जगन्ति । तीव्रातपोपहतपान्थजनान्निदाघे । प्रीणाति पद्मसरसः सरसोऽनिलोऽपि ॥ 7 ॥ हृवर्तिनि त्वयि विभो शिथिलीभवन्ति जन्तोः क्षणेन निबिडा अपि कर्मबन्धाः । 1. कमठो नाम पार्श्वनाथप्रभोस्तपोविघ्नकर्ता कश्चन दैत्य आसीत्. पार्श्वनाथस्यानुजन्मैव शत्रुभूतः कमठ इत्यपि केचिद्वदन्ति. 'शठकमठकृतोपद्रवाबाधितस्य' इति पार्श्वनाथस्तवेऽपि पार्श्वनाथविशेषणम्. For Private and Personal Use Only
Page #181
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra 12 www.kobatirth.org काव्यमाला । सद्यो भुजंगममया इव मध्यभागमभ्यागते वनशिखण्डिनि चन्दनस्य ॥ 8 ॥ मुच्यन्त एव मनुजाः सहसा जिनेन्द्र रौद्रैरुपद्रवशतैस्त्वयि वीक्षितेऽपि । गोस्वामिनि स्फुरिततेजसि दृष्टमात्रे चौरैरिवाशु पशवः प्रपलायमानैः ॥ 9 ॥ Acharya Shri Kailassagarsuri Gyanmandir त्वं तारको जिन कथं भविनां त एव त्वामुद्वहन्ति हृदयेन यदुत्तरन्तः । यद्वा तिस्तरति यज्जलमेष नून मन्तर्गतस्य मरुतः स किलानुभावः ॥ 10 ॥ यस्मिन्हरप्रभृतयोऽपि हतप्रभावाः सोऽपि त्वया रतिपतिः क्षपितः क्षणेन । विध्यापिता हुतभुजः पयसाथ येन पीतं न किं तदपि दुर्धर वाडवेन ॥ 11 ॥ स्वामिन्ननल्पगरिमाणमपि प्रपन्ना स्त्वां जन्तवः कथमहो हृदये दधानाः । जन्मोदधिं लघु तरन्त्यतिलाघवेन चिन्त्यो न हन्त महतां यदि वा प्रभाव: ॥ 12 ॥ क्रोधस्त्वया यदि विभो प्रथमं निरस्तो ध्वस्तस्तदा वद कथं किल कर्मचौराः । लोषत्यमुत्र यदि वा शिशिरापि लोके नीलमणि विपिनानि न किं हिमानी ॥ 13 ॥ त्वां योगिनो जिन सदा परमात्मरूपमन्वेषयन्ति हृदयाम्बुजकोषदेशे । 1. सूर्ये. 2. चर्मभस्त्रा 3. निर्वाणं नीताः, For Private and Personal Use Only
Page #182
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir कल्याणमन्दिरस्तोत्रम् । पूतस्य निर्मलरुचेर्यदि वा किमन्य दक्षस्य संभवपदं ननु कर्णिकायाः ॥ 14 ॥ ध्यानाजिनेश भवतो भविनः क्षणेन देहं विहाय परमात्मदशां व्रजन्ति । तीवानलादुपलभावमपास्य लोके ___ चामीकरत्वमचिरादिव धातुभेदाः ॥ 15 ॥ अन्तः सदैव जिन यस्य विभाव्यसे त्वं __भव्यैः कथं तदपि नाशयसे शरीरम् । एतत्स्वरूपमथ मध्यविवर्तिनो हि यद्विग्रहं प्रशमयन्ति महानुभावाः ॥ 16 ॥ आत्मा मनीषिभिरयं त्वदभेदबुद्ध्या ध्यातो जिनेन्द्र भवतीह भवत्प्रभावः । पानीयमप्यमृतमित्यनुचिन्त्यमानं किं नाम नो विषविकारमपाकरोति ॥ 17 ॥ त्वामेव वीततमसं परवादिनोऽपि नूनं विभो हरिहरादिधिया प्रपन्नाः । कि कोचकामलिभिरीश सितोऽपि शङ्खो नो गृह्यते विविधवर्णविपर्ययेण ॥ 18 ॥ धर्मोपदेशसमये सविधानुभावा दास्तां जनो भवति ते तरुरप्यंशोकः । अभ्युद्गते दिनपतौ समहीरुहोऽपि किं वा विबोधमुपयाति न जीवलोकः ॥ 19 ॥ चित्रं विभो कथमवाङ्मुखवृन्तमेव विष्वक्पतत्यविरला सुरपुष्पवृष्टिः । 1. अक्षस्य पद्मबीजस्य. 2. 'संभविपदं' इति पाठः. 3. काचकामलादयो नेत्ररोगास्ताक्तैः. 4. श्रीपार्श्वनाथोऽशोकवृक्षतले स्थितवान्. 'उच्चैरशोकतरुसंश्रितं' इति भक्तामरस्तवेऽपि. .... For Private and Personal Use Only
Page #183
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra 14 www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir काव्यमाला । त्वद्गोचरे सुमनसां यदि वा मुनीश गच्छन्ति नूनमध एव हि बन्धनानि ॥ 20 ॥ स्थाने गभीरहृदयोदधिसंभवायाः पीयूषतां तव गिरः समुदीरयन्ति । पीत्वा यतः परमसंमदसङ्गभाजो भव्या व्रजन्ति तरसाप्यजरामरत्वम् ॥ 21 ॥ स्वामिन्सुदूरमवनम्य समुत्पतन्तो मन्ये वदन्ति शुचयः सुरचामरौघाः । येस्स्मै नतिं विदधते मुनिपुंगवाय ते नूनमूर्ध्वगतयः खलु शुद्धभावाः ॥ 22 ॥ श्यामं गभीरगिरमुज्ज्वलहेमरत्न सिंहासनस्थमिह भव्यशिखण्डिनस्त्वाम् । आलोकयन्ति रभसेन नदन्तमुच्चै चामीकराद्विशिरसीव नवाम्बुवाहम् ॥ 23 ॥ उद्गच्छता तव शितिद्युतिमण्डलेन लुप्तच्छदच्छविरशोकतरुर्बभूव । सांनिध्यतोऽपि यदि वा तव वीतराग नीरागतां व्रजति को न सचेतनोऽपि ॥ 24 ॥ भो भोः प्रमादमवधूय भजध्वमेन मागत्य निर्वृतिपुरीं प्रति सार्थवाहम् । एतन्निवेदयति देव जगत्रयाय मन्ये नदन्नभिनभः सुरदुन्दुभिस्ते ॥ 29 ॥ उद्दयोतितेषु भवता भुवनेषु नाथ तारान्वितो विधुरयं विहताधिकारः । मुक्ताकलापकलितोरुसितातपत्र व्याजात्रिधा धृततनुर्ध्रुवमभ्युपेतः ॥ 26 ॥ For Private and Personal Use Only
Page #184
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir कल्याणमन्दिरस्तोत्रम् । खेन प्रपूरितजगत्रयपिण्डितेन ___ कान्तिप्रतापयशसामिव संचयेन । माणिक्यहेमरजतप्रविनिर्मितेन सालत्रयेण भगवन्नभितो विभासि ॥ 27 ॥ दिव्यस्रजो जिन नमत्रिदशाधिपाना मुत्सृज्य रत्नरचितानपि मौलिबन्धान् । पादौ श्रयन्ति भवतो यदि वापरत्र त्वत्संगमे सुमनसो न रमन्त एव ॥ 28 ॥ त्वं नाथ जन्मजलधेर्विपराङ्मुखोऽपि यत्तारयस्यसुमतो निजपृष्ठलग्नान् । युक्तं हि पार्थिवनिपस्य सतस्तवैव __चित्रं विभो यदसि कर्मविपाकशून्यः ॥ 29 ॥ विश्वेश्वरोऽपि जनपालक दुर्गतस्त्वं किं वाक्षरप्रकृतिरप्यलिपिस्त्वमीश । अज्ञानवत्यपि सदैव कथंचिदेव ज्ञानं त्वयि स्फुरति विश्वविकासहेतुः ॥ 30 ॥ प्राग्भारसंभृतनभांसि रजांसि रोषा दुत्थापितानि कमठेन शठेन यानि । छायापि तैस्तव न नाथ हता हताशो ग्रस्तस्त्वमीभिरयमेव परं दुरात्मा ॥ 31 ॥ यद्गर्जदूर्जितघनौघमदभ्रभीम भ्रश्यत्तडिन्मुसलमांसलघोरधारम् । दैत्येन मुक्तमथ दुस्तरवारि दधे तेनैव तस्य जिन दुस्तरवारिकृत्यम् ॥ 32 / / 1. प्राकारत्रयेण. 2. पार्थिवश्चासौ निपो घट:. 'पार्थिवनिभस्य,' 'पार्थिवभवस्य' इति च पाठः. 3. घटस्तु वहिकृतपाकेन शून्यस्तारयितुमसमर्थो भवति. 4. तरवारिः खगः. 'विमलतरवारिधारावासितराजहंसमण्डलः' इति वासवदत्ताश्लेषः. For Private and Personal Use Only
Page #185
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra 16 www.kobatirth.org काव्यमाला । ध्वस्तोर्ध्वकेशविकृताकृति मर्त्यमुण्डप्रालम्बभृद्भयदवऋविनिर्यदग्निः । प्रेतत्रजः प्रति भवन्तमपीरितो यः सोऽस्याभवत्प्रतिभवं भवदुःखहेतुः ॥ 33 ॥ धन्यास्त एव भुवनाधिप ये त्रिसंध्यमाराधयन्ति विधिवद्विधुतान्यकृत्याः । Acharya Shri Kailassagarsuri Gyanmandir भक्त्योल्लसत्पुलकपक्ष्मलदेहदेशाः पादद्वयं तव विभो भुवि जन्मभाजः ॥ 34 ॥ अस्मिन्नपारभववारिनिधौ मुनीश मन्ये न मे श्रवणगोचरतां गतोऽसि । आकर्णिते तु तव गोत्र पवित्रमन्त्रे किं वा विपद्विषधरी सविधं समेति ॥ 35 ॥ जन्मान्तरेऽपि तव पादयुगं न देव मन्ये मया महितमीहितदानदक्षम् । तेनेह जन्मनि मुनीश पराभवानां जातो निकेतनमहं मथिताशयानाम् ॥ 36 ॥ नूनं न मोहतिमिरावृतलोचनेन पूर्वं विभो सकृदपि प्रविलोकितोऽसि । मर्माविधो विधुरयन्ति हि मामनर्थाः प्रोद्यत्प्रबन्धगतयः कथमन्यथैते ॥ 37 ॥ आणितोऽपि महितोऽपि निरीक्षितोऽपि नूनं न चेतसि मया विधृतोऽसि भक्त्या । जातोऽस्मि तेन जनबान्धव दुःखपात्रं यस्मात्क्रियाः प्रतिफलन्ति न भावशून्याः ॥ 38 ॥ त्वं नाथ दुःखिजनवत्सल हे शरण्य कारुण्यपुण्यवसते वशिनां वरेण्य । 1. गोत्रं नाम. 2. मर्मभेदकाः. For Private and Personal Use Only
Page #186
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org एकीभावस्तोत्रम् । भक्त्या नते मयि महेश दयां विधाय दुःखाङ्कुरोद्दलनतत्परतां विधेहि ॥ 39 ॥ निःसंख्यसारशरणं शरणं शरण्य Acharya Shri Kailassagarsuri Gyanmandir मासाद्य सादितरिपुप्रथितावदानम् । त्वत्पादपङ्कजमपि प्रणिधानवन्ध्यो वन्ध्योऽस्मि चेद्भुवनपावन हा हतोऽस्मि ॥ 40 ॥ देवेन्द्रवन्द्य विदिताखिलवस्तुसार संसारतारक विभो भुवनाधिनाथ । त्रायस्व देव करुणाद मां पुनीहि सीदन्तमद्य भयदव्यसनाम्बुराशेः ॥ 41 ॥ यद्यस्ति नाथ भवदङ्घ्रिसरोरुहाणां भक्तेः फलं किमपि संततसंचितायाः । तन्मे त्वदेकशरणस्य शरण्य भूयाः स्वामी त्वमेव भुवनेऽत्र भवान्तरेऽपि ॥ 42 ॥ इत्थं समाहितधियो विधिवज्जिनेन्द्र सान्द्रोल्लसत्पुलककञ्चुकिताङ्गभागाः । त्वद्विम्बनिर्मलमुखाम्बुजबद्धलक्ष्या ये संस्तवं तव विभो रचयन्ति भव्याः ॥ 43 ॥ जननयनकुमुदचन्द्र प्रभाखराः स्वर्गसंपदो भुक्त्वा । ते विगलितमलनिचया अचिरान्मोक्षं प्रपद्यन्ते ॥ 44 ॥ ( युग्मम् ) इति श्रीसिद्धसेनदिवाकरविरचितं पार्श्वनाथस्य कल्याणमन्दिरस्तोत्रम् ॥ 3 श्रीवादिराजप्रणीतं एकीभावस्तोत्रम् । एकीभावं गत इव मया यः स्वयं कर्मबन्धो घोरं दुःखं भवभवगतो दुर्निवारः करोति । 1. बिम्ब प्रतिमा. 2. वादिराजस्य देशकालौ न ज्ञायेते, किं त्वेतत्प्रणीतमेकीभावस्तोत्रं दिगम्बरा एव पठन्ति अस्य स्तवस्य कर्तृनामरहितैका संक्षिप्तावचूरिस्त्रीणि मूलपुस्तकानि चास्माभिर्जयपुर एव समधिगतानि. For Private and Personal Use Only 17
Page #187
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir 18 kaavymaalaa| तस्याप्यस्य त्वयि जिनरवे भक्तिरुन्मुक्तये चे ज्जेतुं शक्यो भवति न तया कोऽपरस्तापहेतुः ॥ 1 ॥ ज्योतीरूपं दुरितनिवहध्वान्तविध्वंसहेतुं ___ त्वामेवाहुर्जिनवर चिरं तत्त्वविद्याभियुक्ताः । चेतोवासे भवसि च मम स्फारमुद्भासमान__ स्तस्मिन्नंहः कथमिव तमो वस्तुतो वस्तुमीष्टे ॥ 2 ॥ आनन्दाश्रुस्नपितवदनं गद्गदं चाभिजल्प न्यश्चायेत त्वयि दृढमनाः स्तोत्रमन्त्रैर्भवन्तम् । तस्याभ्यस्तादपि च सुचिरं देहवल्मीकमध्या निष्कास्यन्ते विविधविषमव्याधयः काद्रवेयाः ॥ 3 ॥ प्रागेवेह त्रिदिवभवनादेष्यता भव्यपुण्या त्पृथ्वीचक्र कनकमयतां देव निन्ये त्वयेदम् । ध्यानद्वारं मम रुचिकरं स्वान्तगेहं प्रविष्ट स्तत्कि चित्रं जिन वैपुरिदं यत्सुवर्णीकरोषि ॥ 4 ॥ लोकस्यैकस्त्वमसि भगवन्निनिमित्तेन बन्धु- स्त्वय्येवासौ सकलविषया शक्तिरप्रत्यनीका । भक्तिस्फीतां चिरमधिवसन्मामिकां चित्तशय्यां मय्युत्पन्नं कथमिव ततः क्लेशयूथं सहेथाः ॥ 5 ॥ जन्माटव्यां कथमपि मया देव दीर्घ भ्रमित्वा प्राप्तैवेयं तव नयकथा स्फारपीयूषवापी । तस्या मध्ये हिमकरहिमव्यूहशीते नितान्तं निर्मग्नं मां न जहति कथं दुःखदावोपतापाः ॥ 6 ॥ पादन्यासादपि च पुनतो यात्रया ते त्रिलोकी हेमाभासो भवति सुरभिः श्रीनिवासश्च पद्मः । 1. पूजयेत्. 'चाय पूजानिशामनयोः'. 2. कुष्ठरोगाक्रान्तं मदीयं शरीरमिति टीकाकारः. For Private and Personal Use Only
Page #188
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir एकीभावस्तोत्रम् । सर्वाङ्गेण स्पृशति भगवंस्त्वय्यशेषं मनो मे श्रेयः किं तत्स्वयमहरहर्यन मामभ्युपैति ॥ 7 ॥ पश्यन्तं त्वद्वचनममृतं भक्तिपात्र्या पिबन्तं कर्मारण्यात्पुरुषमसमानन्दधाम प्रविष्टम् । त्वां दुर्वारस्मरमदहरं त्वत्प्रसादैकभूमि क्रूराकाराः कथमिव रुजाकण्टका निर्लुठन्ति ॥ 8 ॥ पाषाणात्मा तदितरसमः केवलं रत्नमूर्तिमनस्तम्भो भवति च परस्तादृशो रत्नवर्गः । दृष्टिप्राप्तो हरति स कथं मानरोगं नराणां प्रत्यासत्तिर्यदि न भवतस्तस्य तच्छक्तिहेतुः ॥ 9 ॥ हृद्यः प्राप्तो मरुदपि भवन्मूर्तिशैलोपवाही सद्यः पुंसां निरवधि रुजाधूलिबन्धं धुनोति । ध्यानाहूतो हृदयकमलं यस्य तु त्वं प्रविष्ट स्तस्याशक्यः क इह भुवने देव लोकोपकारः ॥ 10 ॥ जानासि त्वं मम भवभवे यच्च यादृक्च दुःखं जातं यस्य स्मरणमपि मे शस्त्रवनिष्पिनष्टि । त्वं सर्वेशः सकृप इति च त्वामुपेतोऽस्मि भक्त्या यत्कर्तव्यं तदिह विषये देव एव प्रमाणम् ॥ 11 ॥ प्रापद्दैवं तव नुतिपदैर्जीवकेनोपदिष्टैः पापाचारी मरणसमये सारमेयोऽपि सौख्यम् । कः संदेहो यदुपलभते वासवश्रीप्रभुत्वं जल्पञ्जाप्यैर्मणिभिरमलैस्त्वन्नमस्कारचक्रम् ॥ 12 ॥ -शुद्धे ज्ञाने शुचिनि चरिते सत्यपि त्वय्यनीचा भक्तिर्नो चेदनवधि सुखावञ्चिका कुञ्चिकेयम् । For Private and Personal Use Only 19 1. 'जीवन क्षत्रियवंशचूडामणि श्रीसत्यंधरमहाराजपुत्रेणेति टीकाकार : 1. 2. सौख्यमित्यस्य दैवमिति विशेषणम्. सारमेयः श्वा.
Page #189
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir 20 काव्यमाला । शक्योद्घाटं भवति हि कथं मुक्तिकामस्य पुंसो ___ मुक्तिद्वारं परिदृढमहामोहमुद्राकवाटम् ॥ 13 ॥ प्रच्छन्नः खल्वयमघमयैरन्धकारैः समन्ता त्पन्था मुक्तेः स्थपुटितपदः kleshgterNgaadhaiH / तत्कस्तेन ब्रजति सुखतो देव तत्त्वावभासी यद्यग्रेऽग्रे न भवति भवद्भारतीरत्नदीपः ॥ 14 ॥ आत्मज्योतिनिधिरनवधिष्टुरानन्दहेतुः ___ कर्मक्षोणीपटलपिहितो योऽनवाप्यः परेषाम् । हस्ते कुर्वन्त्यनतिचिरतस्तं भवद्भक्तिभाजः ___ स्तोत्रैर्बन्धप्रकृतिपरुषोदामधात्रीखनित्रैः ॥ 15 ॥ प्रत्युत्पन्नानयहिमगिरेरायता चामृताब्धे- र्या देव त्वत्पदकमलयोः संगता भक्तिगङ्गा । चेतस्तस्यां मम रुचिवशादाप्लुतं क्षालितांहः कल्माषं यद्भवति किमियं देव संदेहभूमिः ॥ 16 ॥ प्रादुर्भूत स्थिरपदसुख त्वामनुध्यायतो मे त्वय्येवाहं स इति मतिरुत्पद्यते निर्विकल्पा । मिथ्यैवेयं तदपि तनुते तृप्तिमभ्रेषरूपां ___ दोषात्मानोऽप्यभिमतफलास्त्वत्प्रसादाद्भवन्ति ॥ 17 / / मिथ्यावादं मलमपनुदन्सप्तभङ्गीतरङ्ग गम्भोधिर्भुवनमखिलं देव पर्येति यस्ते । तस्यावृत्ति सपदि विबुधाश्चेतसैवाचलेन व्यातन्वन्तः सुचिरममृतासेवया तृप्नुवन्ति ॥ 18 ॥ 1. तत्वैः सप्तसंख्यैरवभासते यः. 2. प्रकृतिस्थित्यनुभागप्रदेशा बन्धप्रकृतय इति टीका. 3. स्याद्वादनयहिमाचलात. 4. स्यादस्ति, स्यान्नास्ति, स्यादस्ति नास्ति, स्यादवक्तव्यम्, स्यादस्त्यवक्तव्यम्, स्यान्नास्त्यवक्तव्यम्, स्यादस्ति च नास्ति चावक्तव्यं च इति सप्त भङ्गाः स्याद्वादनये प्रसिद्धाः. 5. चेतोरूपपर्वतेनावृत्ति mathanam. For Private and Personal Use Only
Page #190
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir एकीभावस्तोत्रम् । आहार्येभ्यः स्पृहयति परं यः स्वभावादयः शस्त्रग्राही भवति सततं वैरिणा यश्च शक्यः । सर्वाङ्गेषु त्वमसि सुभगस्त्वं न शक्यः परेषां __ तत्कि भूषावसनकुसुमैः किं च शस्त्रैरुदस्वैः ॥ 19 ॥ इन्द्रः सेवां तव सुकुरुतां किं तया श्लाघनं ते तस्यैवेयं भवलयकरी श्लाघ्यतामातनोति । त्वं निस्तारी जननजलधेः सिद्धिकान्तापतिस्त्वं त्वं लोकानां प्रभुरिति तव श्लाध्यते स्तोत्रमित्थम् ॥ 20 ॥ वृत्तिर्वाचामपरसदृशी न त्वमन्येन तुल्य स्तुत्युद्गाराः कथमिव ततस्त्वय्यमी नः क्रमन्ते । मैवं भूवंस्तदपि भगवन्भक्तिपीयूषपुष्टा स्ते भव्यानामभिमतफलाः पारिजाता भवन्ति ॥ 21 ॥ कोपावेशो न तव न तव क्वापि देव प्रसादो व्याप्तं चेतस्तव हि परमोपेक्षयैवानपेक्षम् । आज्ञावश्यं तदपि भुवनं संनिधिर्वैरहारी __ कैवंभूतं भुवनतिलक भिवं त्वत्परेषु ॥ 22 ॥ देव स्तोतुं त्रिदिवगणिकामण्डलीगीतकीर्ति तोतूर्ति त्वां सकलविषयज्ञानमूर्ति जनो यः । तस्य क्षेमं न पदमटतो जातु johU~rti पन्था स्तत्त्वग्रन्थस्मरणविषये नैष मोमूर्ति मर्त्यः ॥ 23 ॥ चित्ते कुर्वन्निरवधिसुखज्ञान दृग्वीर्यरूपं देव त्वां यः समयनियमादादरेण स्तवीति । श्रेयोमार्ग स खलु सुकृती तावता पूरयित्वा कल्याणानां भवति विषयः पञ्चधा पञ्चितानाम् ॥ 24 ॥ 1. बाह्यभूषणादिभ्यः. 2. प्रभुत्वम्. 3. स्तोतुं तोतूर्ति त्वरितो भवति. 4. कुटिलो भवति. 5. संदेहं प्राप्नोति. 6. विस्तृतानाम्. For Private and Personal Use Only
Page #191
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir 22 kaavymaalaa| भक्तिप्रहमहेन्द्रपूजितपद त्वत्कीर्तने न क्षमाः सूक्ष्मज्ञानदृशोऽपि संयमभृतः के हन्त मन्दा वयम् । अस्माभिस्तवनच्छलेन तु परस्त्वय्यादरस्तन्यते __ स्वात्माधीनसुखैषिणां स खलु नः कल्याणकल्पद्रुमः ॥ 25 ॥ - वादिराजमनु शाब्दिकलोको वादिराजमनु तार्किकसिंहः । वादिराजमनु काव्यकृतस्ते वाजिराजमनु भव्यसहायः ॥ 26 ॥ इति श्रीवादिराजकृतमेकीभावस्तोत्रम् ॥ श्रीधनंजयप्रणीतं विषापहारस्तोत्रम् । स्वात्मस्थितः सर्वगतः समस्तव्यापारवेदी विनिवृत्तसङ्गः । प्रवृद्धकालोऽप्यजरो वरेण्यः पायादपायात्पुरुषः पुराणः ॥ 1 ॥ परैरचिन्त्यं युगभारमेकः स्तोतुं वहन्योगिभिरप्यशक्यः । स्तुत्योऽद्य मेऽसौ वृषभो न भानोः किमप्रवेशे विशति प्रदीपः ॥ 2 ॥ तत्याज शक्रः शकनाभिमानं नाहं त्यजामि स्तवनानुबन्धम् । स्वल्पेन बोधेन ततोऽधिकार्थ वातायनेनेव निरूपयामि ॥ 3 ॥ त्वं विश्वदृश्वा सकलैरदृश्यो विद्वानशेषं निखिलैरवेद्यः । वक्तुं कियान्कीदृश इत्यशक्यः स्तुतिस्ततोऽशक्तिकथा तवास्तु ॥ 4 ॥ व्यापीडितं बालमिवात्मदोषैरुल्लाघतां लोकमवापिपस्त्वम् । हिताहितान्वेषणमान्यभाजः सर्वस्य जन्तोरसि बालवैद्यः ॥ 5 ॥ 1. सर्वेऽपि शाब्दिकास्तार्किकश्रेष्ठाः कवयः सजनाश्च वादिराजान्यूना इत्यात्मप्रशंसां कविः कृतवानिति तात्पर्यम्. 2. द्विःसंधानकाव्यकर्ता कश्चिदन्योऽयमेव धनंजय इति न निश्चयः. स्तोत्रस्यास्य द्वित्राणि मूलपुस्तकानि कर्तनामरहिता टीका चासादितास्माभिः. 3. एक एवान्यपुरुषैर्मनसाप्यस्मरणीयं प्राणिप्राणधारणोपायप्रदर्शनस्वरूपं युगभारं वहन्धारयन्निति टीका. 4. त्वां स्तोतुमहं शक्त इत्यभिमानम्. 5. स्वल्पाद्वो. धात्. 6. स्वल्पेनापि गवाक्षेण बृहदपि पर्वतादि यथा विलोक्यते तद्वदहं स्वल्पनापि बोधेनाधिकार्थ निरूपयामीति तात्पर्यम्. 7. प्रापितवानसि. For Private and Personal Use Only
Page #192
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir विषापहारस्तोत्रम् । 23 दाता न हर्ता दिवसं विवस्वानद्यश्व इत्यच्युत drshitaashH। सव्याज्यमेवं गमयत्यशक्तः क्षणेन दत्सेऽभिमतं नताय ॥ 6 ॥ उपैति भत्त्या सुमुखः सुखानि त्वयि स्वभावाद्विमुखश्च दुःखम् । सदावदातद्युतिरेकरूपस्तयोस्त्वमादर्श इवावभासि ॥ 7 ॥ अगाधताब्धेः स यतः पयोधिर्मेरोश्च तुङ्गा प्रकृतिः स यत्र । द्यावापृथिव्योः पृथुता तथैव व्याप त्वदीया भुवनान्तराणि ॥ 8 ॥ तैवानवस्था परमार्थतत्त्वं त्वया न गीतः पुनरागमश्च । दृष्टं विहाय त्वमदृष्टमैषीविरुद्धवृत्तोऽपि समञ्जसस्त्वम् ॥ 9 ॥ स्मरः सुदग्धो भवतैव तस्मिन्नुभूलितात्मा यदिनाम शंभुः । अशेत वृन्दोपहतोऽपि विष्णुः किं गृह्यते येन भवानजागः ॥ 10 ॥ स नीरजाः स्यादपरोऽघवान्वा तद्दोषकीत्यैव न ते गुणित्वम् । स्वतोऽम्बुराशेर्महिमा न देव स्तोकापवादेन जलाशयस्य ॥ 11 ॥ कर्मस्थिति जन्तुरनेकभूमि नयत्यमुं सा च परस्परस्य । त्वं नेतृभावं हि तयोर्भवाब्धौ जिनेन्द्रनौनाविकयोरिवाख्यः ॥ 12 ॥ सुखाय दुःखानि गुणाय दोषान्धर्माय पापानि समाचरन्ति । तैलाय बालाः सिकतासमूहं निपीडयन्ति स्फुटमैत्वदीयाः ॥ 13 ॥ विषापहारं मणिमौषधानि मन्त्रं समुद्दिश्य रसायनं च । भ्राम्यन्त्यहो न त्वमिति स्मरन्ति पर्यायनामानि तवैव तानि ॥ 14 ॥ चित्ते न किंचित्कृतवानसि त्वं देवः कृतश्चेतसि येन सर्वम् । हस्ते कृतं तेन जगद्विचित्रं सुखेन जीवत्यपि चित्तवाह्यः ॥ 15 ॥ 1. सूर्यो न ददाति नापहरति केवलमद्यश्व इत्याशां दर्शयन्नशक्तः सन्सव्याज दिवसं गमयति, केवलं कालपेक्षं करोतीत्यर्थः. अन्यत्राशा दिशः. 2. यत्र स मेरुवर्तते तत्रैव तुङ्गा प्रकृतिर्नान्यत्र. 3. तव मतेऽनवस्था परमार्थतत्त्वं वर्तते. 4. पुनरावृत्तिः. 5. वाञ्छितवानसि. 6. पापरहितः स ब्रह्मादिदेवसमूहः. 7. सरोवरादेः स्तोकापवादेन स्वल्पमेतदिति निन्दया समुद्रस्य महत्त्वं न ख्याप्यते स तु स्वभावेनैव महान्. 8. जी. वकर्मणोरन्योन्यस्य नेतभावं भवाब्धौ त्वमाख्यः कथितवानसि, यथा समुद्रे नौका नाविकं नयति नाविकश्च नौकां तद्वत्. 9. वत्तः पराङ्मुखाः. For Private and Personal Use Only
Page #193
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir 24 kaavymaalaa| त्रिकालतत्त्वं त्वमवैस्त्रिलोकीस्वामीति संख्यानियतेरमीषाम् । बोधाधिपत्यं प्रति नाभविष्यंस्तेऽन्येऽपि चेयाप्स्यदमूनपीदम् ॥ 16 ॥ नाकस्य पत्युः परिकर्म रम्यं नागम्यरूपस्य तवोपकारि । तस्यैव हेतुः स्वसुखस्य भानोरुविभ्रतच्छत्रमिवादरेण ॥ 17 ॥ कोपेक्षकस्त्वं क्व सुखोपदेशः स चेत्किमिच्छाप्रतिकूलवादः । कासौ व वा सर्वजगत्प्रियत्वं तन्नो यथातथ्यमवेविचं ते ॥ 18 ॥ तुङ्गात्फलं यत्तदकिंचनाच्च प्राप्यं समृद्धान्न धनेश्वरादेः । निरम्भसोऽप्युच्चतमादिवारे कापि निर्याति धुनी पयोधेः ॥ 19 ॥ त्रैलोक्यसेवानियमाय दण्डं दधे यदिन्द्रो विनयेन तस्य । तत्त्रातिहार्य भवतः कुतस्त्यं तत्कर्मयोगाद्यदि वा तवास्तु ॥ 20 ॥ श्रिया परं पश्यति साधु निःस्वः श्रीमान्न कश्चित्कृपणं त्वदन्यः । यथा प्रकाशस्थितमन्धकारस्थायीक्षतेऽसौ न तथा तमःस्थम् ॥ 21 ॥ खवृद्धिनिःश्वासनिमेषभाजि प्रत्यक्षमात्मानुभवेऽपि मूढः । किं चाखिलज्ञेयविवर्तिबोधस्वरूपमध्यक्षमवैति लोकः ॥ 22 ॥ तस्यात्मजस्तस्य पितेति देव त्वां येऽवगायन्ति कुलं प्रकाश्य । तेऽद्यापि नन्वाश्मनमित्यवश्यं पाणौ कृतं हेम पुनस्त्यजन्ति ॥ 23 ॥ दत्तस्त्रिलोक्यां पटहोऽभिभूताः सुरासुरास्तस्य महान्स लाभः । मोहस्य मोहस्त्वयि को विरोद्धुर्मूलस्य नाशो बलवद्विरोधः ॥ 24 ॥ मार्गस्त्वयैको ददृशे विमुक्तेश्चतुर्गतीनां गहनं परेण । सर्व मया दृष्टमिति स्मयेन त्वं मा कदाचिद्भुजमालुलोक ॥ 25 ॥ वर्भानुरर्कस्य हविर्भुजोऽम्भः कल्पान्तवातोऽम्बुनिधेर्विघातः । संसारभोगस्य वियोगभावो विपक्षपूर्वाभ्युदयास्त्वदन्ये ॥ 26 ॥ अजानतस्त्वां नमतः फलं यत्तज्जानतोऽन्यं न तु देवतेति । हरिन्मणि काचधिया दधानस्तं तेस्य बुद्ध्या वहतो न रिक्तः ॥ 27 ॥ 1. अवजानन्ति. 2. पाषाणोद्भवम्. 3. नरदेवतिर्यगादीनाम्. 4. काचम्. 5. हरिन्मणेः. For Private and Personal Use Only
Page #194
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir विषापहारस्तोत्रम् । प्रशस्तवाचश्चतुराः कषायैर्दग्धस्य देवव्यवहारमाहुः । गतस्य दीपस्य हि नन्दितत्वं दृष्टं कपालस्य च मङ्गलत्वम् ॥ 28 ॥ नानार्थमेकार्थमदस्त्वदुक्तं हितं वचस्ते निशमय्य वक्तुः । निर्दोषतां के न विभावयन्ति ज्वरेण मुक्तः सुगमः स्वरेण ॥ 29 ॥ न क्वापि वाञ्छा वैवृते च वाक्ते काले क्वचित्कोऽपि तथा नियोगः । न पूरयाम्यम्बुधिमित्युदंशुः स्वयं हि शीतद्युतिरभ्युदेति ॥ 30 ॥ गुणा गभीराः परमाः प्रसन्ना बहुप्रकारा बहवस्तवेति । दृष्टोऽयमन्तः स्तवने न तेषां गुणो गुणानां किमतः परोऽस्ति ॥ 31 ॥ स्तुत्या परं नाभिमतं हि भक्त्या स्मृत्या प्रणत्या च ततो भजामि । स्मरामि देवं प्रणमामि नित्यं केनाप्युपायेन फलं हि साध्यम् ॥ 32 ॥ ततस्त्रिलोकीनगराधिदेवं नित्यं परं ज्योतिरनन्तशक्तिम् । अपुण्यपापं परपुण्यहेतुं नमाम्यहं वन्द्यमवन्दितारम् ॥ 33 ॥ अशब्दमस्पर्शमरूपगन्धं त्वां नीरसं तद्विषयावबोधम् । सर्वस्य मातारममेयमन्यजिनेन्द्रमस्मार्यमनुस्मरामि ॥ 34 ॥ अगाधमन्यैर्मनसाप्यलयं निष्किचनं प्रार्थितमर्थवद्भिः । विश्वस्य पारं तमदृष्टपारं पतिं जनानां शरणं व्रजामि ॥ 35 ॥ त्रैलोक्यदीक्षागुरवे नमस्ते यो वर्धमानोऽपि निनोन्नतोऽभूत् । प्राग्गण्डशैलः पुनरद्रिकल्पः पश्चान्न मेरुः कुलपर्वतोऽभूत् ॥ 36 ॥ वयंप्रकाशस्य दिवा निशा वा न बाध्यता यस्य न बाधकत्वम् । न घालवं गौरवमेकरूपं वन्दे विभुं कालकलामतीतम् ॥ 37 / / इति स्तुति देव विधाय दैन्याद्वरं न याचे त्वमुपेक्षकोऽसि । / छायातलं संश्रयतः स्वतः स्यात्कश्छायया याचितयात्मलाभः ॥ 38 ॥ 1. पूर्वापरविरोधरहितार्थम्. 2. प्रवृत्ता. 3. उत्कृष्टाः. 4. स्वयमेवोन्नतः, न तु क्रमेण वर्धमानः. वर्धमान इति च महावीरस्वामिनो नामान्तरम्. यथा मेरुः पूर्व गण्डशैलतुल्यस्तदनन्तरं पर्वतकल्पस्ततः कुलपर्वतोऽभूदिति न क्रमः. उत्पत्तिसमकालमेव कुलपर्वतत्वं मेरोः. एवं जिनोऽपि जन्मनैवोन्नतो न तु नामानुरूपं क्रमेण वर्धमान इति तात्पर्यम्. For Private and Personal Use Only
Page #195
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir काव्यमाला । अथास्ति दित्सा यदि वोपरोधस्त्वय्येव सक्तां दिश भक्तिबुद्धिम् । करिष्यते देव तथा कृपां मे को वात्मपोष्ये सुमुखो न सूरिः ॥ 39 ॥ वितरति विहिता यथाकथंचिन्जिन विनताय मनीषितानि भक्तिः । त्वयि नुतिविषया पुनर्विशेषादिशति सुखानि यशो धनं जयं च ॥ 40 ॥ इति श्रीधनंजयकृतं विषापहारस्तोत्रम् । / श्रीभूपालकविप्रणीता jincturvishtikaa| श्रीलीलायतनं महीकुलगृहं कीर्तिप्रमोदास्पदं वाग्देवीरतिकेतनं जयरमाक्रीडानिधानं महत् । स स्यात्सर्वमहोत्सवैकभवनं यः प्रार्थितार्थप्रद प्रातः पश्यति कल्पपादपदलच्छायं जिनाङ्ग्रिद्वयम् ॥ 1 ॥ शान्तं वपुः श्रवणहारि वचश्चरित्रं सर्वोपकारि तव देव ततः श्रुतज्ञाः । संसारमारवमहास्थलरुन्दसान्द्र च्छायामहीरुह भवन्तमुपाश्रयन्ते ॥ 2 ॥ स्वामिन्नद्य विनिर्गतोऽस्मि जननीगर्भान्धकूपोदरा* * दद्योद्घाटितदृष्टिरस्मि फलवजन्मास्मि चाद्य स्फुटम् । स्वामद्राक्षमहं यदक्षयपदानन्दाय लोकत्रयी नेत्रेन्दीवरकाननेन्दुममृतस्यन्दिप्रभाचन्द्रिकम् ॥ 3 ॥ निःशेषत्रिदशेन्द्रशेखरशिखारत्नप्रदीपावली सान्द्रीभूतमृगेन्द्रविष्टरतटीमाणिक्यदीपावलिः । क्वेयं श्रीः क्व च निःस्पृहत्वमिदमित्यूहातिगस्त्वादृशः सर्वज्ञानदृशश्चरित्रमहिमा लोकेश लोकोत्तरः ॥ 4 ॥ 1. द्वित्राणि मूलपुस्तकान्येका च टीकास्य स्तोत्रस्यास्माभिः समासादिता. तत्र टीकायां तत्कर्तुर्नाम नास्ति. 2. पण्डिताः. 3. रुन्दा विस्तीर्णा. 4. सिंहासनस्य. For Private and Personal Use Only
Page #196
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir jincturviNshtikaa| . राज्यं शासनकारिनाकपति यत्त्यक्तं तृणावज्ञया हेलानिर्दलितत्रिलोकमहिमा यन्मोहमल्लो जितः । लोकालोकमपि (1) स्वबोधमुकुरस्यान्तः कृतं यत्त्वया सैषाश्चर्यपरम्परा जिनवर क्वान्यत्र संभाव्यते ॥ 5 ॥ दानं ज्ञानधनाय दत्तमसकृत्पात्राय सद्वृत्तये __ चीर्णान्युग्रतपांसि तेन सुचिरं पूजाश्च बढ्यः कृताः । शीलानां निचयः सहामलगुणैः सर्वः समासादितो दृष्टस्त्वं जिन येन दृष्टिसुभगः श्रद्धापरेण क्षणम् ॥ 6 ॥ प्रज्ञापारमितः स एव भगवान्पारं स एव श्रुत स्कन्धाब्धेर्गुणरत्नभूषण इति श्लाघ्यः स एव ध्रुवम् । नीयन्ते जिन येन कर्णहृदयालंकारतां त्वद्गुणाः संसाराहिविषापहारमणयस्त्रैलोक्यचूडामणे ॥ 7 ॥ जयति दिविजवृन्दान्दोलितैरिन्दुरोचि निचयरुचिभिरुच्चैश्चामरैर्वीज्यमानः । जिनपतिरनुरज्यन्मुक्तिसाम्राज्यलक्ष्मी युवतिनवकटाक्षक्षेपलीलां दधानः ॥ 8 ॥ देवः श्वेतातपत्रत्रयचमरिरुहाशोकभाश्चक्रभाषा पुष्पौघासारसिंहासनसुरपटहैरष्टभिः प्रातिहार्यैः । (1) साश्चर्यैर्भ्राजमानः सुरमनुजसभाम्भोजिनीभानुमाली पायान्नः पादपीठीकृतसकलजगत्पालमौलिर्जिनेन्द्रः ॥ 9 ॥ नृत्यत्स्वर्दन्तिदन्ताम्बुरुहवननटन्नाकनारीनिकायः सद्यस्त्रैलोक्ययात्रोत्सवकरनिनदातोद्यमाद्यन्निलिम्पः । हस्ताम्भोजातलीलाविनिहितसुमनोद्दामरम्यामरस्त्री काम्यः कल्याणपूजाविधिषु विजयते देव देवागमस्ते ॥ 10 ॥ 1. आज्ञाविधेयः शक्रो यस्मिन्. 2. चमरिरुहं चामरम् , भाश्चकं भामण्डलम्, भाषा दिव्यध्वनिः. 'अशोकवृक्षः सुरपुष्पवृष्टिर्दिव्यध्वनिश्चामरमासनं च । भामण्डलं दुन्दुभिरातपत्रं सत्प्रातिहार्याणि जिनेश्वराणाम् । / ' इति शान्तिपाठे padyam. . For Private and Personal Use Only
Page #197
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir kaavymaalaa| चक्षुष्मानहमेव देव भुवने नेत्रामृतस्यन्दिनं त्वद्वक्रेन्दुमतिप्रसादसुभगैस्तेजोभिरुद्भासितम् । येनालोकयता मयानतिचिराच्चक्षुः कृतार्थीकृतं द्रष्टव्यावधिवीक्षणव्यतिकरव्याजृम्भमाणोत्सवम् ॥ 11 ॥ कन्तोः सकान्तमपि मल्लमवैति कश्चि.. न्मुग्धो मुकुन्दमरविन्दजमिन्दुमौलिम् । मोघीकृतत्रिदशयोषिदपाङ्गपात स्तस्य त्वमेव विजयी जिनराजमल्लः ॥ 12 ॥ किसलयितमनल्पं त्वद्विलोकाभिलाषा त्कुसुमितमतिसान्द्रं त्वत्समीपप्रयाणात् । मम फलितममन्दं त्वन्मुखेन्दोरिदानी नयनपथमवाप्ताद्देव पुण्यद्रुमेण ॥ 13 ॥ त्रिभुवनवनपुष्प्यत्पुष्पकोदण्डदर्प प्रसरदवनवाम्भोमुक्तिसूक्तिप्रसूतिः । स जयति जिनराजवातजीमूतसङ्घः शतमखशिखिनृत्यारम्भनिर्बन्धबन्धुः ॥ 14 ॥ भूपालस्वर्गपालप्रमुखनरसुरश्रेणिनेत्रालिमाला लीलाचैत्यस्य चैत्यालयमखिलजगत्कौमुदीन्दोर्जिनस्य । उत्तंसीभूतसेवाञ्जलिपुटनलिनीकुङ्मलास्त्रिः परीत्य श्रीपादच्छाययापइस्थितभवदवथुः संश्रितोऽस्मीव मुक्तिम् ॥ 15 ॥ देव त्वदङ्ग्रिनखमण्डलदर्पणेऽस्मि नये निसर्गरुचिरे चिरदृष्टवक्रः । श्रीकीर्तिकान्तिधृतिसंगमकारणानि भव्यो न कानि लभते शुभमङ्गलानि ॥ 16 ॥ 1. कामस्य. 2. माद्यन्. 3. जिनानां गणधरदेवानां राजानस्तेषां व्रातः समूह एव मेघसंघ इति टीका. 4. वृक्षविशेषस्य. 5. अपस्थितो दूरीभूतः, For Private and Personal Use Only
Page #198
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir जिनचतुर्विंशतिका । 29 जयति सुरनरेन्द्रश्रीसुधानिरिण्याः .. कुलधरणिधरोऽयं जैनचैत्याभिरामः । प्रविपुलफलधर्मानोकहानप्रवाल प्रसरशिखरशुम्भत्केतनः श्रीनिकेतः ॥ 17 ॥ विनमदमरकान्ताकुन्तलाक्रान्तकान्ति स्फुरितनखमयूखद्योतिताशान्तरालः । दिविजमनुजराजव्रातपूज्यक्रमाजो जयति विजितकारातिजालो जिनेन्द्रः ॥ 18 ॥ सुप्तोत्थितेन सुमुखेन सुमङ्गलाय - द्रष्टव्यमस्ति यदि मङ्गलमेव वस्तु । अन्येन किं तदिह नाथ तवैव वक्र __ त्रैलोक्यमङ्गलनिकेतनमीक्षणीयम् ॥ 19 ॥ त्वं धर्मोदयतापसाश्रमशुकस्त्वं काव्यबन्धक्रम___ क्रीडानन्दनकोकिलस्त्वमुचितः श्रीमल्लिकाषट्पदः । त्वं पुन्नागकथारविन्दसरसीहंसस्त्वमुत्तंसकैः कैर्भूपाल न धार्यसे गुणमणिस्रङ्मालिभिर्मोलिभिः ॥ 20 ॥ शिवसुखमनरश्रीसंगमं चाभिलष्य स्वमभि नियमयन्ति क्लेशपाशेन केचित् । वयमिह तु वचस्ते भूपतेर्भावयन्त स्तदुभयमपि शश्वल्लीलया निर्विशामः ॥ 21 ॥ देवेन्द्रास्तव मज्जनानि विदधुर्देवाङ्गना मङ्गला न्यापेटुः शरदिन्दुनिर्मलयशो गन्धर्वदेवा जगुः । शेषाश्चापि यथानियोगमखिलाः सेवा सुराश्चक्रिरे ___ तत्कि देव वयं विदध्म इति नश्चित्तं तु दोलायते ॥ 22 ॥ देव त्वजननाभिषेकसमये रोमाञ्चसत्कञ्चुकै देवेन्द्रैर्यदनर्ति नर्तनविधौ लब्धप्रभावैः स्फुटम् । 1. हे जगत्पालक. For Private and Personal Use Only
Page #199
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra 30 www.kobatirth.org kAvyamAlA | Acharya Shri Kailassagarsuri Gyanmandir किंचान्यत्सुरसुन्दरी कुचतटप्रान्तावनद्धोत्तमप्रेङ्खल किनादसंकृतमहो तत्केन संवर्ण्यते ॥ 23 ॥ देव त्वत्प्रतिबिम्बमम्बुजदलस्मेरेक्षणं पश्यतां यत्रास्माकमहो महोत्सवरसो दृष्टेरियान्वर्तते । साक्षात्तत्र भवन्तमीक्षितवतां केल्याणकाले तदा देवानामनिमेषलोचनतया वृत्तः स किं वर्ण्यते ॥ 24 ॥ दृष्टुं धाम रसायनस्य महतां दृष्टं निधीनां पदं दृष्टं सिद्धरसस्य सद्म सदनं दृष्टं च चिन्तामणेः । किं दृष्टैरथवानुषङ्गिकफलैरेभिर्मयाद्य ध्रुवं दृष्टं मुक्तिविवाहमङ्गलगृहं दृष्टे जिनश्रीगृहे ॥ 25 ॥ दृष्टस्त्वं जिनराजचन्द्र विकसद्भूपेन्द्रनेत्रोत्पले - नातं त्वन्नुतिचन्द्रिकाम्भसि भवद्विद्वच्च कोरोत्सवे । नीतश्चाद्य निदाघजः क्लमभरः शान्तिं मया गम्यते देव त्वद्गतचेतसैव भवतो भूयात्पुनर्दर्शनम् ॥ 26 ॥ इति श्री भूपालक विप्रणीता जिनचतुर्विंशतिका ॥ समाप्तेयं जिनपश्ञ्चस्तवी ॥ श्रीदेवनन्दिप्रणीतं सिंडिप्रियस्तोत्रम् । सिद्धिप्रियैः प्रतिदिनं प्रतिभासमानै - जन्मप्रबन्धमथनैः प्रतिभासमानैः । श्रीनाभिराजतनुभूपदवीक्षणेन प्रापे जनैर्विर्तनुभूपदवी क्षणेन ॥ 1 ॥ येन स्मरात्रनिकरैरपराजितेन For Private and Personal Use Only सिद्धिर्वधूर्धुवमबोधि पराजितेन । 1. जन्माभिषेके. 2. स्तोत्रस्यास्य त्रिचतुराणि मूलपुस्तकान्येवोपलब्धानि टीका तु न प्राप्ता. एकस्मिन्मूलपुस्तके टिप्पणं वर्तते तदेवात्रोद्धृतम् 3. देदीप्यमानैः. 4. प्रतिभयानुपमैः 5. नाभिराजतनुभूरृषभनाथस्वामी तच्चरणविलोकनेन. 6. वितनवो मुक्तास्तेषां भूर्मोक्षभूमिस्तस्याः पदवी मार्गों रत्नत्रयात्मकः. 7. परा उत्कृष्टा, अजितेन एतन्नाम्ना जिनेन
Page #200
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org siddhipriyastotram | संवृद्धधर्मसुधिया कविराजमानः (1) क्षिप्रं करोतु यशसा स विराजमानः ॥ 2 ॥ श्रुत्वा वचांसि तव संभवकोमलानि नो तृप्यति प्रवरसंभव कोऽमलानि । देवप्रमुक्तसुमनोभवनाशनानि Acharya Shri Kailassagarsuri Gyanmandir स्वार्थस्य संसृतिमनोभवनाशनानि ॥ 3 ॥ यस्मिन्विभाति कलहंसरवैरशोक छिन्द्यात्स भिन्नभवमत्सरवैरशोकः । देवोऽभिनन्दनजिनो गुरु मेघजालं शम्पेव पर्वततटं गुरुमेघजालम् ॥ 4 ॥ येन स्तुतोऽसि गतकुन्तल तापहार चक्रासिचापशरकुन्तलतापहार । भव्य प्रभो सुमतिनाथ वैरानतेन कामाश्रिता सुमतिनाथ वरा न तेन ॥ 1 ॥ मोहप्रमादमद कोपरतापनाशः (?) पञ्चेन्द्रियाश्वदमकोस्परतापनाशः । पद्मप्रभुर्दिशतु मे कमलां वराणां मुक्तात्मनां विगतशोकमलाम्बराणाम् ॥ 6 ॥ ये त्वां नमन्ति विनयेन महीनभोगाः श्रीमत्सुपार्श्व विनैयेनमहीनभोगाः । ते भक्तभव्यसुरलोक विमानमाया ईशा भवन्ति सुरलोकविमानमायाः ॥ 7 ॥ आकर्ण्य तावकवचोऽवनिनायकोऽपि शान्ति मनः समधियावनिनाय kopi । For Private and Personal Use Only 31 1. संभवेति जिननाम. 2. हे देव प्रमुक्तसुमनोभवन, अश ( स )नानि प्रेरकाणि स्वार्थस्य. 3. हे वर, आनतेन. 4. लक्ष्मी: 5. विनयस्येनं प्रभुम् अहीनभोगाः 6. देवलोकव्योमयानश्रियः 7. कोपयुक्तं मनः शान्तिमवनिनाय.
Page #201
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir 32 kaavymaalaa| candraprabha prabhajati sma रैमा विना शं दोर्दण्डमण्डितरतिस्मरमाविनाशम् ॥ 8 ॥ श्रीपुष्पदन्त जिनजन्मनि काममाशा यामि प्रिये वितनुतां च निकाममाशाः । इत्थं रतिं निगदतातनुना सुराणां स्थानं व्यधायि हृदये तेनुना सुराणाम् ॥ 9 ॥ श्रीशीतलाधिप तवाधिसभं जनानां __ भव्यात्मनां प्रसृतसंसृतिभञ्जनानाम् । प्रीतिं करोति विततां सुरसारमुक्ति मुक्तात्मनां जिन यथा सुरसार मुक्तिः ॥ 10 ॥ पादद्वये मुदितमानसमानतानां श्रेयन्मुने विगतमान समनितानाम् । शोभां करोति तव कांचन भा सुराणां देवाधिदेव मणिकाञ्चनभासुराणाम् ॥ 11 ॥ . घोरान्धकारनरकक्षतवारणानि श्रीवासुपूज्यजिन दक्ष तवारणानि । मुक्त्यै भवन्ति भवसागरतारणानि वाक्यानि चित्तंभवसागरतारणानि ॥ 12 ॥ भव्यप्रजाकुमुदिनीविधुरञ्जनानां हन्ता विभासि दलयन्विधुरं जनानाम् । इत्थं स्वरूपमखिलं तव ये विदन्ति राज्यं भजन्ति विमलेश्वर तेऽविदन्ति ॥ 13 ॥ 1. द्वितीयाबहुवचनम्. 2. सुखम्. 3. दोर्दण्डमण्डितरतेः स्मरस्य माया लक्ष्म्याश्च विनाशो यस्मिन्सुखे. मोक्षसुखमिति भावः. 4. सूक्ष्मेण. 5. सुशब्दां रतिम्. 6. सुरसा-अरं-उक्तिः , 7. हे सुरश्रेष्ठ. 8. मानत्वेन सहवर्तमानानाम्. 9. अरणानि युद्धनिषेधकानि. 10. चित्तभवमायाः कामलक्ष्म्या गरता विषत्वं तां रणन्ति कथयन्ति तानि. 11. कल्मषाणाम्. 12. विगता दन्तिनो यस्मात्तद्विदन्ति, न विदन्ति अविदन्ति. ह. स्तियुक्तं राज्यमित्यर्थः. For Private and Personal Use Only
Page #202
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org siddhipriyastotram | Acharya Shri Kailassagarsuri Gyanmandir स्वर्गापवर्गसुखपात्र जिनातिमात्रं यस्त्वां स्मरन्भुवनमित्र जिनाति मोत्रम् । श्रीमन्ननन्त वर निर्वृतिकान्त कान्तां भव्यः स याति पदवीं नैतिकान्तकान्ताम् ॥ 19 ॥ जन्माभिषेकमकरोत्सुरराजनामा यस्याश्रितो गुणगणैः सुरराज नामा । धर्मः करोत्वनसं प्रति बोधनानि सिद्ध्यै मनः सपदि संप्रति वो धनानि ॥ 15 ॥ नास्तानि यानि महसा विधुनामितानि चेतस्तमांसि तपसा विधुनामि तानि । इत्याचरन्वरतो गतकामिनीति शान्तिः पदं दिशतु मेऽगतकामिनीति ॥ 16 ॥ कुन्थुः क्षितौ क्षितिपतिर्गतमानसेनः पूर्व पुनर्मुनिरभूद्धतमानसेनः । योऽसौ करोतु मम जन्तुदयानिधीनां संवर्धनानि विविधद्धर्युदयानि धीनाम् ॥ 17 ॥ या ते शृणोति नितरामुदितानि दानं यच्छत्यभीप्सति न वा मुदिता निदानम् । सा नो करोति जनता जनकोपितापि चित्तं जिनीर गुणभाजन कोपि " तापि ॥ 18 ॥ मल्लेर्वचांस्यनिकृतीनि संभावनानि धर्मोपदेशकृतीनि संभावनानि । For Private and Personal Use Only 33 1. जीर्यते वृद्धो भवति. 2. मां मोक्षलक्ष्मीं त्रायते मात्रस्तम् 3. मुक्तिप्रभो. 4. हे व्रतिक व्रतदानदक्ष, अन्तकान्तां यमस्य विनाशकां पदवीम्. 5. ना पुरुषो गुणगणैः अमा सह सुष्ठु रराज. 6. गता कामिनां नीतिर्यस्मात्तपसः 7. अगता न प्राप्ता कामिन्य इतयश्च यत्र तादृशं पदम्. 8. अप्रमाणा सेना यस्य. 9. आगामिवाञ्छाम्. 10. हे जिन, हे अर. 11. कोपयुक्तं तापयुक्तं च चित्तं नो करोति. 12. भावनया सहितानि 13. सभाया अवनानि.
Page #203
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra 34 www.kobatirth.org काव्यमाला । कुर्वन्तु भव्यनिवहस्य नभोगतानां म श्रियं कृतमुदं जनभोगतानाम् ॥ 19 ॥ Acharya Shri Kailassagarsuri Gyanmandir संस्तूयसे शुभवता मुनिना येकेन नीतो जिनाशु भवता मुनिनायकेन । नाथेन नाथ मुनिसुव्रत मुक्तमानां मुक्तिं चरन्स मुनिसुव्रतमुक्तमानाम् ॥ 20 ॥ चित्तेन मेरुगिरिधीर दयालुनासि सर्वोपकारकृतधीरदया लुनासि । इत्थं स्तुतो नमिमुनिर्मम तापसानां लक्ष्मी करोतु मम निर्ममतापसानाम् ॥ 21 ॥ येनोद्धैशृङ्गगिरनारगिराविनापि नेमिः स्तुतोऽपि पशुनापि गिरा विनापि । कंदर्पदर्पदलनः क्षतमोहतान स्तस्य श्रियो दिशतु दक्षतमोऽहता नः ॥ 22 ॥ गन्धर्वयक्षनरकिंनर दृश्यमानः प्रीति करिष्यति न किं नैरदृश्यमानः । भानुप्रभाप्रविकसत्कमलोपमायां पार्श्वः प्रसूतजनताकमलोस्पमायाम् ॥ 23 ॥ श्री वर्धमानवचसा परंमाकरेण रत्नत्रयोत्तमनिधेः पैरैमाकरेण । कुर्वन्ति यानि मुनयोऽजनता हि तानि वृत्तानि सन्तु सततं जनताहितानि ॥ 24 ॥ 1. देवानां जनभोगस्य तानो विस्तारो यस्यां तां श्रियं भव्यनिवहस्य कुर्वन्तु. 2. यकेन येन. 3. कथितप्रमाणाम्. 4. निःशेषेण मतामपस्यन्तीति निर्ममतापसास्तेषाम्. 5. उद्धशब्दः प्रशंसावचनः प्रशस्तशिखरे गिरिनारिपर्वते. 6. इना कामेनापि. 7. मनुष्यमात्रदृष्टौ 8. प्रसूता प्रकटीकृता जनतार्थ कमला लक्ष्मीर्येन. 9, श्रीमहावीरस्वामिवाक्येन. 10. परमेणाकरेण खनिरूपेण 11. परलक्ष्मीकरेण. 12. जनतातो बहिर्भूताः अलौकिका इत्यर्थः . For Private and Personal Use Only
Page #204
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir U सूक्तिमुक्तावली । - वृत्तात्समुल्लसितचित्तवचःप्रसूतेः श्रीदेवनन्दिमुनिचित्तवचः प्रसूतेः । यः पाठकोऽल्पतरजल्पकृतेस्त्रिसंध्यं ___ लोकत्रयं समनुरञ्जयति त्रिसंध्यम् (1) ॥ 25 ॥ तुष्टिं देशनया जनस्य मनसो येन स्थितं दित्सता ___ सर्व वस्तु विजानता शमवता येन क्षता कृच्छूता । भव्यानन्दकरेण येन महतां तत्त्वप्रणीतिः कृता तापं हन्तु जिनः स मे शुभधियां तातः सतामीशिता ॥ 26 ॥ इति श्रीदेवनन्दिप्रणीतं सिद्धिप्रियस्तोत्रम् । श्रीसोमप्रभाचार्यविरचिता (सिन्दूरप्रकरापरपर्याया) सूक्तिमुक्ताव्ली। सिन्दूरप्रकरस्तपः करिशिरःकोडे कषायाटवी दावाचिनिचयः प्रबोधदिवसप्रारम्भसूर्योदयः । मुक्तिस्त्रीकुचकुम्भकुङ्कुमरसः श्रेयस्तरोः पल्लव प्रोल्लासः ऊमयो खद्युतिभरः पार्श्वप्रभोः पातु वः ॥ 1 ॥ सन्तः सन्तु मम प्रसन्नमनसो वाचां विचारोद्यताः सूतेऽम्भः कमलानि तत्परिमलं वाता वितन्वन्ति यत् । किं वाभ्यर्थनयानया यदि गुणोऽस्त्यासां ततस्ते स्वयं कर्तारः प्रथनं न चेदथ यशःप्रत्यार्थना तेन किम् ॥ 2 ॥ 1. चक्रबन्धपद्यमेतत्. तत्र तृतीयवलये 'देवनन्दिकृतिः' इत्युद्भियते. 2. अस्याः सूक्तिमुक्तावल्या मुद्रणावसरे पुस्तकत्रयमस्माभिरासादितम्. तत्र प्रथमं जयपुरीयविद्याविभागाध्यक्ष 'मास्टर ओण्व् आर्टस्' इत्युपाधिमण्डितश्रीयुक्तहरिदासशास्त्रिणां त्रयोदशपत्रात्मकं शुद्धं नातिनवीनं च क-संज्ञकम्. द्वितीयं संवेगिसाधुसत्तमशमदमादिभूषित. निष्परिग्रहश्रीशान्तिविजयाभिधानां जैनमुनीनां पत्रत्रयात्मकं प्राचीनं शुद्धं च ख-संज्ञकम्. तृतीयमपि पूर्वोक्तमुनीनामेव द्वादशपत्रात्मकं प्राचीनं नातिशुद्धं गुर्जरभाषासंकी. र्णया करीनामरहितया संक्षिप्तटीकया समेतं ग-संज्ञकम्. 3. पादयोः. 4. prathanena. For Private and Personal Use Only
Page #205
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra 36 www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir काव्यमाला । अथ धर्मप्रक्रमः । त्रिवर्गसंसाधनमन्तरेण पशोरिवायुर्विफलं नरस्य । तत्रापि धर्मं प्रवरं वदन्ति न तं विना यद्भवतोऽर्थकामौ ॥ 3 ॥ यः प्राप्य दुष्प्रापमिदं नरत्वं धर्मे न यत्नेन करोति मूढः । क्लेशप्रबन्धेन स लब्धमब्धौ चिन्तामणि पातयति प्रमादात् ॥ 4 ॥ स्वर्णस्थाले क्षिपति स रजः पादशौचं विधत्ते पीयूषेण प्रवरकरिणं वाहयत्येवैभारम् । चिन्तारत्नं विकिरति कराद्वायसोड्डायनार्थं यो दुष्प्रापं गमयति मुधा मर्त्यजन्म प्रमत्तः ॥ 5 ॥ ते धत्तुरतरुं वपन्ति भवने प्रोन्मूल्य कल्पद्रुमं चिन्तारत्नमपास्य काचशकलं स्वीकुर्वते ते जडाः । विक्रीय द्विरदं गिरीन्द्रकरणि क्रीणन्ति ते रास ये लब्धं परिहृत्य धर्ममधमा धावन्ति भोगाशया ॥ 6 ॥ अपारे संसारे कथमपि समासाद्य नृभवं न धर्मं यः कुर्याद्विषयसुखतृष्णातरलितः । बैडन्पारावारे प्रवरमपहाय प्रवहणं स मुख्यो मूर्खाणामुपलमुपलब्धुं प्रयतते ॥ 7 ॥ भक्ति तीर्थकरे गुरौ जनमते "संघे च हिंसानृतस्तेयाब्रह्मपरिग्रहव्युपरमं क्रोधाद्यरीणां जयम् । सौजन्यं गुणिसङ्गमिन्द्रियदमं दानं तपोभावनां वैराग्यं च कुरुष्व निर्वृतिपदे यद्यस्ति गन्तुं मनः ॥ 8 ॥ अथ pU~jAprakramaH । पापं लुम्पति दुर्गतिं दलयति व्यापादयत्यापदं पुण्यं संचिनुते श्रियं वितनुते पुष्णाति नीरोगताम् । 1. काष्ठभारम्. 2. पर्वत तुल्यम् 'गिरीन्द्रसदृशं' इति क-पाठः 4. साधुसमूहे. 5. 'पूजाद्वारम्' ग. क-पुस्तके तु प्रक्रमविभागो नास्ति. For Private and Personal Use Only 3. majanU.
Page #206
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir suuktimuktaavlii| सौभाग्यं विदधाति पल्लवयति प्रीति प्रसूते यशः __ वर्ग यच्छति निर्वृतिं च रचयत्यर्चाहतां निर्मिता ॥ 9 ॥ वर्गस्तस्य गृहाङ्गणं सहचरी साम्राज्यलक्ष्मीः शुभा सौभाग्यादिगुणावलिर्विलसति स्वैरं वपुर्वेश्मनि । संसारः सुतरः शिवं करतलकोडे लुठत्यञ्जसा यः श्रद्धाभरभाजनं जिनपतेः पूजां विधत्ते जनः ॥ 10 ॥ कदाचिन्नातङ्कः कुपित इव पश्यत्यभिमुखं ___ विदूरे दारिद्यं चकितमिव नश्यत्यनुदिनम् । विरक्ता कान्तेव त्यजति कुगतिः सङ्गमुदयो ___ न मुञ्चत्यभ्यर्णं सुहृदिव जिनाची रचयतः ॥ 11 ॥ यः पुष्पैर्जिनमर्चति मितसुरस्त्रीलोचनैः सोऽर्च्यते ____ यस्तं वन्दत एकशस्त्रिजगता सोऽहर्निशं वन्द्यते । यस्तं स्तौति परत्र वृत्रदमनस्तोमेन स स्तूयते यस्तं ध्यायति कॢप्तकर्मनिधनः स ध्यायते योगिभिः ॥ 12 ॥ अथ गुरुप्रक्रमः । अवधमुक्ते पथि यः प्रवर्तते प्रवर्तयत्यन्यजनं च निस्पृहः । से सेवितव्यः स्वहितैषिणा गुरुः स्वयं तरंस्तारयितुं क्षमः परम् ॥ 13 ॥ विदलयति कुबोधं बोधयत्यागमार्थ सुगतिकुगतिमार्गों पुण्यपापे व्यनक्ति । अवगमयति कृत्याकृत्यभेदं गुरुर्यो भवजलनिधिपोतस्तं विना नास्ति कश्चित् ॥ 14 ॥ पिता माता भ्राता प्रियसहचरी सूनुनिवहः सुहृत्स्वामी माद्यत्करिभटरथाश्वः परिकरः । निमज्जन्तं जन्तुं नरककुहरे रक्षितुमलं गुरोर्धर्माधर्मप्रकटनपरात्कोऽपि न परः ॥ 15 ॥ 1. रोगः. 2. इन्द्रसमूहेन. 3. 'गुरुद्वारम्' ग. 4. निर्दोषे. 5. 'स एव सेव्यः' ka. For Private and Personal Use Only
Page #207
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir kaavymaalaa| किं ध्यानेन भवत्वशेषविषयत्यागैस्तपोभिः कृतं ___पूर्ण भावनयालमिन्द्रियजयैः पर्याप्तमाप्तागमैः । किं त्वेकं भवनाशनं कुरु गुरुप्रीत्या गुरोः शासनं सर्वे येन विना विनाथबलवत्स्वार्थाय नालं गुणाः ॥ 16 ॥ अथ जिनमतप्रक्रमः । / न देवं नादेवं न शुभगुरुमेनं न कुगुरुं न धर्म नाधर्म न गुणपरिणद्धं न विगुणम् । न कृत्यं नाकृत्यं न हितमहितं नापि निपुणं विलोकन्ते लोका जिनवचनचक्षुर्विरहिताः ॥ 17 ॥ मानुष्यं विफलं वदन्ति हृदयं व्यर्थ वृथा श्रोत्रयो___ निर्माणं गुणदोषभेदनकलां तेषामसंभाविनीम् । दुर्वारं नरकान्धकूपपतनं मुक्ति बुधा दुर्लभां सार्वज्ञः समयो दयारसमयो येषां न कर्णातिथिः ॥ 18 ॥ पीयूषं विषवज्जलं ज्वलनवत्तेजस्तमःस्तोमव न्मित्रं शात्रववत्स्त्रनं भुजगवचिन्तामणि लोष्टवत् । ज्योत्स्नां ग्रीष्मजधर्मवत्स मनुते कारुण्यपण्यापणं ___ जैनेन्द्रं मतमन्यदर्शनसमं यो दुर्मतिर्मन्यते ॥ 19 ॥ धर्म जागरयत्यघं विघटयत्युत्थापयत्युत्पथं भिन्ते मत्सरमुच्छिनत्ति कुनयं मनाति मिथ्यामतिम् । वैराग्यं वितनोति पुष्यति कृपां मुष्णाति तृष्णां च यत्तज्जैन मतमर्चति प्रथयति ध्यायत्यधीते कृती ॥ 20 ॥ अथ संघप्रक्रमः । / रत्नानामिव रोहणक्षितिधरः खं तारकाणामिव स्वर्गः कल्पमहीरुहामिव सरः पङ्केरुहाणामिव । 1. 'दमैः' क. 1. स्वामिरहितसैन्यवत्. 3. 'जिनमतद्वारम्' ग. 4. 'संघद्वारम्' ग, 5. 'रोहणः' ka. For Private and Personal Use Only
Page #208
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org सूक्तिमुक्तावली । पाथोधिः पयसामिवेन्दुमहसां स्थानं गुणानामसावित्यालोच्य विरच्यतां भगवतः संघस्य पूजाविधिः ॥ 21 ॥ यः संसारनिरासलालसमतिर्मुक्त्यर्थमुत्तिष्ठते Acharya Shri Kailassagarsuri Gyanmandir यं तीर्थं कथयन्ति पावनतया येनास्ति नान्यः समः । यस्मै तीर्थपतिर्नमस्यति सतां यस्माच्छुभं जायते स्फूर्तिर्यस्य परा वसन्ति च गुणा यस्मिन्स संघोऽर्च्यताम् 22 लक्ष्मीस्तं स्वयमभ्युपैति रभसात्कीर्तिस्तमालिङ्गति प्रीतिस्तं भजते मतिः प्रयतते तं लब्धुमुत्कण्ठया । स्वःश्रीस्तं परिरब्धुमिच्छति मुहुर्मुक्तिस्तमालोकते यः संघ गुणसंघकेलिसदनं श्रेयोरुचिः सेवते ॥ 23 ॥ यद्भक्तेः फलमर्हदादिपदवीमुख्यं कृषेः सस्यव चत्वित्रिदशेन्द्रतादि तृणवत्प्रासङ्गिकं गीयते । शक्ति यन्महिमस्तुतौ न दधते वाचोऽपि वाचस्पतेः संघः सोऽघहरः पुनातु चरणन्यासैः सतां मन्दिरम् ॥ 24 ॥ अथाहिंसाप्रक्रमः । क्रीडाभूः सुकृतस्य दुष्कृतरजः संहारवात्या भवो - दन्वन्नौर्व्यसनाग्निमेघपटली संकेतदूती श्रियाम् । निःश्रेणिस्त्रिदिवौकसः प्रियसखी मुक्तेः कुगत्यर्गला सत्त्वेषु क्रियतां कृपैव भवतु क्लेशैरशेषैः परैः ॥ 29 ॥ यदि ग्रावा तोये तरति तरणिर्यद्युदयते प्रतीच्यां सप्तार्चिर्यदि भजति शैत्यं कथमपि । 1. 'सुखं' ख. 2. 'निःश्रेणी त्रिदिवौकसां क. 39 यदि क्ष्मापीठं स्यादुपरि सकलस्यापि जगतः प्रसूते सत्त्वानां तदपि न वधः क्वापि सुकृतम् ॥ 26 ॥ स कमलवनमग्नेर्वासरं भास्वदस्तादमृतमुरगवक्रात्साधुवादं विवादात् । For Private and Personal Use Only
Page #209
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra 40 www.kobatirth.org kAvyamAlA | Acharya Shri Kailassagarsuri Gyanmandir रुगपगममजीर्णाज्जीवितं कालकूटा दभिलषति वधाद्यः प्राणिनां धर्ममिच्छेत् ॥ 27 ॥ आयुर्दीर्घतरं वपुर्वरतरं गोत्रं गरीयस्तरं वित्तं भूरितरं बलं बहुतरं स्वामित्वमुच्चैस्तरम् । आरोग्यं विगतान्तरं त्रिजगति लाघ्यत्वमल्पेतरं संसाराम्बुनिधिं करोति सुतरं चेतः कृपार्द्रान्तरम् ॥ 28 ॥ अथासत्यप्रक्रमः । विश्वासायतनं विपत्तिदलनं देवैः कृताराधनं मुक्तः पथ्यदनं जलाग्निशमनं व्याघोरगस्तम्भनम् । श्रेयः संवननं समृद्धिजननं सौजन्यसंजीवनं कीर्तेः केलिवनं प्रभावभवनं सत्यं वचः पावनम् ॥ 29 ॥ यशो यस्माद्भस्मीभवति वनवह्नेरिव वनं निदानां दुःखानां यदवनिरुहाणां जलमिव । न यत्र स्याच्छायातप इव तपःसंयमकथा कथंचित्तन्मिथ्यावचनमभिधत्ते न मतिमान् ॥ 30 ॥ असत्यमप्रत्ययमूलकारणं कुवासनास समृद्धिवारणम् । विपन्निदानं परवञ्चनोर्जितं कृतापराधं कृतिभिर्विवर्जितम् ॥ 31 ॥ तस्याग्निर्जलमर्णवः स्थलमरिमित्रं सुराः किंकराः कान्तारं नगरं गिरिगृहमहिर्माल्यं मृगारिमृगः । पातालं बिलमस्त्रमुत्पलदलं व्यालः सृगालो विषं पीयूषं विषमं समं च वचनं सत्याञ्चितं वक्ति यः ॥ 32 ॥ अथ स्तेयप्रक्रमः । तमभिलषति सिद्धिस्तं वृणीते समृद्धि स्तमभिसरति कीर्तिर्मुञ्चते तं भवार्तिः । स्पृहयति सुगतिस्तं नेक्षते दुर्गतिस्तं परिहरति विपत्तं यो न गृह्णात्यदत्तम् ॥ 33 ॥ 1. मार्गोपयुक्त भोजनम् शम्बलमिति यावत्. 2. आतपे छायेव. 3. दुष्टगज: . For Private and Personal Use Only
Page #210
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir सूक्तिमुक्तावली । अदत्तं नादत्ते कृतसुकृतकामः किमपि यः शुभश्रेणिस्तस्मिन्वसति कलहंसीव कमले । विपत्तस्माद्दूरं व्रजति रजनीवाम्बरमणे विनीतं विद्येव त्रिदिवशिवलक्ष्मीर्भनति तम् ॥ 34 ॥ यन्निर्वतितकीर्तिधर्मनिधनं सर्वागसां साधनं प्रोन्मीलद्वधबन्धनं विरचितक्लिष्टाशयोद्बोधनम् । दौर्गत्यैकनिबन्धनं कृतसुगत्या श्लेषसंरोधनं प्रोत्सर्पत्प्रधनं जिघृक्षति न तद्धीमानदत्तं धनम् ॥ 35 ॥ परजनमनःपीडाक्रीडावनं वधभावना__ भवनमवनिव्यापिव्यापल्लताघनमण्डलम् । कुगतिगमने मार्गः स्वर्गापवर्गपुरार्गलं नियतमनुपादेयं स्तेयं नृणां हितकाङ्गिणाम् ॥ 36 ॥ अथ shiilprkrmH॥ दत्तस्तेन जगत्यकीर्तिपटहो गोत्रे मषीकूर्चक श्चारित्रस्य जलाञ्जलिर्गुणगणारामस्य दावानलः । संकेतः सकलापदां शिवपुरद्वारे कपाटो दृढः शीलं येन निजं विलुप्तमखिलं त्रैलोक्यचिन्तामणिः ॥ 37 ॥ व्याघ्रव्यालजलानलादिविपदस्तेषां व्रजन्ति क्षयं कल्याणानि समुल्लसन्ति विबुधाः सांनिध्यमध्यासते । कीर्तिः स्फूर्तिमियर्ति यात्युपचयं धर्मः प्रणश्यत्यघं स्वर्निर्वाणसुखानि संनिदधते ये शीलमाबिभ्रते ॥ 38 ॥ हरति कुलकलङ्क लुम्पते पापपत सुकृतमुपचिनोति श्लाध्यतामातनोति । नमयति सुरवर्ग हन्ति दुर्गोपसर्ग रचयति शुचि शीलं स्वर्गमोक्षौ सलीलम् । / 39 / / 1. क्लिष्टाशयोद्दीपनम्' ख. 2. 'कामार्तस्त्यजति प्रभोदयभिदाशस्त्रीं परस्त्री न यः' इति क-पुस्तके चतुर्थः पादः. 3. gacchati, For Private and Personal Use Only
Page #211
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir kaavymaalaa| toyatyagnirapi sajatyahirapi व्याघ्रोऽपि सारङ्गति व्यालोऽप्यश्वति पर्वतोऽप्युपलति श्वेडोऽपि पीयूषति । विघ्नोऽप्युत्सवति प्रियत्यरिरपि क्रीडातडागत्यपांनाथोऽपि स्वगृहत्यटव्यपि नृणां शीलप्रभावाद्भवम् ॥ 40 ॥ अथ परिग्रहप्रक्रमः । कालुप्यं जनयझंडस्य रचयन्धर्मद्रुमोन्मूलनं क्लिश्नन्नीतिकृपाक्षमाकमलिनी लोभाम्बुधिं वर्धयन् । / मर्यादातटमुद्रुजञ्छुभमनोहंसप्रवासं दिश कि न क्लेशकरः परिग्रहनदीपूरः प्रवृद्धि गतः ॥ 41 ॥ कलहकलभविन्ध्यः कोपगृध्रश्मशानं व्यसनभुजगरन्ध्र द्वेषदस्युप्रदोषः । सुकृतवनदवाग्निर्दिवाम्भोदवायु नयनलिनतुषारोऽत्यर्थमर्थानुरागः ॥ 42 ॥ प्रत्यर्थी प्रशमस्य मित्रमधृतेर्मोहस्य विश्रामभूः पापानां खनिरापदां पदमसद्ध्यानस्य लीलावनम् । व्याक्षेपस्य निधिर्मदस्य सचिवः शोकस्य हेतुः कले: केलीवेश्म परिग्रहः परिहृतेर्योग्यो विविक्तात्मनाम् ॥ 43 ॥ वद्विस्तृप्यति नेन्धनैरिह यथा नाम्भोभिरम्भोनिधि स्तबल्लोभेघनो घनैरपि धनैर्जन्तुर्न संतुष्यति । न त्वेवं मनुते विमुच्य विभवं निःशेषमन्यं भवं यात्यात्मा तदहं मुधैव विदधाम्येनांसि भूयांसि किम् ॥ 44 ॥ अथ क्रोधप्रक्रमः । यो मित्रं मधुनो विकारकरणे संत्राससंपादने सर्पस्य प्रतिबिम्बमङ्गदहने सप्तार्चिषः सोदरः । चैतन्यस्य निषूदने विषतरोः सब्रह्मचारी चिरं स क्रोधः कुशलाभिलाषकुशलैर्निर्मूलमुन्मूल्यताम् ॥ 45 ॥ 1. जलस्य मूर्खस्य ca. 2. 'mohadhano' ka. 3. 'anyadahane' ka. For Private and Personal Use Only
Page #212
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir सूक्तिमुक्तावली । फलति कलितश्रेयः श्रेणीप्रसून परम्परः प्रशमपयसा सिक्तो मुक्ति तपश्चरणद्रुमः । यदि पुनरसौ प्रत्यासत्ति प्रकोपहविर्भुजो भजति लभते भस्मीभावं तदा विफलोदयः ॥ 46 ॥ संतापं तनुते भिनत्ति विनयं सौहार्दमुत्सादयत्युद्वेगं जनयत्यवद्यवचनं सूते विधत्ते कलिम् । कीर्ति कृन्तति दुर्मतिं वितरति व्याहन्ति पुण्योदयं दत्ते यः कुगतिं स हातुमुचितो रोषः सदोषः सताम् ॥ 47 ॥ यो धर्म दहति द्रुमं दव इवोन्मनाति नीति लतां दन्तीवेन्दुकलां विधुंतुद इव क्लिश्नाति कीर्ति नृणाम् । स्वार्थ वायुरिवाम्बुदं विघटयत्युल्लासयत्यापदं तृणां धर्म इवोचितः कृतकृपालोपः स कोपः कथम् ॥ 48 ॥ अथ मानप्रक्रमः । यस्मादाविर्भवति विततिर्दुस्तरापन्नदीनां यस्मि शिष्टाभिरुचितगुणग्रामनामापि नास्ति । यश्च व्याप्तं वहति वधधीधूम्यया क्रोधदावं तं मानाद्रि परिहर दुरारोहमौचित्यवृत्तेः ॥ 49 ॥ शमालानं भञ्जन्विमलमतिनाडीं विघटय 43 For Private and Personal Use Only न्किरन्दुर्वाक्पांशुत्करमगणयन्नागमसृणिम् । भ्रमन्नुर्व्या स्वैरं विनयवनवीथीं विदलय ञ्जनः कं नानर्थं जनयति मदान्धो द्विप इव ॥ 50 ॥ औचित्याचरणं विलुम्पति पयोवाहं नभस्वानिव प्रध्वंसं विनयं नयत्यहिरिव प्राणस्पृशां जीवितम् । कीर्ति कैरविणीं मतङ्गज इव प्रोन्मूलयत्यञ्जसा मानो नीच इवोपकारनिकरं हन्ति त्रिवर्ग नृणाम् ॥ 11 ॥ मुष्णाति यः कृतसमस्तसमीहितार्थ संजीवनं विनयजीवितमङ्गभाजाम् ।
Page #213
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir काव्यमाला । जात्यादिमानविषजं विषमं विकार तं मार्दवामृतरसेन नयस्व शान्तिम् ॥ 12 ॥ अथ मायाप्र्क्र्म्ः। कुशलजननवन्ध्यां सत्यसूर्यास्तसंध्यां कुगतियुवतिमालां मोहमातङ्गशालाम् । शमकमलहिमानीं दुर्यशोराजधानी व्यसनशतसहायां दूरतो मुञ्च मायाम् ॥ 53 / / विधाय मायां विविधैरुपायैः परस्य ये वञ्चनमाचरन्ति । ते वञ्चयन्ति त्रिदिवापवर्गसुखान्महामोहसखाः स्वमेव ॥ 14 ॥ मायामविश्वासविलासमन्दिरं दुराशयो यः कुरुते धनाशया । सोऽनर्थसाथै न पतन्तमीक्षते यथा विडालो लगुडं पयः पिबन् ॥ 55 ॥ मुग्धप्रतारणपरायणमुज्जिहीते यत्पाटवं कपटलम्पटचित्तवृत्तेः । जीर्यत्युपप्लवमवश्यमिहाप्यकृत्वा नापथ्यभोजनमिवामयमायतौ तत् ॥ 56 ॥ अथ लोभप्रक्रमः । यदुर्गामटवीमटन्ति विकटं कामन्ति देशान्तरं __गाहन्ते गहनं समुद्रमतनुक्लेशां कृषि कुर्वते । सेवन्ते कृपणं पतिं गजघटासंघदृदुःसंचरं सर्पन्ति प्रधनं धनान्धितधियस्तल्लोभविस्फूर्जितम् ॥ 17 ॥ मूलं मोहविषद्रुमस्य सुकृताम्भोराशिकुम्भोद्भवः क्रोधानेररणिः प्रतापतरणिप्रच्छादने तोयदः । क्रीडासद्मकलेविवेकशशिनः स्वर्भानुरापन्नदीसिन्धुः कीर्तिलताकलापकलभो लोभः पराभूयताम् ॥ 18 ॥ निःशेषधर्मवनदाहविजृम्भमाणे दुःखौघभस्मनि विसर्पदकीर्तिधूमे । For Private and Personal Use Only
Page #214
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir suuktimuktaavlii| बाढं धनेन्धनसमागमदीप्यमाने लोमानले शलभतां लभते गुणौधः ॥ 59 ॥ जातः कल्पतरुः पुरः सुरगवी तेषां प्रविष्टा गृहे चिन्तारत्नमुपस्थितं करतले प्राप्तो निधिः संनिधिम् । विश्वं वश्यमवश्यमेव सुलभाः स्वर्गापवर्गश्रियो ये संतोषमशेषदोषदहनध्वंसाम्बुदं बिभ्रते ॥ 60 ॥ अथ सुजनप्रक्रमः । वरं क्षिप्तः पाणिः कुपितफणिनो वक्रकुहरे ___ वरं झम्पापातो ज्वलदलनकुण्डे विरचितः । वरं प्रासप्रान्तः सपदि जठरान्तर्विनिहितो न जन्यं दौर्जन्यं तदपि विपदां सद्म विदुषा ॥ 61 ॥ सौजन्यमेव विदधाति यशश्चयं च स्वश्रेयसं च विभवं च भवक्षयं च । दौर्जन्यमावहसि यत्कुमते तदर्थ धान्येऽनलं क्षिपसि तजलसेकसाध्ये ॥ 62 ॥ वरं विभववन्ध्यता सुजनभावभाजां नृणा मसाधुचरितार्जिता न पुनरूर्जिताः संपदः । कृशत्वमपि शोभते सहजमायतौ सुन्दरं विपाकविरसा न तु श्वयथुसंभवा स्थूलता ॥ 63 ॥ न ब्रूते परदूषणं परगुणं वक्त्यल्पमप्यन्वहं संतोषं वहते परर्द्धिषु पराबाधासु धत्ते शुचम् । वश्लाघां न करोति नोज्झति नयं नौचित्यमुल्लमयत्युक्तोऽप्यप्रियमक्षमां न रचयत्येतच्चरित्रं सताम् ॥ 64 ॥ अथ गुणिसङ्गप्रक्रमः । धर्म ध्वस्तदयो यशश्च्युतनयो वित्तं प्रमत्तः पुमा काव्यं निष्प्रतिभस्तपः शमदमैः शून्योऽल्पमेधः श्रुतं । 1 'शमदयाशून्यो' ka. For Private and Personal Use Only
Page #215
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra ** www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir काव्यमाला । वस्त्वालोकमलोचनश्चलमना ध्यानं च वाञ्छत्यसौ यः स गुणिनां विमुच्य विमतिः कल्याणमाकाङ्क्षति ॥ 69 ॥ हरति कुमतिं भिन्ते मोहं करोति विवेकितां वितरति रतिं सूते नीति तनोति विनीतताम् । प्रथयति यशो धत्ते धर्मं व्यपोहति दुर्गति जनयति नृणां किं नाभीष्टं गुणोत्तमसंगमः ॥ 66 ॥ लब्धुं बुद्धिकलापमापदमपाकर्तुं विहर्तुं पथि प्राप्तुं कीर्तिमसाधुतां विधुवितुं धर्मं समासेवितुम् । रोद्धुं पापविपाकमाकलयितुं स्वर्गापवर्गश्रियं त्वं चित्त समीहसे गुणवतां सङ्गं तदङ्गीकुरु ॥ 67 ॥ हिमति महिमाम्भोजे चण्डानिलत्युदयाम्बुदे द्विरदति दयारा क्षेमक्षमाभृति वज्रति । समिति कुमत्यनौ कन्दत्यनीतिलतासु यः किमभिलषतां श्रेयः श्रेयान्स निर्गुणि संगमः ॥ 68 ॥ अथेन्द्रियप्रक्रमः । आत्मानं कुपथेन निर्गमयितुं यः सुकलाश्वायते कृत्याकृत्यविवेकजीवितहतौ यः कृष्णसर्पायते । यः पुण्यद्रुमखण्डखण्डनविधौ स्फूर्जत्कुठारायते तं लुप्तत्रतमुद्रमिन्द्रियगणं जित्वा शुभंयुर्भव ॥ 69 ॥ प्रतिष्ठां यन्निष्ठां नयति नयनिष्ठां विघटय त्यकृत्येष्वाधत्ते मतिमतपसि प्रेम तनुते । विवेकस्योत्सेकं विदलयति दत्ते च विपदं पदं तद्दोषाणां कैरणनिकुरुम्बं कुरु वशे ॥ 70 ॥ वत्तां मौनमगारमुज्झतु विधिप्रागल्भ्यमभ्यस्यतामैस्त्वन्तर्वणमागमश्रममुपादत्तां तपस्तप्यताम् । 1. 'अपाहर्ते' ख. 2. 'दमारामे' ख. 3. 'श्रेयः' क-ख. 4. 'शुकल' क. 'सूकलाश्वायते दुर्विनीततुरंग इवाचरति' इति टीका. 5. इन्द्रियसमूहम् 6. वने तिष्ठतु. For Private and Personal Use Only
Page #216
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir सूक्तिमुक्तावली । श्रेयःपुञ्जनिकुञ्जभञ्जनमहावातं न चेदिन्द्रिय वातं जेतुमवैति भस्मनि हुतं जानीत सर्व ततः ॥ 71 ॥ धर्मध्वंसधुरीणमभ्रमरसावारीणमापत्प्रथा लंकर्मीणमशर्मनिर्मितिकलापारीणमेकान्ततः । सर्वान्नीनमनात्मनीनमैनयात्यन्तीनमिष्टे यथाकामीनं कुपथाध्वनीनमजयन्नक्षौघमक्षेमभाक् ॥ 72 ॥ अथ लक्ष्मीस्वभावप्रक्रमः । निम्नं गच्छति निम्नगेव नितरां निद्रेव विष्कम्भते चैतन्यं मदिरेव पुष्यति मदं धूम्येव धत्तेऽन्धताम् । चापल्यं चपलेव चुम्बति दवज्वालेव तृष्णां नय त्युल्लासं कुलटाङ्गनेव कमला स्वैरं परिभ्राम्यति ॥ 73 ॥ दायादाः स्पृहयन्ति तस्करगणा मुष्णन्ति भूमीभुजो गृह्णन्ति च्छलमाकलय्य हुतभुग्भस्मीकरोति क्षणात् । अम्भः प्लावयते क्षितौ विनिहितं यक्षा हरन्ते हठा दुर्वृत्तास्तनया नयन्ति निधनं धिग्बह्वधीनं धनम् ॥ 74 ॥ नीचस्यापि चिरं चटूनि रचयन्त्यायान्ति नीचैर्नति शत्रोरप्यगुणात्मनोऽपि विदधत्युच्चैर्गुणोत्कीर्तनम् । निर्वेदं न विदन्ति किंचिदकृतज्ञस्यापि सेवाक्रमे कष्टं किं न मनस्विनोऽपि मनुजाः कुर्वन्ति वित्तार्थिनः ॥ 7 ॥ लक्ष्मीः सर्पति नीचमर्णवपयःसङ्गादिवाम्भोजिनी___ संसर्गादिव कण्टकाकुलपदा न क्वापि धत्ते pa~dam । चैतन्यं विषसंनिधेरिव नृणामुज्जासयत्यञ्जसा धर्मस्थाननियोजनेन गुणिभिर्ग्राह्यं तदस्याः फलम् ॥ 76 ॥ 1. 'शान्तरसाच्छादनम्' इति टीका. 2. 'सर्वभक्षकम्' इति टीका. 3. 'अनये. 'त्यन्तगामिनं' इति टीका. 4. 'इष्टे वस्तुनि यथाकामीनं यथाभिलाषिणम्' इति टीका. 5. 'कुमत' क. 6. 'विनाशयति' इति टीका. 7. रतिम्' कः । For Private and Personal Use Only
Page #217
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra 48 www.kobatirth.org काव्यमाला । अथ दानप्रक्रमः । चारित्रं चिनुते तनोति विनयं ज्ञानं नयत्युन्नतिं पुष्णाति प्रशमं तपः प्रबलयत्युल्लासयत्यागमम् । पुण्यं कन्दलयत्यघं दलयति स्वर्गे ददाति क्रमानिर्वाणश्रियमातनोति निहितं पात्रे पेवित्रं धनम् ॥ 77 ॥ दारिद्र्यं न तमीक्षते न भजते दौर्गत्यमालम्बते नाकीर्तिर्न पराभवोऽभिलषते न व्याधिरास्कन्दति । दैन्यं नाद्रियते दुनोति न दरः क्लिश्नन्ति नैवापदः पात्रे यो वितरत्यनर्थदलनं दानं निदानं श्रियाम् ॥ 78 ॥ लक्ष्मीः कामयते मतिर्मृगयते कीर्तिस्तमालोकते Acharya Shri Kailassagarsuri Gyanmandir प्रीतिश्रुम्बति सेवते सुभगता नोरोगतालिङ्गति । श्रेयः संहतिरभ्युपैति वृणुते स्वर्गोपभोगस्थिति मुक्तिर्वाञ्छति यः प्रयच्छति पुमान्पुण्यार्थमर्थं निजम् ॥ 79 ॥ तस्यासन्ना रतिरनुचरी कीर्तिरुत्कण्ठिता श्रीः स्निग्धा बुद्धिः परिचयपरा चक्रवर्तित्वऋद्धिः । पाणौ प्राप्ता त्रिदिवकमला कामुकी मुक्तिसंप सप्तक्षेत्रयां (?) वपति विपुलं वित्तबीजं निजं यः ॥ 80 ॥ अथ तपः प्रक्रमः । यत्पूर्वार्जितकर्मशैलकुलिशं यत्कामदावानल ज्वालाजालजलं यदुप्रकरणग्रामाहिमन्त्राक्षरम् । यत्प्रत्यूहतमः समूहदिवसं यल्लब्धिलक्ष्मीलता मूलं तद्विविधं यथाविधि तपः कुर्वीत वीतस्पृहः ॥ 81 ॥ यस्माद्विघ्नपरम्परा विघटते दास्यं सुराः कुर्वते कामः शाम्यति दाम्यतीन्द्रियगणः कल्याणमुत्सर्पति । उन्मीलन्ति महर्द्धयः कलयति ध्वंसं चयः कर्मणां स्वाधीनं त्रिदिवं शिवं च भवति श्लाघ्यं tapastanna kim // 82 // 1. 'dhinoti' kha. 2. 'pavitre' kha. For Private and Personal Use Only
Page #218
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org सूक्तिमुक्तावली । कान्तारं न यथेतरो ज्वलयितुं दक्षो दवाग्निं विना दावाग्निं न यथापरः शमयितुं शक्तो विनाम्भोधरम् । निष्णातः पवनं विना निरसितुं नान्यो यथाम्भोधरं कमधं तपसा विना किमपरो हन्तुं समर्थस्तथा ॥ 83 ॥ संतोषस्थूलमूलः प्रशमपरिकरस्कन्धबन्धप्रपञ्चः पञ्चाक्षीरोधशाखः स्फुरदभयदलः शीलसंपत्प्रवालः । श्रद्धाम्भः पूरसेकाद्विपुलकुलबलैश्वर्यसौन्दर्यभोगः स्वर्गादिप्राप्तिपुष्पः शिवपदफलदः स्यात्तपः कल्पवृक्षः ॥ 84 ॥ Acharya Shri Kailassagarsuri Gyanmandir चलाक्षमृगवागुरां गुरुकषायशैलाशनि अथ भावनाप्रक्रमः । नीरागे तरुणीकटाक्षितमिव त्यागव्यपेतप्रभोः सेवाकष्टमिवोपरोपणमिवाम्भोजन्मनामश्मनि । विष्वग्वर्षमिवोषरक्षितितले दानार्हदचतपः स्वाध्यायाध्ययनादि निष्फलमनुष्ठानं विना भावनाम् ॥ 89 ॥ सर्व ज्ञीप्सति पुण्यमीप्सति दयां धित्सत्यघं भित्सति क्रोधं दित्सति दानशीलतपसां साफल्यमादित्सति । कल्याणोपचयं चिकीर्षति भवाम्भोधेस्तटं लिप्सते मुक्तिस्त्रीं परिरिप्सते यदि जनस्तद्भावयेद्भावनाम् ॥ 86 ॥ विवेकवनसारिणीं प्रशमशर्मसंजीवनीं भवार्णवमहातरीं मदनदावमेघावलीम् । विमुक्तिपथवेसरीं भजत भावनां किं परैः ॥ 87 ॥ घनं दत्तं वित्तं जिनवचनमभ्यस्तमखिलं क्रियाकाण्डं चण्डं रचितमवनौ सुप्तमसकृत् । 49 For Private and Personal Use Only 1. 'अपरं हर्तु समर्थ' ख ग 2. पञ्चेन्द्रियाणि पञ्चाक्षी 30 ' निस्तारभोगः' ग. 4. 'तपः पादपोऽयम्' क-ग. 5. 'मित्सति' क- ग. 6. 'खण्डयितुमिच्छति' इति टीका. 7 मार्गोपयुक्तामश्वतरीम्.
Page #219
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir काव्यमाला । तपस्तीनं तप्तं चरणमपि चीर्ण चिरतरं न चेच्चित्ते भावस्तुषवपनवत्सर्वमफलम् ॥ 8 ॥ अथ वैराग्य्प्र्क्र्म्ः। यदशुभरजःपाथो दृप्तेन्द्रियद्विरदाङ्कुशं कुशलकुसुमोद्यानं माद्यन्मनःकरिशृङ्खला । विरतिरमणीलीलावेश्म स्मरज्वरभेषजं शिवपथरथस्तद्वैराग्यं विमृश्य भवाभयः ॥ 89 ॥ चण्डानिलः स्फुरितमब्दचयं दवाचि वृक्षत्र तिमिरमण्डलमर्कबिम्बम् । वज्रं महीध्रनिवहं नयते यथान्तं वैराग्यमेकमपि कर्म तथा समग्रम् ॥ 90 ॥ नमस्या देवानां चरणवरिवस्या शुभगुरो__ स्तपस्या निःसीमक्लमपदमुपास्या गुणवताम् । निषद्यारण्ये स्यात्करणदमविद्या च शिवदा विरागः क्रूरागःक्षपणनिपुणोऽन्तः स्फुरति चेत् ॥ 91 ॥ भोगान्कृष्णभुजंगभोगविषमानराज्यं रजःसंनिभं बन्धून्बन्धनिबन्धनानि विषयग्रामं विषान्नोपमम् । भूति भूतिसहोदरां तृणतुलं स्त्रैणं विदित्वा त्यजं स्तेष्वासक्तिमनाविलो विलभते मुक्ति विरक्तः पुमान् ॥ 92 ॥ जिनेन्द्रपूजा गुरुपर्युपास्तिः सत्त्वानुकम्पा शुभपात्रदानम् । गुणानुरागः श्रुतिरागमस्य नृजन्मवृक्षस्य फलान्यमूनि ॥ 93 ॥ त्रिसंध्यं देवार्ची विरचय चयं प्रापय यशः श्रियः पात्रे वापं जनय नयमार्ग नय मनः । स्मरक्रोधाद्यारीन्दलय कलय प्राणिषु दयां जिनोक्तं सिद्धान्तं शृणु वृणु जवान्मुक्तिकमलाम् ॥ 94 ॥ 1. 'चारित्रं' इति टीका. For Private and Personal Use Only
Page #220
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir सूक्तिमुक्तावली । कृत्वाहत्पदपूजनं यतिजनं नत्वा विदित्वागमं हित्वा सङ्गमधर्मकर्मठधियां पात्रेषु दत्त्वा धनम् । गत्वा पद्धतिमुत्तमक्रमजुषां जित्वान्तरारिननं स्मृत्वा पंञ्चनमस्त्रियां कुरु करकोडस्थमिष्टं सुखम् ॥ 95 ॥ प्रसरति यथा कीर्तिर्दिक्षु क्षपाकरसोदरा भ्युदयजननी याति स्फीतिं यथा गुणसंततिः । कलयति यथा वृद्धिं धर्मः कुकर्महतिक्षमः सुलभकुशले न्याय्ये कार्य तथा पथि वर्तनम् ॥ 96 ॥ भवारण्यं मुक्त्वा यदि जिगमिषुर्मुक्तिनगरी तदानीं मा कार्षीविषयविषवृक्षेषु वसतिम् । यतश्छायाप्येषां प्रथयति महामोहमचिरा देयं जन्तुर्यस्मात्पदमपि न गन्तुं प्रभवति ॥ 97 ॥ सोमप्रभाचार्यमभा च लोके वस्तु प्रकाशं कुरुते यथाशु । तथायमुच्चैरुपदेशलेशः शुभोत्सवज्ञानगुणांस्तनोति ॥ 98 ॥ अमजदजितदेवाचार्यपट्टोदयाद्रि घुमणिविजयसिंहाचार्यपादारविन्दे । मधुकरसमतां यस्तेन सोमप्रभेण ____ व्यरचि mu~nipanetrA सूक्तिमुक्तावलीयम् ॥ 99 ॥ इति श्रीसोमप्रभाचार्यविरचिता सिन्दूरप्रकरापरपर्याया सूक्तिमुक्तावली । 1. जिनमतप्रसिद्धां पञ्चपरमेष्टिनमस्कृतिम्. 2. 'कुशलसुलभे' क-ख. 3. एत. च्छोकानन्तरं क-पुस्तके ऽकरे श्लाध्यस्त्यागः शिरसि गुरुपादप्रणमनं मुखे सत्या वाणी श्रुतमधिगतं च श्रवणयोः । हृदि स्वच्छा वृत्तिर्विजयि भुजयोः पौरुषमहो विनाप्यैश्वर्येण प्रकृतिमहतां मण्डनमिदम् ॥ ' अयं श्लोकोऽधिकः. 4. 'विमुच्यैनं दूरे भव जनमनः शमसदनम्' ख. 5. 'सोमप्रभाचार्यमभा च यन्न पुंसां तमःपङ्कमपाकरोति । तदप्यमु. मिन्नुपदेशलेशे निशम्यमानेऽनिशमेति नाशम् ॥ ' अयं क-पुस्तकपाठः शृङ्गारवैराग्यतरङ्गिणीधृतपाठसमानः. अत्र ग्रन्थका सोमप्रभाचार्य इति स्वकीयं नाम युक्त्या निवेशितम्. 6. अयं श्लोकः ख-ग-पुस्तकयो स्ति. 7. मुनीन्द्रनायकेन. For Private and Personal Use Only
Page #221
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir 52 kaavymaalaa| श्रीजम्बूगुरुविरचितं जिनशतकम् । श्रीमद्भिः स्वैर्महोभिर्भुवनमैविभुवत्तापयत्येष शश्व___ त्सत्स्वप्यस्मादृशेषु प्रभुषु किमिति सैन्मन्युनेवोपरक्ताः । सूर्य वीर्यादैहार्यादभिभवितुमिवाभीशवो यस्य दीप्राः __ प्रोत्सर्पन्त्यङ्गियुग्मप्रभवनखभुवः स श्रिये स्ताजिनो वः ॥ 1 ॥ संसारापारनीरेश्वरगुरुनिरयाशर्मपङ्कौघमन्ना नुद्धर्तु सत्त्वसार्थानिव नखजमृजाजीर्णरज्जूर्यदीयाः । पादाः प्रासीसरन्तः प्रकटितकरुणाः प्रार्थितार्थान्समर्था भर्तुं तीर्थाधिपोऽसौ पृथुदवथुपथप्रस्थितिं वो रुणद्ध ॥ 2 ॥ प्रोद्यद्दीपप्रभाढ्यक्रमनखमुकुरकोडसंक्रान्तबिम्बं वकं वृत्तस्य शत्रुः स्वकमधिकरुचिं बिभ्रदभ्रान्तचेताः । पश्यञ्शीतांशुकान्तं प्रणतिकरणतो न व्यरंसीप्रमोदा द्यस्यासौ श्रीजिनेन्द्रो द्रुतमतनुतमस्तानवं वस्तनोतु ॥ 3 ॥ मार्तण्डश्चण्डभावं दधदहनि हिनस्त्यस्तदोषोऽपि पादै banAya~hAya रात्रौ पुनरलिपटलैरारटन्ती रटद्भिः । माम्भोजन्मधाम्नि स्थिततनुलतिकामेवमालोच्य लक्ष्मी रुद्विग्नेवापविघ्नं क्रमकजमगमद्यस्य सोऽव्याज्जिनो वः ॥ 4 ॥ 1. शतकस्यास्यैकं सटीकं मनोहरमपर्युषितं नातिशुद्धं चाष्टादशपत्रात्मकं पुस्तकं श्रीशान्तिविजयमुनिभिरस्मभ्यं दत्तम्. तत्र नागेन्द्रकुलोद्भूतसाम्बमुनिप्रणीता समीचीना टीका वर्तते. स च साम्बष्टीकासमाप्तौ 'शरदां सपश्चविंशे शतदशके (1025) स्वातिभे च रविवारे । विवरणमिदं समाप्तं वैशाखसितत्रयोदश्याम् ॥ ' इत्थमात्मनो ग्रन्थनिर्माणसमयं वदति. द्वितीयं तु मूलमात्रं शुद्धं पत्रचतुष्टयात्मकं प्राचीनं पुस्तकं जोधपुरनगरपाठशालाध्यापकपण्डितरामकर्णशर्मभिः प्रहितम्. टीकामुद्रणं तु पुस्तका. न्तराभावाहुष्करमिति मत्वा ततः संक्षिप्तमुपयोगिटिप्पणमात्रमेवात्रोद्धृतम्. 2. अस्वामिकमिव. 3. सन्नुत्पद्यमानश्चासौ मन्युस्तेन. 4. हर्तुमशक्यात्. 5. अपारसंसारसमुद्र एव महानरकदु:खं तदेव पकौघस्तत्र ममान्. 6. नखोत्पन्ना दीप्तय एवाजीर्णा नवा रज्जवः. 7. प्रसारितवन्तः. 8. शीघ्रम्. 9. कमलरूपगृहे. 10. निरुपद्रवं यथा स्यात्. 11. च. रणकमलम्. For Private and Personal Use Only
Page #222
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir jinazatakam / निर्विघ्नान्विघ्ननिघ्नानतिघनघृणया श्लाघ्यघोषानघोषा__ घोराघौधेरैनुद्धापघनसुघटिताशीघ्रमुद्धानिपाणीन् । अर्कोपन्नान र्घान्घटयति लघिमालिङ्गितान्वोऽलघिष्ठा श्लाघ्यं यस्याङ्गियुग्मं विघटयतु घनं सोऽघसंघातमर्हन् ॥ 5 ॥ रक्तस्त्यक्तस्मरोऽपि प्रतिभयभयकृन्निर्भयत्वप्रदोऽपि प्रायश्चित्तग्रहीता सततनिरतिचारोऽपि यत्पादपद्मः । वैकुण्ठाभ्यर्चितोऽपि प्रकटमएण्पचितः पण्डितैः खण्डितांहा स्तन्यादन्याय्यवृत्तिव्यपगमगुरुतां वः स निर्ग्रन्थनाथः ॥ 6 ॥ स्वान्तारण्यं शरण्याश्रयणमिति यदध्यास्त विध्वस्तशङ्क स्तद्धर्मध्यानधूमध्वजजवजनितात्यन्तसंतापतप्तम् । संत्यज्यासह्यदाहादिव चरणसरोऽशिश्रियत्सत्सरोज यस्यातिप्रौढरागद्विरद उरुरजः सोऽस्यतात्तीर्थपो वः ॥ 7 ॥ जङ्घोद्यत्स्कन्धबुध्नोद्गतलसदरुणाभाङ्गुलीपल्लवाट्या___ न्प्रेङ्खन्तीभिर्नखार्चिर्निचयरुचिरसन्मञ्जरीभिर्युतान्वः । प्रेक्ष्य प्राप्तेप्सितार्थ वि बलवदवाक्कल्पवृक्षाः किमेवं विद्वद्भिः शङ्कयते जीनतुलफलयुजो यस्य सोऽर्हन्मुदेऽस्तु ॥ 8 ॥ क्षोणी क्षान्त्या क्षिपन्तः क्षणिकरतिकरस्त्रीकटाक्षाक्षताक्षा मोक्षक्षेत्राभिकाङ्क्षाः क्षपितशुभशताक्षेमविक्षेपदक्षाः । 1. अनुद्धा अप्रशस्ता अपघना अङ्गानि. 2. प्रशस्तहस्तपादान्. 3. अर्पण पूजया आश्रितान्. 4. पूजारहितान्. 5. भयानकभयकर्ता. भयानकभयं कृन्ततीति विरोधपरिहारः. 6. सततं निरन्तरं गृहीतस्य व्रतस्यैकदेशतो भङ्गोऽतिचारः. स निर्गतो यस्मात्सोऽपि प्रायश्चित्तग्रहीतेति विरोधः. प्रायो बाहुल्येन चित्तस्य ग्रहीता आवर्जकः सततं निरतिचारश्चानतिक्रमणीयश्चेति परिहारः. 7. अपचितोऽपचयं नीत इति विरोधः. अपचितः पूजित इति परिहारः. 8. निर्ग्रन्थास्तपस्विनस्तेषां नाथो जिनः. 9. चरणयोः कमलरूपाणि लाञ्छनानि भवन्ति. यस्य हृदयं वीतरागं चरणौ च सरागाविति तात्पर्यम्. 10. बलवदत्यर्थमवाश्चोऽधोमुखाः कल्पवृक्षाः. 11. पूजायां bahuvacanam. For Private and Personal Use Only
Page #223
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra 54 www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir काव्यमाला । अक्षोभाः क्षीणरूक्षाक्षरपटुवचना भिक्षवो मङ्क्ष्वलक्ष्मीं साक्षाद्वीक्ष्य क्षिपन्ति क्षपयतु स जिनः क्षय्यपक्षं यदङ्गी ॥ 9 ॥ तन्वाना वैनतेयश्रियमै हितवृषोत्कर्षमोषिप्रतापाः कामं कौमोदकीनाशरणशरणदा नीरेंजोदाररागाः । सद्यः प्रद्युम्नयुक्ताः सदसिकृतमुदो यत्क्रमाश्चक्रिणो वा भ्राजन्ते भ्राजिताशाः सुखमखिलमसौ श्रीजिनो वो विधेयात् ॥ 10 ॥ यत्पादौ पादपौ वा शुचिरुचिनिचिताम्भोजपुञ्जालवालौ स्वःसन्मूर्धाधिरूढोद्भटमुकुटकुटैर्निर्यदंशूदभारैः । संसिक्तौ शोणरत्नप्रतिमनखरुचः सत्यवालावलीव त्तः शुद्धिं विधेयादधिकमधिपतिः श्रीजिनानामसौ वः ॥ 11 ॥ द्यां द्युत्योदयोत्य मुंद्यद्द सदधिपमता विद्युदुद्द्योतजेच्याविद्यनद्याद्यसद्योनय उपदधते संद्यमोद्यानमोदम् । दुर्भेद्यावद्यमुद्यमणिमिव समाच्छाद्य वन्द्याभिवन्द्याः सद्यो यत्पदकंदा तु स जिनपतिर्वोऽतिनिन्द्यामविद्याम् ॥ 12 ॥ निर्वाणापूर्व देशप्रगमकृतधियां शुद्धबुद्धयध्वगानां - मार्गाचिख्यासयैषा त्रिभुवनविभुना प्रेषिता किं नु लोकैः । आलोक्यौरेकितैवं चरणनखभवा वो विभविर्भवन्ती यस्य श्रेयांसि स श्रीजिनपतिरपतिः पाप्मभाजां विदध्यात् ॥ 13 ॥ For Private and Personal Use Only 1. भिक्षवो यतयो यदी साक्षाद्वीक्ष्य मञ्जु शीघ्रमलक्ष्मीं क्षिपन्ति स जिनः क्षय्यपक्षं शत्रुपक्षं क्षपयतु. 2. वै निश्चयेन नते प्राणिनि अयश्रियं शुभावहविधिसंपत्तिम् ; (पक्षे ) वैनतेयो गरुडः . 3. अहितो विरुद्धो यो वृषो धर्मः; (पक्षे) वृषोऽरिष्टासुरः 4. कौ भूमौ मोदस्य कीनाशो नाशको यो रणस्तत्र शरणदा:; (पक्षे) कौमीदकी गदा तस्या इनाः प्रभवोऽशरणशरणदाश्च. 5. नीरजेष्विवोदारो रागो येषु; (पक्षे ) नीरजः शङ्खः . 6. प्रकृष्टं द्युम्नं तेजः; (पक्षे ) प्रद्युम्नो वासुदेवपुत्रः. 7. सदसि सभायाम् ; (पक्षे ) संश्चासावसिः खङ्गो नन्दकस्तेन कृता मुद्येषाम् 8. क्रमाः पादा वासुदेवा इव. 9. पूरितमनोरथाः. कुटो घटः 11. मुदं यन्गच्छन्. 12. विद्यैव नदी तस्था आद्याः सद्योनयः शोनान्युत्पत्तिस्थानानि 13 संश्चासौ यमश्च ( नियमसहचरः ) स एवोद्यानं तस्य मोदं पुष्टिलक्षणम्. 14. कं जलं ददतीति कंदा मेघाः पादा एव कंदा:. कमित्यव्ययं जलवाचकम्. 15. आरेकिता उत्प्रेक्षिता. 16. आविर्भवन्ती ऊर्ध्वं गच्छन्ती. 10.
Page #224
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir jinazatakam / शोभामम्भोरुहाणामपहरति करोत्युद्धवं कौशिकस्या नुष्णैः पुष्णाति पादैः कुमुदमसुमतां नोपतापाय दृष्टेः । प्राज्याजेयप्रतापं सततमि तया युक्तमप्यन्यरूपं युग्मं यत्पादयोः स्तात्स भवदविभवाभावकृत्तीर्थनाथः ॥ 14 ॥ दूरे दूरेपसो वो वसतिमसुभृतां साधयन्तौ धेयन्तौ वारी वारीतिमझी नतससुरमहादेवराजौ वराजौ । यस्यायस्याप्तिहेतू जयमुपनयतो मोहितानां हितानां __ दध्यादध्यामतेजाः स भुवि जिनवरोऽनन्तमोदं तमोदम् ॥ 15 ॥ कृत्वाधः पादयोर्मा निरतिशयशमश्रीसमालिङ्गिताङ्गः खस्थस्तिष्ठत्यनिष्ठः कथमयमधुनेतीव संचिन्त्य सृष्टा । ऊर्ध्व बाणाशनिर्वा मृदुहृदयभिदे भाति रांगेण गाढं यस्य प्रेङ्खन्नखालीद्युतिरतनुरति रातु स श्रीजिनो वः ॥ 16 ॥ चार्वाचारोक्तिचुचुप्रवचनचतुराचार्यचक्रस्य चञ्च न्नोऽच्येताचण्डरोचीरुचिरुचिररुचिर्यस्य वाचां प्रपञ्चैः । उच्चैश्चचूर्यमाणश्चरणगुणचयश्चौरुचित्तार्चितार्च_श्चेतःशौचं चिनोतूचितमचलमसौ चारुचेष्टो जिनो वः ॥ 17 ॥ पद्भयां भूभृद्गुरुभ्यां भ्रमति भृशमभीभ्रंशयन्हेलयायं कोऽस्मन्मू?तां गामिति फणिसमितेः सक्रुधः क्रोधवः । ज्वाला निर्यान्त्यधस्तात्किमिति सुजनता शङ्कते लोकयन्ती भव्यानव्याद्भयेभ्यो निखिलनखरुचो यस्य योगीश्वरोऽसौ ॥ 18 ॥ 1. इन्द्रस्योलूकस्य च. 2. कोः पृथिव्या मुदम्. 3. सूर्यत्वेन प्रभुत्वेन च. 4. दुष्टं च तद्रेपः पापं तस्माद्दूरे स्थानेऽसुमतां वसतिं साधयन्तौ. स्वर्गप्रदावित्यर्थः. 5. वारीव जलमिव अरीति शत्रूपद्रवं धयन्तौ पिबन्ती. नाशयन्तावित्यर्थः. 6. श्रेष्ठयुद्धे मोहितानां हितानां भक्तानां जयमुपनयतः. 7. यस्यानी आयस्य लाभस्याप्तिहेतू. 8. अकृशतेजाः. 9. उर्व क्षिप्ता. 10. बाणावलीव. 11. कामेन. 12. यस्य चरणगुणचयो नोच्येत वक्तुं न शक्येत. अतिप्राचुर्यात्. 13. चारुचित्तैरिन्द्रादिभिरचिता अर्चा मूर्तिर्यस्य स जिनः. 14. पातालमुद्भिद्य. For Private and Personal Use Only
Page #225
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra 96 www.kobatirth.org kAvyamAlA | Acharya Shri Kailassagarsuri Gyanmandir प्रख्यातादच्युतश्रीवरवसतितया शेषकान्त्योपगूढात्सैन्मीनात्क्षीरैनीरेश्वरत इव यदयोर्युगान्निर्गता भा । वेलेव प्लावयन्ती नखमणिकिरणोन्मिश्रिता श्रीमदब्जश्रेणीं विश्वंभरावद्भवदनभिमतं तीर्थपोऽसौ भिनत्तु ॥ 19 ॥ मा त्यभावात्कलिकलिलभराक्रान्तमत्यन्तमेतत्र्त्यांतालापारपङ्के त्रिभुवनभवनं द्रागितीवावधार्य । त्वष्टावष्टम्भनार्थं प्रचुरभरसहौ निर्मिमाते यदङ्घी वज्रस्तम्भाविवासौ निखिलसुखखनीर्वो विधत्तां यतीन्द्रः ॥ 20 ॥ दुर्गे स्वर्गापवर्गाध्वनि संदरितया स्यन्दनः संस्यदागस्तिग्मांशूत्तप्तजन्तून्प्रति वरविटपी छायया संयुतत्वात् । सद्भूत्याहूतिमन्त्रः सति धननिधने व्यक्तवर्णत्वतो वः सिद्ध्यध्वन्यध्वनीनानवतु स मुनिपः पादपद्मो यदीयः ॥ 21 ॥ यत्पादैः पारिजातक्षितिरुहमहिमा हानिमानीयतेऽहि" भ्रातृव्यायाप्ययोषाः H प्रमदभरनमन्मस्तकस्स्रस्तदाम्नः । द्राग्भूयो भूषयद्भिः शुचिरुचिनखरुमञ्जरीकर्णपूरैः पापाकूपारवारिप्रतरणपटुतां तीर्थंकृद्वः स दध्यात् ॥ 22 ॥ सर्वोर्वीभृत्प्रबर्हप्रणतिपरशिरःश्रेणिचूडामणिद्यु त्संदोहालीढमूढम्रदिम नखमयूखोल्लसत्केसरालि । वल्ग्वङ्गुल्यग्रपत्रं सकमलममलं पादयुग्मं यदीयं भात्यादित्यो मिश्रं नलिनमिव स वोस्वद्यमर्हन्हिनस्तु ॥ 23 ॥ प्राज्यप्रौढप्रमादप्रतिभटनिधनप्राप्तदीप्रप्रतापा प्रोच्चैः प्रीतिं प्रयान्ति प्रतिकलममलान्प्राणिनः प्रेक्षमाणाः । 1. शेषनागस्य कान्त्या अशेषया पूर्णया कान्त्या च 2. सन्तो विद्यमाना मीना लाञ्छनरूपा यत्र. 3. क्षीरसमुद्रातू. 4. पादतलवर्तिनीं लाञ्छनरूपां पद्मपति विश्वभरावद्भूमिवत् 5 तपश्चरणाभावात्. 6. नरककर्दमे त्रिभुवनरूपं गृहं मा पतन पततु. 7. विधात्रा. 8. सच्चऋयुक्ततया 9 सह स्यदेन वेगेन यदागः पापं तदेव तिग्मांशु:. 10. अहिर्वृत्रासुरस्तस्य भ्रातृव्यः शत्रुरिन्द्रस्तस्यायाप्या अनवद्या योषाः स्त्रियोऽप्सरसः. 11. द्युत्संदोहो दीप्तिसमूहः. For Private and Personal Use Only
Page #226
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir jinshtkm| प्रत्ताप्रान्तप्रसादान्प्रणमदसुमतां यत्क्रमान्सत्प्रणम्या प्राणिप्राणप्रियाणि प्रवितरतु जिनः स प्रशान्तप्रयासम् ॥ 24 ॥ उज्जृम्भाम्भोजगर्भश्रितमिति परमेष्ठीयते निष्ठितार्थ त्रैलोक्यत्रासहन्ध्या नरकरिपुतयानन्तमूर्तीयते वः । सद्भूतिभ्राजितत्वाद्वृषभगतितया चाद्रिजेशायते य. त्पादाम्भोज स सद्यो भवतु भवभयाभोगभित्केवेलीशः ॥ 25 ॥ इति श्रीजम्बूकविविरचिते जिनशतके जिनपादवर्णनं नाम प्रथमः परिच्छेदः । कोषाढ्येऽपि द्रढिम्ना विरहितमहिमन्युत्कटे कण्टकैर्मे सक्ते व्यक्तं जडौघैः सुचिरमनुचितं सद्रजस्यत्र वस्तुम् । पद्मं पद्मा स्वसझेत्युदितविपदिव प्रोज्झ्य यत्रानुलिल्ये छेका दानेच्छ्लेन् त्रिजगदधिपतेर्वः पुनीतात्स हस्तः ॥ 1 ॥ प्रध्वस्ताशर्मधर्मप्रणयनविधये व्यापृतः प्राणिपूगा____ कालव्यालावलुप्तौ प्रतिसमवसृतौ भ्रान्तिमन्तस्तनोति । यः संहर्तु विषार्ति किमयमिह चलत्येवमाखण्डलस्य ख्यातं सौख्यं स दत्तां जिनवृषभनरेन्द्रस्य पाणिर्दुतं वः ॥ 2 ॥ भाभिर्योऽम्भोजशोभामभिभवति भृशं बिभ्रदुद्भूतभव्यं ... भूषाभावं समाया भवभवभयभिद्भूरिभीभारभाजाम् । भर्तुर्भद्रस्य पाणिस्त्रिभुवनभवनोद्भासनोद्भूतभूते भूयाद्भूत्यै स भूतेभुविभुविभवाधीशभूभर्तृभाजः ॥ 3 ॥ कल्पान्तेऽनल्पभासः प्रलयमसुमतां यूयमुच्चैर्विघातं कृत्वायुर्गोत्रनाम्नामपि कुरुत किल द्वादशैकत्वमेत्य । नित्यं पञ्चापि कुर्मो वयमिति हसिताको इवोद्भान्ति भासा प्रेज्ञप्तौ यन्नखाः स्तात्स शिवशतकरोऽहत्करः प्रोल्लसन्वः ॥ 4 ॥ 1. शिष्टाशेषप्रयोजनम्. 2. केवलं सर्वद्रव्यपर्यायग्राहकमप्रतिहतं ज्ञानं तद्वतामीशो जिनः. 3. चतुरा. 4. सांवत्सरिकमहादानव्याजेन. 5. जिनवृषभ एव नरेन्द्रो विषवैद्यः. 6. लक्ष्म्याः . 7. ऋभवो देवास्तद्विभुरिन्द्रः. विभवाधीशः कुबेरः. भूभर्तारो राजानः तान्भजते तस्या भूते. 8. जिनपक्षे प्रकृष्टो लयो मोक्षः. 9. व्याख्यायाम. For Private and Personal Use Only
Page #227
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra 58 www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir काव्यमाला । गीर्वाणैर्निर्मितोर्वीरुंहबहलदलश्यामला भी शुजालैजीमूतैः प्रावृषेण्यैरिव नभसि सदस्यातते यः समन्तात् । विद्युत्पुञ्जायमानः स्फुरदरुणरुचा दृश्यते दशैर्वस्त्राणाय स्तात्स हस्तस्तनुरहितजितः साधु बोधोद्यतोऽद्य ॥ 1 ॥ अस्स्कृष्णो विवरयुतैलोऽप्यस्तरन्ध्रानुषङ्गः सेत्कार्योऽप्यस्तकृत्यो विलसितकर्मलोऽप्यङ्ग दोषाकरो नो । यः सार्वज्ञः सुपर्वा रओण्य इति महिमापीक्ष्यते नो विरोधी वध्यात्स ध्यानवृद्धेर्निधनकरमरं वस्तु वः स्तूयमानः ॥ 6 ॥ द्वारं व्यस्तार्गलं वः परमपदपुरो दर्शयाम्येत यूयं श्रोतृञ्जन्तूनिवैवं गदितुमतिगुरुभ्राम्यतीतस्ततो यः । पर्षद्युत्कर्षवत्यां प्रवचनकरणाने हसि श्रीजिनस्य स्ताद्धस्तो वः प्रशस्तः प्रणिपतनकृतावाहतानां स वृद्धयै ॥ 7 ॥ वज्रिन्वज्रं समस्ति प्रकटतरमिदं मेऽपि मा गर्वितो भू यक्ष क्षिप्रं जहीहि त्वमपि निधिमदं शङ्खपद्मौ यतः स्तः । अम्लानौ मय्यपीमाविति परिहसतीवोच्छलद्भिर्मयूखै व्यख्यायां यन्नखेभ्योऽखिलसुखकृदसावस्तु वो जैनहस्तः ॥ 8 ॥ जेता जावूर्जितौजा विजयिजविगजभ्राजि सद्वाजिराज्यां तेजोभाजां जजौर्जाविजितजनजितां स्वौजसा दुर्जनानाम् । योऽन्यब्जोऽजातजाड्यो जगति जिनशयो जम्भजित्पूजितौजा अज्यायो जन्मेबीजं जयतु सरैजसौर्जित्यजित्सोऽञ्जसा वः ॥ 9 ॥ भित्त्वा दोषानुषङ्कं जनवनजवनं बोधयामीद्धधाम्ना मोत्कर्षं सूर्य कार्षीरिति मम पुरतो दर्पतो हन्त यत्तत् । 1. उर्वीरुहोऽत्राशोकः. 2. त्रिदशसमूहैः 3. मदनजयिनः 4. हस्तपक्षे विवराः पक्षिश्रेष्ठा हंसादयस्तच्चिहाङ्कितः 5. सत्काराह:. 6. कमलो हरिणः. 7. शयो हस्तः. 8. हे कुबेर. 9. 'जजि युद्धे' / जजन्तीति जजा योधास्तेषामूर्जा बलं तेनाविजितं जनं जयन्ति ये तेषाम् 10. न विद्यते न्यब्ज उपतापो रोगो वा यस्य. 11. हस्तः 12. अश्रेष्ठम्. 13. कर्म. 14. सह रजसा वर्तन्ते सरजसाः सरागा अज्ञानिनो मिथ्यादृष्टयस्तेषामौजित्यं बलवत्त्वं जयतीति सः 15 जनरूपकमलवनम्. For Private and Personal Use Only
Page #228
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir 59 jinazatakam / साक्षाद्दोष' श्रितोऽपि श्रमणगणगुरोर्बोधयेऽहं महिम्ने__तीव प्रेकन्सदोऽन्तः प्रणिगदति करो यः स वो वामहास्तु ॥ 10 ॥ स्निग्धं मू!'लिनीलद्युतिकचनिचयं प्रोद्धरन्धैर्यराशे_ निर्मूलं लोकभर्तुश्चरणकृतमतेर्भाति यः पाणिपद्मः । अन्तर्वर्त्यतिकृत्कि शिति कलिलमिदं कर्षतीहैष एवं देवैरारेक्यमाणो भवदशिवशताशर्म स स्राक् शृणातु ॥ 11 ॥ दक्ष दीक्षां जिघृक्षोर्मदनशरैनुदो देहतो दीप्रदीप्तीः ___ सत्स्वर्णालंकृतीयः सरससुमनसः कल्पवृक्षादिवोच्चैः । पाणिः प्रोत्तारयन्वः सरसिरुहरुचिः सन्नखांशुप्रसूनो मालाकारायतेऽसौ स्यतु कुमतिमलं प्राणमत्कंधराणाम् ॥ 12 ॥ यः कालः शोणिमानं दधदपि निधने कल्मषस्योल्बणस्य द्रष्टुणां दृष्टमात्रः सरुगपि नितरां नीरुगात्माप्तसक्तः । लक्ष्मीदानेन तृष्णाछिदपि तनुमतामग्रहस्तोऽजडोऽसौ मुष्यादोषानशेषान्कलुषितवपुषां वो विरुद्धात्मकोऽपि ॥ 13 ॥ मय्यप्यस्मिन्मयारौ प्रभवति भुवने भूभृतः किं कराणां पातैरुत्तापयन्ति क्षितिमित कि भवझूमभामादिवालम् । रक्तः शक्त्या स्फुरन्वो निगडित इव यो भूषणालीनकाले __ व्याधेरव्यात्स पाणिः सदुपलवलयामुक्तितो मुक्तिभाजः ॥ 14 ॥ मा भूदन्तःपुरस्त्रीकठिनकुचभिदाकारिणी रोंगभाक्त्वा सक्तैतस्मिन्नखाली स्मरविकृतिहृतः सर्वदास्येते कीव । 1. भुजम्. 2. जिनस्य. 3. प्रतिकूलहन्ता. 4. चरणं प्रव्रज्या. 5. कृष्णम्. 6.पापम्. 7. आशङ्कयमानः. 8. हिनस्तु. 9. शीघ्रं यथा स्यात्. 10. जिनस्य. 11. प्रकरेणानमन्ती कंधरा येषाम्. 12. आप्तो जिनस्तस्य सक्तस्तदीयः. 13. गर्वनाशके. 14. इतकि इति। अकजागमः, 15. भवञ्जायमानो भूम्रा बाहुल्येन यो भामः कोधस्तस्मादिव. 16. ग्रहणकाले. 17. सन्तः शोभना उपला मणयो येषु तानि वलयानि तेषामामुक्तिः परिधानं ततः. 18. जिनस्य. 19. रागो मन्मथासक्तिरपि. 20. इतीव्। प्राग्वदकजांगमः. For Private and Personal Use Only
Page #229
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir kaavymaalaa| मुद्राभिर्मुद्रितोऽलंकरणविधिकृता वज्रिणाहत्करो यः सोऽहांस्यह्राय हन्तु प्रविहितविनतेर्भक्तिभाजो जनस्य ॥ 15 ॥ स्रष्टाजस्रं श्रियो यः शिवपुरपंथिकासद्महानोचितायाः कोषाधीशैनिशान्ते नेमुचिरिपुगिरासद्महा नो चितायाः । आनीयानीय नित्यं परमगुरुकरः पर्वशैलीक्षयाय प्राप्तेर्हेतुः प्रधानो भवतु स भवतां पर्वशालीक्षयाय ॥ 16 ॥ युक्ता यस्मिन्नृजिम्ना म्सृन्नित्प्रुस्सोऽग्रेऽर्ध्च्न्द्राय्मान्ना। नङ्गुल्यः संदधानाः सघृणिनखमणीन्द्राघिमोद्धस्वरूपाः । पुष्पेषोनिर्जितस्येषव इव विर्षमाः संग्रहीता विभान्ति क्षेपीयः पातकान्तं प्रजनयतु स वः पाणिरहद्भुजस्थः ॥ 17 ॥ बनेनापीद्धधाम्ना परिहृतमिदमालोक्य पातालमूलं सव्यालत्वात्करालं तिमिरभरभृतं भीरुणेवेति यस्य । वीक्ष्यन्तेऽधो विविक्षन्त्य इव ननु भुवो भ्राजनाथै नखाभाः त्रस्तस्य ध्यानकाले दलयतु दुरितं वः स जैनेन्द्रपाणिः ॥ 18 ॥ यो नान्वीतो जडिम्ना नयति न कुमुदं नंदधुं दीप्यमानो न ज्योतियाऽनियुक्तोऽहनि मलिनतमं लक्ष्म धत्ते न मध्ये । सोल्लासं नो नदीनं जनयति लभते धाम दोषोदयान्नो सोऽपूर्वो यन्नखेन्दुश्वरमतनुशयो योग्यतां वो युनक्तु ॥ 19 ॥ अर्थव्यक्ति विविक्तां विदधति बहवो यां करा हारिदश्वा विश्वस्मिंस्तीव्ररूपाः प्रशममितवतैकाकिना सा मयापि । 1. शिवपुरपथिकाश्च तेऽसद्मानोऽनगारास्तेषां हानं त्यागस्तस्योचिताया योग्यायाः. 2. इन्द्रवचनेन. 3. असद्महा नो किं तु समहाः सत्तेजोविशिष्टः करः. 4. पूरितायाः. 5. पर्वयुक्तः. 6. ईक्षया दर्शनेनायस्य शुभावहविधेः प्राप्तेर्हेतुः. 7. पर्वाण्युत्सवानि श्यन्ति तनकुर्वन्तीति पर्वशा विपक्षास्तेषामाली पतिस्तस्याः क्षयाय. 8. ऋजुत्वेन. 9. श्लक्ष्णग्रन्थयः. 10. दीर्घत्वेन प्रशस्तरूपाः. 11. पञ्चसंख्याकाः. 12. क्षिप्रतरम्. 13. कुत्सितां मुदम्. 14. समुद्रम. पक्षे दीनं न. 15. चरमतनुर्जिनस्तस्य हस्तः. For Private and Personal Use Only
Page #230
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir jinazatakam / प्रोच्चैर्निष्पाद्यतेऽमुं स्मयमिव वहता धार्यते वैजयन्ती येनासौ युष्मदाधेर्वधकरणपटुर्बुद्धे सक्तः करोस्स्तु ॥ 20 ॥ श्रद्धालोर्यो विधत्ते विविधबुधधृतीरेधयन्बोधवृद्ध्या धैर्य धामद्धिमिद्धां धनमपनिधनं शुद्धबुद्धिं धरित्रीम् । व्याधिध्वंसं पुरंध्रीर्जितविबुधवधूर्धर्मवृद्धेः समृद्धिं धर्मोक्तौ वः स धत्तां धियमधिकधृतिं प्रोद्धृतो बौद्धहस्तः ॥ 21 ॥ ज्येष्ठासक्तं संचित्रं gurumahima~punarvasvapoDhAtmakaM नो 70 नित्यं सत्कृत्तिकं यज्जनितवृषैतुलं व्यक्तमीनं सकुम्भम् । व्योमेवाभाति किं तु प्रविरहितमलं शून्यवृत्त्यात्युदात्तं छिन्द्यात्कृच्छ्राणि तद्वः सुमृदु करतलं निर्वृतेरीश्वरस्य ॥ 22 ॥ दारिद्याद्रेर्महेन्द्रप्रहरणसमतां यो विभेदे विभर्ति प्राकाश्ये विश्ववेश्मोदरविवरगतस्यार्थजातस्य दीपः । हस्तालम्बोऽवलम्बो गुरुतरनरकागाधकूपप्रपाते पीतात्पातान्स हस्तस्तमसि तततमे वो विनेतुस्त्रिलोक्याः ॥ 23 ॥ यः प्रोद्यद्विदुमद्युत्कररुहमणिमन्मस्तकाङ्गुल्यहीन्द्रः सत्सत्त्वोऽपरिजातः पुनरसुंरेंतनुः साधुमुक्ताफलश्रीः । चक्रे हस्तः समुद्रो दशशतनयनेनोन्मुदा मूर्ध्नि मेरोः कृच्छ्रोच्छ्रायं छिनत्तु प्रतिहतसुषमं वः स जेतुः स्मरस्य ॥ 24 ॥ सत्स्कन्धाबद्धमूलवृजितभुजलतालग्नमम्लानरूपं For Private and Personal Use Only 61 बिभ्रन्धूककान्ति करतलमचलं पल्लवभ्रान्तिभाग्भिः । 1. जयपताका का मया सह स्पर्धेत्येवंरूपा. 2. बुद्धो जिनस्तत्संबन्धी, 3. धतौ धर्मकथने प्रोद्भुत ऊर्ध्वकृतः 4. ज्येष्ठेषु वृद्धेष्वेवोपदेशार्थमासक्तम्. 5. श ङ्खचक्रादि चित्रसहितम् 6. गुरुर्महिमा यस्य. 7. पुनः पुनरपि वसुना तेजसा अपात्मकं रहितात्मकं नो. 8. सती शोभना कृत्तिश्वर्म यस्य 9 वृषतुलामीनकुम्भा रेखात्मकाः. 10. शून्यवृत्त्या अलमत्यर्थ प्रविरहितम् व्योमपक्षे तु ज्येष्टाचित्रागुरुपुनर्वसुकृत्तिकावृषतुलामीनकुम्भशब्दाः प्रसिद्धार्थाः व्योम शून्यं भवति. 11. अस्खलितः. 12. रक्षतात्. 13. अपगतशत्रुसमूहः पारिजातरहितश्च. 14. असून्रातीत्यसुरा प्राणप्रदा तनुर्यस्य । पक्षे सुरारहितदेह : 15. मुद्रासहितः सागरश्च. 16. उद्गतहर्षेण. 17. अवजिता सरला.
Page #231
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra 62 www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir काव्यमाला । मौग्ध्यात्सारङ्गशावैर्वनगहनभुवि ध्यानवृत्तेर्विधातुः सिद्धेर्लेलिह्यते यत्तदवतु पतनादापदन्तः सदा वः ॥ 29 ॥ इति श्रीजम्बूकविविरचिते जिनशतके जिनहस्तवर्णनं नाम द्वितीयः परिच्छेदः । मलक्ष्म्या क्षिप्तदीप्ति प्रलपदलिरवैर्वारिणीन्दीवरं वो मङ्कं शक्त्या वियुक्तं संदलमपि जये वाञ्छतीत्युच्छलच्छ्रि । हर्षोत्कर्षात्प्रफुल्लं किमिदमिति जनैः कल्प्यतेऽनल्पधीभि र्यचक्षुर्वीक्ष्यमाणं क्षणमहितहति तत्तनोत्वाप्तवक्रम् ॥ 1 ॥ भास्वान्भास्वानपि स्वैर्घृणिभिरनणुभिर्यत्तमोऽनुत्तमं नो नेता नेतुं तनुत्वं तदतनिम मनो मोहयन्मानवानाम् । मुष्णद्धिष्ण्यं गुणानामगुणमपि मुखं खण्डितामूर्तिकीर्ते स्तथ्यं पथ्यं प्रथीयः प्रदिशतु दशनाभीशुभिः शोभितं वः ॥ 2 ॥ यस्य स्यादन्तरात्मा कलितमलिनिमा चञ्चलश्च स्वभावायद्धि स्पर्धान्यं क्रमत इति सहीतीव धात्रा व्यधायि । मर्यादार्थ यदन्तर्निहितनयनयोः सेतुबन्धायमानो नासावंशो जिनास्यं दिशतु शमशेनैः शाश्वतं तद्भवद्भ्यः ॥ 3 ॥ सोत्कण्ठाः कण्ठपीठोल्लुठितजरठरुक्तारहाराभिरामा * विभ्रत्योऽदभ्रमूर्तिस्तनभरमबलाः स्वर्भुवो याः समर्युः । ध्यानध्वंसं विधातुं विकृतिमकृत यत्प्रत्युत प्रेक्ष्यमाणं तावेवास्य जिनस्य प्रणुदतु तदघं वः स्वरूपश्रियैव ॥ 4 ॥ स्पष्टं जुष्टं ललाटं विकटतरमतिस्निग्धलम्बालकान्तैः कान्तं शान्तं दृशां शं दिशदनुकुरुते दृश्यमानाङ्कपङ्कम् । यस्योद्यत्पार्वणइणाङ्कनशकलमलं तद्भवद्भाग्यपुष्टि द्वेष्टुर्दुष्टाष्टकर्मद्विष उपचिनुतादास्यमस्यत्तमांसि ॥ 5 ॥ 1. सदलं सपरिकरमपि 2. आप्तस्य जिनस्य मुखम् 3. समर्थः 4. अगुणं * तमोगुणादिरहितमपि गुणानां सौन्दर्यादीनां धिष्ण्यम् 5. खण्डिता अमूर्तेः कामस्य कीर्तिर्येन तस्य जिनस्य 6. अतिशयेन पृथु. 7. एव. 8. शं सुखम् 9. शीघ्रम्. 10. स्वर्गोत्पन्नाः 11. समागताः. For Private and Personal Use Only
Page #232
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir jinazatakam / darpa कंदर्पशत्रोष्टसिति भगवता भ्रंशयित्वा यदाप्त __ क्रोधाहेधा विधायोद्धृतविततगुणं कार्मुकं तत्किमेतत् । . आस्ते न्यस्तं लसद्भूयुगलमिति नृभिर्भाव्यते यत्र वक्र __ तद्रष्टुर्विष्टपान्तर्गतनिखिलपदार्थाननथै हताद्वः ॥ 6 ॥ यत्कान्त्या त्याजितश्रीः क्षितिपतिरिव सत्कोषपत्रोरुदण्डै राढ्योऽपि क्षीणदायर्यो वसति वनभुवि वीडयेवाजखण्डः । तन्मौनीन्द्रं विनिद्रं स्फुरदधरदलं कण्ठनालोपलीनं दृग्भृङ्गासङ्गि गुर्वी ग्लपयतु विपदं सन्मुखं युष्मदीयाम् ॥ 7 ॥ शान्तं श्वेतांशुशोचिःशुचिदशनमशं स्यदृशां दृश्यमानं ___ विश्वक्लेशोपशान्ति दिशदतिविशद श्लोकराशि प्रकाशम् । निःशेषश्रीनिशान्तं शरणमशरणे नाशिताशेषशङ्क दिश्याद्वः शोभिताशं शिवमुपशमिनामीशितुः शश्वदास्यम् ॥ 8 ॥ दुष्टारिष्टानि दृष्टेऽप्यकृतविकृतिकान्येव निर्नामकानि क्षीयन्ते दक्षमक्षणां प्रविकसनकृति प्राणियूथस्य यत्र । नैशानीवांशुमालिन्यलिकुलमलिनान्यन्धकाराणि बन्धो रूद्मधोमध्यलोकश्रितजनसमितेरास्यमस्यत्वधं तत् ॥ 9 ॥ व्यालम्बालोलनीलालकजलदयुजो राजमानाद्धिमानी शुभैर्दन्तैः सदन्तैर्वरविवरभृतः प्रस्फुरद्गण्डैशैलात् । यस्माद्गौः शुद्धवर्णा प्रभवति सुमनोमानसं नन्दयन्ती तज्जैनेन्द्रं हिमाद्रेरिव दिविजनदी वो नुदत्वास्यमेनः ॥ 10 ॥ दुर्बोधो दुविधैर्यः प्रवररदमणीन्धारयन्मध्यसंस्था नस्तश्रेष्ठौष्ठमुद्रो व्यसनशंतशमप्रत्यलावाप्तिरुच्चैः । 1. मुनीन्द्रसंबन्धि. 2. न शमशं दुःखम्. 3. स्पष्टतरयश:समूहम्. 4. दन्ता अग्रे निर्गताः पर्वतैकदेशा अपि. 5. सत्पर्यन्तैः. 6. विवरं मुखान्तरालं गुहाश्च. 7. गण्डावेव शैलाविति मुखपक्षे. 8. गङ्गा. 9. भाग्यहीनैः. 10. व्यसनशतशमे प्रत्यला समर्था अवाप्तिर्यस्य सः. For Private and Personal Use Only
Page #233
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra 64 www.kobatirth.org kAvyamAlA | Acharya Shri Kailassagarsuri Gyanmandir सुप्रापः प्रायशोऽस्मिञ्जिनवदननिधिर्बुद्धतत्त्वैः सुतत्त्वैस्तत्त्वार्थे सत्वरं वस्त्वरयतु स गुरुर्षो मध्यामरूपम् ॥ 11 ॥ किं विम्बं पद्मबन्धोर्नहि दहनमहस्तन्मनाम्नेदमिन्दोस्तर्हि स्यात्सत्कलङ्कं तदपि न विकलं लाञ्छनेनैतदेवम् । दृष्ट्वा द्वेष्टुर्बलस्य प्रमुदितहृदयास्तर्कयन्तेऽतिमुग्धा वध्वो मूभिर्तुर्यजितलपनं वस्तदेनस्तृणे ॥ 12 ॥ मान्ये मान्येन कारि स्वदृगशुभतरात्रेतिकृष्णातिकृष्णा चक्रे चक्रे दिशां त्सिततरयशसि भ्रूलतालितारा । रक्षारक्षालिनीवेत्यवहितविधिना यत्र पापा पापा दव्यादव्यपैदास्यं तदमेरैणगुरोर्वः सदन्तं सदन्तम् ॥ 13 ॥ वक्षस्याधोक्षजे श्रीः परिवसति सदेतिप्रसिद्धिं वृथार्था - मत्यर्थं भावयन्तोऽभिलषितविभवावाप्तितः कल्पयन्ति । साक्षालक्ष्मीरिहास्तेऽनवरतमिति यद्दर्शने याचकौघाऽस्तद्वक्रं वैतरागं गुरुगदगहनध्वंसनाद्वो घिनोतु ॥ 14 ॥ श्रीमत्पौरंदरं दृग्नलिनघनवनं वनमप्यन्यदीप्ति प्रत्येक्षत्वेक्षणेन श्रवर्णपरिकरः खातिरक्तो बुधप्रीः । स्वाभिर्यो दीधितीभिः कुरुत इतितरोमाचरन्नप्यचण्ड औसिशोः कर्म धर्माधिपलपनविधुर्वे विरुद्धं स वध्यात् ॥ 19 ॥ सणं सालकान्तं शिशिरघनतरच्छायमन्तर्द्विजांनी राज्यापूर्ण सदन्तच्छदलसदलिकं काननं वनिनं वः । 1. प्रकटतरम्. 2. दाहात्मकतेजोविशिष्टम् 3. इन्द्रस्य 4 अजितस्य जिनस्य लपनं मुखम् . 5. हिनस्तु. 6. कृष्णादप्यतिकृष्णा. 7. दिशां समूहे यद्गच्छत्सिततरं यशो यस्य 8. कुटिलकनीनिका दृकू. 9. अरक्षा न विद्यते अन्या रक्षा यस्याः सा रक्षा. 10. अवहितेन धात्रा. 11. त्रपामापयति प्रापयति तस्मात्. 12. निरुपद्रवम्. 13. जिनस्य. 14. दन्तैः सहितम् 15. शोभनप्रान्तम्. 16. म्लानमपि 17. प्रत्यक्षत्वेन यदीक्षणं तेन. 18. श्रवण कर्णौ श्रवणं च नक्षत्रम्. 19. शोभना आतिर्गतिः. 20. बुधान्प्रीणयति. 21. अतिशयेन. 22. मुखपक्षे बाणः शब्दः 23. दन्तानां पक्षिणां च पङ्कया. 24. इवार्थे vA. 7 For Private and Personal Use Only
Page #234
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir jinazatakam / संतप्ति सप्तसप्तेरिव विषमगतेरागसोऽतीव गुर्वी - मुन्मूल्यान्मन्मथानुन्मथितमुनिगणप्रष्ठकण्ठस्थलस्थम् ॥ 16 ॥ यद्यप्यन्तर्न दत्ते स्थितिमयममदो नस्तथाप्येष सेव्यो भव्यत्वात्सर्वदोर्व्या वहिरपि निरतैः पूर्वपृक्तेरितीव । लग्नो रोगो गरीयस्यधरवरमणौ यत्र चित्रातिचण्डत्रासात्संसारतो द्राङ्मृतिजनननुदस्त्रायतां वस्तदास्यम् ॥ 17 ॥ देवान्मालिन्ययोगेऽप्यतिचपलतया योऽवदातानुयातः पार्श्वस्थ रक्तवर्णो भवति स लभते भूरिशोभां सुवृत्तः । स्थैर्य लब्धा समाधौ बुवदिव युगलं तारयोर्लोचनान्तयत्रैवं राजते तन्मुखमुपशमयत्वार्हतं गर्हितं वः ॥ 18 ॥ बाहुश्रुत्यं दधद्भिर्बहुधवलगुणः संगतो गीयते यत्स्यादर्थानर्थदर्शीत्यवितथमिव तत्कर्तुमालक्ष्यतेऽक्ष्णोः । कर्णाभ्यर्णोपसर्प द्वितयमुपवहद्द्राघिमाणं यदीयं योगीशस्याननं तच्छकलयतु कलां काश्मली हेलया वः ॥ 19 ॥ राजीव त्वं निज जयसि बहुरजः सत्कथं कथ्यतां मामृक्षेश क्षीयमाणस्त्वमपि किल मया स्पर्धसे सार्धमेवम् । सद्गन्धश्वासलुब्धभ्रमदलिपटलप्रोच्छलद्राणतो य - द्वक्तीव व्यक्तमै क्तान्स्नपयतु रजसा वस्तदर्हन्मुखाब्जम् ॥ 20 ॥ यत्सौम्यत्वात्स्वकीयां क्षरदमृतरसां सौम्यतां न्यूनवृत्ति व्यालोक्यालोकिताशः कृशतनुरविशत्स्वश्रियोऽन्तर्द्धिमिच्छुः । स व्रीडत्वादिवेन्दुर्मृडविकटजटाजूटरौद्राटवीं वो यच्छत्वच्छिन्नवाञ्छं सुषममितंमृतेराननं तन्मनोहृत् ॥ 21 ॥ लावण्यार्णः प्रपूर्ण चलदृगनिमिषं राजहंसोपजीव्यं भ्राम्यद्भूयुग्मभङ्गं त्रिदशमुनिगणासेवनीयं prasannam । For Private and Personal Use Only 65 1. पूर्व संबन्धात् 2. अरुणत्वं मानसो विकारश्च 3. निकटस्था अनुरक्ता वर्णा ब्राह्मणादयो यस्य 4 शब्दतः 5. रजसा पापेनाक्तान् लिप्तान् 6. शोभनम्. 7. गतमरणस्य जिनस्य. 9
Page #235
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir kaavymaalaa| सच्छङ्ख मानसाढे सर इव तरसा मानसस्यातनोति - प्रहृत्ति वीक्षितं यत्तदरिविहतये वः शमीशास्यमस्तु ॥ 22 ॥ सेवां कर्तुं किमेतौ मिहिरहिमरुची पार्श्वयोरेतेदात्त___ स्वश्रीलिप्साकुलाङ्गाविति मनसि सतां शेमुषी प्रादुरस्ति । निर्वाकीर्णदीप्तिप्रतिहततमसी कुण्डले गण्डलग्ने __यत्सत्कर्णापिनद्धे नयतु शिवपदं तन्मुनीन्द्राननं वः ॥ 23 ॥ अम्लानं मौलिमालोल्ललितकपिलरुग्धूलिलुब्धालिजालं व्यालोलारालकालालकममलकलालाञ्छनं यद्विलोक्य । लेखाली लालितालं प्रबलबलकुलोन्मूलिना शैलराजे प्रहन्ना लीलया वो दलयतु कलिलं लोलदृक्तजिनास्यम् ॥ 24 ॥ यद्वन्नासत्ययुक्तः सुरवरदयिताख्यातिमांस्त्वं पवित्रो गोभृद्गोत्रस्य हन्ता बैलभिदहमपि त्वत्समानं तथैव । तस्मादविलेपं जहिहि हरिमितीवाहसत्सत्स्मितैर्य__ तद्वो द्वन्द्वानि विद्वद्वरगुरुवदनं सुप्रसन्नं पिनष्टु ॥ 25 ॥ . इति श्रीजम्बूकविविरचिते जिनशतके जिनमुखवर्णनं नाम तृतीयः परिच्छेदः । ब्राह्मी ब्रह्माधिभर्तुः कृतरतिरसकृद्वैबुधानां विशुद्ध्या ___ गुर्वी भास्वत्सुवर्णावनरुचिखचिता चारुचामीकराद्रेः । चूडा वा रोचमाना दिवि दिवसपतेर्भानुसीमानमुच्चै- रुल्लङ्घयालङ्घनीया बृहदवमवने वन्यवह्नीयतां वः ॥ 1 ॥ 1. परितोषम्. 2. एतेन मुखेन आत्ता गृहीता या स्वश्रीः सूर्याचन्द्रमसोः स्वकीया शोभा तस्या लब्धुमिच्छा तया आकुलमङ्गं ययोः. 3. विलोक्य. 4. अमलकलः पूर्णिमा चन्द्रस्तस्येवासमन्ताल्लाञ्छनम्. 5. देवपङ्गिः. 6. अत्यर्थे लालिता. 7. इन्द्रेण. 8. मेरौ. 9. पवि वज्रं त्रायते पवित्रः. 10. गोत्राख्यस्य कर्मण इति जिनपक्षे. 11. बलं संनहनाख्यं कर्म. 12. सकलोपद्रवान्. 13. वाणी. 14. ब्रह्म परमपदं तस्याधिभर्ता जिन:. 15. देवसमूहानाम्. 16. अवने रक्षणे या रुचिः; मेरु. चूडापक्षे तु वनस्य रुचिस्तया खचिता. 17. सूर्यस्य किरणसीमाम्. 18, महतामवमानां पापानां वने. 19, दावानलायताम्. For Private and Personal Use Only
Page #236
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir jinazatakam / इन्द्रैर्विद्राणनिद्रं श्रितविधि विबुधैः सार्थकं ऋक्षनाथैः सिद्धैः साध्यार्थसिद्ध्यै धुतदिति दितिजैः साधुभिः साधितार्थम् । गन्धर्वैगतगर्भं कृतकर मुकुलैः श्रूयमाणानणीयो जैनी गौरवं वोसनुभुवनकुटीकोटरान्तः करोतु ॥ 2 ॥ या मेन्दारैरशोकैः प्रविकचसुमनः शोभितैर्भिक्षवृक्षै खुनरागमानैः सततमुपचिता भारती वैतरागी । स्वच्छायाच्छिन्नतापा विहितशुभफलालंकृतीरामलेखातुल्या कल्याणमात्यैर्बहुभिरिह तनूर्भूषयत्वाशु सा वः ॥ 3 ॥ यूथैर्या संतानां सुदृढनियमनान्मोक्षमाकाङ्क्षमाणैगुप्तैः संसृत्यटव्याश्रयणगमनतः संश्रितत्वादितीह । कारागारानुकाराप्यघनतरतमा निर्भया भ्रष्टबन्धा साधीयोधीधनर्द्धेरतिसमधिकतां सा क्रियासिद्धगीर्वः ॥ 4 ॥ संसारोदन्वदम्भर्त्यंमितिमृतिमहोर्मिण्यगण्योद्भवउर्व लोभकुम्भीनसविषमतले मज्जतो जन्तुराशीन् । प्रत्यप्रान्तप्रथिनि स्मरमकरवति ब्राह्वयजिह्मस्वरूपा निर्व्याजं नाव्यते या यतिपतिगदिता सा हताद्वो द्विषन्तम् ॥1॥ नामीष्टं विष्टपान्तः प्रति चरमचरं प्राणिनं प्राणितव्या दन्यस्त्वित्यवेत्य स्वमिव तदपि भो रक्षता क्षुद्रभावाः । भद्रं भोक्तं विमुक्त्यां यदि मतिरिति याकर्ण्यते कर्णरन्धैः सा श्री योगीन्द्रगीर्वः प्रबलयतु बलं कालमलं विजेतुम् ॥ 6 ॥ द्रव्यादेशेन नित्यं यदितरदपि तत्पर्ययादेशतोऽस्मि - वस्त्वेवं यैकमेव प्रकटयति नयद्वन्द्वतो द्विप्रकारम् । For Private and Personal Use Only 67 1. साध्यस्यार्थस्य सिद्ध्यै धुता दितिः खण्डनं यत्र. 2. मन्दं आरं अरिसमूहो येषाम्. 3. नीरं पानीयं तस्यागमः प्राप्तिस्तेनानाः प्राणा येषां तैः भिक्षुपक्षे तु रागमानाभ्यां रहितैः. 4. उपवनराजीसमाना. 5. संयतास्तपस्विनो बद्धाश्च 6. अमितयो मृतयो मरणान्येव महान्तस्तरङ्गा यत्र. 7. नौरिवाचरति. 8. या वागस्मिञ्जगति एकमेव वस्तु द्विप्रकारं द्विभेदं प्रकटयति प्रतिपादयति । कुतः । नयद्वन्द्वं नययुग्मं द्रव्यास्तिकनयः पर्यायास्तिकनयश्च तस्मात् । एवमित्यनेन प्रकारेण । यन्मृदादिवस्तु द्रव्यादेशनयापेक्षया नित्यं तत्पर्ययादेशत इतरद नित्यम्.
Page #237
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir kaavymaalaa| कुग्राहोग्रग्रहास्यप्रपतिततनुभृत्स्तोममुन्मोचयन्ती चेतोभूप्रच्युतिं वः सुमतियतिपुरोगस्य सा वाग्विधेयात् ॥ 7 ॥ निर्दोषा सन्निशीथाप्यवितथरचना संत्यहीनापि नित्यं सद्गुप्तिर्मोक्षदापि श्रुतयममहिमाप्युन्नतासत्कृतान्ता । द्विष्टार्था सार्थकापि स्खलितपरमताप्युन्नतासत्तमाया मारोप्यात्सा पदव्यां प्रशमिपरिवृढब्राहयलं वोऽविलम्बम् ॥ 8 ॥ सत्या सत्यानताङ्गे तनुमति भविका सर्वदा सर्वदाग स्तानेऽस्तानेकशर्मण्यपि विनिपतिते स्तूयमानायमाना । नाशं नाशङ्कितार्था भवतु कविशतैः पूरिताशारिताशा गौर्वा गौमिपङ्के मुनिपलपनभूर्वः सैदावासदावा ॥ 9 ॥ वाचो वोऽर्चामचिन्त्याचलचरणरुचेश्यूचुरन्मा चिराया त्युच्चैस्ताश्चोरयन्त्यो रुचिमतिशुचयो नीचवाक्तारकाणाम् । याश्चण्डाश्चण्डव!रुच इव निचितं चित्तंभूध्वान्तचित्या सच्चेतोम्भोजचक्रं प्रचुररुचिचितं कुर्वते चित्रचाराः ॥ 10 ॥ श्रोतृवृन्दारकादीन्प्रणिहितकरणानादराद्देशनायां ___ संसद्यासाद्य सद्यः 'परिणमति वचोऽहन्मुखान्निर्गतं सत् । तेषां भाषाविशेषैविर्षमिव विषदाद्भविभागान्विभिन्ना न्खैः स्वैर्वर्णैः सुवर्ण यदनुगुणयतात्स्वश्रुतौ तन्मनो वः ॥ 11 ॥ . या वारिक्षीरयो; प्रकृतिपुरुषयोः श्लिष्टयोस्त्रोटयन्ती ___संबन्धं निर्विबन्धं ललितपदगती रामरामेव रम्या । सा वः शुक्लाभदेहा दहतु महदपि क्षुद्रपक्षद्रुमाणां वृन्दं वृन्दारकादीश्वरसभसरसीभूषणा वाग्जिनस्य ॥ 12 ॥ 1. निशीथो ग्रन्थविशेषः. 2. सती शोभना अहीना च. 3. असन्नविद्यमानः कृतान्तो यमो यस्याम् ; अन्यत्र सत्कृतान्ता शोभनसिद्धान्ता. 4. द्विष्टोऽर्थो द्रव्यादिर्यया. 5. सर्व ददातीति सर्वदा. 6. पापविस्तारे. 7. वामपङ्के मिथ्यादृष्टिरूपकर्दमे नाशमयमाना ग. च्छन्ती. 8. अरितां शत्रुतां श्यति सा. 9. सदावासो मोक्षस्तं ददति ते ज्ञानादयस्तानवति सा. 10. मदनान्धकारसमूहेन. 11. पर्यायान्तरमनुभवति. 12. जलमिव. 13. जलदात्. 14. कर्मजीवयोः. 15. manoharavaniteva. For Private and Personal Use Only
Page #238
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir jinazatakam / गृभुत्वात्तत्त्वगन्धाधिगमविषयतः संपतद्भिः समुद्भिः सद्भिः सद्भिद्विरेफैरिव मधुररवैश्चारुपक्षैः सुदक्षैः । . यत्प्राप्य प्राप्यते शं स्वरिनकरिमदाम्भोवदाप्तं वचो व स्तत्क्लेशाश्लेषशोषोपशमकृतिविधि प्रत्यलंभूष्णु भूयात् ॥ 13 ॥ 'नानावणैर्विचित्रा रुचिरगुणशतैः कल्पितानल्पशोभा शुद्धाधिक्यान्महार्घा हृदि मुदमधिकं संदधाना ग्रहीतुः । शाटं वः सत्पटीवोत्कटकटुकफलाकार्यशीतस्य gauH__ संपर्कात्कुर्वती श्रीसुखमतितनुतात्सा जितोत्सेकमूर्तेः ॥ 14 ॥ प्रोत्खातासंख्यदुःखाखिलजनसुखकृत्खण्डिताखण्डखेदं खड्गामा मूर्खमुख्यप्रखलमुखरताशाखिशाखा विलेखे । ख्याता वाग्लेखसंख्याप्रमुखशतमखाभ्यर्चिता खण्डशो वः ___ संख्यं प्रेङ्क्षन्मनोभूविशिखमुखभिदः खण्डयत्वस्खलन्ती ॥ 15 ॥ वर्णैः पूर्णाप्यवर्णा कुजनपरिचिताप्याप्तलोकैविनता __ साराप्युच्चैरसारा 'रैतिसुखकृदपि प्रास्तकंदर्पदर्पा । या सन्निष्ठाप्यनिष्ठा प्रविदितजगतो भीरतीनां रतीनां सा युष्माकं निमित्तं त्वरितमुपदधात्वित्यनेकप्रकारा ॥ 16 ॥ भद्रा द्रोणी समुद्रे द्रविणवरनिधिग्र्धनायेऽपिधानः ___ स्वापस्त्वानूपपातापदि परिपततां कूवरी दुर्गमार्गे । युद्धे साध्वायुधश्रीः शशिसमयशसां योनिरोर्यार्यगीर्या सा युष्माकं महाधिप्रधनविधुरताध्वस्तयेऽस्तु प्रशस्ता ॥ 17 ॥ 1. इन्द्रगजदानोदकवत्. 2 आप्तो जिनस्तस्येदमाप्तम्. 3. समर्थम्. 4. नाशम्. 5. उत्कटकटुकं फल यस्य तादृशं यदकार्य दुष्कर्म तदेव शीतं तस्य. 6. जितगर्वा मूर्तिर्यस्य । शान्ताकृतरित्यर्थः. 7. छेदने. 8. मोहरूपं प्रेम. 9. जिनस्य. 10. शुक्लादिवर्णरहिता. 11. भूमिस्थलोकैः. 12. अभिष्टुता. 13. सारो गमनं तद्रहिता । स्थिरेत्यर्थः. 14. रतिसुखं कृन्ततीति विरोधपरिहारः. 15. सनिष्पत्ति शरहिता च. 16. भारती वाणी ईनां लक्ष्मीणां रतीनां च निमित्तं त्वरितमुपदधातु. 17. नौका. 18. धनाभिलाषेऽपिधानो मुद्रणरहितो द्रवणवरनिधिः. 19. निर्जलदेशगमनापदि स्वापः शोभनजलम्. 20. रथः. 21. आर्याणां तपस्विनामयः स्वामी jinastasya gI:. For Private and Personal Use Only
Page #239
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra 0 www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir काव्यमाला । भूमानं विभ्रतोऽपि प्रकटयति झटित्योजसा स्वेन हानि पतङ्गप्रभृतितनुमतोऽवन्त्यनित्यत्वशून्या । स्नेहस्योच्चैः यान्यादृक्षेव साक्षात्कृतनयनपथातीतवस्तुस्वरूपा दैपी वर्तिः कुवृत्तीरपहरतुतरामर्हतां वागसौ वः ॥ 18 ॥ ज्योतिर्मेंत्रं न यत्र प्रविचरति रुचिर्नैन्दवी न प्रकाश्यं यद्भासां चित्रभानोरनणुमणिरुचां गोचरे यच्च नैव । वस्तु प्रत्यक्षयन्ती तदपि मुदमितैः प्राप्तरूपैर्नुता या साहद्वारत्यरत्या वियुततनुलतान्वः क्रियादक्रमेण ॥ 19 ॥ सालंकारां करोति श्रुतिमति विशेदन्यायरत्नोद्भरश्रि श्रीमद्भिर्धार्यमाणं गतमतिविभवैर्दुर्लभं भास्वराङ्गम् । सद्वृत्तोदात्तरूपं व्युपरत विकृतेर्यत्तुलां कुण्डलस्य क्षिप्रं विभ्रक्रियाद्वो वचनमुपचितिं चिन्तितानां तदर्च्यम् ॥20॥ नाश्रेयांसि श्रितानां न भयतरलता श्रूयते श्राद्धदेवा दश्रीणां नाश्रयोऽश्रु स्रुतिरपि न नवा विस्त्रैसा न श्रमो वः । नाविश्रम्भश्रुतिर्न श्रवणकटुवचो यत्र तत्स्थानमीयुः श्रुत्वा यां श्रीजिनस्याश्रियमभिभवता गौरसौ स्राक् श्रुतीष्टा ॥ 21 ॥ मिथ्यादृक्पाथसान्तर्भूतगुरुविपदावर्तगर्त गरीयः सर्पत्कंदर्पस प्रचरितकुनयानेकनक्रादिचक्रम् । यत्प्राप्य प्रोत्तरन्ति प्रततमपि भवाम्भोनिधिं साधुबन्धं पीतात्पतायमानं तदैवमपतनाज्जैनचन्द्रं वचो वः ॥ 22 ॥ सोन्मुद्भिर्जन्मवद्भिः शिखिभिरिव समाकर्णिता निर्णयन्ती केशग्रीष्मोष्मशोषं स्वमहिमभवनात्संहरन्ती रजांसि । विस्फूर्जन्नीतिधारानिकरपतनतः प्रावृषा या समाना मीनारेर्माननामाप्यपनुदतु भवत्स्वाशु सा सूनृता वाक् ॥ 23 ॥ 1. पण्डितैः 2. शीघ्रम् । विशदा न्याया नीतय एव रत्नानि 3. जिनस्य 4. यमात्. 5. जरा. 6. रक्षतात्. 7. पापपातात्. 8. अपनयन्ती. 9 स्वकीयमाहात्म्यभावात्. 10. jinasya. For Private and Personal Use Only
Page #240
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir वैराग्यशतकम् । लक्ष्मीर्वा दुग्धसिन्धोर्धरणिधरवराज्जझुकन्येव मान्या __श्यामेशाचन्द्रिकेवाभिनवजलधरादम्भसः श्रीरिवोच्चैः । ध्वान्ताबन्धोरहःश्रीरिव समुदभवद्भारती रेत्यधीन्द्र द्रोग्धुर्या सा निधेयादधरितविबुधाधीशराज्ये पदे वः ॥ 24 ॥ नाक्षेमं क्षुद्रपक्षात्क्षणमपि लभते संभ्रमेणेह बिभ्र___ त्कण्ठे निर्लोट्य शाठ्यं कुदृशमसदृशोद्भासितां भ्रंशयन्तीम् । यां रक्षां वा विवेकी बहुविधविपदा भेदिकां दैन्यशून्या न्युष्मान्मान्याग्रगस्याननवनजशया वागसौ द्राग्विधेयात् ॥ 25 ॥ इति श्रीजम्बूगुरुविरचिते जिनशतके जिनवाग्वर्णनं नाम चतुर्थः परिच्छेदः । समाप्तमिदं जिनशतकम् । श्रीपद्मानन्दकविप्रणीतं वैराग्यशतकम् । त्रैलोक्यं युगपत्कराम्बुजलुठन्मुक्तावदालोकते जन्तूनां निजया गिरा परिणमद्यः सूक्तमाभाषते । स श्रीमान्भगवान्विचित्रविधिभिर्देवासुरैरर्चितो __वीतत्रासविलासहासरभसः पायाजिनानां पतिः ॥ 1 ॥ यैः क्षुण्णाः प्रसरद्विवेकविना कोपादिभूमीभृतो योगाभ्यासपरश्वधेन मथितो यैर्मोहधात्रीरुहः । बद्धः संयमसिद्धमन्त्रविधिना यैः प्रौढकामज्वर___ स्तान्मोक्षकसुखानुषङ्गरसिकान्वन्दामहे योगिनः ॥ 2 ॥ यैस्त्यक्ता किल शाकिनीवदसमप्रेमाञ्चिता प्रेयसी लक्ष्मीः प्राणसमापि पन्नगवधूवत्प्रोज्झिता दूरतः । / . 1. ध्वान्तशत्रो.. 2. रत्यधीन्द्रं कामं द्रोग्धुढेष्टुर्जिनात्. 3. इव. 4. जिनस्य. -5. मुखकमलस्था. 6. कवेरस्य देशकालौ न ज्ञायेते. एकमेव पुस्तकमस्य शतकस्य प्रायः शुद्धं पत्रचतुष्टयात्मकं संवेगिसाधुसत्तमश्रीशान्तिविजयमुनिभिरस्मभ्यं प्रहितं तदाधारे णइतन्मुद्रणं विहितम्. 7. वज्रेण. For Private and Personal Use Only
Page #241
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir kaavymaalaa| मुक्तं चित्रगवाक्षराजिरुचिरं वल्मीकवन्मन्दिरं निःसङ्गत्वविराजिताः क्षितितले नन्दन्तु ते साधवः ॥ 3 ॥ ... यः परवादे मूकः परनारीवक्रवीक्षणेऽप्यन्धः । पङ्गुः परधनहरणे स जयति लोके महापुरुषः ॥ 4 ॥ आक्रोशेन न दूयते न च चटुप्रोक्त्या समानन्द्यते दुर्गन्धेन न बाध्यते न च सदामोदेन संप्रीयते । स्त्रीरूपेण न रज्यते न च मृतश्वानेन विद्वेष्यते माध्यस्थ्येन विराजितो विजयते कोऽप्येष योगीश्वरः ॥ ॥ मित्रे नन्दति नैव नैव पिशुने वैरातुरो जायते ___ भोगे लुभ्यति नैव नैव तपसि क्लेशं समालम्बते । रत्ने रज्यति नैव नैव दृषदि प्रद्वेषमापद्यते _येषां शुद्धहृदां सदैव हृदयं ते योगिनो योगिनः ॥ 6 ॥ सौन्दर्यैकनिधेः कलाकुलविधेआवण्यपाथोनिधेः पीनोत्तुङ्गपयोधरालसगतेः पातालकन्याकृतेः । कान्ताया नवयौवनाञ्चिततनोर्यैरुज्झितः संगमः सम्यांमानसगोचरे चरति किं तेषां हताशः स्मरः ॥ 7 ॥ शृङ्गारामृतसेकशाद्वलरुचिर्वक्रोक्तिपत्रान्विता प्रोद्गच्छत्सुमनोभिषङ्गसुभगा स्त्रीणां कथावल्लरी । यैर्ब्रह्मव्रतपावकेन परितो भस्मावशेषीकृता किं तेषां विषमायुधः प्रकुरुते रोषप्रकर्षेऽपि रे ॥ 8 ॥ आताम्रायतलोचनाभिरनिशं saMtaW संतर्घ्य च क्षिप्तस्तीक्ष्णकटाक्षमार्गणगणो मत्ताङ्गनाभिर्भृशम् । तेषां किं नु विधास्यति प्रशमितप्रद्युम्नलीलात्मनां __ येषां शुद्धविवेकवज्रफलकं पार्थे परिभ्राम्यति ॥ 9 ॥ ___ अग्रे सा गजगामिनी प्रियतमा पृष्ठेऽपि सा दृश्यते - धात्र्यां सा गगनेऽपि सा किमपरं सर्वत्र सा सर्वदा । / 1. नागकन्यातुल्यायाः. For Private and Personal Use Only
Page #242
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org वैराग्यशतकम् । आसीद्यावदनङ्गसंगतिरसस्तावत्तवेयं स्थितिः संप्रत्यास्यपुरःसरामपि न तां द्रष्टासि कोऽयं लयः ॥ 10 ॥ योगे पीनपयोधराश्चिततनोविच्छेदने बिभ्यतां मानस्यावसरे चटूक्तिविधुरं दीनं मुखं बिभ्रताम् । विश्लेषस्मरवह्निनानुसमयं दन्दह्यमानात्मनां Acharya Shri Kailassagarsuri Gyanmandir भ्रातः सर्वदशासु दुःखगहनं धिक्कामिनां जीवितम् ॥ 11 ॥ मध्ये स्वां कृशतां कुरङ्गकदृशो भूनेत्रयोर्वक्रतां कौटिल्यं चिकुरेषु रागमधरे मान्द्यं गतिप्रक्रमे । काठिन्यं कुचमण्डले तरलतामक्ष्णोर्निरीक्ष्य स्फुटं 10 73 वैराग्यं न भजन्ति मन्दमतयः कामातुरा ही नराः ॥ 12 ॥ पाण्डुत्वं गमितान्कचान्प्रतिहतां तारुण्यपुण्यश्रियं चक्षुः क्षीणवलं कृतं श्रवणयोर्बाधिर्यमुत्पादितम् । स्थानभ्रंशमवापिताश्च जरया दन्तास्थिमांसत्वचः पश्यन्तोऽपि jar3A हहा हृदि सदा ध्यायन्ति तां प्रेयसीम् 13 . अन्यायार्जितवित्तवत्क्वचिदपि भ्रष्टं समस्तै रदै - स्तापक्रान्ततमालपत्रवदभूदङ्गं वलीभङ्गुरम् । केशेषु क्षणचन्द्रवद्धवलिमा व्यक्तं श्रितो यद्यपि स्वैरं धावति मे तथापि हृदयं भोगेषु मुग्धं हहा ॥ 14 ॥ उद्गुणन्ति प्रपञ्चेन योषितो गदां गिरम् । तामामनन्ति प्रेमोक्ति कामग्रहिलचेतसः ॥ 15 ॥ यावद्दुष्टरसक्षयाय नितरां नाहारलौल्यं जितं सिद्धान्तार्थमहौषधेर्निरुपमचूर्णो न जीर्णो हृदि । पीतं ज्ञानलघूदकं न विधिना तावत्स्मरोत्थो ज्वरः शान्ति याति न तात्त्विक हृदय हे शेषैरलं भेषजैः ॥ 16 ॥ शृङ्गारद्रुमनीरदे प्रसृमर क्रीडारसत्रोतसि प्रद्युम्नप्रियवान्धवे चतुरवाङ्मुक्ताफलोदन्वति । For Private and Personal Use Only
Page #243
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir 74 kaavymaalaa| तन्वीनेत्रचकोरपार्वणविधौ सौभाग्यलक्ष्मीनिधौ धन्यः कोऽपि न विक्रियां कलयति प्राप्ते नवे यौवने ॥ 17 ॥ सम्यक्परिहृता येन कामिनी गजगामिनी । किं करिष्यति रुष्टोऽपि तस्य वीरवरः स्मरः ॥ 18 ॥ लज्जेयं प्रलयं प्रयाति झटिति ब्रह्मव्रतं भ्रश्यति ज्ञानं संकुचति स्मरज्वरवशात्पश्यामि यावत्प्रियाम् । यावत्तु स्मृतिमेति नारकगतेः पाकक्रमो भीषण स्तावत्तत्त्वनिरीक्षणात्प्रियतमाप्येषा विषौघायते ॥ 19 ॥ कारुण्येन हता वधव्यसनिता सत्येन दुर्वाच्यता संतोषेण परार्थचौर्यपटुता शीलेन रागान्धता । नैर्ग्रन्थ्येन परिग्रहग्रहिलता यैर्यौवनेऽपि स्फुटं पृथ्वीयं सकलापि तैः सुकृतिभिर्मन्ये पवित्रीकृता ॥ 20 ॥ यत्राजोऽपि(?) विचित्रमञ्जरिभरव्याजेन रोमाञ्चितो दोलारूढविलासिनीविलसितं चैत्रे विलोक्याद्भुतम् । सिद्धान्तोपनिषन्निषण्णमनसां येषां मनः सर्वथा तस्मिन्मन्मथबाधया न मथितं धन्यास्त एव ध्रुवम् ॥ 21 ॥ स्वाध्यायोत्तमगीतिसंगतिजुषः संतोषपुष्पाञ्चिताः सम्यग्ज्ञानविलासमण्डपगताः सध्यानशय्यां श्रिताः । तत्त्वार्थप्रतिबोधदीपकलिकाः क्षान्त्यङ्गनासङ्गिनो निर्वाणैकसुखाभिलाषिमनसो धन्या नयन्ते निशाम् ॥ 22 ॥ किं लोलाक्षि कटाक्षलम्पटतया किं स्तम्भजृम्भादिभिः किं प्रत्यङ्गनिदर्शनोत्सुकतया कि प्रोल्लसच्चाटुभिः । आत्मानं प्रतिबाधसे त्वमधुना व्यर्थ मदर्थ यतः शुद्धध्यानमहारसायनरसे लीनं मदीयं मनः ॥ 23 ॥ सज्ज्ञानमूलशाली दर्शनशाखश्च येन वृत्ततरुः । श्रद्धाजलेन सिक्तो मुक्तिफलं तस्य स ददाति ॥ 24 ॥ For Private and Personal Use Only
Page #244
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir वैराग्यशतकम् । क्रोधाद्युग्रचतुष्कषायचरणो व्यामोहहस्तः सखे रागद्वेषनिशातदीर्घदशनो दुरिमारोद्धुरः । सज्ज्ञानाङ्कुशकौशलेन स महामिथ्यात्वदुष्टद्विपो नीतो येन वशं वशीकृतमिदं तेनैव विश्वत्रयम् ॥ 25 ॥ दृश्यन्ते बहवः कलासु कुशलास्ते च स्फुरत्कीर्तये __ सर्वस्वं वितरन्ति ये तृणमिव क्षुद्रैरपि प्रार्थिताः । धीरास्तेऽपि च ये त्यजन्ति झटिति प्राणान्कृते स्वामिनों द्वित्रास्ते तु नरा मनः समरसं येषां सुहृद्वैरिणोः ॥ 26 ॥ हृदयं सदयं यस्य भाषितं सत्यभूषितम् । कायः परहितोपायः कलिः कुर्वीत तस्य किम् ॥ 27 ॥ नास्त्यसद्भाषितं यस्य नास्ति भङ्गो रणाङ्गनात् । नास्तीति याचके नास्ति तेन रत्नवती क्षितिः ॥ 28 ॥ आनन्दाय न कस्य मन्मथकथा कस्य प्रिया न प्रिया लक्ष्मीः कस्य न वल्लभा मनसि नो कस्याङ्गजः क्रीडति । ताम्बूलं न सुखाय कस्य न मतं कस्यान्नशीतोदकं ___ सर्वाशाद्रुमकर्तनैकपरशुर्मृत्युर्न चेत्स्याज्जनोः ॥ 29 ॥ भार्येयं मधुराकृतिर्मम मम प्रीत्यन्वितोऽयं सुतः स्वर्णस्यैष महानिधिर्मम ममासौ बन्धुरो बान्धवः । रम्यं हर्म्यमिदं ममेत्थमनया व्यामोहितो मायया __ मृत्यु पश्यति नैव दैवहतकः क्रुद्धं पुरश्चारिणम् ॥ 30 ॥ कष्टोपार्जितमत्र वित्तमखिलं छूते मया योजितं विद्या कष्टतरं गुरोरधिगता व्यापारिता कुस्तुतौ । पारम्पर्यसमागता च विनयो वामेक्षणायां कृतः ___ सत्पात्रे किमहं करोमि विवशः कालेऽद्य नेदीयसि ॥ 31 ॥ आत्मा यद्विनियोजितो न विनये नोग्रं तपः प्रापितो न क्षान्त्या समलंकृतः प्रतिकलं सत्येन न प्रीणितः । For Private and Personal Use Only
Page #245
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir kaavymaalaa| तत्त्वं निन्दसि नैव कर्महतकं प्राप्ते कृतान्तक्षणे ऽदैवायैव ददासि जीव नितरां शापं विमूढोऽसि रे ॥ 32 ॥ बालो यौवनसंपदा परिगतः क्षिप्रं क्षितौ लक्ष्यते __वृद्धत्वेन युवा जरापरिणतो व्यक्तं समालोक्यते । सोऽपि क्वापि गतः कृतान्तवशतो न ज्ञायते सर्वथा .. पश्यैतद्यदि कौतुकं किमपरैस्तैरिन्द्रजालैः सखे ॥ 33 ॥ द्वारं दन्तिमदप्रवाहनिवहैर्येषामभूत्पङ्किलं ग्रासाभाववशान्न संचरति यद्रकोऽपि तेषां पुनः (1) / येऽभूवन्विमुखाः स्वकुक्षिभरणे तेषामकस्मादहो यच्च श्रीरिह दृश्यतेऽतिविपुला तत्कर्मलीलायितम् ॥ 34 ॥ नापत्यानि न वित्तानि न सौधानि भ्व्न्त्य्हो। मृत्युना नीयमानस्य पुण्यपापे परं पुरः ॥ 35 ॥ ब्रूतेऽहंकृतिनिग्रहं मृदुतया पश्चात्करिष्याम्यहं प्रोद्यन्मारविकारकन्दकदनं पञ्चेन्द्रियाणां जयात् । व्यामोहप्रसरावरोधनविधि सध्यानतो लीलया _ नो जानाति हरिष्यतीह हतकः कालोऽन्तराले किल ॥ 36 / / बद्धा येन दशाननेन नितरां खट्दैकदेशे जरा द्रोणाद्रिश्च समुद्धृतो हनुमता येन स्वदोलीलया । श्रीरामेण च येन राक्षसपतिस्त्रैलोक्यवीरो हतः सर्वे तेऽपि गताः क्षयं विधिवशात्कान्येषु तद्भोः कथा ॥ 37 ॥ सर्वभक्षी कृतान्तोऽयं सत्यं लोके निग्द्य्ते। रामदेवादयो धीराः सर्वे क्वाप्यन्यथा गताः ॥ 38 ॥ मिथ्यात्वानुचरे विचित्रगतिभिः संचारितस्योद्भटै रत्युग्रभ्रममुद्राहतिवशात्संमूर्छितस्यानिशम् । संसारेऽत्र नियन्त्रितस्य निगडैर्मायामयैश्वोरव न्मुक्तिः स्यान्मम सत्वरं कथमतः सद्वृत्तवित्तं विना ॥ 39 ॥ For Private and Personal Use Only
Page #246
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir वैराग्यशतकम् । दुष्प्रापं मकराकरे करतलाद्रत्नं निमग्नं यथा संसारेऽत्र तथा नरत्वमथ तत्प्राप्तं मया निर्मलम् । भ्रातः पश्य विमूढतां मम हहा नीतं यदेतन्मुधा ___ कामक्रोधकुबोधमत्सरकुधीमायामहामोहतः ॥ 40 ॥ येनेह क्षणभङ्गुरेण वपुषा क्लिन्नेन सर्वात्मना सयापारवियोजितेन परमं निर्वाणमप्याप्यते । प्रीतिस्तेन हहा सखे प्रियतमावक्रेन्दुरागोद्भवा __ क्रीता स्वल्पसुखाय मूढमनसा कोट्या मया काकिणी ॥ 41 ॥ क्रीडाकारि परोपहासवचनं तुष्टयै परव्यंसनं ___ कान्ता काञ्चनसुन्दराङ्गलतिका कान्तैव पृथ्वीतले । भव्यो द्रव्यसमजेने किल महारम्भोद्यमः किं तु रे भेदच्छेदनताडनादिविधिना रौद्रो महारौरवः ॥ 42 ॥ कंदर्पप्रसरप्रशान्तिविधये शीलं न संशीलितं लोभोन्मूलनहेतवे स्वविभवो दत्तो न पात्रे मुदा । व्यामोहोन्मथनाय सद्गुरुगिरां तत्त्वं न चाङ्गीकृतं ___ दुष्प्रापो नृभवोमया हतधिया हा हारितो हारितः ॥ 43 ॥ सौख्यं मित्रकलत्रपुत्रविभवभ्रंशादिभिर्भङ्गुरं कासश्वासभगंदरादिभिरिदं व्याप्तं वपुर्व्याधिभिः । भ्रातस्तूर्णमुपैति संनिधिमसौ कालः करालाननः कष्टं किं करवाण्यहं तदपि यच्चित्तस्य पापे रतिः ॥ 44 ॥ संसारे गहनेऽत्र चित्रगतिषु भ्रान्त्यानया सर्वथा । रे रे जीवन सोऽस्ति कश्चन जगन्मध्ये प्रदेशो ध्रुवम् । . यो नाप्तस्तव भूरिजन्ममरणैस्तत्कि न तेऽद्यापि ही निर्वेदो हृदि विद्यते यदनिशं पापक्रियायां रतिः ॥ 45 ॥ नो स्कन्धेन समुन्नतेन धरसे चारित्रगन्त्र्या धुरं पृष्ठेनोपचितेन नैव वहसे प्रोचैरहिंसाभरम् । For Private and Personal Use Only
Page #247
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir kaavymaalaa| मिथ्या त्वन्निवयं (2) पदाहतिवशागो गाहसे त्वं यत चेतस्तद्गतशङ्क साङ्कवृषवन्निन्धं परिभ्राम्यसि ॥ 46 ॥ प्राप्ते सत्कुलजन्ममानवभवे निर्दोषरत्नोपमे नीरोगादिसमस्तवस्तुनिचये पुण्येन लब्धे सति । नोपात्तं किमपि प्रमादवशतस्तत्त्वं त्वया मुक्तये रे जीवात्र ततोऽतिदुःखविषमे संसारचक्रे भ्रमः ॥ 47 ॥ क्रोधो न्यकृतिभाजनं न विहतो नीतो न मानः क्षयं माया नैव हता हताश नितरां लोभो न संक्षोभितः । रे तीव्रोत्कटकूटचित्तवशग स्वान्त त्वया हारितं हस्ताप्तं फलमाशु मानवभवश्रीकल्पवृक्षोद्भवम् ॥ 48 ॥ बाल्ये मोहमहान्धकारगहने मग्नेन मूढात्मना तारुण्ये तरुणीसमाहृतहृदा भोगैकसंगेच्छुना । वृद्धत्वेऽपि जराभिभूतकरणग्रामेण निःशक्तिना ___ मानुष्यं किल दैवतः कथमपि प्राप्तं हतं हा मया ॥ 49 ॥ यस्मै त्वं लघु लङ्घसे जलनिधिं दुष्टाटवी गाहसे __ मित्रं वञ्चयसे विलुम्पसि निजं वाक्यक्रमं मुञ्चसि । तद्वित्तं यदि दृश्यते स्थिरतया कस्यापि पृथ्वीतले रे रे चञ्चलचित्त वित्तहतक व्यावर्ततां (2) मे तदा ॥ 10 ॥ अज्ञानाद्रितटे क्वचित्क्वचिदपि प्रद्युम्नगर्तान्तरे __ मायागुल्मतले क्वचित्क्वचिदहो निन्दानदीसंकटे । मोहव्याघ्रभयातुरं हरिणवत्संसारघोराटवी___ मध्ये धावति पश्य सत्वरतरं कष्टं मदीयं मनः ॥ 11 ॥ सच्चारित्रपवित्रदारुरचितं शीलध्वजालंकृतं गुर्वाज्ञागुणगुम्फनादृढतरं सद्बोधपोतं श्रितः । मोहग्राहभयंकरं तर महासंसारवारांनिधि यावन्न प्रतिभिद्यते स्तनतटाघातैः कुरङ्गीदृशाम् ॥ 12 ॥ For Private and Personal Use Only
Page #248
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir वैराग्यशतकम् । किं भस्मप्रतिलेपनेन वपुषो धूमस्य पानेन किं .. ___वस्त्रत्यागजुगुप्सया किमनया किं वा त्रिदण्डाप्यहो । किं स्कन्धेन नतेन कम्बलभराज्जापस्य किं मालया ___ वामाक्षीमभिधावमानमनिशं चेतो न चेद्रक्षितम् ॥ 13 ॥ रोळू बालमृणालतन्तुभिरसौ मत्तेभमुज्जृम्भते भेत्तुं वज्रमणीशिरीषकुसुमप्रान्तेन संनयति । माधुर्य मधुबिन्दुना रचयितुं क्षाराम्बुधेरीहते नेतुं वाञ्छति यः सतां पथि खलान्सूक्तैः सुधास्य्न्दिभिः॥14॥ मुक्त्वा दुर्मतिमेदिनी गुरुगिरा संशील्य शीलाचलं बद्धा क्रोधपयोनिधिं कुटिलतालङ्कां क्षपित्वा क्षणात् । नित्वा मोहदशाननं निधनतामाराध्य वीरव्रतं श्रीमद्राम इव द्युमुक्तिवनितायुक्तो भविष्याम्यहम् ॥ 55 ॥ आहारैर्मधुरैर्मनोहरतरैहीरैर्विहारैर्वरैः केयूरैर्मणिरत्नचारुशिखरैर्दारैरुदारैश्च किम् । प्राणान्पद्मदलानवारितरलाञात्वा जवाज्जीव रे दानं देहि विधेहि शीलतपसी निर्वेदमास्वादय ॥ 16 ॥ ज्ञात्वा बुबुदभङ्गुरं धनमिदं दीपप्रकम्पं vapu___ स्तारुण्यं तरलेक्षणाक्षितरलं विद्युच्चलं दोबलम् । रे रे जीव गुरुप्रसादवशतः किंचिद्विधेहि द्रुतं दानध्यानतपोविधानविषयं पुण्यं पवित्रोचितम् ॥ 17 ॥ श्रीखण्डपादपेनेव कृतं खं जन्म निष्फलम् । जिह्मगानां द्विजिह्वानां संबन्धमनुरुन्धता ॥ 18 ॥ किं तर्केण वितर्कितेन शतशो ज्ञातेन किं छन्दसा किं पीतेन सुधारसेन बहुधा स्वाध्यायपाठेन किम् । अभ्यस्तेन च लक्षणेन किमहो ध्यानं न चेत्सर्वथा लोकालोकविलोकनैककुशलज्ञाने हृदि ब्रह्मणः ॥ 59 ॥ For Private and Personal Use Only
Page #249
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra 80 www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir काव्यमाला । मां बाल्यादपि निर्निमित्तनिबिडप्रोद्भूतसख्यश्रियं दम्भारम्भ विहाय सत्वरतरं दूरान्तरं गम्यताम् । पश्योन्मीलति मेऽधुना शुभवशाज्ञानोष्णरश्मिप्रभा प्रालेयोत्करवद्भवन्त (द्धतं त) मनया द्रक्ष्याम्यहं त्वां कथम् ॥ 60 ॥ कारुण्यान्न सुधारसोऽस्ति हृदय द्रोहान्न हालाहलं वृत्तादस्ति न कल्पपादप इह क्रोधान्न दावानलः । संतोषादपरोऽस्ति न प्रियसुहृलोभान्न चान्यो रिपु युक्तायुक्तमिदं मया निगदितं यद्रोचते तत्त्यज ॥ 61 ॥ औचित्यांशुकशालिनीं हृदय हे शीलाङ्गरागोज्ज्वलां श्रद्धाध्यानविवेकमण्डनवतीं कारुण्यहाराङ्किताम् । सद्बोधाञ्जनरञ्जिनीं परिलसच्चारित्रपत्राङ्कुरां निर्वाणं यदि वाञ्छसीह परमक्षान्तिप्रियां तद्भज ॥ 62 ॥ यत्रार्तिर्न मतिभ्रमो न न रतिः ख्यातिर्न नैवोन्नति .... न वधो ध्यानं न नाध्येषणा । र्न व्याधिर्न धनं नो दास्यं न विलास वदनं हास्यं च लास्यं च नो तत्सांसारिकपुण्यपापरहितं ध्येयं पदं धीधनाः ॥ 63 ॥ " तावद्भानुकराः प्रकाशनपरा यक्षेश्वरोऽप्यर्थवासंपूर्णेन्दुमुखीप्रिया प्रिय महीमाधुर्यहृद्या च .... / ॥ 64 ॥ हृदये । 65 ॥ मन्त्ररहस्योद्वारी मन्त्रीव स दूरतस्त्याज्यः ॥ धर्मोऽयं निहतः प्रमादवशतः प्राप्तेऽपि मानुष्यके कार्पण्येन विडम्बितौ सति धने यैरर्थकामावपि । For Private and Personal Use Only अत्यन्तं चलचित्तनिग्रहपरैरप्याप्यते वा न वा मोक्षः शाश्वतिकः प्रसादसदनं तेषां दवीयान्पुनः ॥ 66 ॥
Page #250
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir वैराग्यशतकम् । आकाशेऽपि चिराय तिष्ठति] शिला मन्त्रेण तन्त्रेण वा. बाहुभ्यामपि तीर्यते जलनिधिर्वेधाः प्रसन्नो यदा । दृश्यन्ते ग्रहयोगतः सुरपथे प्राढेऽपि ताराः स्फुटं हिंसायां पुनराविरस्ति नियतं गन्धोऽपि न श्रेयसः ॥ 67 ॥ निशानां च दिनानां च यथा ज्योतिर्विभूषणम् । सतीनां च यतीनां च तथा शीलमखण्डितम् ॥ 68 ॥ मायया राजते वेश्या शीलेन कुलबालिका । न्यायेन मेदिनीनाथः सदाचारतया यतिः ॥ 69 ॥ यावयाधिविवाधया विधुरतामङ्गं न संसेवते यावच्चेन्द्रियपाटवं न हरति क्रूरा जरा राक्षसी । तावन्निष्कलनिश्चलामलपदं कर्मक्षयायाधुना ध्येयं ध्यानविचक्षणैः स्फुटतरं हृत्पद्मसद्मोदरे ॥ 70 ॥ .. अज्ञानावृतचेतसो मम महाव्यामूढतां ........ __ कृत्वा धर्मधनं हृतं यदनिशं वाराणसीधूर्तवत् । युक्तं तद्विहितं स्वयेदमपि ते युक्तं भवेद्धि द्रुतं ___ मां पुण्याप्तगुरुप्रसादमधुना संत्यज्य निर्गच्छ रे ॥ 71 ॥ तन्नो नागपतेर्भुजंगवनिताभोगोपचारैः परै___ स्तन्नो श्रीसविलाससंगमशतैः सारैर्मुरारेः किल । तन्नो वज्रधरस्य देववनिताक्रीडारसैनिभरै यसौख्यं बत वीतकाममनसां तत्त्वार्थतो योगिनाम् ॥ 72 ॥ मध्यक्षामतया योषित्तपः क्षामतया यतिः । मुखक्षामतया चाश्वो राजते न तु भूषणैः ॥ 73 ॥ तन्व्या श्रोत्ररसा[यनेन वचसा] सप्रेम संभाषितः सर्पत्कोपविपाकपाटलरुचा संवीक्षितश्चक्षुषा । सद्योगान्न तिलाग्रमात्रमपि यः संक्षोभितुं शक्यते रागद्वेषविवर्जितो विजयते कोऽप्येष योगीश्वरः ॥ 74 ॥ 11 For Private and Personal Use Only
Page #251
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra 82 www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir काव्यमाला । आताम्रायतलोचनातुरमिदं न्यक्कारवाङ्गिन्दितं बद्धभ्रूकुटिभालभीममधरप्रस्पन्ददुर्दर्शनम् । व्यालोलालकसंकुलं कृशतनोः कोपेऽपि कान्तं मुखं पश्यन्ति स्मरविह्वलीकृतहृदो ही कामिनां मूढता ॥ 79 ॥ कौशल्यं प्रविलीयते विकलता सर्वाङ्गमालिप्यते ज्ञानश्रीः प्रलयं प्रयाति कुमतिः प्रागल्भ्यमभ्यस्यति । धर्मोऽपि प्रपलायते कलयति स्थेमानमंहः परं यस्माच्छोकवशात्कथं स विदुषां संसेवितुं युज्यते ॥ 76 ॥ क्व कफात मुखं नार्याः क पीयूषनिधिः शशी । आमनन्ति तयोरैक्यं कामिनो मन्दबुद्धयः ॥ 77 ॥ पाशे कुरङ्गनिवहो न पतत्यविद्वान्दाहात्मतामकलयञ्शलभः प्रदीपे । जानन्नहं पुनरमून्करिकर्णलोला भोगांस्त्यजामि न तथापि क एष मोहः ॥ 78 ॥ ज्ञानमेव परं मित्रं काम एव परः परः । अहिंसैव परो धर्मो योषिदेव परा जरा ॥ 79 ॥ धिक्कंदर्प जगत्रयीविजयिनो दो H स्थामविस्फूर्जितं विद्वान्कः किल तावकीनमधुना व्यालोकतामाननम् । दृष्ट्वा यौवनमित्र भवान्सर्पज्जराराक्षसी .." वक्रान्तः पतितं विमुञ्चति न यः कोदण्डकेलिक्रमम् ॥ 80 ॥ तृष्णावारितरङ्गभङ्गविलसत्कौटिल्यवल्लीरुह स्तिर्यक्प्रेक्षितवाक्प्रपञ्चकबरीपाशभ्रुवः पल्लवाः । यस्यां मान्ति न तुच्छके हृदि ततः स्थानं बहिः कुर्वते कस्ताश्चञ्चलचक्षुषः कुशलधीः संसेवितुं वाञ्छति ॥ 81 ॥ रे रे मोहहताश तावकमिदं धिक्पौरुषोज्जृम्भितं विस्रब्धं भवसागरे किल भवान्संयम्य मां क्षिप्तवान् । For Private and Personal Use Only
Page #252
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir वैराग्यशतकम् । संप्रत्याप्तगुरूपदेशफलकः पारं प्रयातोऽस्म्यहं __शौटीर्य तव विद्यते यदधुना दोष्णोस्तदा दर्शय ॥ 82 ॥ रे कंदर्प किमाततज्यमधुना धत्से धनुस्त्वं मुधा किं भ्रूलास्यकलासु पक्ष्मलदृशः प्रागल्भ्यमभ्यस्यथ । वैराग्याम्बुजिनीप्रबोधनपटुः प्रध्वस्तदोषाकरः खेलत्येष विवेकचण्डकिरणः कस्त्वादृशामुत्सवः ॥ 83 ॥ अन्यं प्रियालापपथं नयन्ते किंचित्कटाक्षरपरं स्पृशन्ति । अन्यं हृदा कंचन मन्त्रयन्ते धिग्योषितां चञ्चलचित्तवृत्तिम् ॥ 84 ॥ याच्ञायै वचनक्रमं रचयतः पादौ परिभ्रान्तये नेत्रे रोषकषायितानि वदनान्यालोकितुं स्वामिनाम् । धातश्चेन्न दयालुता तव हृदि स्थानं बबन्ध क्षणं तत्कि हन्त परिश्रमोऽपि निकटीभूयं(?) न संपन्नवान् ॥ 8 ॥ रक्षाकृते धनलवस्य विमूढचेता लो[भाजनः] किमपि संतनुते प्रयत्नम् । तल्लक्षकोटिभिरनाप्यमपीदमायुः कालो निकृन्तति न तन्ननु शङ्कतेऽपि ॥ 86 ॥ बन्धो क्रोध विधेहि किंचिदपरं स्वस्याधिवासास्पदं भ्रातर्मान भवानपि प्रचलतु त्वं देवि माये ब्रज । हंहो लोभ सखे यथाभिलषितं गच्छ द्रुतं वश्यतां ___ नीतः शान्तरसस्य संप्रति लसद्वाचा गुरूणामहम् ॥ 87 ॥ मनो न वैराग्यतरङ्गितं चेद्वथा तदा दानतपःप्रयासः । लावण्यमङ्गे यदि नाङ्गनानां मुधा तदा विभ्रमवल्गितानि ॥ 88 ॥ विश्वाः कलाः परिचिता यदि तास्ततः किं ___ तप्तं तपो यदि तदुग्रतरं ततः किम् । कीर्तिः कलङ्कविकला यदि सा ततः कि मन्तर्विवेककलिका यदि नोल्ललास ॥ 89 ॥ For Private and Personal Use Only
Page #253
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra 84 www.kobatirth.org काव्यमाला । स्फूर्जलोभकरालवक्रकुहरो हुंकारगुजारवः कामक्रोधविलोललोचनयुगो मायानखश्रेणिभाक् । स्वैरं यत्र सम्भ्रमीति सततं मोहाह्वयः केसरी तां संसारमहाटवीं प्रतिवसन्को नाम जन्तुः सुखी ॥ 90 ॥ एकः स वैवस्वत एव देवः शौटीर्यशाली च महाव्रती च । पशौ च गीर्वाणपतौ च यस्या विभिन्नमुद्रस्य दृशः पतन्ति ॥ 91 ॥ एतानि तानि मदनज्वलनेन्धनानि दूरीकुरुष्व मयि वऋविलोकितानि । उन्मीलति स्म ललिताङ्गयधुना स एव मन्मान से शुचिविवेककलाविलासः ॥ 92 ॥ प्रत्यक्षो नरकः स एप वसुधापीठे परायत्तते त्येवं पूत्कुरुते जनः प्रतिकलं सर्वोऽपि विद्वानिह । तन्नारी (?) वशवर्तिनोऽपि विषयान्कण्डूतिकल्पानयं रोमाञ्चाङ्कुरचर्विताङ्गलतिकः किं नाम नैवोज्झति ॥ 93 ॥ ता एवैताः कुवलयदृशः सैष कालो वसन्त स्ता एवान्तः शुचिवनभुवस्ते वयं ते वयस्याः । किं तद्भूतः स खलु हृदये तत्त्वदीपप्रकाशो येनेदानीं इसति हृदयं यौवनोन्मादलीलाः ॥ 94 ॥ को देवो वीततमाः कः सुगुरुः शुद्धमार्गसंभाषी । किं परमं विज्ञानं स्वकीयगुणदोषविज्ञानम् ॥ 99 ॥ यत्कारुण्यहिरण्यजं न न च यत्सन्मार्गताम्रोद्भवं नो यत्संयमलोहजन्म न च यत्संतोषमृत्स्नामयम् । यद्योग्यं न तपोविधानदहनज्वालावली तेजसां Acharya Shri Kailassagarsuri Gyanmandir siddhi याति कथं नृधान्यनिकरस्तस्मिन्कुपात्रे श्रितः ॥ 96 ॥ हे मोहाहत जीव हुं श्रृणु वचः श्रद्धास्ति चेत्कथ्यतां प्राप्तं किंचन सत्फलं भवमहाटव्यां त्वया भ्राम्यता । For Private and Personal Use Only
Page #254
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir वैराग्यशतकम् । भ्रातर्नैव तथाविधं किमपि तन्निर्वाणदं तर्हि किं ___ शून्यं पश्यसि पङ्गुवन्ननु गतं नोपक्रमे तिष्ठति ॥ 97 ॥ शौक्लये हंसबकोटयोः सति समे यद्वद्गतावन्तरं ___ कार्ये कोकिलकाकयोः किल यथा भेदो भृशं भाषिते । पैत्ये हेमहरिद्रयोरपि यथा मूल्ये विभिन्नार्घता मानुप्ये सदृशे तथार्यखलयोदूर विभेदो गुणैः ॥ 98 ॥ त्वदृष्टिपातनिहताः खलु तेऽन्य एव धैर्यव्रतं सुतनु ये परिमार्जयन्ति । अन्ये त्वमी शुचिविवेकपवित्रचित्ता___ स्तत्कि विडम्बयसि मन्मथविभ्रमैः स्वम् ॥ 99 ॥ संपत्स्यते मम कदाचन तद्दिनं किं सद्ध्यामरूढमनसः सततं भवेयुः । आनन्दबिन्दुविशदानि सुधामयानि यत्रेक्षितानि मयि मुक्तिमृगेक्षणायाः ॥ 100 ॥ ललितं सत्यसंयुक्तं सुव्यक्तं सततं मितम् । ये वदन्ति सदा तेषां स्वयं सिद्धैव भारती ॥ 101 ॥ सिक्तः श्रीजिनवल्लभस्य सुगुरोः शान्तोपदेशामृतैः __ श्रीमन्नागपुरे चकार सदनं श्रीनेमिनाथस्य यः । श्रेष्ठी श्रीधनदेव इत्यभिधया ख्यातश्च तस्याङ्गजः __पद्मानन्दशतं(इति) व्यधत्त सुधियामानन्दसंपत्तये ॥ 102 ॥ संपूर्णेन्दुमुखीमुखे न च न च श्वेतांशुबिम्बोदये श्रीखण्डद्रवलेपने न च न च द्राक्षारसास्वादने । आनन्दः स सखे न च क्वचिदसौ किं भूरिभिर्भाषितैः पद्मानन्दशते श्रुते किल मया यः स्वादितः खेच्छ्या॥103॥ इति श्रीपद्मानन्दप्रणीतं वैराग्यशतकम् । For Private and Personal Use Only
Page #255
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir 86 काव्यमाला । श्रीजिनप्रभसूरिविरचितः सिण्द्धान्ताग्म्स्त्व्ः। साव्चूरिः। ध्यायन्ति श्रीविशेषाय गतावेशा लयेन यम् । स्तुतिद्वारा जयश्रीदः श्रीवीरगुरुगो रवः । / पुरा श्रीजिनप्रभसूरिभिः प्रतिदिनं नवस्तवनिर्माणपुरःसरं निरवद्याहारग्रहणाभिग्रहवद्भिः प्रत्यक्षपद्मावतीदेवीवचसामभ्युदयिनं श्रीतपागच्छं विभाव्य भगवतां श्रीसोमतिलकसूरीणां स्वशैक्षशिष्यादिपठनविलोकनाद्यर्थ यमकश्शेषचित्रच्छन्दोविशेषादिनवनवभङ्गीसुभगाः सप्तशतीमिताः स्तवा उपदीकृता निजनामाङ्किताः । तेष्वयं सर्वसिद्धान्तस्तवो बहूपयोगित्वाद्विवियते नत्वा गुरुभ्यः श्रुतदेवतायै सुधर्मणे च श्रुतभक्तिनुन्नः । निरुद्धनानावृजिनागमानां जिनागमानां स्तवनं तनोमि ॥ 1 ॥ गुरुभ्यः श्रुतदेवतायै सरस्वत्यै सुधर्मणे च पञ्चमगणधराय नत्वा । त्रिषु न्तिक्रिया। 'अभिप्रेयत्वाच्चतुर्थी' इति सूत्रेण संप्रदानाच्चतुर्थी । श्रुतभक्तिप्रेरितोऽहं निरुद्धा रुद्धा नाना अविरतिकषायादिभिर्बहुविधानां वृजिनानां पापानामागमाः प्रसरणानि यैस्तेषां जिनागमानां श्रीवीरसिद्धान्तानां स्तवनं तनोमि करोमि । / सामायिकादिकषडध्ययनस्वरूप.. मावश्यकं शिवरमावदनात्मदर्शम् । नियुक्तिभाप्यवरचूर्णिविचित्रवृत्ति स्पष्टीकृतार्थनिवहं हृदये वहामि ॥ 2 ॥ अवश्यकरणादावश्यकम् । सामायिकादिकानि सामायिक-चतुविशतिस्तव-वन्दनकप्रतिक्रमण-कायोत्सर्ग-प्रत्याख्यानरूपाणि यानि षडध्ययनानि तत्स्वरूपम् । शिवरमाया (मोक्षलक्ष्म्याः ) वदनात्मदर्श दर्पणतुल्यम् । पुनः किंविशिष्टम् । नियुक्तिः श्रीभद्रबाहु. कृता एकत्रिंशच्छतप्रमाणा । भाष्यं सूत्रार्थप्रपञ्चनम् । वरावचूर्णिरष्टादशसहस्रप्रमाणा पूर्वर्षिविहिता । विचित्रवृत्तिरनुगतार्थकथनं द्वाविंशतिसहस्रप्रमाणम् । एताभिः स्पष्टीकृतोऽर्थनिवहो यस्य तथाविधं हृदये वहामि स्मरामि ॥ युक्तिमुक्तास्वातिनीरं प्रमेयोमिमहोदधिम् । विशेषावश्यक स्तौमि महाभाष्यापराद्वयम् ॥ 3 ॥ 1. स्तोत्रस्यास्यैकमेवाष्टपत्रात्मकं सटीकं पुस्तकं संवेगिसाधुवरश्रीशान्तिविजयमुनीनां सकाशादधिगतम्. तच्च नातिशुद्धं शतवर्षप्राचीनमिवानुमीयते. तदाधारेणैतन्मुद्रणं vihitamasti. For Private and Personal Use Only
Page #256
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir सिद्धान्तागमस्तवः । युक्तय एव मुक्ता मौक्तिकानि तासां निष्पादकत्वात्स्वातिनीरम् । प्रमेयाः पदार्थास्त एवोर्मयः कल्लोलास्तेषां महोदधिम् । महाभाष्यमित्यपर आयो यस्य तद्विशेषावश्यक स्तौमि ॥ दशवकालिकं मेरुमिव रोचिष्णुचूलिकम् । प्रीतिक्षेत्रं सुमनसां सत्कल्याणमयं स्तुमः ॥ 4 ॥ विकालेनापराह्नरूपेण निवृत्तानि वैकालिकानि दशाध्ययनानि यत्र तत् शय्यभवसू. रिकृतं दशवैकालिकं मेरुमिव रोचिष्णू चूलिके इह खचूलिप: रूपे यत्र । पक्षे च. त्वारिंशद्योजनमाना । सुमनसामुत्तमानां पक्षे देवानां प्रीतिस्थानम् । सत्कल्याणमयं श्रेयोमयं पक्षे सुवर्णमयं स्तुमः ॥ उद्धामुपोद्धातविकल्पकालभेदप्रभेदप्रतिभेदरूपाम् । मिताभिधानाममिताभिधेयां नौम्योपनियुक्तिममोघयुक्तिम् ॥ 5 ॥ उद्धां प्रशस्यां मिताभिधानां स्तोकशब्दाममिताभिधेयां बह्वर्थाममोघयुक्तिं सफलयुक्तिमोघनियुक्तिं नौमि स्तोमि । किंविशिष्टाम् । उपोद्धातः शास्त्रस्यादिस्तस्य विकल्पा द्वाराणि 'उद्देसे निद्देसे निग्गमे' इत्यादीनि पदिशतिः । तत्र विकल्परूपास्तस्य भेदा एकादश नामस्थापनाद्रव्यादयः 'दव्वे अट्ठाहाउ औवक्कमे इत्यादिगाथोक्तास्तेषु षष्ठभेदस्योपक्रमकालस्य प्रभेदौ सामाचार्युपक्रमकाल: यथायुष्कोपक्रमकालश्च । तयोः प्रथमस्य त्रयः प्रतिभेदाः ओघसामाचारी इच्छाकारादिदशविधसामाचारी पदविभागसामाचारी च त्रिषु ओघःसामान्यं संक्षेपाभिधानरूपा सामाचारी तद्रूपा ओघनियुक्तिः श्रीभद्रबाहस्वामिना नवमपूर्वात्ततीयादाचाराभिधवस्तुनो viMzatitamaprAbhRtAniyU~DhA सांप्रतिक. साधूनां हितायास्मिन्काले स्थिरीकृता श्रीआवश्यकनिर्युक्तौ गणधरवादस्याग्रे संप्रति च सुखपाठाय पृथग्ग्रन्थरूपा विहितास्ति ताम् ॥ पिण्डविधिप्रतिपत्तावखण्डपाण्डित्यदानदुर्ललिताम् । ललितपदश्रुतिमिष्टामभिष्टुमः पिण्डनियुक्तिम् ॥ 6 ॥ पिण्डस्याहारस्य विधिर्दोषरहितत्वेन विशुद्धस्तज्ज्ञाने संपूर्णकौशलवितरणसक्तां ललितानां सुकोमलानां पदानां श्रुतिः श्रवणं तया मिष्टां(मृष्टां) मधुरां पिण्डनियुक्ति वयमभिष्टुमः ॥ प्रवचननाटकनान्दी प्रपञ्चितज्ञानपञ्चकसतत्त्वा । अस्माकममन्दतमं कन्दलयतु नन्दिरानन्दम् ॥ 7 ॥ प्रवचनं जिनमतमेव नाटकं तत्र नान्दी द्वादशतूर्यनिर्घोषः । तन्मूलत्वान्नाटकस्य । प्रपश्चितं प्रकटीकृतं ज्ञानपञ्चकस्य मतिश्रुतावधिमनःपर्ययकेवलज्ञानरूपस्य सतत्त्वं स्वरूपं यया सा नन्दिरस्माकममन्दतमं बहुतरमानन्दं kandalayatu vardhayatu // For Private and Personal Use Only
Page #257
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org 88 काव्यमाला । अनुयोगद्वाराणि द्वाराणीवापुनर्भवपुरस्य । जीयासुः श्रुतसौधाधिरोहसोपानरूपाणि ॥ 8 ॥ तमेव सधं गृहं तदरोहे सोपानरूपाणि अपुनर्भवपुरस्य मोक्षनगरस्य द्वाराणीवानुयोगद्वाराणि जीयासुः ॥ अनवमनवमरससुधाहृदिनों षट्त्रिंशदुत्तराध्यायिनीम् । Acharya Shri Kailassagarsuri Gyanmandir अञ्चामि पञ्चचत्वारिंशतमृषिभाषितानि तथा ॥ 9 ॥ नवमो रम्यो यो नवमो रसः शान्ताख्यः स एव सुधामृतं तस्य हृदिनीं नदीं षट्त्रिंशद्यान्युत्तराणि प्रधानान्यध्ययनानि [ यस्यां] तामहमञ्चयामि पूजयामि । तथा पञ्चचत्वारिंशतं श्रीनेमिपार्श्वश्रीवीरतीर्थवतिभिर्नारदादिभिः प्रणीतानध्ययन विशेषान् ॥ उच्चैस्तरोदञ्चितपञ्चचूडमाचारमाचारविचारचारु । महापरिज्ञास्थनभोगविद्यमाद्यं प्रपद्ये गमनं गजेन्द्रम् ॥ 10 ॥ आचारविचारचारु योगानुष्ठानपूर्व यथा स्यादेवम् आचारप्रतिपादकत्वादाचारं नामाद्यमङ्गमहं प्रपद्ये श्रये । किंविशिष्टम् । उच्चैस्तराः शब्दार्थाभ्यामतिशायिन्य उदश्चिताः प्रकटीकृता पञ्च चूडा येन तत् । उक्तशेषानुवादिनोऽधिकारविशेषाश्रूडासंज्ञा: / पुनः किंविशिष्टम् । महापरिज्ञानामाध्यायनं तत्रस्था आकाशगामिनीविद्या तस्य । तत एवोद्धृत्य श्रीवज्रस्वामिना प्रभावना कृता ॥ त्रिषष्टिसंयुक्तशतत्रयीमितप्रवाददर्पाद्विविभेदवादिनीम् । द्वयश्रुतस्कन्धमयं शिवश्रिये कृतस्पृहः सूत्रकृदङ्गमाद्रिये ॥ 11 ॥ श्रुतस्कन्धद्वयरूपं सूत्रकृदङ्गं शिवश्रिये कृतस्पृहोऽहमाद्रिये आश्रयामि । किंविशिष्टम् । त्रिषष्ट्यधिकशतत्रयीमिता ये प्रवादिनः क्रियावादिप्रभृतयस्तेषां दर्पाद्विविभेदे ह्रादिनीं वज्रसमम् ॥ स्थानाङ्गाय दशस्थानस्थापिताखिलवस्तुने । नमामि कामितफलप्रदानसुरशाखिने ॥ 12 ॥ कामितफलप्रदानसुरशाखिने तिष्ठन्ति प्रतिपाद्यजीवादयः पदार्था [येषु ] इति स्थानान्यधिकारविशेषाः । तथाहि - ' तनुइन्दा.. 'कम्म बन्धन्ति' इत्यादयः । एवमेतेषु दशस्थानेषु स्थापितान्यखिलवस्तूनि यत्र तस्मै स्थानाङ्गायाहं नमामि । 'विवक्षातः कारकाणि भवन्ति' इति न्यायात्स्थानाङ्गायेति संप्रदानम् ॥ तत्तत्संख्याविशिष्टार्थप्ररूपणपरायणम् । संस्तुमः समवायाङ्कं समवायैः स्तुतं सताम् ॥ 13 ॥ तास्ता एकादिदशान्ताः संख्यास्ताभिर्विशिष्टा येऽर्थास्तेषां प्ररूपणं कथनं तत्र परायणं तत्परं सतां समवायैः समूहैः स्तुतं समवायाङ्गं वयं स्तुमः ॥ For Private and Personal Use Only
Page #258
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir सिद्धान्ताग्म्स्त्व्ः। या षट्त्रिंशत्सहस्रान्प्रतिविधिसजुषां बिभ्रती प्रश्नवाचां __चत्वारिंशच्छतेषु प्रथयति परितः श्रेणिमुद्देशकानाम् । रङ्गद्भङ्गोत्तरङ्गानयगमगहना दुर्विगाहा विवाह प्रज्ञप्ती पञ्चमाझं जयति भगवती सा विचित्रार्थकोषः ॥ 14 ॥ या प्रतिविधिरुत्तरं तेन सहितानां प्रश्नवाचां षट्त्रिंशत्सहस्रान्बिभ्रती दधती या चत्वारिंशच्छतेष्वधिकारविशेषेषदेशकानां श्रेणि परितः सर्वतः प्रथयति सा विवाहप्रज्ञप्ती नाम्नी पश्चमाङ्ग रङ्गन्तो ये भङ्गा रचनाविशेषास्तैरुत्तरङ्गा उत्कल्लोला तया युक्तयो गमाः सदृशपाठास्तैर्गहना ग्रन्थिला अकुशलैर्विगाहा विचित्रार्थकोषो जयति । भगवतीति पूज्याभिधानम् ॥ कथानकानां यत्रार्धचतस्त्रः कोटयः स्थिताः । सोत्क्षिप्तादिज्ञातहृद्या ज्ञातधर्मकथाः श्रये ॥ 15 ॥ यत्रार्धचतस्रः कथानकानां कोटयः स्थिता सा ज्ञातधर्मकथा नाम षष्ठमङ्गमुत्क्षिप्तादिभितैइदृष्टान्तै<
Page #259
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org kAvyamAlA / Acharya Shri Kailassagarsuri Gyanmandir अङ्गुष्ठादिषु आदिशब्दाद्दीपजलादिष्ववतारोऽवतरणं तेन दिष्टाः कथिता देवता यासां तासामुदात्तवैभवानामुत्कृष्टमहिम्नां विद्यानां भवनं स्थानम् । आश्रवविधिः कर्म पुद्गलानां संवरस्तनिरोधः । निर्णीतं तयोः स्वरूपं यासु ताः प्रश्नव्याकरणदशा दशमाङ्गं नोऽस्माकं शं सुखं दिशतु ॥ 1 ज्ञातैर्मृगापुत्रसुबाहुवादिभिः शासद्विपाकं सुखदुःखकर्मणाम् । द्विः पङ्किसंख्याध्ययनोपशोभितं श्रीमद्विपाक श्रुतमस्तु नः श्रिये ॥ 20 ॥ मृगापुत्रसुत्राहुवादिभिर्दृष्टान्तैः सुखदुःखकर्मणां विपाकं परिणामं शासच्छिक्षयत् । ज्ञापयदित्यर्थः । केषाम् । भव्यजीवानामिति गम्यम् । विंशत्यध्ययनालंकृतं श्रीमद्विपाकश्रुतमेकादशमङ्गं नः श्रियेऽस्तु । सुबाहुवादिभिरित्यत्र 'इवणीदे:' इत्यनेन सूत्रेण परतो वस्वम् । एतान्यप्येकादशान्यङ्गानि श्रीसुधर्मस्वामिना रचितानि । अन्येषां गणभृतां पूर्वनिर्वृतत्वेन सर्वगणधर शिष्याणामेतद्वाच नाग्रहणात् । अत एवादी श्रीसुधर्मा नमस्कृतः ॥ प्रणिधाय यत्प्रवृत्ता शास्त्रान्तरवर्णनातिदेशततिः । नमतोपपातिकं तत्प्रकटयदुपपादवैचित्रीम् ॥ 21 ॥ यत्प्रणिधाय स्मृत्वा शास्त्रान्तरेषु पदार्थवर्णनातिदेशनाततिः श्रेणिः प्रवृत्ताः । अतिदेशोस्न्यत्र विस्तरेण प्ररूपितस्य वस्तुनः संक्षेपेण कथनम् । तदुपपातिकमाचाराङ्गोपाङ्ग देवनारकाणामुपपाद उत्पादस्तस्य वैचित्रीं प्रकटयत् हे विद्वांसः, यूयं नमत । आचाराङ्गस्य शास्त्रपरिज्ञाध्ययनाख्ये द्वे शतके । सूत्रमिदं 'एवमेगे सिनोनायं भवै' इत्यादि । अत्र सूत्रे यदौपपातिकत्वमात्मनो निर्दिष्टं तदत्र प्रपश्यत इत्यर्थः । अङ्गस्योपसमीप उपाङ्गम् ॥ सूर्याभवैभवविभावनहृष्टतीर्थप्रश्नादनन्तरमिनानननिर्गतेन । केशिप्रदेशिचरितेन विराजि राजप्रश्नीयमिद्धमुपपत्तिशतैर्महामि ॥ 22 ॥ सूर्याभदेवस्य वैभवमृद्धिस्तस्य विभावनेनीक्षणेन हृष्टं यत्तीर्थे प्रथमगणधरश्चतुर्विधः संघो वा तस्य प्रश्नात्पृच्छाया अनन्तरमिनस्य श्रीवीरस्याननं मुखं ततो निर्गतेन । केशी गणभृत् प्रदेशी च राजा तयोश्चरितेन विराजि शोभि । उपपत्तिशतैर्युक्तिशतैरिद्धं दीप्तं राजप्रश्नीयं सूत्रकृदुपाङ्गमहं महामि । प्रदेशी केशिना प्रतिबोधितो देवत्वमाप्य श्रीवीरं वन्दितुं समवसृतौ गतः तत्रात्यद्भुतं तस्य तेजो वीक्ष्य श्रीसंघेन प्रश्नः कृतः सर्वेभ्यो देवेभ्यो किमित्ययमुत्कृष्ट iti ॥ For Private and Personal Use Only
Page #260
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir सिद्धान्तागमस्तवः । 91 जीवाजीवनिरूपिद्वेधाप्रतिपत्तिनवककमनीयम् । जीवाभिगमाध्ययनं ध्यायेमासुगमगमगहनम् ॥ 23 ॥ जीवाजीवनिरूपिण्यौ या द्वेधा द्विप्रकाराः प्रतिपत्तयोऽधिकारास्तासां नवकेन रम्यम् । असुगमा विषमा ये गमास्तैर्गहनं जीवाभिगमाध्ययनं स्थानाङ्गोपाङ्गं ध्यायेम । जीवानामुपलक्षणादजीवानामप्यभिगमो ज्ञानं यत्र तत् ॥ षट्त्रिंशता पदैर्जीवाजीवभावविभावनीम् । प्रज्ञापनां पनायामि श्यामार्यस्यामलं यशः ॥ 24 ॥ षट्त्रिंशता पदैरधिकारैर्जीवाजीवभावप्ररूपिकां प्रज्ञापनां समवायाङ्गोपाङ्गं पनायामि स्तौमि । श्यामार्यस्य कालिकाचार्यस्यामलं यशः । तत्र तदधिकारात् ॥ विवृताद्यद्वीपस्थितिजिनजनिमहचक्रिदिग्विजयविधये । भगवति जम्बूद्वीपप्रज्ञप्ते तुभ्यमस्तु नमः ॥ 25 ॥ हे भगवति, जम्बूद्वीपप्रज्ञप्ते, पञ्चमाङ्गोपाङ्ग.........विवृता प्रकटिता आद्यद्वीपस्य स्थितिर्जिनजन्ममहश्चक्रिणो दिग्विजयविधिश्च यया सा । तुभ्यं नमोऽस्तु ॥ प्रणमामि चन्द्रसूर्यप्रज्ञप्ती यमलजातके नव्ये । गुम्फवपुषैव नवरं नातिभिदात्मनापि ययोः ॥ 26 ॥ चन्द्रसूर्यप्रज्ञप्ती चन्द्रसूर्यविचारप्रतिपादके यमलजातके सहजाते नवरं केवलं गुम्फवपुषैव गुम्फेनैव नव्ये भिनग्रन्थरूपे अहं प्रणमामि । ययोरर्थात्मनापि नातिभिदा भेद्ः। अपिशब्दाच्छब्दतोऽपि ॥ कालादिकुमाराणां महाहवारम्भसंभृतैर्दुरितैः । दर्शितनरकातिथ्या निरयावलिका विजेषीरन् ॥ 27 ॥ कालादिदशकुमाराणां चेटककोणिकवरे महाहवारम्भसंभृतैर्महायुद्धारम्भोपार्जितैः पापैर्दर्शितं नरकातिथ्यं नरकभवप्राप्तिआभिस्ता निरयावलिका विजेषीरन्विजयन्ताम् । तत्र कालादिकुमाराणां वर्णनात् ॥ पद्मादयः कल्पवतंसभूयमुपेयिवांसः सुकृतैः शमीशाः । यत्रोदिताः श्रेणिकराजवंश्या उपास्महे कल्पवतंसिकास्ताः ॥ 28 ॥ श्रेणिकराजवंश्याः पद्मादयः शमीशा ऋषयः सुकृतैः कल्पवतंसभूयं देवत्वमुपेयिवांसः प्राप्ता यत्रोदिताः कथितास्ताः कल्पवतंसिका वयमुपास्महे । ............... / / चन्द्रसूर्यबहुपुत्रिकादिभिर्यत्र संयमविराधनाफलम् । भुज्यमानमगृणाद्गणाधिपः पुष्पिकाः शमभिपुष्पयन्तु नः ॥ 29 ॥ For Private and Personal Use Only
Page #261
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org kAvyamAlA | Acharya Shri Kailassagarsuri Gyanmandir 92 yatra संयमविराधनायाः फलं चन्द्रसूर्यौ राजानौ पूर्वभवे गृहीतदीक्षौ बहुपुत्रिकानपत्या पूर्वभवे प्रव्रजिता ..."अगृणाजगाद ताः पुष्पिकाः शं सुखमभिपुष्पयन्तूत्फुल्लयन्तु । यत्र ग्रन्थेऽङ्गिनो ग्रहवासत्यागेन संयमभावपुष्पिता वर्णिता: ( ? ) ॥ श्रीह्रीप्रभृतिदेवीनां चरित्रं यत्र सूत्रितम् । ताः सन्तु मे प्रसादानुकूलिकाः पुष्पचूलिकाः ॥ 30 ॥ श्रीह्रीप्रभृतिदेवीनां चरित्रं परिवारादिस्वरूपं यत्र सूत्रितं कथितं ताः पुष्पचूलिका मे मम प्रसादानुकूलिकाः प्रसादतत्पराः सन्तु ॥ वृष्णीनां निषधादीनां द्वादशानां यशः स्रजः । पुष्णन्तु भक्तिनिष्ठानां दशां वृष्णिदशाः शुभाम् ॥ 31 ॥ निषधादीनां राज्ञां वृष्णीनामन्धक * वृष्णिदशा भक्तिपरायणानां शुभां दशां पुष्णन्तु ॥ नन्यनुद्योगद्वारयोः पूर्व कथनादार्याद्वयेन त्रयोदशप्रकीर्णकानि स्तौतिवन्दे मरणसमाधिं प्रत्याख्याने महातुरोपपदे । संस्तारचन्द्रवेध्यकभक्तपरिज्ञाचतुःशरणम् ॥ 32 ॥ वीरस्तवदेवेन्द्रस्तवगच्छाचारमपि च गणिविद्याम् । द्वीपाधिज्ञ तण्डुलवैतालिकं च नुमः ॥ 33 ॥ अहं वन्दे मरणसमाधिम् । प्रत्याख्याने महा इति आतुर इत्युपपदे ययोस्ते । महाप्रत्याख्यानमातुरप्रत्याख्यानं च । संस्तार- चन्द्रवेध्यक-भक्तपरिज्ञा- चतुःशरणमिति समाहारः । वीरस्तवं-देवेन्द्रस्तवं गच्छाचारं गणिविद्यां द्वीपाब्धिप्रज्ञप्तिं तण्डुलवैतालिकं च वयं नुमः । सर्वेषां नामार्थाः पाक्षिकसूत्रावचूर्णौ सन्ति ॥ शिवाध्वदीपायोद्धातानुद्धतारोपणात्मने । चित्रोत्सर्गापवादाय निशीथाय नमोनमः ॥ 34 ॥ मोक्षमार्गदीपाय उद्घातो गुरुप्रायश्चित्तविशेषः । अनुद्धातस्तु तद्विपरीतः । लघुरि. त्यर्थः । तयोरारोपणमुचितस्थाने प्रयोजनं तदात्मा स्वरूपं यस्य स तस्मै उद्धातानुद्धातारोपणात्मने । चित्रा विविधा उत्सर्गापवादा यत्र । उत्सर्गो मुख्यमार्गः । अपवाद: करणे प्रतिषिद्धसेवा । निशीथमर्धरात्रस्तद्वद्र होभूतं यदध्ययनं तन्निशीथं तस्मै निशीथाचाराङ्गपञ्चमचूडायै नमोनमः ॥ निर्युक्तिभाष्यप्रमुखैर्निबन्धैः सहस्रशाखीकृतवाच्य जातम् । दशा श्रुतस्कन्धमनात्तगन्धं परैः सकल्पव्यवहारमीडे ॥ 35 ॥ निर्युक्तिभाष्यप्रमुखैर्निबन्धैः सहस्रशाखीकृतं विस्तारितं वाच्यजातं यत्र तं दशाध्य For Private and Personal Use Only
Page #262
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir सिद्धान्ताग्म्स्त्व्ः। यनानां श्रुतस्कन्धं दशाश्रुतस्कन्धं परैः परमतिभिरनात्तगन्धम् । कल्पः साध्वाचारस्तत्प्रतिपादको ग्रन्थोऽपि कल्पः । व्यवहारः प्रतीतार्थस्तत्प्रतिपादको ग्रन्थोऽपि व्यवहारः । ताभ्यां सह वर्तते यः स कल्पव्यवहारस्तमीडे स्तुवे ॥ षट्सप्तपङ्क्तिविंशतिषगुणसप्तप्रकारकल्पानाम् । विस्तारयिता कल्पितफलदः स्तात्पञ्चकल्पो नः ॥ 36 ॥ षट् सप्त पतिर्दशा विंशतिः षड्गुणसप्त द्विचत्वारिंशत् एतत्प्रकारा ये कल्पास्तेषां विस्तारयिता पञ्चकल्पो नोऽस्माकं कल्पितफलदो वाञ्छितफलप्रदः स्तात् ॥ लेभे यद्यवहारेणाधुनान्त्येनापि मुख्यता । तं जीतकल्पमाकल्पकल्पं तीर्थश्रियः श्रये ॥ 37 ॥ अन्त्येनापि यद्व्यवहारेण यदाचारेणाधुना मुख्यता लेभे । एतदाधारेणैव प्रायश्चित्तवि. धिप्रवृत्तः । तं जीतकल्पं तीर्थश्रियः शासनरमाया आकल्पकल्पं वेषतुल्यं श्रये । व्यवहाराः पञ्च । आगमः श्रुतमाज्ञा धारणा जीतं चेति सन्ति । ................. / एवं जीतव्यवहारोऽन्त्यः ॥ अञ्चामि पञ्चघ्ननवप्रमाणमाचाम्लसाध्यं कुमतैरवाध्यम् । महानिशीथं महिमौषधीनां निशीथिनीशं शिववीथिभूतम् ॥ 38 ॥ पञ्चन्ननवतिः पश्चचत्वारिंशत् तत्प्रमाणैराचाम्लैः (1) साध्यम् । कुमतैरवाध्यम् । महिमान ओषध्यस्तासां निशीथिनीशं चन्द्रम् । वृद्धिप्रापकत्वात् । मोक्षमार्गभूतं महानिशीथमञ्चामि पूजयामि ॥ नियुक्तिभाष्यवार्तिकसंग्रहणीचूर्णिटिप्पनकटीका । सर्वेषामप्येषां चेतसि निवसन्तु नः सततम् ॥ 39 ॥ नियुक्तिः सूत्रोक्तार्थभेदप्ररूपिका । भाष्यं सूत्रोक्तार्थप्रपञ्चकम् । वार्तिकमुक्तानुक्तदुरुक्तार्थानां चिन्ताकारि । संग्रहणी सूत्रार्थस्य संग्राहिका । चूर्णिरवचूर्णिः । टिप्पन विषमपदव्याख्या । टीका निरन्तरव्याख्या । एता एषां सर्वेषामपि पूर्वोक्तग्रन्थानां नश्वेतसि सततं निवसन्तु ॥ परिकर्मसूत्रपूर्वानुयोगगतपूर्वचूलिकाभेदम् । ध्यायामि दृष्टिवादं कालिकमुत्कालिकं श्रुतं चान्यत् ॥ 40 ॥ " परिकर्म सप्तभेदम् । सूत्राणि द्वादशभेदानि । पूर्वानुयोगो द्विधा प्रथमानुयोगः का. लानुयोगः । प्रथमे जिनचक्रिदशारचरितानि । कालानुयोगेऽर्थतो जिनैः शब्दतो गणधरैश्च पूर्व रचितत्वात् पूर्वाणि चतुर्दशापि पूर्वगतम् । चूलिका उक्तशेषबाष्पा (1) / एते पञ्च भेदा यस्य तम् । दृष्टयो दर्शनानि तासां वदनं दृष्टिवादस्तं ध्यायामि । ca punara For Private and Personal Use Only
Page #263
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org kAvyamAlA | Acharya Shri Kailassagarsuri Gyanmandir 94 न्यत्कालिक गाढा योगसाध्यमुत्कालिकमनागाद्यायोगसाध्यं ध्यायामि । श्रुतं हि द्विधाअङ्गप्रविष्टमनङ्गप्रविष्टं च । ......... 11 यस्या भवन्त्यवितथा अद्याप्येकोनषोडशादेशाः । सा भगवती प्रसीदतु ममाङ्गविद्यानवद्यविधिसाध्या ॥ 41 ॥ यस्या अद्याप्येको षोडश पश्चदशादेशाः स्वप्नादिष्वतीतानागतवर्तमानकथनान्यवितथाः सत्या भवन्ति सा अङ्गविद्या भगवती अनवद्यविधिसाध्या मम प्रसीदतु ॥ वन्दे विशेषणवतीं संमतिनयचक्रवालतत्त्वार्थान् । ज्योतिष्करण्ड सिद्धप्राभृतवसुदेवहिण्डीश्च ॥ 42 ॥ विशेषणवती संपत् । एतान्ग्रन्थानहं वन्दे ॥ कर्मप्रकृतिप्रमुखाण्यपराण्यपि पूर्वसूरिचरितानि । समयसुधाम्बुधिपृषतान्परिचिनुमः प्रकरणानि चिरम् ॥ 43 ॥ कर्मस्वरूपप्रतिपादको ग्रन्थः कर्मप्रकृतिः । तत्प्रमुखाण्यपराण्यप्यनुक्तानि पूर्वसूरिचरितानि प्रकरणानि चिरं परिचिनुमः सुपरिचितानि कुर्मः । सिद्धान्तोदधिबिन्दुप्रायाणि ॥ व्याकरणच्छन्दोलंकृतिनाटककाव्यतर्कगणितानि । सम्यग्दृष्टिपरिग्रहपूतं जयति श्रुतज्ञानम् ॥ 44 ॥ व्याकरणादिकं मिथ्यादृग्भिः कृतमपि सम्यग्दृष्टयो देवास्तैः परिग्रहः स्वीकृतिस्तया पूतं श्रुतज्ञानं जयति ॥ सर्वश्रुताभ्यन्तरगां कृतैनस्तिरस्कृति पञ्चनमस्कृति च । तीर्थप्रवृत्तेः प्रथमं निमित्तमाचार्यमत्रं च नमस्करोमि ॥ 45 ॥ कृतपापतिरस्कारां सर्वसिद्धान्तमध्यगां पञ्चनमस्कृतिं पञ्चनमस्कारं शासनप्रवृत्तेः प्रथमं निमित्तमाचार्यमन्त्रं च नमस्करोमि ॥ इति भगवतः सिद्धान्तस्य प्रसिद्धफलप्रथां गुणगणकथां कण्ठे कुर्याज्जिनप्रभवस्य यः । वितरतितरां तस्मै तोषाद्वरं श्रुतदेवता स्पृहयति च सा मुक्तिश्रीस्तत्समागमनोत्सवम् ॥ 46 ॥ इत्यमुना प्रकारेण भगवतः सिद्धान्तस्य जिनप्रभवस्य जिनप्रणीतस्य यः पुरुषो गुणा * माहात्म्यादयस्तेषां गणः समूहस्तस्य कथां जल्पनमेतत्स्वरूपां कण्ठे कुर्यात्पठति । कथंभूताम् । प्रसिद्धा सर्वविद्भिर्ज्ञाता फलानां 'kutracinnagare bahupadmapari For Private and Personal Use Only
Page #264
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir आत्मनिन्दाष्टकम् । वृतं महापुण्डरीकं देवताधिष्ठितं सरस्यास्ते तच्च केनापि ग्रहीतुं न शक्यते । राज्ञोक्तं य एतदानयति तद्धर्ममहं प्रतिपद्य इति । यदा परतीथिकैरुपक्रमेणाप्यादातुं न शक्तं मन्त्रिणा जैनर्षिराकारितः । तेन च सचित्तजलास्पर्शिना (1) त्रिः प्रदक्षिणीकृत्य पालिस्थे. नैव 'उप्पाहि पुण्डरीया' इत्यादि पुण्डरीकाध्ययनं पेत्थे। ततस्तत्पुण्डरीकमुत्पत्य राज्ञोऽङ्के पपात । तदनु सपरिकरो राजा जैनोऽज्ञि|' इत्यादीनां प्रथा विस्तारो यस्यास्तां प्र. सिद्धफलप्रथाम् । तस्मै श्रृतदेवता वरं वितरति दत्ते । सा मुक्तिश्रीस्तत्समागमनोत्सवं स्पृयति । अत्र पूर्वार्धे जिनप्रभवस्येति सिद्धान्तविशेषणेन कविरौद्धत्यपरिहाराय गुप्त जिनप्रभेति स्वनामाभिहितवान् ॥ आदिगुप्ताभिधानस्य गुरोः पादप्रसादतः । पदविच्छेदरूपेयं विकृतिलिखिता मिता ॥ इति श्रीजिनप्रभविरचितः सावचूरिः सिद्धान्तागमस्तवः । आत्मनिन्दाष्टकम् । श्रुत्वा श्रद्धाय सम्यक्छुभगुरुवचनं वेश्मवासं निरस्य प्रव्रज्याथो पठित्वा बहुविधतपसा शोषयित्वा शरीरम् । धर्मध्यानाय यावत्प्रभवति समयस्तावदाकस्मिकीयं प्राप्ता मोहस्य धाटी तडिदिव विषमा हा हताः कुत्र यामः ॥ 1 ॥ एकेनापि महाव्रतेन यतिनः खण्डेन भन्नेन वा दुर्गत्यां पततो न सोऽपि भगवानीष्टे स्वयं रक्षितुम् । हत्वा तान्यखिलानि दुष्टमनसो वर्तामहे ये वयं तेषां दण्डपदं भविष्यति कियज्जानाति तत्केवली ॥ 2 ॥ कट्यां चोलपटं तनौ सितपटं कृत्वा शिरोलुञ्चनं स्कन्धे कम्बलिकां रजोहरणकं निक्षिप्य कक्षान्तरे । वके वस्त्रमथो विधाय ददतः श्रीधर्मलाभाशिषं वेषाडम्बरिणः खजीवनकृते विद्मो गति नात्मनः ॥ 3 ॥ भिक्षापुस्तकवस्त्रपात्रवसतिप्रावारलुब्धा यथा नित्यं मुग्धजनप्रतारणकृते कष्टेन खिद्यामहे । 1. पुस्तकेऽवचूरिकृतो नाम नोपालब्धम्. 2. एतदष्टकमस्मभ्यं बृहत्खरतरगच्छमण्डनायमानजङ्गमयुगप्रधानभट्टारकश्री 106 श्रीपूज्यजिनमुक्तिसूरिभिः सांप्रतं जयपुरमलंकुर्वद्भिर्दत्तमस्ति. तत्र च पुस्तके कर्तुर्नाम नास्ति. For Private and Personal Use Only
Page #265
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir kaavymaalaa| आत्मारामतया तथा क्षणमपि प्रोज्झ्य प्रमादद्विषं __ स्वार्थाय प्रयतामहे यदि तदा सर्वार्थसिद्धिर्भवेत् ॥ 4 ॥ पाखण्डानि सहस्रशो जगृहिरे ग्रन्था भृशं पेठिरे लोभाज्ञानवशात्तपांसि बहुधा मूढैश्चिरं तेपिरे । कापि क्वापि कथंचनापि गुरुभिर्भूत्वा मदो भेजिरे कर्मक्लेशविनाशसंभवविमुख्या(मुखा)न्यद्यापि नो लेभिरे ॥ 5 ॥ किं भावी नारकोऽहं किमुत बहुमवी दूरभव्यो न भव्यः किं वाहं कृष्णपक्षी किमचरमगुणस्थानकं(?) कर्मदोषात् । वह्निज्वालेव शिक्षा व्रतमपि विषवत्खड्गधारा तपस्या स्वाध्यायः कर्णसूची यम इव विषमः संयमो यद्विभाति ॥ 6 ॥ वस्त्रं पात्रमुपाश्रयं बहुविधं भैक्षं चतु!षधं शय्यापुस्तकपुस्तकोपकरणं शिष्यं च शिक्षामपि । गृह्णीमः परकीयमेव सुतरामाजन्मवृद्धा वयं यास्यामः कथमीदृशेन तपसा तेषां हहा निष्क्रयम् । / 7 / / अन्तर्मत्सरिणां बहिः शमवतां प्रच्छन्नपापात्मनां नद्यम्भःकृतशुद्धिमद्यपवणिग्दुर्वासनाशात्मिनाम्(?) / पाखण्डव्रतधारिणां बकदृशां मिथ्यादृशामीदृशां ___ बद्धोऽहं धुरि तावदेव चरितैस्तन्मे हहा का गतिः ॥ 8 ॥ येषां दर्शनवन्दनप्रणमनस्पर्शप्रशंसादिना मुच्यन्ते तमसा निशा इव सिते पक्षे प्रजास्तत्क्षणात् । तादृक्षो अपि सन्ति केऽपि मुनयस्तेषां नमस्कुर्महे __ संविना वयमात्मनिन्दनमिदं कुर्मः पुनर्बोधये ॥ 9 ॥ रागो मे स्फुरति क्षणं क्षणमथो वैराग्यमुज्जृम्भते द्वषो मां भजति क्षणं क्षणमथो मैत्री समालिङ्गति । दैन्यं पीडयति क्षणं क्षणमथो हर्षोऽपि मां बाधते कोपेयं कृपणोऽकृपापरिवृतैः(2) कार्य हहा कर्मभिः ॥ 10 ॥ इत्यात्मनिन्दाष्टकम् । For Private and Personal Use Only
Page #266
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir श्रीमहावीरस्वामिस्तोत्रम् । श्रीजिनवल्लभमूरिविरचितं ___ समसंस्कृतप्राकृतं श्रीमहावीरस्वामिस्तोत्रम् । भावारिवारणनिवारणदारुणोरु कण्ठीरवं मलयमन्दरसारधीरम् । वीरं नमामि कलिकालकलङ्कपङ्क__ संभारसंहरणतुङ्गतरङ्गतोयम् ॥ 1 ॥ बाढं विसारिगरिमा महिमा तवेह ___ बुद्धो न देवगुरुणा न पुरंदरेण । तं कोऽवगन्तुमखिलं जडिमालयोऽह__मिच्छामि किं तु तव देव गुणाणुमेव ॥ 2 ॥ सन्तो गुणा गुणिगुरो तव हासहंस__नीहारहारधवला बहुलीभवन्ति । ते सोमसूरहरिहीरविरञ्चिबुद्ध मायाविदेवनिवहेन मलीमसा वा ॥ 3 ॥ देवं भवन्तमवहाय दुरन्तमोह__ संछन्नबुद्धिमिहिरा इह भूरिकालम् । संसारनीरनिलये बहु संसरन्तो विन्दन्ति जन्तुनिवहा नहि सिद्धिभावम् ॥ 4 ॥ सासूयसंगमसुरोरुसमूढदम्भ___ संरम्भसंतमससंचयचण्डभासम् । हिंसासरोरुहतमीरमणं चिरोढा हंकारकन्दलदलीकरणासिदण्डम् ॥ 5 ॥ वन्देऽहमिन्दुदलभालममन्दभद(?) संदोहमन्दिरवरं दरकन्दकोलम् । 1. स्तोत्रस्यास्यैकमेव पुस्तकं संवेगिसाधुवरश्रीशान्तिविजयमुनिभिरस्मभ्यं दत्तम्. पुस्तकान्तरं टीका वा नोपलब्धेति क्वचित्क्वचित्संदेह vartate. For Private and Personal Use Only
Page #267
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir kaavymaalaa| गम्भीरसंभवजरामरणोरुनीर संसारसागरतरीकरणिं च वीरम् ॥ 6 ॥ (युग्मम् ) उद्दामकामभरभङ्गुरमङ्गभङ्ग संसङ्गबन्धुरमुरोरुहभारखिन्नम् । देहं सलीलपरिरिङणमञ्जुशिञ्जि मञ्जीरचारुचरणं सरसं वहन्ती ॥ 7 ॥ संगेयताललयचञ्चुरचारचारी संचारिणी करणबन्धकलासु सजा । उन्नालनीररुहकोमलबाहुवल्ली भल्लीव विद्धबहुकामिकुरङ्गसंघा ॥ 8 ॥ हेलाविलोलमणिकुण्डललीढगल्ला कङ्केलिपल्लवकरा वरकम्बुकण्ठी । केलीललामरमणी रमणीयहावा नालं निहन्तुमिह ते विम्लाभिस्ण्धिम्॥9॥(vishesskm) संचारिकिंनरगणारववेणुवीणा संरावभिन्नकलगेयरवाभिरामा । आकालभाविकुगुरूहकुधीकुदेव संबन्धबुद्धहरणी तव देव वाणी ॥ 10 ॥ संदेहदावजलवाहमजीवजीव भावावभासतरणिं भवसिन्धुनावम् । आगामिकेवलरमातरुणीविवाहा देवागमं तव नरा विमला महन्ति ॥ 11 ॥ देवा महापरिमलं तरलालिजाल झंकारहारि तव वीर सभासु भूरि । फुल्लारविन्दनवसुन्दरसिन्दुवार मन्दारकुन्दकबरं कुसुमं kiranti ॥ 12 ॥ For Private and Personal Use Only
Page #268
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org श्रीमहावीरस्वामिस्तोत्रम् । निःसीमभीमभवसंभवरूढगूढसंमोहभूवलयदारणसारसीरम् । वीरं कुवासमलहारिसुवारिपूरमुत्तुङ्गमारकरिकेसरिणं नमामि ॥ 13 ॥ भिन्दन्तमन्तरणकारणमन्तरायं संरुद्धरोगसमवायमलोभमायम् । उच्छिन्नमोहतिमिरावरणावसायं वीरं नमामि नवहेमसमिद्धकायम् ॥ 14 ॥ वन्दारुवासवसुरासुरभासुरालंकारामलच्छविपरागसमुद्धराणि । सेवामि ते चरणवारिरुहाणि भूरिसंदेहरेणुहरणोरुसमीर वीर ॥ 15 ॥ अञ्चामि ते चरणतामरसालिलीला संघायि पञ्चममहागणधारिवाणी (?) / Acharya Shri Kailassagarsuri Gyanmandir संबन्धबुद्धिकरुणालयलिङ्गसिद्ध संघावलीदमिगणं चरणं चरन्तम् ॥ 16 ॥ (?) उच्चण्डधारकरवालकरारिवार विच्छिन्नकुम्भगलनालकरालनागे । कुन्तासितोमरविभिन्नपरासु देहे कङ्कालसंकुलभयावहभूमिभागे ॥ 17 ॥ आसन्नसिद्धिकमलापरिरम्भलम्भ सावेगहुंकरणडामरमुण्डरुण्डकीलाललालसविहंगकुलावरुद्धे । आबद्धबाणविसरे सहसा नुवन्तो वीरं नरा रणभरेस्रिबलं जयन्ति ॥ 18 ॥ ( युगलकम् ) दम्भोलिपाणिमिव मोहगिरिं kirantam । For Private and Personal Use Only 99
Page #269
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra 100 www.kobatirth.org काव्यमाला । संपत्तिकारणममङ्गलमूलकीलं सेवन्ति के न भगवन्तमत्रं harantam ॥ 19 // Acharya Shri Kailassagarsuri Gyanmandir आयासभङ्गडमरामयसंपरायचोरारिमारिविरहेण चिराय देव । भूमण्डले सुनगरानिगमा ( 2 ) विहार - चारेण ते परममुद्भवमामनन्ति ॥ 20 ॥ निःसङ्ग निःसमर निःसम निःसहाय नीराग नीरमण नीरस नीररंस । हे वीर धीरिमनिवासनिरुद्धघोर संसारचार जय जीवसमूहबन्धो ॥ 21 ॥ उल्लासितारतरला मलहारिहारा नारीगणा बहुविलासरसालसा मे । संसारसंसरणसंभवभीनिमित्तं चित्तं हरन्ति भण किं करवाणि देव ॥ 22 ॥ इच्छा महासलिलकामगुणालवालं चिन्तादलं समलचित्तमहीसमुत्थम् । संभोगफुल्लमिव मोहतरुं लसन्तं हे वीरसिन्धुर समुद्धर मे समूलम् ॥ 23 ॥ संपन्नसिद्धिपुरसंगममङ्गलाय मायोरुवारिरुहिणीवर कुञ्जराय । वीराय ते चरमकेवलपुंगवाय कामं नमोऽसमदयादमसत्तमाय ॥ 24 ॥ हे देव किंकरमिमं परिभावयेह मज्जन्तमुद्धरजवे भवसिन्धुपूरे । उत्तारणाय कुरु वीर करावलम्ब भूयोऽसमञ्जसनिरन्तरचारिणो me ॥ 29 ॥ For Private and Personal Use Only
Page #270
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir श्रीमहावीरस्वामिस्तोत्रम् । 101 कुसमयतरुमालाभङ्गसंहारवायो _कुनयकुवलयालीचूरणे(चूर्णने) मत्तनाग । तव गुणकणगुम्फे मे परीणाममित्थं विमलमपरिहीणं हे महावीर पाहि ॥ 26 ॥ अनयनिबिडे पीडागाढे भयावहदुःसहे विरहविरसे लज्जापुञ्ज रमे भवपञ्जरे । निरयकुहरंगामी हाहं न सिद्धिमहापुरी सरलसरणिं सेवे मूढो गिरं तव वीर हे ॥ 27 ॥ निरीहं गन्तारं परमभुवि मन्तारमखिलं निहन्तारं हेलाक्लिक्ल्ह्..........| भवन्तं नन्तारो नहि खलु निमज्जन्ति भवभी___ महापारावारे मरणभयकल्लोलकलिले ॥ 28 ॥ एवं सेवापरिहरहया (?) लोलचूलामणीद्ध च्छायालीढं खरकिरणभाभिन्नमम्भोरुहं वा । चित्तागारे चरणकमलं ते चिरं धारिणो मे सिद्धावासं बहुभवभयारम्भरीणाय देहि ॥ 29 ॥ इत्थं ते समसंस्कृतस्तवमहं प्रस्तावयामासिवा__नाशंसे जिनवीर नेन्द्रपदवीं न प्राज्यराज्यश्रियम् । लीलाभाजि न वल्लभप्रणयिनीवृन्दानि किं त्वर्थये नाथेदं प्रथय प्रसादविषदां दृष्टिं दयालो मयि ॥ 30 ॥ इति श्रीजिनवल्लभसूरिप्रणीतं समसंस्कृतप्राकृतं श्रीमहावीरस्वामिस्तोत्रम् । 1. जिनवल्लभेति ग्रन्थकर्तुर्नामापि. For Private and Personal Use Only
Page #271
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra 102 www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir काव्यमाला । श्रीहेमचन्द्राचार्यविरचितं अन्ययोगव्यवच्छेदिकाद्वात्रिंशिकाख्यं श्रीमहावीरस्वामिस्तोत्रम् । अनन्तविज्ञानमतीतदोषमबाध्यसिद्धान्तममर्त्यपूज्यम् । श्रीवर्धमानं जिनमाप्तमुख्यं स्वयंभुवं स्तोतुमहं यतिष्ये ॥ 1 ॥ अयं जनो नाथ तव स्तवाय गुणान्तरेभ्यः स्पृहयालुरेव । विगाहतां किं तु यथार्थवादमेकं परीक्षाविधिदुर्विदग्धः ॥ 2 ॥ गुणेष्वसूयां दधतः परेऽमी मा शिश्रियन्नाम भवन्तमीशम् । तथापि संमील्य विलोचनानि विचारयन्तां नयवर्त्म सत्यम् ॥ 3 ॥ स्वतोऽनुवृत्तिव्यतिवृत्तिभाजो भावा न भावान्तरनेयरूपाः । परात्मतत्त्वादतथात्मतत्त्वा द्वयं वदन्तोऽकुशलाः स्खलन्ति ॥ 4 ॥ आदीपमा व्योम समस्वभावं स्याद्वादमुद्रानतिभेदिवस्तु । तन्नित्यमेवैकमनित्यमन्यदिति त्वदाज्ञाद्विषतां प्रलापाः ॥ 9 ॥ कर्तास्ति कश्चिज्जगतः स चैकः स सर्वगः स स्ववशः स नित्यः । इमाः कुहेवाकविडम्बनाः स्युस्तेषां न येषामनुशासकस्त्वम् ॥ 6 ॥ न धर्मधर्मित्वमतीव भेदे वृत्त्यास्ति चेन्न त्रितयं चकास्ति । इदमित्यस्ति मतिश्च वृत्तौ न गौणभावोऽपि च लोकबाधः ॥ 7 ॥ सतामपि स्यात्कचिदेव सत्ता चैतन्यमौपाधिकमात्मनोऽन्यत् । न संविदानन्दमयी च मुक्तिः सुसूत्र मासूत्रितमत्वदीयैः ॥ 8 ॥ यत्रैव यो दृष्टगुणः सतत्र कुम्भादिवन्निष्प्रतिपक्षमेतत् । तथापि देहाद्बहिरात्मतत्त्वमतत्त्ववादोपहताः पठन्ति ॥ 9 ॥ स्वयं विवादग्रहिले वितण्डा पाण्डित्यकण्डूलमुखे जनेऽस्मिन् । मायोपदेशात्परमर्म भिन्दन्नो विरक्तो मुनिरन्यदीयः ॥ 10 ॥ 1. अस्या अन्ययोगव्यवच्छेदिकाद्वात्रिंशिकाया एकं कर्तृनामरहितटीकासमेतं ना - तिशुद्धं पुस्तकमग्रिमायाश्चायोगव्यवच्छेदिकाद्वात्रिंशिकाया मूलमात्रमेकमस्मभ्यं श्रीशान्ति vijayamunivarairarpitam. For Private and Personal Use Only
Page #272
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir श्रीमहावीरस्वामिस्तोत्रम् । न धर्महेतुर्विहितापि हिंसा नोत्सृष्टमन्यार्थमपोद्यते c॥ स्वपुत्रघातान्नृपतित्वलिप्सासब्रह्मचारि स्फुरितं परेषाम् ॥ 11 ॥ खार्थावबोधक्षम एव बोधः प्रकाशते नार्थकथान्यथा तु । परे परेभ्यो भयतस्तथापि प्रपेदिरे ज्ञानमनात्मनिष्ठम् ॥ 12 ॥ माया सती चेवयतत्त्वसिद्धिरथासती हन्त कुतः प्रपञ्चः । मायैव चेदर्थसहा च तत्कि माता च वन्ध्या च भवत्परेषाम् ॥ 13 ॥ अनेकमेकात्मकमेव वाच्यं द्वयात्मकं वाचकमप्यवश्यम् । अतोऽन्यथा वाचकवाच्यतृप्तावतावकानां प्रतिभाप्रमादः ॥ 14 ॥ चिदर्थशून्या च जडा च बुद्धिः शब्दादि तन्मात्रजमम्बरादि । न बन्धमोक्षौ पुरुषस्य चेति कियज्जडैन ग्रथितं विरोधि ॥ 15 ॥ न तुल्यकालः फलहेतुभावो हेतौ विलीने न फलस्य भावः । न संविदद्वैतपथेऽर्थसंविद्विलूनशीर्ण सुगतेन्द्रजालम् ॥ 16 ॥ विना प्रमाणं परवन्न शून्यः स्वपक्षसिद्धेः पदमश्नुवीत । कुप्येत्कृतान्तः स्पृशते प्रमाणमहो सुदृष्टं त्वदसूपिदृष्टम् ॥ 17 ॥ कृतप्रणाशाकृतकर्मभोगभवप्रमोक्षस्मृतिभङ्गदोषान् । उपेक्ष्य साक्षात्क्षणभङ्गमिच्छन्नहो महासाहसिकः परस्ते ॥ 18 ॥ सा वासना सा क्षणसंततिश्च नाभेदभेदानुभयैर्घटेते । ततस्तटादर्शिशकुन्तपोतन्यायात्त्वदुक्तानि परे श्रयन्तु ॥ 19 ॥ विनानुमानेन पराभिसंधिमसंविदानस्य तु नास्तिकस्य । न सांप्रतं वक्तुमपि क्व चेष्टा व दृष्टमात्रं च हहा प्रमादः ॥ 20 ॥ प्रतिक्षणोत्पादविनाशयोगि स्थिरैकमध्यक्षमपीक्षमाणः । जिन त्वदाज्ञामवमन्यते यः स वातकी नाथ पिशाचकी वा ॥ 21 ॥ अनन्तधर्मात्मकमेव तत्त्वमतोऽन्यथा सत्त्वमसूपपादम् । इति प्रमाणान्यपि ते कुवादिकुरङ्गसंत्रासनसिंहनादाः ॥ 22 ॥ अपर्ययं वस्तु समस्यमानमद्रव्यमेतच्च विविच्यमानम् । आदेशभेदोदितसप्तभङ्गमदीदृशस्त्वं बुधरूपवेद्यम् ॥ 23 ॥ For Private and Personal Use Only
Page #273
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org 104 काव्यमाला । उपाधिभेदोपहितं विरुद्धं नार्थेष्वसत्त्वं सदवाच्यते च । इत्यप्रबुध्यैव विरोधभीता जडास्तदेकान्तहताः पतन्ति ॥ 24 ॥ स्यान्नाशि नित्यं सदृशं विरूपं वाच्यं न वाच्यं सदसत्तदेव । विपश्चितां नाथ निपीततत्त्वसुधोद्गतोद्गारपरम्परेयम् ॥ 29 ॥ य एव दोषाः किल नित्यवादे विनाशवादेऽपि समास्त एव । परस्परध्वंसिषु कण्टकेषु जयत्यधृष्यं स्मरशासनं ते ॥ 26 ॥ नैकान्तवादे सुखदुःखभोगौ न पुण्यपापे न च बन्धमोक्षौ । दुर्नीतिवादव्यसनासिनैवं परैर्विलुप्तं जगदप्यशेषम् ॥ 27 ॥ सदेव सत्स्यात्सदिति त्रिधार्थो मीयेत दुनतिनयप्रमाणैः । यथार्थदर्शी तु नयप्रमाणपथेन दुर्नीतिपथं त्वमास्यः ॥ 28 ॥ मुक्तोऽपि वाभ्येतु भवं भवो वा भवस्थशून्योऽस्तु मितात्मवादे । षड्जीवकायं त्वमनन्तसंख्यमाख्यस्तथा नाथ यथा न दोषः ॥ 29 ॥ अन्योन्यपक्षप्रतिपक्षभावाद्यथा परे मत्सरिणः प्रवादाः । नयानशेषानविशेषमिच्छन्नपक्षपाती समयस्तथा ते ॥ 30 ॥ वाग्वैभवं ते निखिलं विवेक्तमाशास्महे चेन्महनीयमुख्य । लम जङ्घालतया समुद्रं वहेंम चन्द्रद्युतिपानतृष्णाम् ॥ 21 ॥ इदं तत्त्वातत्त्वव्यतिकरकरालेऽन्धतमसे जगन्मायाकारैरिव हतपरैर्हा विनिहितम् । तदुद्धर्तुं शक्तो नियतमविसंवादिवचन स्त्वमेवातस्त्रातस्त्वयि कृतसपर्याः कृतधियः ॥ 32 ॥ इति श्री हेमचन्द्रसूरिविरचितमन्ययोगव्यवच्छेदिकाद्वात्रिंशिकाख्यं श्रीमहावीरस्वामिस्तोत्रम् । Acharya Shri Kailassagarsuri Gyanmandir श्री हेमचन्द्राचार्यविरचितं अयोगव्यवच्छेदिकाद्वात्रिंशिकाख्यं श्रीमहावीरस्वामिस्तोत्रम् । अगम्यमध्यात्मविदामवाच्यं वचस्विनामक्षवतां परोक्षम् । श्रीवर्धमानाभिधमात्मरूपमहं स्तुतेर्गोचरमानयामि ॥ 1 ॥ 1. हेमचन्द्र इति ग्रन्थकर्तुर्नामापि . For Private and Personal Use Only
Page #274
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir श्रीमहावीरस्वामिस्तोत्रम् । 105 स्तुतावशक्तिस्तव योगिनां न किं गुणानुरागस्तु ममापि निश्चलः । इदं विनिश्चित्य तव स्तवं वदन्न बालिशोऽप्येष जनोऽपराध्यति ॥ 2 ॥ क्क सिद्धसेनस्तुतयो महार्था अशिक्षितालापकला क्व चैषा । तथापि यूथाधिपतेः पथस्थः स्खलद्गतिस्तस्य शिशुर्न शोच्यः ॥ 3 ॥ जिनेन्द्र यानेव विबाधसे स्म दुरन्तदोषान्विविधैरुपायैः । त एव चित्रं त्वदसूययेव कृताः कृतार्थाः परतीर्थनाथैः ॥ 4 ॥ यथास्थितं वस्तु दिशन्नधीश न तादृशं कौशलमाश्रितोऽसि । तुरंगशृङ्गाण्युपपादयद्यो नमः परेभ्यो नवपण्डितेभ्यः ॥ 5 ॥ जगत्यनुध्यानबलेन शश्वत्कृतार्थयत्सु प्रसभं भवत्सु । किमाश्रितोऽन्यैः शरणं त्वदन्यः स्वमांसदानेन वृथा कृपालुः ॥ 6 ॥ स्वयं कुमार्ग लपतां नु नाम प्रलम्भमन्यानपि लम्भयन्ति । सुमार्गगं तद्विदमादिशन्तमसूययान्धा अवमन्वते च. ॥ 7 ॥ प्रादेशिकेभ्यः परशासनेभ्यः पराजयो यत्तव शासनस्य । खद्योतपोतद्युतिडम्बरेभ्यो विडम्बनेयं हरिमण्डलस्य ॥ 8 ॥ शरण्य पुण्ये तव शासनेऽपि संदेग्धि यो विप्रतिपद्यते वा । स्वादौ स तथ्ये स्वहिते च पथ्ये संदेग्धि वा विप्रतिपद्यते वा ॥ 9 ॥ हिंसाद्यसत्कर्मपथोपदेशादसर्वविन्मूलतया प्रवृत्तेः । नृशंसदुर्बुद्धिपरिग्रहाच ब्रूमस्त्वदन्यागममप्रमाणम् ॥ 10 ॥ हितोपदेशात्सकलज्ञतृप्तेर्मुर्मुक्षुसत्साधुपरिग्रहाच्च । पूर्वापरार्थेऽप्यविरोधसिद्धस्त्वदागमा एव सतां प्रमाणम् ॥ 11 ॥ क्षिप्येत वान्यैः सदृशीक्रियेत वा तवाभिपीठे लुठनं सुरेशितुः । इदं यथावस्थितवस्तुदेशनं परैः कथंकारमपाकरिष्यते ॥ 12 ॥ तदुःखमाकालखलायितं वा पचेलिमं कर्म तवानुकूलम् । उपेक्षते यत्तव शासनार्थमयं जनो विप्रतिपद्यते वा ॥ 13 ॥ परः सहस्राः शरदस्तपांसि युगान्तरं योगमुपासतां वा । तथापि ते मार्गमनापतन्तो न मोक्ष्यमाणा अपि यान्ति मोक्षम् ॥ 14 ॥ 14 For Private and Personal Use Only
Page #275
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir 106 kaavymaalaa| अनाप्तजाड्यादिविनिर्मितित्वसंभावनासंभविविप्रलम्भाः । परोपदेशाः परमाप्तक्लुप्तपथोपदेशे किमु संरभन्ते ॥ 15 ॥ यदार्जवादुक्तमयुक्तमन्यैस्तदन्यथाकारमकारि शिष्यैः । न विप्लवोऽयं तव शासनेऽभूदहो अधृष्या तव शासनश्रीः ॥ 16 ॥ देहाद्ययोगेन सदाशिवत्वं शरीरयोगादुपदेशकर्म । परस्परस्पर्धि कथं घटेत परोपक्लप्तेष्वधिदैवतेषु ॥ 17 ॥ प्रागेव देवान्तरसंश्रितानि रागादिरूपाण्यवमान्तराणि । न मोहजन्यां करुणामपीश समाधिमास्थाय युगाश्रितोऽसि (!) ॥ 18 ॥ जगन्ति भिदन्तु सृजन्तु वा पुनर्यथातथा वा पतयः प्रवादिनाम् । त्वदेकनिष्ठे भगवान्भवक्षयक्षमोपदेशे तु परं तपस्विनः ॥ 19 ॥ वपुश्च पर्यशयं श्लथं च दृशौ च नासानियते स्थिरे च । न शिक्षितेयं परतीर्थनाथैर्जिनेन्द्र मुद्रापि तवान्यदास्ताम् ॥ 20 ॥ यदीयसम्यक्त्वबलात्प्रतीमो भवादृशानां परमस्वभावम् । कुवासनापाशविनाशनाय नमोऽस्तु तस्मै तव शासनाय ॥ 21 ॥ अपक्षपातेन परीक्षमाणा द्वयं द्वयस्याप्रतिमं प्रतीमः । यथास्थितार्थप्रथनं तवैतदस्थाननिर्बन्धरसं परेषाम् ॥ 22 ॥ अनाद्यविद्योपनिषन्निषण्णैर्विशृङ्खलैश्चापलमाचरद्भिः । अगूढलक्ष्योऽपि पराक्रिये यत्त्वत्किकरः किं करवाणि देव ॥ 23 ॥ विमुक्तवैरव्यसनानुबन्धाः श्रयन्ति यां शाश्वतवैरिणोऽपि । परैरगम्यां तव योगिनाथ तां देशनाभूमिमुपाश्रयेऽहम् ॥ 24 ॥ मदेन मानेन मनोभवेन क्रोधेन लोभेन च संमदेन । पराजितानां प्रसभं सुराणां वृथैव साम्राज्यरुजा परेषाम् ॥ 25 ॥ खकण्ठपीठे कठिनं कुठारं परे किरन्तः प्रलपन्तु किंचित् । मनीषिणां तु त्वयि वीतराग न रागमात्रेण मनोऽनुरक्तम् ॥ 26 ॥ सुनिश्चितं मत्सरिणो जनस्य न नाथ मुद्रामतिशेरते ते । माध्यस्थ्यमास्थाय परीक्षका ये मणौ च काचे च समानुबन्धाः ॥ 27 ॥ For Private and Personal Use Only
Page #276
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir श्रीपार्श्वनाथस्तवः । 107 इमां समक्ष प्रतिपक्षसाक्षिणामुदारघोषामवघोषणां ब्रुवे । न वीतरागात्परमस्ति दैवतं न चाप्यनेकान्तमृते नयस्थितिः ॥ 28 ॥ न श्रद्धयैव त्वयि पक्षपातो न द्वेषमात्रादरुचिः परेषु । यथावदाप्तत्वपरीक्षया तु त्वामेव वीर प्रभुमाश्रिताः स्मः ॥ 29 ॥ तमःस्पृशामप्रतिभासभाजं भवन्तमप्याशु विविन्दते याः । / महेम चन्द्रांशुशा (2) वदातास्तास्तर्कपुण्या जगदीश वाचः ॥ 30 ॥ यत्र तत्र समये यथा तथा योऽसि सोऽस्यभिधया यया तया । वीतदोषकलुषः स चेद्भवानेक एव भगवन्नमोऽस्तु ते ॥ 31 ॥ इदं श्रद्धामात्रं तदथ परनिन्दां मृदुधियो विगाहन्तां हन्तः प्रकृतिपरवादव्यसनिनः । अरक्तद्विष्टानां जिनवर परीक्षाक्षमधिया मयं तत्त्वालोकस्तुतिमयमुपाधि विधृतवान् ॥ 32 ॥ इति श्रीहेमचन्द्रसूरिविरचितमयोगव्यवच्छेदिकाद्वात्रिंशिकाख्यं श्रीमहावीरस्वामिस्तोत्रम् । श्रीजिनप्रभसूरिविरचितः shriipaarshvnaathstvH| का मे वामेयशक्तिर्भवतु तव गुणस्तोमलेशप्रशस्तौ न स्याद्यस्यामधीशः सुरपतिसचिवस्यापि वाणीविलासः । माने वा वार्धिवारां कलयति क इव प्रौढिमारूढधारां ___ भक्तिव्यक्तिप्रयुक्तस्तदपि किमपि ते संस्तवं प्रस्तवीसि ॥ 1 ॥ संसाराम्भोधिवेला निबिडनडमतिध्वान्तविध्वंसहंसः श्यामाश्यामाङ्गधामा (1) शठकमठतपोधर्मनिर्माथपाथः । स्फारस्फूर्जत्फणीन्द्र प्रगुणफणमणिज्योतिरुद्दयोतिताशा चक्रश्चक्रिध्वज त्वं जय जिन विजितद्रव्यभावारिवार ॥ 2 ॥ 1. पार्श्वनाथस्तवादिस्तोत्रषटुं जिनप्रभसूरिप्रणीतमस्मभ्यं सूरतनगरवासिना केवलदासात्मजेन भगवान्दासश्रेष्ठिना प्रहितम्. पुस्तकान्तरं चास्य nopalabdhamiti. For Private and Personal Use Only
Page #277
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra 108 www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir काव्यमाला । कम्रानम्राङ्गिचेतः शिखिकुलविलसत्ताण्डवाडम्बरश्रीहेतुः प्रेङ्खन्नखालीरुचिररुचितडिद्दामनेत्राभिरामः । प्रीतिं फुल्लत्फणाभाग्मणिघृणिसुमनश्चापचित्रीकृतद्यौर्देयास्त्वं देशनावाक्स्तनितसुखकरो मेघवन्मेऽघहन्तः ॥ 3 ॥ भिन्दंल्लोकप्रवाहप्रबलतरसरित्पूरमुचैर्वहन्तं जन्तूनां चित्तभूमौ स जयति जगति त्वद्वचोवारिकान्तः । मुक्त्वा गाढं गृहीतानपि विनतजनान्यत्प्रवाहाद्भयार्तो भूयस्तन्मध्यमेव प्रविशति झटिति क्रूरमोहावतारः ॥ 4 ॥ लौल्याल्लावण्यलक्ष्मीमधुरमधुरसं त्वन्मुखाम्भोरुहोत्थं पायपायं भरेण प्रणतभवभृतां नेत्रपुष्पंधयाल्यः । नूनं हर्षप्रकर्षोद्धतनयनपयः पूरदम्भेन दूरं मिथ्यादृग्लोचनानामसुलभ भगवन्सद्य एवोद्भिरन्ति ॥ 5 ॥ निः स्यन्दानन्दकन्दः कलिमलकदलीकाण्डखण्डीकृतौ यकक्षा कौक्षेयकस्य क्षपितभवशतं नेत्रपीयूषसत्रम् । श्रेयः श्रीवल्लिहल्लीसकमलयमरुद्भाग्यमारोग्यलक्ष्म्यादर्शः कंदर्पदर्पद्विजपतिपतनं दर्शनं तावकीनम् ॥ 6 ॥ विद्याविद्याधरीणां मणिमयमुकुरः क्रूरवैरारिजैत्रो गात्रश्रीमैत्र्यपात्रीकृतरतिरमणः सच्चरित्रैः पवित्रः । सोगाभोगभागी सुभगिमभवनं श्रीजिन श्रीद संप निःष्कम्पः संपनीपद्यत इह मनुजः साधु नत्वा जिन त्वा ॥ 7 ॥ देव्या वाचोऽपि वाचामविषय दिविषन्मन्दिरद्वार सेवा हेवाकी सर्वनाकीश्वरमुकुटतटीघृष्टपादाम्बुजस्य । नेतश्चैतन्यशून्यः सकलकलयितुर्भुक्तिमात्रस्य दाता भुक्ति मुक्ति च दातुः कथमिव भवतः कल्पवृक्षः सदृक्षः ॥ 8 ॥ चन्द्रः प्रेत्युदकाशयं प्रतिफलत्येको न चार्थक्रियाकारीत्येष न चास्तवांस्तव पुनर्वृत्तं जयत्यद्भुतम् । 1. सरस्वत्याः 2. प्रतिजलाशयम्. For Private and Personal Use Only
Page #278
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir श्रीपार्श्वनाथस्तवः । एकस्त्वं प्रतिमानसं वससि यद्भव्यात्मनामेकदा सर्वेषामथ च प्रयच्छसि फलं तेषां मनोवाञ्छितम् ॥ 9 ॥ यौष्माकीणगुणस्तुतिं विकिरती शुण्डामिवान्तर्गत प्रीतिं स्फीतिमतीमतीव सुरभिं दानाम्बुना बिभ्रती । त्रैलोक्यैकसुरद्रुमदुमवनानीवोन्मदा वासिता युष्मद्भक्तिरलं भनक्ति भविनामेनांसि हृद्वासिता ॥ 10 ॥ आधारे स्थिरतोज्झिते किल भवत्याधेयमप्यस्थिरं सोऽयं ज्ञानपथस्तथापि किमपि स्वार्थैकनिष्ठो ब्रुवे । अश्रान्तं मम चञ्चलेस्पि मनसि स्वामिन्बधान स्थिति त्रैलोक्याधिप शक्तिभाजि यदि वा किं नोपपन्नं त्वयि ॥ 11 ॥ विश्वेश प्रसभं त्वदीयशसा व्यालुप्यमाने प्रभा सर्वस्वे जगदाक्रमैकपटुना नूनं द्विजानां पतिः । शस्त्रीं लाञ्छनकैतवात्प्रतिनिशं कुक्षिप्रदेशे क्षिपन्को पाटोपवशादसावुदयते द्विहितम् ॥ 12 ॥ वक्रेण त्वमपाहरः शशधरस्याखण्डमूर्तेः श्रियं व्याकोशस्य कुशेशयस्य सुषमासर्वस्वमप्यग्रहीः । यत्तुल्यव्यसनादपि स्म जहितो नैतौ विरोधं मिथ स्तेनाकार समानशील विपदां सख्यप्रवादो मृषा ॥ 13 ॥ पुष्टाङ्गं व्यवहारनिश्चयनयप्रोत्तुङ्गशृङ्गं शुभं दानाद्यचितुष्टयं च विकसज्ज्ञानक्रियालोचनम् । नित्यच्छेकविवेकपुच्छलतिकं स्याद्वादपर्युल्लस स्पीनोच्चैः ककुदं कुतीर्थतृणभुक्सूते वृषं गौस्तव ॥ 14 ॥ आकण्ठं कमठाम्बुदोज्झितपयः पूरे निमग्नाङ्गक स्योत्फुल्लं मुखपङ्कजं तव पपौ या कौतुकोत्कर्षतः । नाग स्त्रैणविलोचनालिपटली संख्याय धुर्येव तां (?) धन्यानां गणनाक्षणे न खलु सा रेखान्यतः सर्पति ॥ 15 ॥ 1. करिणी. For Private and Personal Use Only 109
Page #279
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir kaavymaalaa| वन्दारोः प्रियकोपितप्रणयिनीदृक्कोणशोणत्विषः सान्द्रस्निग्धसमुच्छलत्क्रमनखश्रेणीमयूखास्तव । त्वद्वत्तस्तुतिदूतिकाभिमुखितां पाणौ चिकीर्षोः शिवश्रीरामां नवपद्मरागमहितं बघ्नन्तु मौलौ मम ॥ 16 ॥ एवं नृदेवमहितः सहितः प्रभाव भूत्या प्रभूततमया विनुतो मयायम् । पार्श्वप्रभुर्विमलचिन्मयचित्तसौध मुत्तंसयत्त्ववृजिनप्रभसूरिवर्ण्यः ॥ 17 ॥ इति श्रीजिनप्रभसूरिविरचितः पार्श्वनाथस्तवः । श्रीजिनप्रभमूरिविरचितं गोतमस्तोत्रम् । श्रीमन्तं मगधेषु गोर्वर इति ग्रामोऽभिरामः श्रिया ___ तत्रोत्पन्नमसन्नचित्तमनिशं श्रीवीरसेवाविधौ । ज्योतिः संश्रयगौतमान्वयविपत्प्रद्योतनद्योमणि ____तापोत्तीर्णसुवर्णवर्णवपुषं भक्त्येन्द्रभूतिं स्तुवे ॥ 1 ॥ के नाम नाभङ्गुरभाग्यसृष्टयै दृष्टयै सुराणां स्पृहयन्ति सन्तः । निमेषविघ्नोज्झितमाननेन्दुज्योत्स्ना मनोहत्य तवापिबद्या ॥ 2 ॥ निर्जित्य नूनं निजरूपलक्ष्म्या तृणीकृतः पञ्चशरस्त्वया स्ः। इत्थं न चेत्तर्हि कुतस्त्रिनेत्रनेत्रानलस्तं सहसा ददाह ॥ 3 ॥ पीत्वा गिरं ते गलितामृतेच्छाः सुराश्चिरं चक्रुरभोज्यमिन्दुम् । सुधाहदे तत्र मुनीश मन्ये लक्ष्मच्छलाच्छैवलमीक्ष्यतेऽन्तः ॥ 4 ॥ सौभाग्यभङ्गयापि समाधिदाने प्रत्येति लोकः कथमेतदज्ञः । यत्त्वां समग्रा अपि लब्धिकान्ताः समालिलिङ्गुः समकालमेव ॥ 5 ॥ त्वत्पादपीठे विलुठन्त्यमास्त्वद्देहभृत्याः किल कल्पवृक्षाः । तैरप्यमा हन्त तवोपमानोपमेयभावः kathamastu vastu // 6 // For Private and Personal Use Only
Page #280
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir gotamastotram / पदोनखाली तव रोहिणीयं मुदे न कस्याद्भुतकृच्चरित्रा । वन्दारुपुंसां वदनेन्दुरन्तः प्रविष्टबिम्बोऽपि शिवाय यस्याः ॥ 7 ॥ यत्केवलज्ञानमविद्यमानमथात्मनि स्वान्तिपदामदास्त्रम् (1) / लोकोत्तरत्वे ननु तावकानां दिङ्मात्रमेतचरिताद्भुतानाम् ॥ 8 ॥ भवद्गुणानां स्तुतयो गुणज्ञैर्विधीयमाना विबुधाधिपाद्यैः । स्तुत्यन्तरस्तोत्रकथागणस्य समाप्तये वृत्करणीभवन्ति ॥ 9 ॥ (2) न रागवानो भजसेऽतिचारं नालम्बसे वक्रगति कदाचित् । पुरस्कृतेनोऽपि घनाय नासि तथापि पृथ्वीतनयोऽसि रूढः ॥ 10 ॥ प्रभो महावीरमुपास्य सम्यक्त्वयार्जितं यज्ज्ञकलारहस्यम् । गृहे यतित्वेऽप्यभिरूपरत्नत्रयीजुषा कीर्तिरतानि तेन ॥ 11 ॥ त्वद्वाणिमाधुर्यजिता पलाय्य सितोपला काचघटी विवेश । तत्रापि भीतिं दधती शलाकाव्याजेन जग्राह तृणं तु वक्रे ॥ 12 ॥ श्रीवीरसेवारसलालसत्वात्तद्बाधिनी केवलबोधलक्ष्मीम् । अप्याय(ग)तामादरिणीं वरीतुं तृणाय मत्वा त्वमिमन्वमंस्थाः(?) 13 अपोढपङ्के कविभिनिषेव्ये निरस्ततापे बहुभङ्गजाले । विभो भवद्वाङ्मुखगाङ्गपूरे दुर्वादिपूगास्तृणवत्तरन्ति ॥ 14 ॥ राकामये दिग्वलये समन्ताद्यशःशशाङ्केन ध्रुवं कृते ते । कुहूध्वनिः केवलमेव कण्ठदेशं पिकानां शरणीचकार ॥ 15 ॥ जगत्रयोद्भासि यशस्तवैतत्व स्पर्धतां सार्धमनेन चन्द्रः । यस्यापरार्धेऽपि तृणस्य (?) नैव प्रभाप्रभावो लभतेऽवकाशम् ॥ 16 ॥ छत्रेन्दुपद्मादिषु रूढिमात्रं त्वन्नाम्नि तु श्रीर्वसतीति पुष्टिः । कुतोऽन्यथा तज्जपदीक्षितानां पुरःपुरो नृत्यति नित्यमृद्धिः ॥ 17 ॥ वसुभूतिसूतोऽपि कौतुकं वसुभूतेजनकः प्रणेमुषाम् । भगवन्नभवोऽपि वर्तसे कथमङ्गीकृतसर्वमङ्गलः ॥ 18 ॥ नाधः करोषि वृषमीश गणाधिपोऽपि धत्से सदाशयमपाशमपि प्रचेताः । For Private and Personal Use Only
Page #281
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir kaavymaalaa| श्रीदोऽपि सूत्रितयमालयवासकेलि स्त्वं पावकोऽपि हरसे हरहेतिपातम् ॥ 19 ॥ यत्तपत्यपि कलौ जिन प्रभाचार्यमन्त्रमनुशीलतां स्फुरेत् । हेतुतात्र खलु तत्त्वदेकताध्यानपारमितयैव गृह्यते ॥ 20 ॥ मयैवं दुर्दैवं शमयितुमलंभूष्णुमहिमा स्तुतस्त्वं लेशेन श्रुतरथधुरागोतम गुरो । कुरूद्दयोतं क्लीवद्दिनपतिसुधागौ तमसि मे प्रभो विद्यामन्त्रप्रभव भवते गोतम नमः ॥ 21 ॥ इति श्रीजिनप्रभाचार्यविरचितं गोतमस्तोत्रम् । श्रीजिनप्रभाचार्यविरचितः shriiviirstvH। कंसारिक्रमनिर्यदापगाधाराशुद्धविराट्छदच्छविम् । छन्दोभिर्विविधैरधीरधीस्तोष्येऽहं चरमं जिनेश्वरम् ॥ 1 ॥ त्रैलोक्यनेतस्तव दुर्नयालीनिर्नाशनं शासनमाश्रितो यः । तस्येन्द्रवज्रायुधमाविरस्ति दुष्कर्मशैलेन्द्रभिदाविधाने ॥ 2 ॥ किमेकमाश्चर्यकरं न ते यत्पुष्पंधयोऽप्येष विशेषविज्ञः । त्यक्तोपजातिभ्रमणाभिलाषस्त्वदङ्गसौगन्ध्यमनुप्रयाति ॥ 3 ॥ यः सृजत्यजरसौरभसारैरम्बुजैस्तव पदाम्बुजपूजाम् । प्रेत्य तस्य दिवि देवमृगाक्ष्यः स्वागतानि निगदन्ति सरागम् ॥ 4 ॥ वानिवारणरथोद्धता भटैरुद्भटा सुभगभोगभङ्गिभृत् । राज्यऋद्धिरुपनंनमीति तं नंनमीति तव यः पदौ मुदा ॥ 5 ॥ नाकिनिकायकरप्रहतानां संप्रसरन्गगने मुरजानाम् । जन्ममहे तव कस्य न जज्ञे दत्तमदो धकधोंकृतिनादः ॥ 6 ॥ ये भक्त्यात्तभ्रमरविलसिता जाताः पादाम्बुरुहि तव विभो । तैः श्रेयश्रीर्मधुरमधुरसास्वादासादात्समजनि कृतिभिः ॥ 7 ॥ For Private and Personal Use Only
Page #282
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org श्रीवीरस्तवः । तत्त्वातत्त्वारोपलोपप्रवीणां प्रहृप्राणित्राणसंस्थाधुरीणाम् । आज्ञां धत्ते मौलिना भव्यजन्तुश्रेणिः श्रद्धाशालिनी तावकीनाम् ॥ 8 ॥ वसुधाम सुधामय वक्रविधो तव भाषितमाद्रियते भुवि यः । स सुखानि सुखानिरिवोद्धमणीन्विभृते परितोस्टककीर्तिभरः ॥ 9 ॥ afart कुण्डलभ्राजिगण्डस्थला तारहारद्युतिद्योतिवक्षस्तटा । राजिराखण्डलानामखण्डादरा पादपीठेऽलुठत्तावके पावके ॥ 10 ॥ क्षणादेव तेषां शिवश्रीभुजंग प्रयातं विवृद्धिं शुभं कर्म पुंसाम् । भवन्नाममन्त्रस्य वर्णानुपूर्वी रसज्ञाग्रवर्तिष्णुरापादिता यैः ॥ 11 ॥ द्रुतविलम्बितमध्यरवध्वनद्विविधतूर्यमनेकमणीमयम् । कुसुमवर्षचितं तव देशनावनितलं क इवैत्य न मोदते ॥ 12 ॥ मुकुरोज्ज्वले गणभृतां हृदये प्रमिताक्षरापि बत वाग्भवतः । अनियत्तया प्रतिपफाल जिन ध्वनितार्थतश्च जगदर्च्यधियाम् ॥ 13 ॥ जगत्प्रभो भक्तिभरादनुद्विजाद्विजातिवंशादपहृत्य कृत्यवित् । नरेन्द्रवंशस्थमचीकरच्छचीपतिर्भवन्तं हरिनैगमेषिणा (1) ॥ 14 ॥ वाचां ते निखिलनयाविरोधिनीनां दुर्बोधद्रुमदलने कुठारिकाणाम् । माहात्म्यं भुवनमनः प्रहर्षिणीनां निर्वक्तुं क इव यथावदस्तु शक्तः ॥ 19 ॥ सिद्धार्थराजकुलनन्दनपारिजात Acharya Shri Kailassagarsuri Gyanmandir na भ्राम्यति क्व तव कीर्तिरपारिजात । वर्णेन दुग्धमधुरेण मनोजनाग सिंहोद्धता स्थिरता सुमनोजनाग ॥ 16 ॥ अतिमहति भवोर्मीमालिनीह भ्रमन्तो जननमरणवीच्याघातदोदूयमानाः । कथमपि पृथुपुण्याः प्राणिनः प्राप्नुवन्ति प्रवहणमिव केचिच्छासनं तावकीनम् ॥ 17 ॥ लवणिमतर्जितस्मरपुरंधिरूपदर्पा घटितकटाक्षलक्षशरविद्धकामिमर्मा । 1. वसन्ततिलकेति नामान्तरम्. 15 For Private and Personal Use Only 113
Page #283
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir kaavymaalaa| कनकमणीमयाभरणरश्मिरञ्जिताङ्गी व्यजयत वाणिनी न भवतः समाधिमुद्राम् ॥ 18 ॥ प्रबोधं भव्याम्भोरुहवनमधीशाभिगमय__ न्हरन्मोहध्वान्तं परसमयताराः कवलयन् । निविष्टः सिंहासन्यलममलभामण्डलयुतो भवानाभाति मोदयशिखरिणीव द्युतिपतिः ॥ 19 ॥ अमित दमितस्रोतोमाद्यत्तुरंगमसंगम त्रिदशहरिणीनेत्रा नेत्र्त्रिभाग्विलोकितैः। तव जिन मनः शेके कर्तुं मनागपि न स्वसा___ चलयितुमलं किं हेमादि युगान्तमहाबलाः ॥ 20 ॥ दारिद्यापत्परिभवजनुर्वित्रसामृत्युदुःखै__ रार्ताः के के न तव बलवदेव सेवा प्रपन्नाः । किं स्याद्दोषप्रशमनपटोरोषधस्योपयुक्तौ मन्दाक्रान्ता जगति जनता दुःसहेनामयेन ॥ 21 ॥ शरदुदितनिशाकरांशुप्रभाजैत्रकीर्तिच्छटा धवलितनिखिलत्रिलोकीतलं श्रद्धयोपासते । सरभसविनमत्सुराधीशचूडामणिज्योतिषा मरुणितपदपीठमूर्मीभिरेष्यच्छिवास्त्वां प्रभो ॥ 22 ॥ बिभ्राणो नखविक्रियां भयकरी धूतोल्लसद्वालधी रौद्रं शब्दमनीचकैः प्रकटयन्भूपोऽवनीपादृतः । त्वद्भक्त्या भृतकोऽव्यवाप्यनृपतां मांसादरं वर्धय न्धत्तेऽनेकपराजिदर्पदलने शार्दूलविक्रीडितम् । / 23 ॥ विद्यामन्त्रैर्न कार्य सुरतरुभिरलं वित्तेन च मृतं पर्याप्तं राज्यलक्ष्म्या कृतममरतया ह्यास्तां सुव्द्ना। 1. आसनशब्दस्यासन्नादेश इति काशिका. 2. वाताः. 3. महामालिकेति नामान्तरम्. For Private and Personal Use Only
Page #284
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir चतुर्विंशतिजिनस्तवः । स्फूर्जित्वेका तु भक्तिस्तव मम मनसि ध्वस्ताखिलमला कैवल्यश्रीर्यया स्यात्करतलनिलया साहाय भगवन् ॥ 24 ॥ श्रीवीरः सर्वदिक्कैः कनकरुचितनूरोचिरुद्दीप्तदीपै मङ्गल्यः सोऽस्तु दीपोत्सव इव जगदानन्दसंदर्भकन्दः । सूक्तिर्जेनप्रभीयं मृदुविशदपदा स्रग्धराधीयमाना भव्यानां भव्यभूत्यै भवतु भवतुदे भावनाभावितानाम् ॥ 29 ॥ इति श्रीजिनप्रभसूरिविरचितो वीरस्तवः । For Private and Personal Use Only 115 श्री जिनप्रभसूरिविरचितः चतुर्विंशतिजिनस्तवः । कनककान्तिधनुःशतपञ्चकोच्छ्रितवृषाङ्कितदेहमुपास्महे । रतिपतेर्जयिनं प्रथमं जिनं नृवृषभं वृषभं वृषभञ्जिनः ॥ 1 ॥ द्विरदलाञ्छित वाञ्छितदायक कमलुठत्रिदशासुरनायक । स्तुतिपरः पुरुषो भवति क्षितावजित राजितरा जितराग ते ॥ 2 ॥ तुरगलाञ्छन संभव संभवत्वहरिदं जिन यत्र रसादहम् । हृदि दधे भणितीर्गुणभूरुहां शमहिता महिता महि तावकीः ॥ 3 ॥ भवमहार्णवनिस्तरणेच्छया त्वमभिनन्दन देव निषेव्यसे । व्रतभृतां कुगतेः स्मरनिग्रहप्रसभया सभया सभयात्मना ॥ 4 ॥ त्रिभुवनामित कामितपूरणे सुरतरोरुपमामतिगामुकौ । तव विभो भजते भवतः क्रमावसुमते सुमते सुमतेर्दद ॥ 9 ॥ धरनृपात्मज षष्ठजिनेश्वर त्वयि कृतप्रणयः क्रियते पतिः । रभसतः प्रथितार्थितोपरमया रमयारमयान्वितः ॥ 6 ॥ ॥ ॥ प्रभुसुपार्श्व जगत्रितयाज्जनुः पवितकाशिपुरीक विलक्षण । सुकृतिनः कृतिनश्चरितं विदुः सुभवतो भवतो भवतोदनम् ॥ 7 ॥ कुनयकाननभञ्जनकुञ्जराः शशिरुचे महसेनसुत प्रभो । निखिलजीवनिकायदितोक्तिभिः शुभवदाभवदाभवदागमाः ॥ 8 ॥
Page #285
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir 116 काव्यमाला । युधि विजित्य मनोभवमग्रहीन्मकरमङ्कमिषाद्धजमस्य यः । स्तुतजनाः सुविधिं कुदृशां सुरस्तुतमसंतमसं तमसंस्तुतम् ॥ 9 ॥ दृढरथाङ्गजशीतल शीतलद्युतिकला विमला तव भारती । मनसि कस्य न हर्षसनाथतां जिन तता नततानततायिनी ॥ 10 ॥ जयति गण्डकलक्ष्म तनुर्जिनः शशिमुखाम्बुजदृग्दशमोत्तरः । कनकदीप्तिरमर्पित हीरकस्तबरदो वरदो वरदोर्युगः ॥ 11 ॥ शुभमयी वासुपूज्यसुतप्रभो भुवननेत्रमहो महिषाङ्किता । तव तनुर्वितनोतु सुखं सतामरुचिरं रुचिरं रुचिरञ्जिता ॥ 12 ॥ सकलसत्त्वसरोजविकासने रविरुचिर्विमल त्रिजगत्पते । अपि शमं नयते तव गीर्जितामृतरसा तरसा तरसा तृषम् ॥ 13 ॥ निजयशोभरनिद्दुतजागवीजलवलक्षितकीर्तिरनन्तजित् । दिशतु वः कुमतासुरनिग्रहे भृशमनः शमनः शमनश्वरम् ॥ 14 ॥ भव भयं तव धर्म धुनोतु वाक्श्रुतिपथातिथितां गमिता सती । किमु करोति न पित्तरजः शमं वरसिता रसिता रसिताजुषा ॥ 15 ॥ जयति शान्तिजिनः स्म जगन्ति या भटचमूर्युधि मोहमहीपतेः । रणकथामपि भक्तिभरेण ते स सहसा सहसा सहसामुचत् ॥ 16 ॥ अवति कुन्थुजिनाधिप राज्यमा हिमवतस्त्वयि चक्रहताहितम् । त्रिदिवतोऽप्यधिकाजनि ऋद्धिभिर्घनरसा नरसा न रसा न किम् ॥ 17 ॥ जगदधीश सुदर्शनभूमिपान्वयपयः सरिदीशशिखामणे । प्रणिदधेऽन्तिषदो विषदवता वनरता न रता नर तावकान् ॥ 18 ॥ हृदि नरस्तव मल्लिजिन स्मरन्नपि हि मूर्तिमुपैति महत्फलम् । निशमयन्समताकरुणाञ्चितां किमुदितामुदिता मुदितादरः ॥ 19 ॥ त्वयि न सुव्रत कच्छपलाञ्छनोऽञ्जनरुचिर्हरिवंशविभूषणः । शिवसुखाय तपः परशुच्छिता शुभवतो भवतो भवतो धियाम् ॥ 20 ॥ विरतिवर्मतटावतिकुण्ठितस्मरशरः शरणीक्रियतां त्वया । गुणगणस्य नमिर्बुधबर्हणव्रजनभाजनभाजनभावभाक् ॥ 21 ॥ For Private and Personal Use Only
Page #286
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir paarshvstvH| 117 अनुमितं खलु नेमिविभो भवभ्रमणतो मयका यदियचिरम् । महितपाद भवान्भवतः कृपाभवनमावनमावनमालिका ॥ 22 ॥ कमठशासनपार्श्व शिवंकरे रमत एव मनः प्रियधर्मणाम् । अपि कुतीर्थ्यजनेन दुरात्मना तव मते वमतेऽवमतेजसः ॥ 23 ॥ त्रिजगदीक्षण केसरिलक्षण क्षणमपि प्रभुवीर मनोगिरौ । गुणगणान्मम मा म विरज्यतामुदयिता दयितादयि तावकात् ॥ 24 ॥ च्युतजनुतकेवलनिर्वृतिक्षणदिनाददतां मुदमार्हता । / व्यरचि यैरुपयत्रिदशैईशां नवसुधा वसुधावसुधामभिः ॥ 25 ॥ इति जिनप्रभवो मयकान्तिमक्रमगतैर्यमकावयवैर्नुताः । बलममी वितरन्तु धुरि स्थिताः शुभवतां भवतां भवतान्ति भित् ॥ 26 ॥ सदुपदेशकरप्रसरक्षताखिलतमस्कतया तपनोपमाः । ददतु तीर्थकृतो मम निर्ममा शमरमामरमा मरमानिताः ॥ 27 ॥ जयति दुर्नयपङ्कजिनीवने हिमततिर्मतिकैरवकौमुदी । शमयितुं तिमिराणि जने महावृजिनभाजि नभाजिनभारती ॥ 28 ॥ करकृताम्रफला पृणती जिन्प्र्भ्व्तीर्थ्मिभारिम्धिस्स्त्थिता। हरतु हेमरुचिः सुदृशां सुखव्युपरमं परमं परमम्बिका ॥ 29 ॥ इति श्रीजिनप्रभसूरिप्रणीतश्चतुर्विंशतिजिनस्तवः । श्रीजिनप्रभसूरिविरचितः paarshvstvH। अधियदुपनमन्तो यात्रिकाः प्रीतिपात्रा अविकलफलशालि प्राणितं मन्वते खम् । स जयति फलवर्धिस्ता(स्था)नक्लुप्तावतार स्त्रिभुवनभवनश्रीदीपकः पार्श्वनाथः ॥ 1 ॥ जिनविभुरविभाव्यं वैभवं भूरि बिभ्र द्भवतु भुजगभोगाभोगविभ्राजिमौलिः । For Private and Personal Use Only
Page #287
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir kaavymaalaa| शुभसुभगिमभङ्गीभाजनं भक्तिभाजा मभिमतफलकल्पानोकहः शोकहर्ता ॥ 2 ॥ शरदुडुपरुचिश्रीगर्वसर्वस्वचौरै र्धवलितनिखिलाशामण्डलः कीर्तिपूरैः । दधदलिकुलनीलं भावितानं नताना मुपनयतु समृद्धीराश्वसावाश्वसेनिः ॥ 3 ॥ किमपि जिन विजेतुं दुःशकानां शकानां महिम तलिनयन्त(?)स्त्वत्प्रभावस्य लेशाः । प्रसृमरकलिकालक्षोणिपालप्रताप- प्रतिहतिकृतहस्ताः स्वस्ति विस्तारयन्ति ॥ 4 ॥ सुहृदति रिपुवारः क्षीरति क्षारनीरं तुहिनति दहनोऽहिः पद्मिनीनालति द्राक् । स्थलति जलधिरेणत्येणराजः करीन्द्रो गवति भवति भक्तिं बिभ्रतामीश पुंसाम् ॥ 5 ॥ नतशखमखचूडारत्नरोचिष्णुरोचिः कवचितचरणाम्भोजाग्रजाग्रन्नखार्चिः । पुलकनिचुलिताङ्गैरुत्प्रमोदैन कैः कै रमृतपदसुखाय स्तूयसे भूयसे त्वम् ॥ 6 ॥ इदमिन तव चैत्यं शैत्यकृल्लोचनानां __कलितकलिवितण्डं मण्डपाखण्डितश्रि । तुलितसुरविमानं मानवानाममानां दिशति मुदमुदग्रस्तम्भपाञ्चालिकाभिः ॥ 7 ॥ तव चरणयुगेन स्पर्धिनः कल्पवृक्षाः क इति लपतु नेतुयुक्तिरिक्तं खलोऽपि । दिवि विबुधगणानां त्वत्पुरो दास्यभाजां दधति खलु सदा यद्देहदासत्वमेते ॥ 8 ॥ For Private and Personal Use Only
Page #288
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir श्रीवीरनिवोणकल्याणकस्तवः । तव तनुरुचिसालं नम्रमूर्धा जनोऽयं प्रतिफलितमसक्तं स्वे ललाटे विचिन्त्य । मरकतदलनील ध्यानसिद्धिं व्यपोढ श्रममुपलभते ही लोभऋद्धेर्निदानम् ॥ 9 ॥ सकलकुशलसंपद्वीरुधां वारिवाहः प्रचितदुरितकक्षप्रक्षये हव्यवाहः । कमठधरणपद्मापार्श्वयक्षैश्विराय त्वमचिरहितपार्थः पार्श्वतीर्थेश नन्द्याः ॥ 10 ॥ सफलय फलव/चैत्यलक्ष्मीवतंस त्रिजगदभयदातर्मङ्गु नः काङ्कितानि । स्तवनमवनमेतच्चेतसस्तावकीनं विलसतु रसनाग्रे चातुरीचञ्चुवाचाम् ॥ 11 ॥ नन्दतुज्वलनक्षपाकर(1369)मिते संवत्सरे वैक्रमे राधस्याधिशिती त्रयोदशिबुधे संघेन सार्ध सुधीः । यात्रायै फलवर्धिकामुपगतः स्तोत्रं तवेदं प्रभो श्रीमत्पार्श्व जिनप्रभो मुनिपतिः संसूत्रयामासिवान् ॥ 12 ॥ इति श्रीजिनप्रभसूरिविरचितः पार्श्वस्तवः । जिनप्रभसूरिविरचितः श्रीवीरनिर्वाणकल्याणकस्तवः । श्रीसिद्धार्थनरेन्द्रवंश कमलाशृङ्गारचूडामणे भव्यानां दुरपोहमोहतिमिर प्रोज्जासनेऽहर्मणेः । कुर्वे किंचन काञ्चनोज्ज्वलरुचेनिर्वाणकल्याणक स्तोत्रं गोत्रभिदर्चनीयचरणाम्भोजस्य वीरप्रभोः ॥ 1 ॥ प्राप्य देवशरदां द्विसप्ततिं शीतगौ पवनदेवतःगे । तामुपायत रसेन (1) कार्तिकामावसी निशि शिवश्रियं भवान् ॥ 2 ॥ For Private and Personal Use Only
Page #289
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir 120 kaavymaalaa| हस्तिपालकनृपालपालिता पूर्न पूरयतु मन्मनःशुचा । यत्र दर्श इव चन्द्रमा भवानस्तमाप भवतापहापनः ॥ 3 ॥ ऊर्जदर्शनिशि दर्शिताद्वयास्तत्र पुर्यखिलवर्णजाः प्र्जाः। त्वन्महोदयमहीतयाधुनाप्युत्सवं विदधतेऽनुवत्सरम् ॥ 4 ॥ यैर्ध्वनिस्तव पपे श्रवःपुटैः षोडशप्रहरदेशनाविधौ । तान्निवेश्य धुरि धन्यताजुषां रेखया न खलु सृप्यतेऽन्यतः ॥ 5 ॥ पुण्यपापफलपाकवर्णनामध्यमध्ययनपति युक्छतम् । व्याकृथाः स्फुटमपृष्ट षट्कृतिव्याकृतीश्च परिषत्पुरस्तदा ॥ 6 ॥ जीवति त्वयि जिनेन्द्रभूतिना त्वत्प्रणामविधिभङ्गभीरुणा । नूनमैष्यत न देव केवलज्ञानसंपदनुरागभागपि ॥ 7 ॥ यद्विधेयमुपदिश्य गौतमः प्रैषि भक्तिभृदपि त्वयान्यतः । रोगिणः कटुकायुपानवज्ज्यायसेऽस्य चकॢपे गुणाय तत् ॥ 8 ॥ त्वद्दिदृश्ववतरत्सुरावलीयानदेहमणिभूषणांशुभिः । सा कुहूरजनिरस्ततामसा पूर्णिमानिशमुपाहसद्भुवम् ॥ 9 ॥ निर्वृते त्वयि विलोक्य विष्टपं ध्वान्तपूरपरिपूरितोदरम् । रोदयन्त इव रोदसी प्रतिश्रुद्भरेण रुरुदुः पुरंदराः ॥ 10 ॥ वहिवायुजलदेश्वरैः सुरैस्तैलपर्णिककृताङ्गसंस्कृतेः । भूतिमात्रमपि भूतिधाम ते येऽस्पृशन्बत न तान्रजोऽस्पृशत् ॥ 11 ॥ भक्तितो महितुमीश वासवास्तावकीनहनुसंग्रहं व्यधुः । नूनमक्षविनयेन तावकानुग्रहेण हनुमत्त्वमिच्छवः ॥ 12 ॥ कुग्रहा न तव जातु शासनं वीर बाधितुमलंभविष्णवः । एककः स खलु भस्मकग्रहो बाधते भवदुपेक्षितस्तदा ॥ 13 ॥ जग्मुषि त्वयि शिवं नराधिपास्तं क्षणं गृहिणीनबोधयन् (1) / ये बभुः कुनयकाननप्लुषस्त्वत्प्रतापशिखिनः कणा इव ॥ 14 ॥ यन्न कश्चन मुनिस्त्वया समं मुक्तिमायदितरैर्जिनैरिव । दुःषमासमयभावलिङ्गिनां व्याजि तेन गुरुनिर्व्यपेक्षता ॥ 15 ॥ 1. जायुरौषधम्. 2. तैलपणिकं चन्दनविशेषः. For Private and Personal Use Only
Page #290
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir prshnottrrtnmaalaa| 121 prasthite tvayi शिवाय तत्क्षणं संमुमूर्छरधिपृथ्वि कुन्थवः । क्षुद्रजीव बहुलामतः परं सूचयन्त इव भाविनीं महीम् ॥ 16 ॥ यत्र यत्र चरणौ त्वयार्पितौ तत्तदास्पदमगादपापताम् । एकया पुनरपापया पुरा पापयाजनि सुरोक्तिनामतः ॥ 17 ॥ यत्र मुक्तिमगमः शमद्रुमावाप पापतुदि नार्कतापतत् । प्रीतिमीतितनुकुञ्जभञ्जने नागनागकरणं करोतु नः ॥ 18 ॥ यः पठत्यशठधीस्तव वीर स्तोत्रमेतदवधानसमेतः । तत्र भावरिपुराजिरयश्रीभाजि न प्रभवति प्रबलापि ॥ 19 ॥ इति श्रीजिनप्रभसूरिविरचितः श्रीवीरनिर्वाणकल्याणकस्तवः । श्रीविमलप्रणीता prshnottrrtnmaalaa| प्रणिपत्य वर्धमान प्रश्नोत्तररत्नमालिकां वक्ष्ये । नागनरामरवन्धं देवं देवाधिपं वीरम् ॥ 1 ॥ कः खलु नालंक्रियते दृष्टादृष्टार्थसाधनपटीयान् । कण्ठस्थितया विमलप्रश्नोत्तररत्नमालिकया ॥ 2 ॥ भगवन्किमुपादेयं गुरुवचनं हेयमपि च किमकार्यम् । को गुरुरधिगततत्त्वः सत्त्वहिताभ्युद्यतः सततम् ॥ 3 ॥ त्वरितं किं कर्तव्यं विदुषा संसारसंततिच्छेदः । किं मोक्षतरोर्बीज सम्यग्ज्ञानं क्रियासहितम् ॥ 4 ॥ किं पथ्यदनं धर्मः कः शुचिरिह यस्य मानसं शुद्धम् । कः पण्डितो विवेकी किं विषमवधीरिता गुरवः ॥ 5 ॥ किं संसारे सारं बहुशोऽपि विचिन्त्यमानमिदमेव । मनुजेषु दृष्टतत्त्वं स्वपरहितायोद्यतं जन्म ॥ 6 ॥ 1. प्रश्नोत्तररत्नमालायाः पुस्तकद्वयमस्माभिरासादितम्. तत्र प्रथममेकपत्रात्मकं शुद्धं संवेगिसाधुश्रीशान्तिविजयमुनिभिर्दत्तं क-संज्ञकम्. द्वितीयं पत्रद्वयात्मकं शुद्धं भगवान्दासश्रेष्ठिना केवलदासात्मजेन सुरतनगरात्प्रहितं ख-संज्ञकं ज्ञेयम्. 2. 'जिनवरेन्द्र' क. 3. 'पद्धति ख. 4. 'सत्त्वं' ka. For Private and Personal Use Only
Page #291
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra 122 www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir काव्यमाला । मदिरेव मोहजनकः कः स्नेहः के च दस्यवो विषयाः । का भववली तृष्णा को वैरी नन्वनुद्योगः ॥ 7 ॥ कस्माद्भयमिह मरणादन्धादपि को विशिष्यते रागी । कः शूरो यो ललनालोचनबाणैर्न च व्यथितः ॥ 8 ॥ पातुं कर्णाञ्जलिभिः किममृतमिव बुध्यते सदुपदेशः । किं गुरुताया मूलं यदेतदप्रार्थनं नाम ॥ 9 ॥ किं गहनं स्त्रीचरितं कश्चतुरो यो न खण्डितस्तेन । किं दारिद्र्यमसंतोष एव किं लाघवं याच्ञा ॥ 10 ॥ किं जीवितमनवद्यं किं जाड्यं पाटवेऽप्यनभ्यासः । को जागर्ति विवेकी का निद्रा मूढता जन्तोः ॥ 11 ॥ नलिनीदलगत जललवतरलं किं यौवनं धनमथायुः । के शशधरकरनिकरानुकारिणः सज्जना एव ॥ 12 ॥ को नरकः परवशता किं सौख्यं सर्वसङ्गविरतिर्या । किं सत्यं भूतहितं किं प्रेयः प्राणिनामसवः ॥ 13 ॥ किं दानमनाकाङ्क्ष किं मित्रं यन्निवर्तयति पापात् । कोऽलंकारः शीलं किं वाचां मण्डनं सत्यम् ॥ 14 ॥ किमनर्थफलं मानसमसंगतं का सुखावहा मैत्री । सर्वव्यसनविनाशे को दक्षः सर्वथा त्यागः ॥ 15 ॥ कोस्न्धो योऽकार्यरतः को बधिरो यः शृणोति न हितानि । को मूको यः काले प्रियाणि वक्तुं न जानाति ॥ 16 ॥ किं मरणं मूर्खत्वं किं चानयै यदवसरे दत्तम् । आ मरणात्कि शल्यं प्रच्छन्नं यत्कृतमकार्यम् ॥ 17 ॥ कुत्र विधेयो यो विद्याभ्यासे सदौषधे दाने । अवधीरणा व कार्या खलपरयोषित्परधनेषु ॥ 18 ॥ काहर्निशमनुचिन्त्या संसारासारता न च प्रमदा । का प्रेयसी विधेया करुणा दाक्षिण्यमपि मैत्री ॥ 19 ॥ For Private and Personal Use Only
Page #292
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir prshnottrrtnmaalaa| 123 कण्ठगतैरप्यसुभिः कस्यात्मा नो समर्प्यते जातु । मूर्खस्य विषादस्य च गर्वस्य तथा कृतघ्नस्य ॥ 20 ॥ कः पूज्यः सद्वत्तः कमधनमाचक्षते चलितवृत्तम् । केन जितं जगदेतत्सत्यतितिक्षावता पुंसा ॥ 21 ॥ कस्मै नमः सुरैरपि सुतरां क्रियते दयाप्रधानाय । कस्मादुद्विजितव्यं 'संसारारण्यतः सुधिया ॥ 22 ॥ कस्य वशे प्राणिगणः सत्यप्रियभाषिणो विनीतस्य । व स्थातव्यं न्याय्ये पथि दृष्टादृष्टलाभाय ॥ 23 ॥ विद्युद्विलसितचपलं किं दुर्जनसंगतं युवतयश्च । कुलशैलनिप्प्रकम्पाः के कलिकालेऽपि सत्पुरुषाः ॥ 24 ॥ किं शोच्यं कार्पण्यं सति विभवे किं प्रशस्यमौदार्यम् । तनुतरवित्तस्य तथा प्रभविष्णोर्यत्सहिष्णुत्वम् ॥ 25 ॥ चिन्तामणिरिव दुर्लभमिह किं कथयामि ननु चतुर्भद्रम् । किं तद्वदन्ति भूयो विधूततमसो विशेषेण ॥ 26 ॥ दानं प्रियवाक्सहितं ज्ञानमगर्व क्षमान्वितं शौर्यम् । त्यागसहितं च वित्तं दुर्लभमेतञ्चतुर्भद्रम् ॥ 27 ॥ इति कण्ठगता विमला प्रश्नोत्तररत्नमालिका येषाम् । ते मुक्ताभरणा अपि विभान्ति विद्वत्समाजेषु ॥ 28 ॥ रचिता सितपटगुरुणा विमला विमलेन रत्नमालेव । प्रश्नोत्तरमालेयं कण्ठगता कं न भूषयति ॥ 29 ॥ इति श्रीविमलविरचिता प्रश्नोत्तररत्नमाला । 1. 'संसारावासतः' क. 2. 'दृष्टादृष्टार्थलाभाय' ख. 3. हितोपदेशेऽपीयमार्या समु. द्धृतास्ति. 4. ख-पुस्तकेऽस्या आर्यायाः स्थाने ऽविवेकात्यक्तराज्येन राज्ञेयं रत्नमालिका । रचितामोघवर्षेण सुधियां सदलंकृतिः ॥ ' एतत्पद्यं vartate. For Private and Personal Use Only
Page #293
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir 124 kaavymaalaa| महाकविश्रीधनपालप्रणीता ऋषभपञ्चाशिका । जय जन्तुकप्पपायव चन्दायव रामपङ्कयवणस्स । सयलमुणिगामगामणि तिलोअचूणामणि नमो ते ॥ 1 ॥ [जय जन्तुकल्पपादप चन्द्रातप रागपङ्कजवनस्य । सकलमुनिग्रामग्रामणीस्त्रिलोकचूडामणे नमस्ते ॥ ] जय रोसजलणजलहर कुलहर वरनाणदंसणसिरीणम् । मोहतिमिरोहदिणयर नयर गुणगणाण पौराणम् ॥ 2 ॥ जय रोषज्वलनजलधर कुलगृह वरज्ञानदर्शनश्रियोः । मोहतिमिरौघदिनकर नगर गुणगणानां पौराणाम् ॥ ] दिट्ठो कहवि विहडिए गण्ठिम्मि कवाडसंपुडघणम्मि । मोहन्धयारचारयगएण जिण दिणयरुव्व तुमम् ॥ 3 ॥ [दृष्टः कथमपि विघटिते ग्रन्थौ कपाटसंपुटघने । मोहान्धकारचारकगतेन जिन दिनकर इव त्वम् ॥ ] भविअकमलाण जिणरवि तुह दसणपहरिसूससन्ताणम् । दढबद्धा इव विहडन्ति मोहतमभमरचन्दाइं ॥ 4 ॥ [भव्यकमलानां जिनरवे त्वदर्शनप्रहर्षोच्छ्रसताम् । दृढबद्धा इव विघटन्ते मोहतमोभ्रमरवृन्दानि ॥ ] लट्टत्तणाभिमाणो सव्वो सव्वट्ठसुरविमाणस्स । एं नाह नाहिकुलगरघरावयारम्मुहे नहो ॥ 5 ॥ [प्रधानत्वाभिमानः सर्वः सर्वार्थसुरविमानस्य । त्वयि नाथ नाभिकुल""गृहावतारोन्मुखे नष्टः ॥ ] एइ~ चिन्तादुलहमुक्खसुक्खफलए औव्वकप्पदुमे । अवइन्ने कप्पतरू जयगुरु हित्था इव पउत्था ॥ 6 ॥ 1. अस्या ऋषभपञ्चाशिकायाः सटीकं पुस्तकद्वयमस्माभिरधिगतम्.. तत्र प्रथम जीर्णतरं पत्रद्वयात्मकं संवेगिसाधुवरश्रीशान्तिविजयमुनिभिर्दत्तम्. द्वितीयं भगवान्दासश्रेष्टिना सुरतनगरात्प्रहितं नवीनं नातिशुद्धं च, 2. कारागारगतेन. For Private and Personal Use Only
Page #294
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir ऋषभपञ्चाशिका । [त्वयि चिन्तादुर्लभमोक्षसुखफलदेऽपूर्वकल्पद्रुमे । अवतीर्णे कल्पतरवो जगद्गुरो हीस्था इव प्रोषिताः ॥ ] अरएणं तइएणं इमाइ ओसप्पिणीइ तुह जम्मे । फुरिअं कणगमएणं व कालचक्किक्कपासम्मि ॥ 7 ॥ [अरकेण तृतीयेणास्यामवसर्पिण्यां तव जन्मनि । स्फुरितं कनकमयेनेव कालचक्रैकपाद्ये ॥ ] जम्मि तुमं अहिसित्तो जत्थ य सिवसुक्खसंपयं पत्तो । ते अट्ठावयसेला सीसामेला गिरिकुलस्स ॥ 8 ॥ [यत्र त्वमभिषिक्तो यत्र च शिवसुखसंपदं प्राप्तः । तावष्टापदशैलौ शीर्षापीडी गिरिकुलस्य ॥ ] धन्ना सविम्हयं जेहि झत्ति कयरज्जमजणो हरिणा । चिरधरिअनलिणपत्ताभिसेअसलिलेहि दिट्ठोसि ॥ 9 ॥ [धन्याः सविस्मयं यैगिति कृतराज्यमजनो हरिणा । चिरधृतनलिनीपत्राभिषेकसलिलैदृष्टोऽसि ॥ ] दाविअविज्जासिप्पो ब्ज्रिआसेस्लोअव्व्हारो। जाओसि जाण सामिअ पयाउ ताओ कयत्थाओ ॥ 10 ॥ [दर्शितविद्याशिल्पो व्याकृताशेषलोकव्यवहारः । जातोऽसि यासां स्वामी प्रजास्ताः कृतार्थाः ॥ ] बन्धुविहत्तवसुमई वच्छरमच्छिन्नदिन्नधणनिवहो । जह तं तह को अन्नो निअमधुरं धीर पडिवन्नो ॥ 11 ॥ [बन्धुविभक्तवसुमतीको वत्सरमच्छिन्नदत्तधननिवहः । यथा त्वं तथा कोऽन्यो नियमधुरां धीर प्रतिपन्नः ॥ ] सोहसि पसाहिअंसो कज्जलकसिणाहि जयगुरु जडाहिं । उवगूढविसजिअरायलच्छिबाहच्छडाहिं वा ॥ 12 ॥ शोभसे प्रसाधितांसः कजलकृष्णाभिर्जगद्गुरो जटाभिः । उपगूढविसर्जितराजलक्ष्मीबाष्पच्छटाभिरिव ॥ ] For Private and Personal Use Only
Page #295
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra 126 www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir काव्यमाला । उवसामिआ अणज्जा देतेसु तुए पवन्नमोणेण । अभणन्तच्चि कज्जं परस्स साहन्ति सप्पुरिसा ॥ 13 ॥ [ उपशमिता अनार्या देशेषु त्वया प्रपन्नमौनेन । अभणन्त एव कार्य परस्य साधयन्ति सत्पुरुषाः ॥] मुणिणो वि तुहलीणा नमिविनमी खेअराहिवा जाया । गुरुआण चलणसेवा न निष्फला होइ कैयावि ॥ 14 ॥ [मुनेरपि तवालीनौ नमिविनमी खेचराधिपी जाती । गुरूणां चरणसेवा न निष्फला भवति कदाचनापि ॥ ] भदं से सेअंसस्स जेण तवसोसिओ निराहारो । वरिसन्ते निव्वइओ मेहेण व वणदुमो तं सि ॥ 19 ॥ [भद्रं तस्य श्रेयसो येन तपः शोषितो निराहारः । वर्षान्ते निर्वापितो मेघेनेव वनद्रुमस्त्वमसि ॥] उपपन्नविमलनाणे तुमम्मि भुवणस्स विअलिओ मोहो । सेलुग्गयसूरे वासरम्मि गयणस्स व तमोहो ॥ 16 ॥ [ उत्पन्नविमलज्ञाने त्वयि भुवनस्य विगलितो मोहः । सकलोद्गतसूर्ये वासरे गगनस्येव तमओघः ॥] पूआवसरे सरिसो दिट्ठो चक्कस्स तं पि भरहेण । विसमा हु विसयतिह्ना गुरुआण वि कुणै मैमोहम् ॥ 17 ॥ [पूजावसरे सदृशो दृष्टश्चक्रस्य त्वमपि भरतेन । विषमा खलु विषयतृष्णा गुरूणामपि करोति मतिमोहम् ॥ ] पदमसमोसरणमुहे तुह केवलसुरवहूकौज्जोआ । जाया अग्गे दिसा सेवासयमागयसिहि व्व ॥ 18 ॥ [प्रथमसमवसरणमुखे तव केवलसुरवधूकृतोदयोता । जाता आग्नेयी दिशा सेवास्वयमागतशिखीव ॥ ] गहि अवयभङ्गमलिणो नूणं दूरोणएहि मुहराओ । तइओ पढमुलातावसेहि तुह दंसणे पढमे ॥ 19 ॥ For Private and Personal Use Only
Page #296
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir ऋषभपञ्चाशिका । 127 [गृहीतव्रतभङ्गमलिनो नूनं दूरावनतैर्मुखरागः । स्थगितः प्रथमोत्पन्नतापसैस्तव दर्शने प्रथमे ॥ ] तेहि परिवेढिएण य बूढा तुमए खणं कुलवैस्स । सोहा विअडंसत्थलघोलन्तजडाकलावेण ॥ 20 ॥ [तैः परिवेष्टितेन च व्यूढा त्वया क्षणं कुलपतेः । शोभा विकटांसस्थलप्रेङ्घजटाकलापेन ॥ ] तुह रूवं पेच्छन्ता न हुन्ति जे नाह हरिसपडिहत्था । समणावि गयमणच्चिअ ते केवलिणो जै न हुन्ति ॥ 21 ॥ [तव रूपं पश्यन्तो न भवन्ति ये नाथ हर्षपरिपूर्णाः । समनस्का अपि गतमनस्का इव ते केवलिनो यदि न भवन्ति ॥ ] पत्तानि असामन्नं समुन्नैं जेहि देवया अन्ने । / ते दिन्ति तुम्ह गुणसंकहासु हासं गुणा मज्झ ॥ 22 ॥ [प्राप्तान्यसामान्यां समुन्नतिं यैर्दैवतान्यन्यानि । ते ददते तव गुणसंकथासु हासं गुणा मह्यम् ॥ ] दोसरहिअस्स तुह जिण निन्दावसरम्मि भग्गपसराए । वायाइ वयणकुसला वि बालिसाहुन्ति मच्छरिणो ॥ 23 ॥ [दोषरहितस्य तव जिन निन्दावसरे भग्नप्रसरया । वाचा वचनकुशला अपि बालिशायन्ते मत्सरिणः ॥ ] अणुरायपल्लविल्ले रैवल्लिफुरन्तहासकुसुमम्मि । तवताविओ वि न मणो सिङ्गारवणे तुहल्लीणो ॥ 24 ॥ [अनुरागपल्लववति रतिवल्लीस्फुरद्वासकुसुमे । तपस्तापितमपि न मनः शृङ्गारवने तव लीनम् ॥ ] ANA जस्स विलइआ सीसे सेसव्व हरिहरेहिं पि । सो वि तुह झाणजलणे मयणो मयणं विअ विलीणो ॥ 25 ॥ [आज्ञा यस्य विलम्बिता शीर्षे शेषेव हरिहराभ्यामपि । सोऽपि तव ध्यानज्वलने मदनो मदन इव विलीनः ॥ ] For Private and Personal Use Only
Page #297
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir 128 kaavymaalaa| pai~ navari निरभिमाणा जाया जयदप्पभज्जणुत्ताणा । वम्महनरिन्दजोहा दिद्विच्छोहा मयच्छीणम् ॥ 26 ॥ त्वियि केवलं निरभिमाना जाता जगद्दपभञ्जनोत्तानाः । ___ मन्मथनरेन्द्रयोधा दृष्टिक्षोभा मृगाक्षीणाम् ॥ ] विसमा रागद्देसा निन्ता तुरयव्व उप्पहेण मणम् । ठायन्ति धम्मसारिहि दिखे तुह पवयणे नवरम् ॥ 27 ॥ [विषमौ रागद्वेषौ नयन्तौ तुरगाविवोत्पथेन मनः । तिष्ठतो धर्मसारथे दृष्टे तव प्रवचने निश्चितम् ॥ ] पच्चलकसायचोरे सइसंनिहिआसि चक्कधणुरेहा । हुन्ति तुह चिअ चलणा सरणं भीआण भवरन्ने ॥ 28 ॥ [प्रत्यलकषायचोरे सदासनिहितासि चक्रधनूरेखौ । भवतस्तवैव चरणी शरणं भीतानां भवारण्ये ॥ ] तुह समयसरब्भट्ठा भमन्ति सयलासु रुक्खजाईसु । सारणिजलं ब जीवा ठाणट्ठाणेसु बज्झन्तो ॥ 29 ॥ [तव समयसरोभ्रष्टा भ्रमन्ति सकलासु रू(ब)क्षजातिषु । सारणिजलमिव जीवा स्थानस्थानेषु बध्यमानाः ॥ ] सलिलिव्व पवयणे तुह गहिए उडूं अहो विमुक्कम्मि । वच्चन्ति नाह कूवारहट्टघडिसंनिहा जीवा ॥ 30 ॥ [सलिल इव प्रवचने तव गृहीते ऊर्ध्वमधो विमुक्ते । व्रजन्ति नाथ कूपारघट्टघटीसंनिभा जीवाः ॥ ] लीलाइ निन्ति सुक्खं अन्ने जह तिथिआ तहा न तुमम् । तह वि तुह मग्गलग्गा मग्गन्ति बुहा सिवसुहाइं ॥ 31 ॥ [लीलया नयन्ति सुखमन्ये यथा तीथिका तथा न त्वम् । तथापि तव मार्गलग्ना मृगयन्ते बुधाः शिवसुखानि ॥ ] सारिव्व बन्धवहभरणभाइणो जिण ण हुन्ति पइ दिढे । अक्खहिवि हीरन्ता जीवा संसारफलयम्मि ॥ 32 ॥ For Private and Personal Use Only
Page #298
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir Rssbhpnycaashikaa| 129 [शारय इव बन्धवधमरणभागिनो जिन न भवन्ति त्वयि दृष्टे । अक्षराप द्वियमाणा जीवाः संसारफलके ॥ ] अवहीरिआ तए पहु निन्ति निओगिकसङ्खलाबद्धा । कालमणन्तं सत्ता समं कयाहारनीहारा ॥ 33 ॥ [अवधीरितास्त्वया प्रभो नयन्ति निगोदै(योग)कशृङ्खलाबद्धाः । कालमनन्तं सत्त्वा समं कृताहारनीहाराः ॥ ] जेहि तविआण तवनिहि जायै परमा तुमम्मि प्द्दिव्त्ती। दुक्खाइ~ ताइ~ मन्ने न हुन्ति कम्मं अहम्मस्स ॥ 34 ॥ [यैस्तापितानां तपोनिधे जायते परमा त्वयि प्रतिपत्तिः । दुःखानि तानि मन्ये न भवन्ति कर्माधर्मस्य ॥ ] होही मोहच्छेडं तुह सेवाए धुवत्ति नन्दामि । जं पुण न वन्दिअव्वो तत्थ तुमं तेण झिजामि ॥ 35 ॥ [भविष्यति मोहच्छेदस्तव सेवया ध्रुव इति नन्दामि । यत्पुनर्न वन्दितव्यस्तत्र त्वं तेन क्षीये ॥ ] जा तुह सेवाविमुहस्स हन्तु मा ताड मह स्मिद्धीओ। अहियारसंपया इव पेरन्तविडम्बणफलाओ ॥ 36 ॥ [यास्तव सेवाविमुखस्य भवन्तु मा ता मम समृद्धयः । अधिकारसंपद इव पर्यन्तविडम्बनफलाः ॥ ] भित्तूण तमं दीवो देव पयत्थे जणस्स पयडेइ । तुह पुण विवरीयमिणं जैक्कदीवस्स निव्वडिअम् ॥ 37 ॥ [भित्त्वा तमो दीपो देव पदार्थाञ्जनस्य प्रकटयति । तव पुनर्विपरीतमिदं जगदेकदीपस्य निवृत्तम् ॥ ] मित्थत्तविसपसुत्ता सचेयणा जिण न हुन्ति किं जीवा । कन्नम्मि कमै जै कित्तिअं पि तुह वयणमन्तस्स ॥ 38 ॥ [मिथ्यात्वविषप्रसुप्ताः सचेतना जिन न भवन्ति किं जीवाः । कर्णयोः कामति yadi kiyadapi tvadvacanamantrasya // ] For Private and Personal Use Only
Page #299
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org 130 काव्यमाला । आयणिआ खणद्धं पि पइ थिरं ते करन्ति अणुराअम् । परसमया तह वि मणं तुह समयज्जाण न हरन्ति ॥ 39 ॥ [ आकर्णिताः क्षणार्धे त्वयि स्थिरं ते कुर्वन्त्यनुरागम् । परसमयास्तथापि मनस्तव समयज्ञानां न हरन्ति ॥] वाईहि परिग्गहिआ करन्ति विमुहं खणेण पडिवक्खम् । तुज्झ नया नाह महागयव्व अन्नुन्नसंलग्गा ॥ 40 ॥ [वादि (जि)भिः परिगृहीताः कुर्वन्ति विमुखं क्षणेन प्रतिपक्षम् । तव नया नाथ महागजा इवान्योन्यसंलग्नाः ॥ ] पावन्ति जसं असमञ्जसा वि वयणेहि जेहि परसमया । तुह समयमहो अहिणो ते मन्दा बिन्दुनिस्सन्दा ॥ 41 ॥ [प्राप्नुवन्ति यशोऽसमञ्जसा अपि वचनैर्यैः परसमयाः । तब समयमहोदधेस्तानि मन्दा बिन्दुनिस्यन्दाः ॥] पर मुक्के पोअमिव जीवेहि भवन्नवम्मि पत्ताओ । अणुवेलमावयामुहपडिएहि विडम्बणा विविहा ॥ 42 ॥ [ त्वयि मुक्ते पोत इव जीवैर्भवार्णवे प्राप्ताः । अनुवेलमापदा (गा) मुखपतितैर्विडम्बना विविधाः ॥ ] बुत्थं अपत्थि आगयमत्थभवन्तो मुहुत्तवसिएण । छाट्टी अयराई निरन्तरं अप्पइट्ठाणे ॥ 43 ॥ [उषितमप्रार्थितागतमत्स्यभवान्तर्मुहूर्तमुषितेन । षट्षष्टिसागरोपमानि (?) निरन्तरमप्रतिष्ठाने ॥ सीउह्नवासधारानिवायदुक्खं सुतिक्खमणुभूअम् । तिरिअत्तणम्मि नाणावरणसमुच्छाइएणावि ॥ 44 ॥ [शीतोष्णवर्षधारानिपातदुःखं सुतीक्ष्णमनुभूतम् । तिर्यक्त्वेऽपि ज्ञानावरणसमवच्छादितेनापि ॥ ] अन्तोनिक्खन्तेहिं पत्तेहिं पिअकलत्तपुत्तेहिं । सुन्ना मणुस्सभवणाडएसु निब्भाइआ अङ्का ॥ 45 ॥ Acharya Shri Kailassagarsuri Gyanmandir For Private and Personal Use Only
Page #300
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir ऋषभपञ्चाशिका । [अन्तेनिष्क्रान्तै प्राप्तैः (पात्रैः ) प्रियकलत्रपुत्रैः । शून्या मनुष्यभवनाटकेषु निभालिता अङ्काः ॥] दिट्ठा रिउरिद्धीओ आणाउ कया महट्टिअसुराणम् । सहियावहीणदेवत्तणेसु दोगच्चसंतावा ॥ 46 ॥ [दृष्टा रिपुऋद्धय आज्ञा कृता महर्द्धिकसुराणाम् । सोढा वही देवत्वेषु दौर्गत्व्यसंतापी ॥ ] For Private and Personal Use Only 121 सिञ्चन्तेण भववणं पलट्टा पल्लिआ रहट्टव्व । घडिसंठाणोसप्पिणिओसप्पिणिपरिगया बहुसो ॥ 47 ॥ [ सिञ्चता भववनं परिवर्ताः प्रेरिता अरघट्ट इव । घटीसंस्थानावसर्पिण्युत्सर्पिणीपरिगता बहुशः ॥ ] भमिओ कालमणन्तं भवम्मि भीओ न नाह दुक्खाणम् । दिट्ठे तुमम्मि संप जायं च भयं पलायं च ॥ 48 ॥ [ भ्रान्तः कालमनन्तं भवे भीतो न नाथ दुःखानाम् । दृष्टे त्वयि संप्रति जातं च भयं पलायितं च ॥ ] जै वि कत्थो जगगुरु मज्झत्थो जै वि तह विपत्थे । दाविज्जसु अप्पाणं पुणो वि कैयावि अह्माणम् ॥ 49 ॥ [ यद्यपि कृतार्थो जगद्गुरो मध्यस्थो यद्यपि तथापि प्रार्थये । दर्शयेरात्मानं पुनरपि कदाचिदप्यस्माकम् ॥] इअ झाणग्गिपलीविअकम्मिन्धण बालबुद्धिणा वि मए । भत्तीइ श्रुओ भवभयसमुद्द बोहित्थबोहिफलो ॥ 90 ॥ [इति ध्यानाग्निप्रदीपितकर्मेन्धन बालबुद्धिनापि मया । भक्त्या स्तुतो भवभयसमुद्रयानपात्रबोधिफलः ॥ ] इति महाकविश्रीधनपालविरचिता ऋषभपञ्चाशिका ।
Page #301
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir 132 kaavymaalaa| महाकविशोभनमुनिप्रणीता चतुर्विशतिर्जिनस्तुतिः । त्तिप्प्न्न्स्मेता। धनपालपण्डितबान्धवेन शोभनाभिधानेन मुनिचक्रवर्तिना विरचितानां प्रतिजिनं चतुष्कभावा षण्णवति(?)संख्यानां शोभनस्तुतीनामवचूरिः किंचिल्लिख्यते । तत्रादौ युगादिस्तुतिमाह भव्याम्भोजविबोधनैकतरणे विस्तारिकर्मावली रम्भासामज नाभिनन्दन महानष्टापदाभासुरैः । भक्त्या वन्दितपादपद्म विदुषां संपादय प्रोज्झिता रम्भासान जनाभिनन्दन महानष्टापदाभासुरैः ॥ 1 ॥ हे नाभिनन्दन नाभिनरेन्द्रपुत्र, त्वं महानुत्सवान्विदुषां संपादयेति संबन्धः । भव्या एवाम्भोजानि कमलानि तेषां विबोधन एकोऽद्वितीयस्तरणिः सूर्यस्तस्य संबोधनं हे भव्याम्भोजविबोधनैकतरणे । सूर्यो यथा स्वगोसंभोरैस्तमो विधूय पद्मखण्डानि विकासयत्येवं भगवानपि मिथ्यात्वादितमस्तोमं ध्वंसयित्वा निजगोसंभारैभव्यजन्तूनां बोधं विध्त्ते। ननु भव्यानामेव स प्रबोधं विधत्ते न त्वभव्यानां तर्हि तस्य तद्बोधनेऽसामर्थ्यमायातमिति नैवम् । नहि भानवीया भानवो विश्वं विश्वमवभासयन्तोऽपि कौशिककुले आलोकमकुर्वाणा उपलम्भास्पदं स्युः । एवं भगवतो वाणी विश्वविश्वस्य प्रमोदविधायिन्यपि यद्यभव्यानां केषांचिनिबिडकर्मनिगडनियन्त्रितानां प्रबोधाय न प्रभवति तर्हि तस्या न ह्यसामर्थ्यम् । किं तु तेषामेवाभाग्यं येषां ता न रोचयन्ते (सा न रोचते) नहि जलदो जलं प्रयच्छन्नूषरक्षेत्रे तृणान्यनुत्पादयन्नुपालम्भसंभावनामर्हतीत्यलं वि. स्तरेण । विस्तारिणी विस्तारवती कर्मणां ज्ञानावरणादिभेदभिन्नानामावली माला सैव रम्भा कदली तस्याः प्रमर्दहेतुत्वात्सामजो ह्स्ती। तस्य संबोधनम् । हे नाभिनन्दन । तथा महत्यो नष्टा आपदा यस्य स महानष्टापत् । संबोधनं वा । तथा आभासुरैः कान्तिसंभारेण समन्ताद्देदीप्यमानैरासुरैर्देवविशेषैर्भक्त्या आन्तर चित्तप्रतिबन्धेन हे व. न्दितपादपद्म हे स्तुतचरणकमल । प्रोज्झिताः प्रकर्षण त्यक्ता आरम्भाः सावधव्यापारा 1. एतस्या जिनस्तुतेः पुस्तकत्रयमवचूरिसमेतं केवलदासात्मजेन भगवानदासश्रेष्टिनास्मदर्थ प्रहितम्. तत्र प्रथमं शुद्धं सुन्दरं पञ्चपत्रात्मकं 1505 मिते विक्रमाब्दे लिखितम्. द्वितीयमपि तादृशमेवैकादशपत्रात्मकं 1614 मिते विक्रमाब्दे लिखितम्. तृतीयं नातिशुद्ध त्रयोदशपत्रात्मकं 1615 मिते विक्रमाब्दे likhitamasti. For Private and Personal Use Only
Page #302
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir चतुर्विंशतिजिनस्तुतिः । 133 येन तस्य संबोधनम् । तथा सह आमै रोगैर्वर्तते सामः । न तथा असामोऽरोगस्तस्य संबोधनम् । जनानभिनन्दयति तस्य संबोधनम् । तथा अष्टापदं सुवर्ण तद्वदासमन्ताद्भा दीप्तिर्यस्य तस्य संबोधनम् । तप्त जात्यतपनीयसमवर्णत्वाद्भगवतः ॥ ते वः पान्तु जिनोत्तमाः क्षतरुजो नाचिक्षिपुर्यन्मनो ___ दारा विभ्रमरोचिताः सुमनसो मन्दारवा राजिताः । यत्पादौ च सुरोज्झिताः सुरभयांचक्रुः पतन्त्योऽम्बरा दाराविभ्रमरोचिताः सुमनसो मन्दारवाराजिताः ॥ 2 ॥ ते जिनोत्तमा जिनेन्द्रा वो युष्मान्पान्तु रक्षन्तु । किंभूताः । क्षताः क्षीणा रुजो गेगा येषां येभ्यो वा ते । तथा येषां जिनानां मनो मानसं कर्मतापनं दाराः कलत्राणि कर्तरूपाणि नाचिक्षुपुर्न क्षोभयामासुः । 'दारा: प्राणास्तु वलजाः' इति वचनाद्दारशब्दो बहुवचनान्तः पुंलिङ्गश्च । ते दाराः किंभूताः । विभ्रमैर्विलासै रोचिताः संशोभिताः । सुमनसः सुन्दरहृदयाः । मन्दारवा मृदुरवाः सन्तो राजिता: शोभिताः । सुमनसः पु. पाणि कर्तणि यत्पादौ यच्चरणौ सुरभयामासुः । किंभूताः सुमनसः । सुरोज्झिता देवमुक्ताः । अम्बरादाकाशात्पतन्त्यः । समवसरणभुवि संगच्छमानाः । आराविणः शब्दा. यमाना भ्रमरास्तेषामुचिता योग्याः । मन्दारकुसुमवातैरजिताः ॥ शान्ति वस्तनुतान्मिथोऽनुगमनाद्यन्नैगमाद्यैर्नयै रक्षोभं जन हेऽतुलां छितमदोदीर्णाङ्गजालं कृतम् । तत्पूज्यैर्जगतां जिनैः प्रवचनं दृप्यत्कुवाद्यावली रक्षोभञ्जनहेतुलाञ्छितमदो दीर्णाङ्गजालंकृतम् ॥ 3 ॥ तजगतां पूज्यजिनैः कृतं प्रवचनं गणिपिटकरूपं वो युष्माकं शान्ति मोक्षमुपशमं वा तनुतात्कुरुतात् । यन्मिथोऽनुगमनादनुवर्तनाद्धेतो गमादिभिनयैरक्षोभं परवादिभिरजेयं वर्तते । हे जन भव्यलोक । शान्ति किंभूताम् । अतुलां निरुपमाम् । मतं किंभूतम् । छिदमदं छिन्नदर्पमुदीर्णमुच्छितमङ्गानामाचारादीनां जालं समहो यत्र तत् । तथा माद्यत्कवादिश्रेणिः सैव क्रूरात्मकत्वाद्रक्षो राक्षसस्तस्य भञ्जनैर्भङ्गकारिभिर्हेतुभिआञ्छितं मण्डितम् । अदः प्रत्यक्षदृश्यम् । शीर्णमदनैः श्रमणादिभिरलंकृतम् । मिथोऽनुगमनादित्यत्र 'गुणादस्त्रियां न च' इति पञ्चमी ॥ शीतांशुत्विषि यत्र नित्यमदधद्गन्धाढ्यधूलीकणा नाली केसरलालसा समुदिताशु भ्रामरीभासिता । पायाद्वः श्रुतदेवता निदधती तत्राब्जकान्ती क्रमौ नालीके सरलालसा समुदिता शुभ्रामरीभासिता ॥ 4 ॥ For Private and Personal Use Only
Page #303
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir 134 काव्यमाला । यत्र नालीके चन्द्रतुल्यरुचि भ्रामरी भ्रमरसंबन्धिनी आली श्रेणिर्गन्धाढ्य जिंकल्कबिन्दूनदधत्पपौ । किंभूता । केसरेषु लालसा लम्पटा । समुदिता मिलिता । आशु शीघ्रम् । इभेषु मदलौल्यादासिता विश्रब्धा । तत्र नालीके क्रमौ निदधती श्रुतदेवता वः पातु । किंभूता । समुदिता सहर्षा । शुभ्रा शुक्ला छविर्यासां ताश्च ता अमर्यश्च ताभिः शोभिता । (सरला अलसा च ) ॥ तमजितमभिनौमि यो विराजद्वनघनमेरुपरागमस्तकान्तम् । निजजननमहोत्सवेऽधितष्ठावनघनमेरु परागमस्तकान्तम् ॥ 9 ॥ यः स्वामी निजजन्मोत्सवेऽतिष्ठौ । किं कर्म । विराजद्भिर्वर्धनो निरन्तरः अथवा शोभमानाम्भसो घना यत्र स चासौ मेरुपरागो मेरुपरमपर्वतस्तस्य शिखराग्रम् । किंभूतम् । अनघा नमेरवो देववृक्षविशेषास्तेषां रेणुर्यत्र तत्तथा । किंभूतं शिखराग्रम् । अस्तोऽस्तगिरिस्तद्वत्कान्तं कमनीयम् । अथवा जिनविशेषणम् । अस्ता कान्ता येन तम् ॥ स्तुत जिननिवहं तमर्तितप्ताध्वनदसुरामरवेण वस्तुवन्ति । यममरपतयः प्रगाय पार्श्वध्वनदसुरामरवेणव स्तुवन्ति ॥ 6 ॥ हे लोकाः । तं जिनवृन्दं स्तुत । यं जिनव्रजममरेन्द्राः स्तुवन्तीति संबन्धः । किं कृत्वा । अर्त्या पीडया तप्तानां शैत्याधायकतया साक्षादध्वनदो मार्गहृदः सुरामः सुष्ट रमणीयो यो रवः शब्दस्तेन करणभूतेन । वस्तुवन्ति च्छन्दोजातिविशेषवन्ति गीतानि प्रगाय गीत्वा । किंभूताः । पार्श्वे समीपे ध्वनन्तोऽसुरामराणां वेणवो वंशा येषां ते तथा । 'वत्यये (?) लुग्वा' इति रेफस्य लुक् ॥ प्रवितर वसतिं त्रिलोकबन्धो गम नययोगततान्तिमे पदे हे । जिनमत विततापवर्गवीथीगमनययो गततान्ति मेऽपदेहे ॥ 7 ॥ अन्तिमे मोक्षलक्षणे पदे हे जिनमत । मे मम वासं देहि । हे गम हे सदृशपाठ, नया निगमादयस्तैर्योगः संबन्धस्तेन विस्तीर्ण विपुलशिवमार्गगमने ययो अश्व । 'ययुरश्वोऽश्वमेधीयः' इति वचनात् । 'तमोऽवग्लानी' इति धातोस्तान्तिग्लानिः । आपदित्यर्थः । गततान्ति अपगतग्लानि यथा स्यात् । किंभूते पदे अपदेहे देहमुक्ते ॥ सितशकुनिगताशु मानसीद्धात्तततिमिरंमदभा सुराजिताशम् । वितरतु दधती पविं क्षतोद्यत्तततिमिरं मदभासुराजिता शम् ॥ 8 ॥ हंसारूढा मानसी देवी पत्रिं वज्रं दधती शं सुखं प्रवितरतु । पविं किंभूतम् । इद्धा दीप्ता आत्ता गृहीता ततिविस्तारो येन तत्तथा । इरंमदो जलदामित्तद्वत्कान्तिर्यस्याः सा सुष्ठु शोभिता आशा दिशो येन । क्षतं विनष्टमुद्गच्छत्ततं विस्तीर्ण ध्वान्तं यस्मातत्तथा । देवी दर्पोद्धुरैरपराभूता ॥ For Private and Personal Use Only
Page #304
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir चतुर्विंशतिजिनस्तुतिः । निर्भिन्नशत्रुभवभय शं भवकान्तारतार तार ममारम् । वितर त्रातजगत्रय शंभव कान्तारतारतारममारम् ॥ 9 निर्भिन्नशत्रुसंभूतभय, हे संसारकान्तारतारक, हे तार उज्ज्वल, अरं शीघ्रं मम शं सुखं देहि । हे रक्षितजगत्रय, शंभव जिन, योषित्सुरतेष्वरत अनासक्त, न रमत इत्यरमोस्रममाणोऽक्रीडन्मारः कामो यत्र ॥ आश्रयतु तव प्रणतं विभया परमा रमारमानमदमरैः । 135 स्तुत रहित जनकदम्बक विभयापरमार मारमानमदमरैः ॥ 10 ॥ हे जिनकदम्बक जिनसमूह, रमा लक्ष्मीस्तव प्रणतं नरमाश्रयतु । किंभूता । विभया रोचिषा परमा प्रकृष्टा । अरं शीघ्रमानमन्तश्च ते सुराश्च तैः स्तुत वन्दित । हे विगतभय । हे न परान्मारयतीत्यपरमार । सर्वजन्तुरक्षक । हे रहित त्यक्त । कैः । काममानमदमरणैः ॥ जिनराज्या रचितं स्वादसमाननयानया नयायतमानम् । शिवशर्मणे मतं दधदसमाननयानयानया यतमानम् ॥ 11 ॥ जिनानां राज्या श्रेण्या रचितं अर्थस्य तदुक्तत्वात्कृतं मतं शासनं नोऽस्माकं शिवसुखाय स्तात् भूयात् । किंभूतया । असमे निरुपमे आननयाने मुखगमने यस्यास्तया नः इत्यत्र 'रोर्यः' इति रस्य यः । 'स्वरे वा' इति विकल्पत्वात्तस्यात्र न लुक् । आयतो विपुलो मानः पूजा प्रमाणं वा यस्य तत्तथा । दधत् धारयत् । कान् । असमाननयान् असदृशनयान् । किंभूतया जिनराज्या । अयानया अवाहनया । मतं किंभूतम् । यतमानं प्रयत्नं कुर्वाणम् ॥ शृङ्खलभृत्कनकनिभा यातामसमानमानमानवमहिताम् । For Private and Personal Use Only श्रीवज्रशृङ्खलां कजयातामसमानमानमानवमहिताम् ॥ 12 ॥ या देवी शृङ्खलाभरणभृत्सुवर्णवर्णा चास्ति तां श्रीवज्रशृङ्खलां वज्रशृङ्खलाभिधानामानम । किंभूताम् । असमानोऽसाधारणो मानः पूजा बोधो वा येषाम् । अथवा असदृशौ अनमानौ प्राणाहंकारौ येषां ते असमानमानाः । ते च मानवाश्च तैर्महिता पूजिता ताम् । कजयातां पङ्कजगताम् । असमानं निरहंकारं यथा स्यात् एवमानम नमस्कुरु । अवमं पापं तन्न विद्यते येषां तेऽनवमास्तेभ्यो हिताम् ॥ त्वमशुभान्यभिनन्दन नन्दितासुरवधूनयनः परमोदरः । स्मरकरीन्द्रविदारणकेसरिन्सुरवधूनय नः परमोदरः ॥ 13 ॥ हे अभिनन्दन जिन, त्वमशुभान्यशिवान्यकल्याणान्यपुण्यानि वा नोऽस्माकं धूनय कम्पय विनाशय । किंभूतः । नन्दिता असवः प्राणाः प्राणिनां येन । अथवा धर्मधर्मिणोः कथंचिदभेदादसुशब्देनासुमन्त एवोच्यन्ते । तथा न वधुषु नयने यस्य स तथा । यद्वा
Page #305
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir 136 kaavymaalaa| नन्दितानि असुरवधूनयनानि येन सः । तथा परेभ्यो मोदं राति ददाति यः । यद्वा परमुदरं यस्य । हे सुरव, ज्ग्दाह्लादित्वात्........| परमः प्रधानोऽदरो निर्भयश्च ॥ जितवराः प्रयतध्वमितामया मम तमोहरणाय महारिणः । प्रदधतो भुवि विश्वजनीनताममतमोहरणा यमहारिणः ॥ 14 ॥ हे जिनवराः, मम तमोहरणायाज्ञानापगाय यूयं प्रयतध्वं प्रयत्नं कुरुध्वम् । किंभूताः । इतामया गतरोगाः । पुनः किंभूताः । महान्ति अरीणि चक्राणि धर्मचक्रलक्षणानि येषां ते। किं कुर्वाणाः । दधानाः पृथिव्यां विष्टपजनहितत्वम् । अमतावनभिप्रेतो मोहसङ्ग्रामौ येषां ते । यमहारिणो मृत्युहरणशीलाः । यद्वा यमानि महाव्रतानि तैर्मनोहराः ॥ असुमतां मृतिजात्यहिताय यो जिनवरागम नो भवमायतम् । प्रलघुतां नय निर्मथितोद्धताजिनवरागमनोभवमाय तम् । / 15 ॥ यो भवोऽसुमतां मृतिजाती मरणजन्मनी ते एवाहितमपथ्यं तस्मै मरणजन्माहिताय स्यात् । हे जिनेन्द्रसिद्धान्त, नोऽस्माकं तं भवं संसारमायतं प्रबलं लघीयस्त्वं प्रापय । आजिः सङ्ग्रामः नवरागो द्रव्यादौ नूतनोऽभिलाषः । यद्वा उद्धताजी नवरागी यस्य तच्च तन्मनस्तत्र भवा या माया सा निराकृता येन । यद्वा मुक्तसङ्ग्रामन्त. नरागकाममाय ॥ विशिखशङ्खजुषा धनुषास्तसत्सुरभिया ततनुन्नमहारिणा । परिगतां विशदामिह रोहिणी सुरभियाततनुं नम हारिणा ॥ 16 ॥ धनुषा मण्डितहस्तां रोहिणीं देवी नम । किंमतेन । शरशङ्खसहितेन । अस्ता ध्वस्ता सत्सुराणां प्रकृष्टदेवानां भीर्येन । तताः प्रसूता नुनाः प्रेरिता महान्तोऽरयो येन । परिगतां परिवारिताम् । विशदां शुक्लवर्णाम् । इहात्र जगति रोहिणी रोहिण्यभिधानाम् । सुरभिर्गोस्तत्र याता प्राप्ता तनुर्यस्यास्तां देवों नम प्रणिपत । धनुषा किंभूतेन । हा. रिणा मनोहरेण ॥ मदमदनरहित नरहित सुमते सुमतेन कनकतारेतारे । दम दमपालय पालय दरादरातिक्षतिक्षपातः पातः । / 17 ॥ हे मदकामाभ्यां त्यक्त, हे नरेभ्यो हित, हे सुमतिजिन, दमदं प्रशमदं नरं दरा. दिहलोकादिभेदभिन्नसाध्वसापालय रक्ष । हे सुमतेन सुसिद्धान्तस्वामिन् । यद्वा सुमतेन करणभूतेन । हे अपालय अपगतनिलय । हे कनकतार तपनीयोज्ज्व ल । हे इतारे गतशात्रव । हे पातस्त्रायक । अरातिक्षतिः शत्रभ्य उपमर्दः सैव रौद्रात्मकत्वाक्षपा रात्रिस्तस्याः ॥ विधुतारा विधुताराः सदा सदाना जिना जिताघाताघाः । . तनुतापातनुतापा हितमाहितमानवनवविभवा विभवाः ॥ 18 ॥ For Private and Personal Use Only
Page #306
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir cturvishtijinstutiH| 137 विधुतारा हे जिनाः, हितं तनुत कुरुत । विधुतमारमरीणां समूहोऽरणं वा अरो भ्रमणमर्थात्संसारो यैस्ते । तथा विधुश्चन्द्रस्तद्वदुज्ज्वलाः । सदानाः सत्यागाः । जितमघातं घातवर्जितमघं पापं यैस्ते । अपगतमहातापाः । आहितो विस्तीर्णो मानवानां नवविभवो नवः प्रत्यग्रो विभव ऐश्वर्य यैस्ते । तथा विगतसंसाराः ॥ मतिमति जिनरानि नराहितेहिते रुचितरुचि तमोहे मोहे । मतमत नूनं नूनं स्मरामराधीरधीरसुमतः सुमतः ॥ 19 ॥ जिनराजि सर्वज्ञे, मतं त्वं स्मरेति संबन्धः । किंभूते । मतिमति saatishyjnyaanyukte| नराणामाहितं परितमीहितं वाञ्छितं येन तस्मिन् । रुचिता परेषां प्रमोदकारित्वादभीष्टा रुक्कान्तिर्यस्य तस्मिन् । तमोहे अज्ञानघातिनि । मोहे ममत्वमुक्ते । मतं किंभूतम् । तनु तुच्छमूनमपूर्ण च तनूनं न एवंविधमतनूनम् । नूनं निश्चितम् । न स्मरेणाधीरा धीर्यस्य सः । असुमत: प्राणिनः । जातावेकत्वम् । सुमतो रक्षाक्रियायां सुत्रु अभिप्रेतः ॥ नगदामानगदा मामहो महो राजिराजितरसा तरसा । घनघनकाली काली बतावतादूनदूनसत्रासत्रा ॥ 20 ॥ अहो इति संबोधने विस्मये वा । काली देवी मामवताद्रक्षतात् । किंभूता । नगदा 'दो अवच्छेदने' इति धातोः पर्वतभेत्री अमाना अप्रमाणा गदा प्रहरणविशेषो यस्याः सा । कान्तिराज्या राजिता शोभिता रसा भूमिर्यया सा । तरसा बलेन शीघ्रं वा । धनो मेघस्तद्वद्धनकाली प्रभूतकालवर्णा । बतेति विस्म्ये। उना अपूर्णाः । दूना विपक्षैः । सत्रासाः सभयास्तांस्त्रायते रक्षति या ॥ पादद्वयी दलितपद्ममृदुः प्रमोद मुन्मुद्र्ताम्र्स्दाम्ल्तान्त्पात्री। पाझप्रभी प्रविदधातु सतां वितीर्ण मुन्मुद्रतामरसदा मलतान्तपात्री ॥ 21 ॥ पद्मप्रभसंबन्धिनी पादद्वयी प्रमोदं प्रविदधातु । किंभूता । दलितं विकसितं यदब्जं तद्वत्कोमला । उन्मुद्राणि विकसितानि तामरसदामानि कमलमाला लतान्तानि कुसुमानि तेषां पात्रीव पात्री भाजनम् । यद्वा उन्मुद्रतामरसदामान्येव लम्बत्वालतास्तासामन्तपात्री समीपभाजनम् । सतां वितीर्णमुद्दत्तप्रीतिः । मुदि मुदा वा रता अमरसदा देवसभा यस्याः सा । मलेन कर्मणा तान्तान्ग्लानान्पातीनि मलतान्तपात्री ॥ सा मे मतिं वितनुताजिनपतिरस्त मुद्रा गतामरसभासुरमध्यगाद्याम् । रत्नांशुभिर्विदधती गगनान्तराल मुद्रागतामरसमासुरमध्यगाद्याम् ॥ 22 ॥ 18 For Private and Personal Use Only
Page #307
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir 138 काव्यमाला । सा जिनश्रेणी मम मतिं दद्यात् / अस्तमुद्रा मुक्तप्रमाणा / गता प्राप्ता अमरसभा देवपर्षद्यां जिनपति अध्यगात्प्राप्तवती / आद्यां प्रथमाम् / किंभूता / असुरमध्यगा असुरमध्ये गच्छतीति / किं कुर्वती / रत्नांशुभिर्भूषणमणिकान्तिभिर्गगनमध्यं उगतरागं यत्तामरसं पद्मं तद्वद्भासुरं कुर्वाणा // श्रान्तिच्छिदं जिनवरागममाश्रयार्थ माराम मा नम लसन्तमसंगमानाम् / धामाग्रिमं भवसरित्पतिसेतुमस्तमाराममानमलसंतमसं गमानाम् // 23 // हे लोक, जिनेन्द्रागममानम / किंभूतम् / श्रमभेदकम् / आश्रयहेतोराराममिवारामम् / लसन्तं शोभमानम् / केषाम् / असंगमानाम् / निःसङ्गानां मुनीनामित्यर्थः / अग्रिमं प्रकृष्टं धाम गृहम् / केषाम् / गमानां सदृशपाठानाम् / संसारसमुद्र सेतुम् / अस्ताः कामरोगाहंकारपापाज्ञानानि येन // गान्धारि वज्रमुसले जयतः समीरपातालसत्कुवलयावलिनीलभे ते / कीर्ती: करप्रणयिनी तव ये निरुद्ध पातालसत्कुवलया बलिनी लभेते // 24 // हे गान्धारि देवि, ते वज्रमुसले आयुधे जयतः / किंभूते / वातप्रेङ्खोलनेनालसन्ती या कुवलयमाला तद्वनीला भा कान्तिर्ययोः / ये वज्रमुसले कीर्तीर्यशांसि लभेते / किंभूते / तव हस्तस्नेहले / बलिनी बलवती / कीर्तीः किंभूताः / निरुद्धमावृतं पातालं सत्पृथ्वीवलयं च याभिः // कृतनति कृतवान्यो जन्तुजातं निरस्त - स्मरपरमदमायामानबाधायशस्तम् / सुचिरमविचलत्वं चित्तवृत्तेः सुपार्श्व स्मर परमदमाया मानवाधाय शस्तम् // 29 // यः स्वामी जन्तुजातं कृतप्रणामं विहितवान् / किंभूतम् / निरस्तानि कंदर्पवैरिमदमाया मानपीडायशांसि येन तत् / तं सुपार्श्व देवं हे मानव, नर, त्वं स्मर / किं कृत्वा / निश्चलत्वमाधाय / कस्याः / चित्तवृत्तेर्मनोव्यापारस्य / सुचिरं प्रभूतकालम् / परमो मो यस्याः / शस्तं शोभनम् // व्रजतु जिनततिः सा गोचरं चित्तवृत्तेः सदमरसहिताया वोस्धिका मानवानाम् / For Private and Personal Use Only
Page #308
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir cturvishtijinstutiH| पदमुपरि दधाना वारिजानां व्यहार्षी त्सदमरसहिता या बोधिकामा नवानाम् ॥ 26 ॥ सा जिनानां ततिर्वो युष्माकं मनोवृत्तेर्गोचरं व्रजतु गच्छतु । किण्भूतायाः। सह दमरसेन वर्तन्ते ये तेषां हितायाः । जिनततिः किंभूता । मानवानां नराणामधिका उत्कृष्टा । या जिनश्रेणिर्व्यहार्षीद्विहारं कृतवती । किंभता । नवानां नवसंख्यानां नूतनानां वारिजानां स्वर्णकमलानामुपरिष्टात्पदं स्थापयन्ती । सद्देवयुक्ता । बोधिकामा स्वयमवाप्तबोधित्वात्परेषां बोधिधर्मप्राप्तिस्तत्र कामो यस्याः सा ॥ दिशदुपशमसौख्यं संयतानां सदैवो रु जिनमतमुदारं काममायामहारि । जननमरणरीणान्वासयन्सिद्धवासे ऽरुनि नमत मुदारं काममायामहारि ॥ 27 ॥ हे जना जिनमतं नमत प्रणमत । किंभूतम् । उरु प्रौढं प्रशमसुखं ददत् । केषाम् । संयतानां मुनीनाम् । सदैव सर्वदा । उदारमुदात्तम् । काममत्यर्थमायामहारि dairghyshobhi। अरुजि रोगरहिते सिद्धवासे वासं कारयन् । कान् । जन्ममरणखिन्नान् । मुदा हर्षेण । अरं शीघ्रम् । काममाययोर्महारि महावैरिभूतम् ॥ दधति रविसपत्नं रत्नमाभास्तभाव न्नवधनतरवारिं वा रणारावरीणाम् । गतवति विकरत्याली महामानसीष्टा न्नव घनतरवारिं वारणारावरीणाम् ॥ 28 ॥ हे महामानसि देवि, इष्टानभिमतानरादीनव rkss। he gatavati प्रापुषि । कस्मिन्वारणारौ सिंहे । हे दधति धारयन्ति । किम् । रत्नं मणिम् । किंभूतम् । रविसपत्नं रविप्रतिपक्षं प्रभाधिक्यात् । आभया कान्त्या अस्तो भास्वान्सूर्यो येन स चासौ नवो नूतनो घनो निबिडस्तरवारिः खड्गश्च तम् । वा स्मुच्च्ये। सिंहे किं कुर्वति । अरीणां वैरिणामालीं श्रेणिं विकिरति क्षिपति । किंभूतामालीम् । रणस्यारावेण रीणां क्षीणाम् । खग किंभूतम् । घनतरवारि सान्द्रतरपानीयम् । रत्नविशेषणं वा। तुभ्यं चन्द्रप्रभ जिन नमस्तामसोज्जृम्भितानां हाने कान्तानलसम दयावन्दितायासमान । विद्वत्पङ्क्तया प्रकटितपृथुस्पष्टदृष्टान्तहेतू हानेकान्तानलसमदया वन्दितायासमान ॥ 29 ॥ हे चन्द्रप्रभ जिन, हे दयावन् , तुभ्यं नमोऽस्तु । तमःसंबन्धिविस्फूर्जिताना हाने For Private and Personal Use Only
Page #309
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir 140 kaavymaalaa| त्यागे मनोहरवहिसमान । दितौ छिन्नावायासमानौ येन । तुभ्यं किंभूताय । विद्वत्पङ्ख्या वन्दिताय । प्रकटिताः पृथवो वितता: स्पष्टा दृष्टान्ता निदर्शनानि हेतवः करणानि उहो वितर्कः अनेकान्तः स्याद्वादो येन तत्संबोधनम् । विद्वत्पतया किंभूतया । न वि. येते अलसमदौ तन्द्राहंकारौ यस्यास्तया । हे असमान निरुपमान ॥ जीयाद्रानिर्जनितजननज्यानिहानिर्जिनानां सत्यागारं जयदमितरुक्सारविन्दावतारम् । भव्योद्धृत्या भुवि कृतवती या वहद्धर्मचक्र सत्यागा रञ्जयदमितरुक् सा रविं दावतारम् ॥ 30 ॥ जिनानां राजिर्जयतात् । किण्भूता। विहितजराजन्मक्षया । सत्यस्यागारं गृहम् । जयदमभ्युदयावहम् । इत्रुग्ग्त्रोगा। सारविन्दा सहारविन्दैः पदाधस्तनैः पूजाकमलैवर्तते या । या भव्योद्धृत्या भव्यानामुद्धतिर्भवोत्ताररूपा तया हेतुभूतया भुवि पृथिव्यामवतारं कृतवती । या धर्मचक्रमवहदुवाह । सत्यागा सदाना । धर्मचक्रं कथंभूतम् । रायद्रक्तीकुर्वत् । रवि सूर्यम् । दावतारम् दावोज्ज्वलम् । अमिता अप्रमाणा रुक्कान्तिर्य्स्य्॥ सिद्धान्तस्तादहितहतयेऽख्यापयद्यं जिनेन्द्रः __ सद्राजीवः स कविधिषणापादनेऽकोपमानः । दक्षः साक्षाच्छ्रवणचुलकैयै च मोदाद्विहायः सद्राजीवः सकविधिषणापादनेकोपमामः ॥ 31 ॥ स सिद्धान्तो वो युष्माकमहितक्षयाय भूयात् । यं सिद्धान्तं सन्ति शोभनानि कमलानि यस्य स जिनेन्द्रः प्रधानकमलोऽख्यापयचिवान् । कवयः शास्त्रज्ञास्तेषां बुद्धिजनने दक्षो विचक्षणः । न विद्यते कोपमानौ यस्य यत्र वा । विहायःसदो देवास्तेषां राजी श्रेणिः कर्णचुलकैः श्रोत्राञ्जलिभिर्मोदाद्धर्षायं च सिद्धान्तमपात् पीतवती । श्रेणी किंभूता । सह कविधिषणाभ्यां शुक्रगुरुभ्यां वर्तते या । अनेकानि चन्द्रसमुद्रादीन्युपमानानि यस्याः । प्रथमान्तविशेषणानि जिनस्यागमस्य वा योज्यानि 'सद्राजीवः' इति मुक्त्वा ॥ वज्राङ्कुश्यङ्कुशकुलिशभृत्त्वं विधत्स्व प्रयत्न स्वायत्यागे तनुमदवने हेमतारातिमत्ते । अध्यारूढे शशधरकरश्वेतभासि द्विपेन्द्रे स्वायत्यागेऽतनुमदवने हेऽमतारातिमत्ते ॥ 32 ॥ हे वज्राङ्कुशि देवि, तनुमदवने जन्तुरक्षणे प्रयत्नं विधेहि । हे सृणिवज्रधारिणि । स्वायत्यागे शोभन आयोऽर्थागमो दानं च य्स्याः। त्वं कथंभूता । हेमतारा kanako. For Private and Personal Use Only
Page #310
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir cturvishtijinstutiH| 141 ज्ज्वला । हे अध्यारूढे । क्व । द्विपेन्द्रे । किंभूते । अतिमत्ते मदोद्धते । चन्द्रकरा इव श्वेता भा यस्य तस्मिन् । स्वायत्या निजायामेन अगे पर्वत इव । अतनु प्रचुरं मदवनं मदवारि यस्य तस्मिन् । अरातिर्वैरी सोऽस्यास्तीत्यरातिमान् तस्य भावोऽरातिमत्ता सा न मता यस्यास्तस्याः संबोधनम् ॥ तवाभिवृद्धिं सुविधिविधेयात्स भासुरालीनतपा दयावन् । यो योगिपतया प्रणतो नभःसत्सभासुरालीनतपादयावन् ॥ 33 ॥ स सुविधिजिनो हे दयावन् जन, तव समृद्धि क्रियात् । भासुरं घोरमालीनमाश्रितं तपोऽनशनादिरूपं यस्य सः । यःस्वामी अवरक्षन् योगिवृन्देन प्रकर्षेण नत: / योगिपङ्या कथंभूतया । नभःसदो देवास्तेषां सभा पर्षत् असुरावली असुरश्रेणिश्च ताभ्यां नतौ पादौ यस्यास्तया ॥ या जन्तुजाताय हितानि राजी सारा जिनानामलपद्ममालम् । दिश्यान्मुदं पादयुगं दधाना साराजिनानामलपद्ममालम् ॥ 34 ॥ या सारा श्रेष्ठा जिनानां ततिर्जन्तुजाताय हितानि अलपत् गदितवती सा मम a. लमत्यर्थे मुदं प्रीतिं दिश्याद्दद्यात् । कथंभूता । पादयुग्मं धारयन्ती । राजिनी राजनशीलाः नाना बहुविधाः अमलाः पद्ममाला यस्य तत्पादयुगम् ॥ जिनेन्द्र भङ्गैः प्रसभं गभीराशु भारती शस्यतमस्तवेन । निर्नाशयन्ती मम शर्म दिश्यात् शुभारतीशस्य तमस्तवेन ॥ 35 ॥ हे जिनेन्द्र, तव भारती मम शर्म सुखं देयात् । किंभूता । भङ्गैरर्थविकल्पैर्गभीरा तथा आशु शीघ्रं तमोऽज्ञानं nirnaashyntii। केन । शस्यतमश्चारुतमो यस्तवस्तेन हेतुभूतेन शुभा प्रकृष्टा । तव कीदृशस्य । अरतीशस्याकामस्य । हे इन स्वामिन् ॥ दिश्यात्तवाशु ज्वलनायुधाल्पमध्या सिता के प्रवरालकस्य । अस्तेन्दुरास्यस्य रुचोरुपृष्ठमध्यासिताकम्प्रवरालकस्य ॥ 36 ॥ तव ज्वलनायुधा देवी के सुखं दिश्यात्करोतु । किंभूता । अल्पं तुच्छ मध्यं मध्यभागो यस्याः सा । कृशोदरीत्यर्थः । सिता शुभ्रा । प्रवरालकस्य प्रवरकुन्तलस्य । अस्तेन्दुयंकृतमृगाङ्का । क्या। आस्यस्य मुखस्य रुचा कान्त्या । उरु विस्तीर्ण पृष्ठमध्यासिताध्यारूढा । कस्य । अकम्प्रः स्थिरो यो वरालको देववाहनविशेषस्तस्य ॥ जयति शीतलतीर्थकृतः सदा चलनतामरसं सदलं घनम् । नवकमम्बुरुहां पथि संस्पृशचलनतामरसंसदलङ्घनम् ॥ 37 ॥ शीतलतीर्थकरस्य चलनतामरसं पादपद्मं जगति । किंभूतम् । अम्बुरुहां कमलानां नवकं पथि मार्गे संस्पृशत् । नवकं किंभूतम् । सदलं सपत्रम् । घनं सारम् । चलनतामरसं For Private and Personal Use Only
Page #311
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir 142 काव्यमाला । किंभूतम् । चला नता च अमराणां संसद् यस्य तत् । नास्ति लङ्घनमधःकरणं कुतश्चिद्यस्य तदलङ्घनम् ॥ स्मर जिनान्परिनुन्नजरार जोजननतानवतोदयमानतः । परम निर्वृतिशर्मकृतो यतो जन नतानवतोऽदयमानतः ॥ 38 ॥ हे जन, भव्यलोक, अतोऽस्मात्कारणाजिनान् स्मर । किंविशिष्टान् । परिनुन्ना परिक्षिप्ता जरा वयोहानिरूपा, रजः कर्म, जननं जन्म, तनोर्दुर्बलस्य भावस्तानवं कायें, तोदो बाधा, यमो मृत्युर्यैस्तान् । यतः कारणात् परममुक्तिसुखकर्तृन् । नहि जिनस्मरणमन्तरेण जन्तोस्तात्त्विकी सिद्धिः । नतान् जन्तूनवतो रक्षतः । अदयं शरीरावयवनिरपेक्षं यथा स्यात्तथा आनतः प्रणतः सन् त्वम् ॥ जयति कल्पितकल्पतरूपमं मतमसारतरागमदारिणा । प्रथितमत्र जिनेन मनीषिणामतमसा रतरागमदारिणा ॥ 39 ॥ जिनेन मनीषिणां गणभृतां प्रथितं प्रोक्तं मतं जयति । किंभूतम् । कल्पिता समर्पिता सकलमनोरथपूरणात्कल्पतरुणा उपमा साम्यं यस्य तत् । असारतरान्मिथ्यारूपानागमान् दृणातीत्येवंशीलः । जिन विशेषणमिदम् । पुनः किंभूतेन । अतमसा अज्ञानरहितेन । रते मैथुने रागो रतरागः । मदश्च जात्याद्युत्थोऽभिनिवेशः । यद्वा रतं मैथुनं रागो द्रव्यादावभिलाषः, मदः पूर्वोक्त एव तेषामरिणा वैरिणा ॥ घनरुचिर्जयताद्भुवि मानवी गुरुतरा विहतामरसंगता । कृतकरात्रवरे फलपत्रभागुरुतराविहतामरसं गता ॥ 40 ॥ मानवी देवी जयतात् । किंभूता । घना सान्द्रा रुचिः कान्तिर्यस्याः सा । गुरुतरा अतिमहान्तोऽविहता अपरिक्षता येऽमरास्तैः संगता सहिता । अस्त्रवरे प्रधानायुधे कृतपाणिः । फलपत्रे भजते फलपत्रभाक् । तरोविशेषणमेतत् । स चासौ उरुतरुश्च विशालद्रुमश्च तत्र । तामरसं पद्मं गता प्राप्ता ॥ कुसुमधनुषा यस्मादन्यं न मोहवशं व्यधुः कमलसदृशां गीतारावा बलादयि तापितम् । प्रणमततमां द्राकू श्रेयांसं न चाहृत यन्मनः कमलसदृशाङ्गी तारा वावला दयितापि तम् ॥ 41 ॥ अलसदृशामलसेक्षणानां स्त्रीणां नृणां वा गीतारावा गीतध्वनयो यस्माज्जनात्क - मन्यं जनं मोहवशवर्तिनं न व्यधुः । अपि तु सर्वमप्यकार्षुः । किंविशिष्टम् । बलात्प्रसभम् । अयि संबोधने । तापितं पीडितम् । केन । कुसुमधनुषा कामेन । हे जनाः, तं श्रेयांसं प्रणमततमाम् । द्राक् शीघ्रम् । अबला स्त्री दयितापि कान्तापि यन्मनो यन्मा 1. 'मानसी' इति पुस्तकान्तरे पाठः. For Private and Personal Use Only
Page #312
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir चतुर्विंशतिजिनस्तुतिः । 143 नसं च नात नाक्षिप्तवती । किंभूता । कमलसदृशं कोमलत्वादङ्गं यस्याः सा कमलसदृशाङ्गी । तारा मनोहरा । वा समुच्चये ॥ जिनवरततिजीवालीनामकारणवत्सलासमदमहितामारादिष्टा समानवराजया । नमदमृतभुक्पङ्कया नूता तनोतु मतिं ममासमदमहितामारादिष्टा समानवराजया ॥ 42 ॥ जिनेन्द्रराजिर्मम मातें ददातु । किंभूता । प्राणिगणानां निर्निमित्तवत्सला । असमो दो येषां निरुपमदमस्य वा हिताभिप्रेता । अमारा अकामा अमरणा वा । आदिष्टो दत्तोऽसमानोऽपूर्वो वरो वाञ्छितार्थप्राप्तिर्यया सा । अजया अपरिभूता । यद्वा न जायते इत्यजा तया नमन्तो नम्रा येऽमृतभुजो देवास्तेषां पतया नूता स्तुता । मतिं किंभूताम् । असमदैर्निरहंकारैर्महितां पूजिताम् । आरान् शीघ्रमिष्टा पूजिता अभिमता वा । देवपक्या किंभूतया सह मानवराजैर्नरेन्द्रैर्वर्तते या तया ॥ भवजलनिधिभ्राम्यज्जन्तुत्रजायतपोत हे तनु मतिमतां सन्नाशानां सदा नरसंपदम् । समभिलषतामर्हन्नाथागमानतभूपति तनुमति मतां सन्नाशानां सदानरसं पदम् ॥ 43 ॥ हे संसारार्णवभ्रमज्जन्तुजातविपुलयानपात्र जिनेन्द्रसमय मतिमतां पुरुषाणां नरसंपदे मानववृद्धिं समभिलषतां वाञ्छतां सह दाने रसेन वर्तते सदानरसं पदं तनु विधेहि । इति सटङ्कः (?) | नरसंपदं किंभूताम् । तनुमति प्राणिनि मतामभीष्टामभिमताम् । kiNvishissttaanaam| सन्नाः क्षीणा आशा मनोरथा येषाम् । नरसंपदं किंभूताम् । आनता भूपतयो यस्यां सा ताम् । सन् विद्यमानो नाशो मरणं येषां ते । अल्पायुषामित्यर्थः ॥ धृतपविफलाक्षालीघण्टैः करैः कृतबोधित प्रजयतिमहा कालीमर्त्याधिपङ्कजराजिभिः । निजतनुलतामध्यासीनां दधत्यपरिक्षतां प्रजयति महाकाली मर्त्याधिपं कजराजिभिः ॥ 44 ॥ महाकाली देवी प्रजयति प्रकर्षेण वैरिजयेन सर्वोत्कृष्टा वर्तते । करैर्हस्तैरुपलक्षिता । किंभूतैः । धृता वज्र - फल - जपमाला घण्टा यैस्ते तथा । देवी किंभूता । बोधिता प्रजा लोको यैस्ते बोधितप्रजास्ते च ते यतयश्च साधवः । ततः कृतो बोधितप्रजयतीनां महः पूजा उत्सवो वा यया सा तथा कालीं श्यामां दधती धारयन्ती । काम् । स्ववपुलताम् । किंभूताम् । अपरिक्षतामदूषिताम् । कैः । आर्तः पीडा, आधिर्मानसी व्यथा, For Private and Personal Use Only
Page #313
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir 144 kaavymaalaa| पङ्ककर्दमः कालुष्यं, जरा विस्रसा, आजि: प्रधनं तैः । पुनः किंभूताम्, अध्यासीनाम् । कम् । माधिपं पुरुषप्रकाण्डम् । करैः किंविशिष्टैः । कजं पद्मं तद्वद्राजिभी raajnshiilaiH॥ पूज्य श्रीवासुपूज्यावृजिन जिनपते नूतनादित्यकान्ते___ 'मायासंसारवासावन वर तरसाली नवालानबाहो । आनम्रा त्रायतां श्रीप्रभवभवभयाबिभ्रती भक्तिभाजा मायासं सारवासावनवरतरसालीनवालानबाहो ॥ 45 ॥ हे पूजनीय, हे श्रीवासुपूज्य, हे अवृजिन, हे जिनपते, भक्तिभाजां जनानामाली श्रेणिस्त्वया त्रायतां रक्षताम् । नूतनो विभातसमये उद्गच्छन् य आदित्यस्तद्वद्रक्ता कान्तिर्यस्य तस्य संबोधनम् । हे अमाय अदम्भ । हे असंसारवास, मुक्तौ प्राप्तत्वात् । हे अवन रक्षक, हे वर प्रधान । केन । तरसा बलेन वेगेन वा । यद्वा मायासंसारवासाभ्यां सकाशादवति रक्षतीति । नवालानववाहू भुजौ यस्य तस्य संबोधनम् । आली किण्भूता|आन्म्रा कृतप्रणामा । कस्मात्रायताम् । श्रीप्रभवः कामस्तद्भवं यद्भयं तस्मात् । हे श्रीभव लक्ष्मीसमुत्पत्तिस्थानेति पृथग्जिनामन्त्रणं वा । आली किं कुर्वाणा । द्ध्ती। कम् । आयासं दुःखं श्रमं वा । सारवा प्रारब्धस्तुतित्वात्सशब्दा । असौ प्रत्यक्षा । अनवरतमजस्रं रसायां पृथिव्यां लीना वालाः केशा यस्याः सा । एतेन भक्त्याधिक्यं सू. चितम् । नवा कतिपयदिनप्राप्तबोधिः अस्मदादिवत् । अहो इत्यामन्त्रणे ॥ पूतो यत्पादपांशुः शिरसि सुरततेराचरच्चूर्णशोभां या तापत्रासमाना प्रतिमदमवतीहार ताराजयन्ती । कीर्तेः कान्त्या ततिः सा प्रविकिरतुतरां जैनराजी रजस्ते यातापत्रासमानाप्रतिमदमवती हारतारा जयन्ती ॥ 46 ॥ पूतः पवित्रो यत्पादपांशुश्वरणरेणुः सुरसमूहस्य मस्तके चूर्णशोभा वासक्षोदलक्ष्मी प्राप्तवान् । या ततिस्तापत्रा तापभेत्री । असमाना gunnairnnysdRshii| प्रतिमदं प्रतिगत. मदं निर्मदमवति रक्षति । इह अरता अप्रतिबद्धा । राजयन्ती शोभां लम्भयन्ती । सा तती रजः कर्म ते तव प्रविकिरतु क्षपयतु । किंविशिष्टा । जिनराजानामियं जैनराजी तीर्थकरसंबन्घिनी । अप्रतिमो दमो यस्याः सा अप्रतिमदमवती । याता गता आपद्विपत् , त्रासस्त्वाकस्मिकं भयं, मानो गर्यो यस्याः सा । कीर्तेः कान्त्या जयन्ती अभिभवन्ती । काः । हारताराः मुक्तावलीनक्षत्राणि ॥ नित्यं हेतूपपत्तिप्रतिहतकुमतप्रोद्धतध्वान्तबन्धा पायायासाद्यमानामदन तव सुधासारहृया हितानि । वाणी निर्वाणमार्गप्रणयिपरिगता तीर्थनाथ क्रियान्मे पापायासाद्यमानामदनत वसुधासार हृद्याहितानि ॥ 47 ॥ For Private and Personal Use Only
Page #314
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir चतुर्विंशतिजिनस्तुतिः । 145 नित्यं सर्वदा हे तीर्थनाथ, तव वाणी मम हितानि क्रियात् । कथंभूता, हेतवो वस्तुगमकलिङ्गानि । उपपत्तयो युक्तयः । यद्वा हेतूनामुपपत्तयस्ताभिर्विध्वस्तः कुशासनप्रोद्दामतमोग्रन्थिया । अपगता अपाया अनर्था यस्याः सा । आसाद्यमाना प्राप्यमाणा । अपापायैरासाद्यमाना वा । हे अमदन अकाम । सुधाया अमृतस्यासारो वेगवान्वर्षस्तद्वमनोहरा । श्रूयमाणामृतमित्र हृदयंगमेत्यर्थः । मोक्षपथस्नेहलैः स्वीकृता । न विद्यते पापं चायासश्चादिर्येषां ते पापायासादयस्ते च तेऽमानाश्च । मदाश्च नरास्तैर्वन्दित । है वसुधासार पृथिव्युत्कृष्ट । आहितानि स्थापितानि । क । हृदि मनसि ॥ रक्षः क्षुद्रग्रहादिप्रतिहतिशमनी वाहितश्वेतभाख त्सन्नालीका सदा प्तापरिकरमुदिता साक्षमाला भवन्तम् । शुभ्रा श्री शान्तिदेवी जगति जनयतात्कुण्डिका भाति यस्याः सन्नालीका सदाप्ता परिकरमुदिता सा क्षमालाभवन्तम् ॥ 48 ॥ For Private and Personal Use Only - श्री शान्तिदेवी भवन्तं त्वां क्षमा उपशमस्तस्या लाभः सोऽस्यास्तीति तं क्षमालाभवन्तं क्रियात् । कीदृशा । रक्षांसि पलादाः, क्षुद्राः शाकिनीप्रमुखाः, ग्रहाः शनैश्वरादयः । आदिशब्दाद्भूपालव्यालादयः । तेभ्यः प्रतितिरुपघातस्तस्याः शमनी नाशिका । वाहितं वाहनीकृतं तं सितं भास्वद्दीप्यमानं सत् शोभनं नालीकं कमलं यया सा । सतां साधुनामाता अविप्रतारिका । प्तापरिकरं जटामण्डलं तेन मुदिता प्रीता । सन्नं क्षीणमलीकमसत्यं यस्याः सा । सहाक्षमालया जपमालया वर्तते । इदं देव्याः कुण्डि - काया वा विशेषणम् । यस्या देव्याः कुण्डिका कमण्डलर्भाति । कथंभूता । करं हस्तं परि लक्षीकत्य उदिता उदयं प्राप्ता ॥ अपापदमलं धनं शमितमानमामो हितं नतामरसभासुरं विमलमालयामोदितम् । अपापदमलङ्घनं शमितमानमामो हितं न तामरसभासुरं विमलमालयामोदितम् ॥ 49 ॥ विमलं जिनं वयमानयामः । पापं ददातीति पापदः । न पापदमपापदम् । पुण्यप्रदमित्यर्थः । अलमत्यर्थम् । यद्वा अपापो यो दम उपशमस्तं लातीति अपापदमलम् । घनं निश्छिद्रं अशेषमलक्षयोत्थं शं सुखमितं प्राप्तम् । हितं प्राणिगणस्य । नता नम्रीभूता अमरसभा देवपर्षद सुराश्च यस्य । विमला या माला पुष्पत्रक तयामोदितं सुरभीकृतम् । अपगता आपदो यस्मात्तम् । अलङ्घनं केनाप्यपराभूतम् । शमितो मानो येन तम् । आमोहितं न मोहेन समन्तान्न वशीकृतम् । तामरसं कमलं तद्वद्भासुरं दीप्यमानम् । (विमलं निर्दोषम् ) / आलये गृहविषये । अमोदितमहृष्टम् ॥ 12,
Page #315
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra 146 www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir काव्यमाला । सदानवसुराजिता असमरा जिना भीरदाः क्रियासु रुचितासु ते सकलभा रतीरायताः । सदानवसुराजिता असमराजिनाभीरदा क्रियासुरुचितासु ते सकलभारतीरा यताः ॥ 50 ॥ ते जिनास्ते तव आयता विपुला रतीर्मुदः क्रियासु कर्तव्येषु क्रियासुर्देयासुः । किंभूतासु । रुचितासु इष्टासु । उचितासु योग्यासु । पुण्यरूपास्वित्यर्थः । जिनाः किंविशिष्टाः । सदानवैः सासुरैः सुरैरुपसर्गादिभिरजिताः । असमरा अरणाः । भियं भीति रदन्ति भिन्दन्तीति भीरदाः । 'रद विलेखने' / सकलाः सदोषाः संसार कृत्यरूपा ये भारास्तेषां पर्यन्ते स्थितत्वात्तीराः । यद्वा असदोषा भारतीरीरयन्ति रान्ति वा । यताः प्रयत्नवन्तः । सदानं सत्यागं यद्वसु सुवर्ण तेन राजिताः शोभिताः । असमाः शोभमानाश्च नाभीरदा येषां ते । सकला समस्ता भा दीप्तिर्येषां येषु वा । यद्वा सह कलभया रुचिररुचा वर्तन्ते ॥ सदा यतिगुरोरहो नमत मानवैरञ्चितं मतं वरदमेनसा रहितमायताभावतः । सदायति गुरोरहो न मतमानवैरं चितं मतं वरदमेन सारहितमायता भावतः ॥ 11 ॥ अहो लोकाः, यतिगुरोः सर्वज्ञस्य भावतो भक्त्या मतं शासनं नमत । सदा सर्वकालम् । कथंभूतम् । मानवैर्मानुषैरञ्चितं पूजितम् । वरमभीष्टार्थ ददाति वरदम् । एनसा पापेन रहितं त्यक्तम् । यतिगुरोः किंभूतस्य । आयताभावतः आयता विपुला भा अस्यास्तीति मतुप् । मतं किंभूतम् । सदायति सती शोभना आयतिरागामिकालः प्रभूता वा यस्य तत् । गुरोरर्हतो रहो रहस्यभूतम् । न मतेऽभीष्टे मानवैरे यस्य । चितं व्यासम् । केन । वरदमेन प्रधानोपशमेन । किंभूतेन । आयता आगच्छता । मतं कथंभूतम् । मतं सर्वस्याभिप्रेतम् । सारं च तद्धितं च । यद्वा सारं हितं यस्मिन् ॥ प्रभाजि तनुतामलं परमचापला रोहिणी सुधावसुरभीमना मयि सभाक्षमालेहितम् । प्रभाजितनुतामलं परमचापलारोहिणी सुधावसुरभीमनामयिसभा क्षमाले हितम् ॥ 52 ॥ I रोहिणी देवी मयि विषये ईहितममलमनवद्यं हितं शुभोदर्क तनुतां कुरुताम् । मयि कथंभूते । प्रभाजि प्रकर्षेण भजत इति तच्छीले । अलमत्यर्थम् । परं प्रकृष्टम् । देवी किंविशिष्टा । अचापला चापल्यमुक्ता । सुधा प्रासादलेपनद्रव्यं तद्वद्वसु तेजो यस्याः । या अमृतमेव द्रव्यं यस्याः । न भीर्भयं मनसि यस्याः सा अभीमनाः । सभा सका For Private and Personal Use Only
Page #316
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir चतुर्विंशतिजिनस्तुतिः । 147 न्तिका अक्षमाला यस्याः । प्रभाजितैस्तेजस्तिरस्कृतैर्नुता स्तुता । परमं चापं धनुर्लातीति । आरोहणशीला । काम् । सुष्ठ धावतीति सुधावा सुवेगा या सुरभी गौस्ताम् । अनामयनी नीरोगा सभा यस्याः सा । क्षमा लातीति क्षमाले मयि ॥ सकलधौतसहासनमेरवस्तव दिशन्त्वभिषेकजलप्लवाः । मतमनन्तजितः स्नपितोल्लसत्सकलधौतसहासनमेरवः ॥ 13 ॥ सकला: समस्ता धौताः क्षालिताः सहासाः सविकासा न मेरवो वृक्षविशेषा yaiste । matamabhipretam / he anntjin| caturdazasya तीर्थकृतो द्वे नाम्नी अनन्तोऽनन्तजिच्च । सहासनेन स्नानपीठेन असनैर्वा वृक्षविशेषैर्वर्तते ततः स्नपितः स्नानं कारितः उल्लसञ्शोभमानः सकलधौतः सहेमा सहासनो मेरुयैस्ते । यद्वा सकलधौतं ससुवर्ण सह समर्थ दृढमासनं यस्मिन् । ततः स्नपित उल्लसन् सकलधौतसहासनमेरुयैस्ते । हे अनन्तजित् , तव स्नानजलप्रवाहा मतं हितं दिशन्त्विति संबन्धः ॥ मम रतामरसेवित ते क्षणप्रद निहन्तु जिनेन्द्रकदम्बक । वरद पादयुगं गतमज्ञताममरतामरसे विततेक्षण ॥ 14 ॥ हे जिनेन्द्रपटल, ते तव पादयुगं ममाज्ञतां जाड्यं निहन्तु । रताः सक्तचित्ता येऽमरास्तैः सेवित । हे क्षणप्रद उत्सवदायक । वरं ददातीति वरद । पादयुगं किंमतम् । गतं प्राप्तम् । क्व । अमरतामरसे सुरकृतनवकमलेषु । जातित्वादेकवचनम् । वितते वि. स्तीर्णे लोचने यस्य तस्य संबोधनम् ॥ परमतापदमानसजन्मनःप्रियपदं भवतो भवतोऽवतात् । जिनपतेर्मतमस्तजगत्रयीपरमतापदमानसजन्मनः ॥ 55 ॥ हे भव्यलोकाः, जिनेन्द्रमतं भवतो युष्मान् भवतः संसारात् अवताद्रक्षताम् । किविशिष्टम् । परमतानां बौद्धादिशासनानामापदां हेतुत्वादापद्वयसनम् । अमानान्यसं. ख्यानि सजन्ति संबध्यमानानि मनःप्रियाणि चित्तप्रीतिकराणि पदानि स्वाद्यन्तानि यस्मिस्तत् । जिनपतेः कथंभूतस्य । अस्तो ध्वस्तो जगत्रय्याः परमतापदो महासंतापकारी मानसजन्मा कामो येन तस्य ॥ रसितमुच्चतुरङ्गमनायकं दिशतु काञ्चनकान्तिरिताच्युता । धृतधनुःफलकासिशरा करै रसितमुच्चतुरं गमनाय कम् ॥ 16 ॥ अच्युता अलुप्ता देवी के सुखं देयात् । कथंभूता । इता प्राप्ता । कम् । उच्चतुरङ्गमनायकं तुङ्गाश्वप्रकाण्डम् । किंविशिष्टम् । रसितं शब्दायमानम् । उत्प्राबल्येन चतुरं द. क्षम् । असितं नीलवर्णम् । यद्वा रसिते मुत्प्रमोदो यस्य स चासौ चतुरश्च तम् । गम. नाय गत्यर्थम् । देवी कथंभूता । काञ्चनवकान्तिर्यस्याः सा । करैः शयैवता चापावरणखड्गबाणा यया sA ॥ For Private and Personal Use Only
Page #317
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir 148 काव्यमाला । नमः श्रीधर्म निष्कर्मोदयाय महितायते । मामरेन्द्रनागेन्द्रैर्दयायमहिताय ते ॥ 57 ॥ हे धर्मनाथ जिन, ते तुभ्यं नमोऽस्तु । कथंभूताय । निर्गत: कर्मोदयो मलोत्पादो यस्य स तस्मै निर्गतकर्मोदयाय । महिता पूजिता आयतिरुत्तरकाल: प्रभुता वा यस्य । यद्वा महिता आसमन्ताद्यतयः साधवो यस्य तत्संबोधनम् । कैर्मामरेन्द्रनागेन्द्रर्माश्चामराश्च तेषामिन्द्रा नागेन्द्राश्च । नागेन्द्रस्योपलक्षणात्पातालवासिदेवैः । दया च यमाश्च व्रतानि तेषां हिताय ते तुभ्यम् ॥ जीयाजिनौघो ध्वान्तान्तं ततान ल्स्मान्या। भामण्डलत्विषा यः स ततानलसमानया ॥ 58 ॥ स जिनोघो जीयात् । भामण्डलकान्त्या यो ध्वान्तध्वंसं ततानाकृत । किंभूतया । ततो विपुलो योऽनलो वह्निस्तत्सदृशया लसमानया वर्धमानया ॥ भारति द्राग्जिनेन्द्राणां नवनौ रक्षतारिके । संसाराम्भोनिधावस्मानवनौ रक्ष तारिके ॥ 59 ॥ हे जिनवराणां वाणि, अस्मानवनी पृथिव्यां रक्ष । किंविशिष्टा । नवा प्रत्यग्रा नौर्मगिनी(1) संबोधनं वा । कस्मिन् । संसाराम्भोनिधी भवसागरे । अक्षतानुपहता अरयः शत्रवः कं जलं यत्र । हे तारिके निर्वाहिके ॥ केकिस्था वः क्रियाच्छक्तिकरा लाभानयाचिता । प्रज्ञप्तिनूतनाम्भोजकरालाभा नयाचिता ॥ 60 ॥ प्रज्ञप्तिदेवी वो युष्माकमयाचिता अप्राथिता लाभान् दद्यात् । किंभता । किन मयूरे तिष्ठतीति केकिस्था । शक्तिः प्रहरणविशेषः करे यस्याः । नवकमलवकराला अत्युल्बणा भा यस्याः सा नयेन नीत्या आचिता व्याप्ता ॥ राजन्त्या नवपद्मरागरुचिरैः पादैर्जिताष्टापदा द्रेडकोपद्रुत जातरूपविभया तन्वार्य धीर क्षमाम् । बिभ्रत्यामरसेव्यया जिनपते श्रीशान्तिनाथास्मरो द्रेकोपद्रुत जातरूप विभयातन्वार्यधी रक्ष माम् ॥ 61 ॥ हे श्रीशान्तिदेव, मां रक्ष पालय । जितोऽष्टापदाद्रिरुर्येन तस्य संबोधनम् । क्या। तन्वा शरीरेण । किंभूतया । पादैश्चरणै राजन्त्या शोभमानया । किंमतः । नवपद्मरागो नूतनकमलरक्तता तद्वचिरैश्चारुभिः । हे अकोप अक्रोध । पुनस्तन्वा किण्भूत्या। द्रुतमुत्तप्तं यज्जातरूपं तपनीयं तद्वद्विभा कान्तिर्यस्यास्तया । हे अर्थ स्वामिन् । हे धीर परीषहाद्यक्षोभ्य । तन्वा किं कुर्वत्या । क्षमा शान्ति विभ्रत्या धारयन्त्या । अमरसेव्यया For Private and Personal Use Only
Page #318
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir चतुर्विशतिजिनस्तुतिः । 149 देवसेवनीयया । हे अस्मरोद्रेकोपद्रुत न कामवेगपीडित । जातं प्रादुर्भूतं विश्वातिशायि रूपं सौन्दर्य यस्य । हे विभय गतभय । अतनुरकृशा आर्या प्रशस्या धीर्यस्य तस्य संबो. धनम् । त्वमित्यस्यानुक्तस्यापि रक्षेति क्रिययोपलब्धस्य विशेषणं वा। अत्र तनोर्मेरुणा श्लेषः । सोऽपि पद्मरागमणिमयैः पादैर्मले राजते स्वर्णवर्णश्च । क्षमां भुवं बिभर्ति । अमरसेव्यश्च स्यात् ॥ ते जीयासुरविद्विषो जिनवृषा मालां दधाना रजो राज्या मेदुरपारिजातसुमनःसंतानकान्तां चिताः । कीया कुन्दसमत्विषेषदपि ये न प्राप्तलोकत्रयी राज्या मेदुरपारिजातसुमनःसंतानकान्ताञ्चिताः ॥ 62 ॥ ते जिनोत्तमा जयन्तु । ये प्राप्तत्रैलोक्यैश्वर्या अपि ईषदपि न मेदुर्मदं चक्रुरिति संबन्धः । किंविशिष्टाः । अविद्विषः शत्रुरहिताः । मालां स्रजं धारयन्तः । मालां किंभूताम् । रजोराज्या परागपूरेण मेदुरा पारिजातकुसुमानि संतानकानि संतानककुसुमानि च तेषामन्ता अवयवा यस्यां ताम् । चिता व्याप्ताः । क्या। कीर्त्या । कथंभूतया । कुन्द्पुस्स्पोज्ज्व्ल्या। अपारिजाता अपगतवैरिवृन्दा ये सुमनःसंताना विद्वत्समूहा देवसमूहा वा तेषां कान्ताः शिरःप्रान्ता प्रणामपराः स्त्रियो वा तैरश्चिताः पूजिताः ॥ जैनेन्द्रं मतमातनोतु सततं सम्यग्दृशां सद्गुणा लीलाभं गमहारि भिन्नमदनं तापापहृयामरम् । दुनिर्भेदनिरन्तरान्तरतमोनिर्नाशि पर्युल्लस ल्लीलाभङ्गमहारिभिन्नमदनन्तापापहृद्यामरम् ॥ 63 ॥ जैनेन्द्र जिनेन्द्रप्रोक्तं मतं सगुणश्रेणिलाभं सम्यग्दृष्टीनां वितनोतु । किविशिष्टम् । गमाः सदृशपाठास्तइओरि मनोहरम् । भिन्नो विदीर्णो मदनोऽनङ्गो येन । तापं संसारभ्रमणजमपहरतीति । यामानि व्रतानि रातीति । दुनिर्भेदं दुःखभेद्यं निरन्तरं निर्विवरमान्तरमन्तर्भवं तमो मोहं निर्नाशयतीत्येवंशीलम् । पर्युल्लसल्लीलान्प्रोद्यद्विलासान् अभ. झानजेयान् महारीन्महावैरिणो भिनत्तीति । नमन्तोऽनन्ता अप्रमाणाः अपापहृद्या अमरा यस्य ॥ दण्डच्छत्रकमण्डलूनि कलयन्स ब्रह्मशान्तिः क्रिया त्संत्यज्यानि शमी क्षणेन शमिनो मुक्ताक्षमाली हितम् । तप्ताष्टापदपिण्डपिङ्गलरुचिर्योऽधारयन्मूढतां संत्यज्यानिशमीक्षणेन शमिनो मुक्ताक्षमालीहितम् ॥ 64 ॥ स ब्रह्मशान्तिनामा यक्षः शं सुखं कुरुतात् । किं कुर्वन् । दण्डच्छत्रकमण्डलूनि ka. For Private and Personal Use Only
Page #319
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir 150 kaavymaalaa| layanadvahan / किंभूतानि । सन्ति शोभनानि । अज्यानि अहीनानि । शमी प्रशमवान् । क्षणेन वेगेन । मुक्ताक्षमाला अस्यास्तीति । तप्तस्वर्णपिण्डपीतरुचिः । यो यक्षः क. स्यापि शमिनो मुनेरनिशं निरन्तरमीक्षणेन विलोकनेनाज्ञतां मूढतां संत्यज्य हितं प. रिणतिसुखमधारयत् । हितं किंभूतम् । मुक्ता अक्षमा यैस्ते मुनयस्तेषामाली श्रेणिस्तस्या ईहितं चेष्टितम् ॥ भवतु मम मनः श्रीकुन्थुनाथाय तस्मा यमितशमितमोहायामितापाय हृद्यः । सकलभरतभर्ताभूज्जिनोऽप्यक्षपाशा यमितशमितमोहयामितापायहृद्यः ॥ 65 ॥ तस्यै श्रीकुन्थुनाथाय जिनाय नमोऽस्तु । अमितः शमितो मोहस्यायामितापो दीर्घदवथुर्येन तस्मै । यः स्वामी हृद्यो हृदयहारी । संपूर्णभरतक्षेत्राधिपश्चक्रवर्ती जिनोऽप्यभूत् । किण्भूत्ः। अमितानपायान्हरतीति । तस्मै किण्भूताय्। अक्षपाशा इन्द्रियरज्जवस्तैरयमिता अबद्धा ये शमिनो मुनयस्तेषां तमोहायाज्ञानघातिने ॥ सकलजिनपतिभ्यः पावनेभ्यो नमः स न्नयनरवरदेभ्यः सारवादस्तुतेभ्यः । समधिगतनुतिभ्यो देववृन्दाद्रीयो नयनरवरदेभ्यः सारवादस्तु तेभ्यः ॥ 66 ॥ तेभ्यः सर्वजिनेन्द्रेभ्यो नमोऽस्तु । किण्भूतेभ्य्ः। पावनेभ्यः पवित्रताजनकेभ्यः । सन्तः शोभमाना नयनानि लोचनानि रवो देशनाध्वनिः रदा दन्ताश्च येषां तेभ्यः । सारोऽर्थप्रधानो वाद उक्तिर्येषां तैः स्तुताः । यद्वा सारश्चासौ वादश्च तेन स्तुता तेभ्यः । समधिगता प्राप्ता नुतिर्यैस्तेभ्यः । कस्माद्देवसमूहात् । किंविशिष्टात् । सारवात् प्रस्तुतस्तुतिकात् । गरीयांसो गरिष्ठा नया नीतयो येषु ते च ते नराश्च तेषां वरदेभ्यः । इत्थं. भूतेभ्यो जिनेभ्यो नमोऽस्तु भवतु ॥ स्मरत विगतमुद्र जैनचन्द्रं चकास कविपदगमभङ्गं हेतुदन्तं कृतान्तम् । द्विरदमिव समुद्यदानमार्ग धुताधै कविपदगमभङ्गं हे तुदन्तं कृतान्तम् ॥ 67 ॥ हे लोकाः, जिनचन्द्रसंबन्धिनं कृतान्त सिद्धान्तं यूयं स्मरत । हस्तिनमिव । किभूतम् । विगतमुद्रं गतप्रमाणम् । चकासन्तः शोभमानाः कविपदानि कवियोग्याः शब्दाः गमा भङ्गाश्च यस्मिन् । हेतुदन्तं हेतव एव दन्तो विपक्षभेदकत्वाद्विषाणो yasya For Private and Personal Use Only
Page #320
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir चतुर्विंशतिजिनस्तुतिः । 151 तम् । कृतान्तं यमम् । तुदन्तं व्यथमानम् । समुद्यन्समुल्लसन्दानमार्गों ज्ञानादीनां वितरणक्रमो यस्मिन् । अधैकविपदः पापैकविपद एवागा वृक्षास्ते धुता येन । अभङ्गमजेयम् । अत्र द्विरदेन श्लेषः । सोऽप्यपेतमर्यादः । तस्यापि पदगमनभङ्गाः शोभन्ते । दामार्गो मदप्रवाहच स्यात् । स च कृतविनाशं च तुदति ॥ प्रचलदचिररोचिश्चारुगात्रे समुद्यत्सदसिफलकरामेऽभीमहासेऽरिभीते । सपदि पुरुषदत्ते ते भवन्तु प्रसादाः सदसि फलकरा मेस्भीमहासेरिभीते ॥ 68 ॥ हे पुरुषदत्ते, ते तव प्रसादाः सदसि सभायां फलकराः कार्यसिद्धिकारिणो भवन्तु मे मम । प्रचलन्ती स्फुरन्ती या विद्युत्तद्वच्चारु गात्रं यस्याः सा तस्याः संबोधनम् । विलसद्भयामसिफलकाभ्यां खड्गखेटकाभ्यां रामा रमणीया तस्याः संबोधनम् । अभीमोऽरौद्रो हासो हसनं यस्याः । अरिभ्यो भीर्भयं तस्या इतिभूते । अभीनिर्भया या महासेरिभी प्रौढमहिषी तामिता गता तस्याः संबोधनम् ॥ व्यमुचच्चक्रवर्तिलक्ष्मीमिह तृणमिव यः क्षणेन तं सन्नमदमरमान संसारमनेकपराजितामरम् । द्रुतकलधौतकान्तमानमतानन्दितभूरिभक्तिभा क्संन्नदमरमानसं सारमनेकपराजितामरम् ॥ 69 ॥ यश्ववर्तिलक्ष्मी क्षणेन वेगेन तृणवदत्याक्षीत् तं अरं अरनामानं जिनं हे जनाः, आनमत । किंभूतम् । सन्ना क्षीणा मदमरणमानसंसारा यस्य तम् । लक्ष्मीं किंभूताम् । अनेकपा गजास्तै राजितां शोभिताम् । जिनं किंभूतम् । द्रुतं विलीनं यत्सुवर्ण तद्वत्कान्तं कमनीयम् । आनन्दितं भूरिभक्तिभाजां संनमतां प्रणामकारकाणाममराणां मानसं चित्तं येन । तथा सारं श्रेष्टम् । दिग्विजयादिप्रक्रमेऽनेके बहवः पराजिता अमरा मागधादिदेवा येन तम् । यद्वा लक्ष्मीं कथंभूताम् । अनेकैः परैरजिताम् । अरं शीघ्रम् ॥ स्तौति समन्ततः स्म समवसरणभूमौ यं सुरावलिः सकलकलाकलापकलितापमदारुणकरमपापदम् । 1 तं जिनराजविसर मुज्जासितजन्मजरं नमाम्यहं सकलकला कलापकलितापमदारुणकरमपापदम् ॥ 70 ॥ सुरेन्द्रश्रेणी यं जिनेन्द्रव्यूहं स्तौति । समन्ततः सर्वतः । स्मेत्यतीतार्थकम् । समवसरणभूमौ । किंभूता । सकलाः समस्ताः कला विज्ञानानि तासां कलापेन समूहेन कलिता सहिता । अपमदा अपगतमदा । सह कलकलेन कोलाहलेन वर्तते । कला ma For Private and Personal Use Only
Page #321
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir 152 काव्यमाला । धुरा । तं जिनेन्द्र विसरमहं नमामि । किंविशिष्टम् । अरुणावारक्तौ करों हस्तो यस्य । अपगता आपदो यस्मात्तम् । विनाशितजन्मजरम् । अपकलितापमपगत कलहसंतापम् । अदारुणमरौद्रं करोतीति तम् । अपापं पुण्यं ददातीति तम् ॥ भीममहाभवाब्धिभवभीतिविभेदि परास्तविस्फुरत्परमतमोहमानमतनूनमलं घनमघवतेऽहितम् । जिनपतिमतमपारमर्त्यामरनिर्वृतिशर्मकारणं परमतमोहमानमतनूनमलङ्घनमघवतेहितम् ॥ 71 ॥ भीषण महासंसारसमुद्रोत्पन्नभयविदारकम् । परास्ताः परिक्षिप्ता विस्फुरन्तः परमतमोहमाना येन । यद्वा मोहादज्ञानान्मानो मिथ्याभिनिवेशः । परमतानां मोहमानौ वा । तनु तुच्छमूनमपूर्ण च न । अलमत्यर्थे घनं निबिडं प्रमेयगाढम् । अघवते पापिने अहितं न श्रेयस्कारि । अपाराण्यपर्यन्तानि मर्त्यानाममराणां निर्वाणस्य शर्माणि तेषां कारणम् । परमं तमो हन्ति । यद्वा परमतमा उहा यस्मिन् । आनमत प्रणमत । नूनं निश्चितम् । न लङ्घनमभिभवो यस्य स चासौ मध्वा च तेन सामर्थ्यादच्युतनाथेन ईहितमभिलषितम् ॥ यात्र विचित्रवर्णविनतात्मजपृष्ठमधिष्ठिता हुता त्समतनुभाग विकृतधीरसमदवैरिव धामहारिभिः । तडिदिव भाति सांध्यघनमूर्धनि चक्रधरास्तु सा मुदे ष्समतनुमा गवि कृतधीरसमदवैरिवधा महारिभिः ॥ 72 ॥ अरा एषां सन्तीत्यरीणि चक्राणि । महान्ति च तान्यरीणि च तैर्महारिभिर्महाचक्रः यात्र जगति चक्रधरा देवी अप्रतिचक्रा देवी भाति शोभते । कथंभूता । विविधवर्णगरुडपृष्ठमधिरूढा । हुतमत्तीति हुताद्वह्निस्तत्तुल्यां तनुं भजते । अविकृता अविकारिणी धीर्यस्याः सा । महारिभिः किंभूतैः । असमानदवानलैरिव । धाम तेजस्तेन हारिभिर्मनोहरैः । यथा विद्युत्संध्याभवमेघमस्तके भाति तद्वत् । सा देवी मुदेऽस्तु भवतु । समा च तनुश्च समतनुः न समतनुरसमतनुः एवंविधा भा यस्याः । गवि पृथिव्यां स्वर्गे वा कृतो धीराणां समदानां वैरिणां वधो यया ॥ नुस्तनुं प्रवितर मल्लिनाथ मे प्रियंगुरोचिररुचिरोचितां वरम् । विडम्बयन्वररुचिमण्डलोज्ज्वलः प्रिये गुरोऽचिररुचिरोचिताम्बरम् ॥ 73 ॥ नुदन् क्षिपन् । तनुं शरीरम् । प्रियंगुः श्यामो वृक्षविशेषस्तद्वद्रोचिर्यस्य । तनुं कथंभूताम् । रुचिरां उचितां च न एवंविधाम् । रुचिमण्डलं भामण्डलं तेनोज्ज्वलः कान्तः । अचिररुच्या रोचितं विद्युच्छोभितमम्बरमाकाशं विडम्बयन् । he malle (malli For Private and Personal Use Only
Page #322
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir चतुर्विंशतिजिनम्तुतिः । 153 नाथ) हे गुरो, अरुचिरोचितां तनुं नुदन् प्रियंगुवर्णः भामण्डलशोभितः विद्युत्सहितमाकाशं पराभवन् मम वरं प्रवितर ॥ जवाद्गतं जगदवतो वपुर्यथाकदम्बकैरवशतपत्रसं पदम् । जिनोत्तमान्स्तुत दधतः स्रजं स्फुरत्कदम्बकैरवशतपत्रसंपदम् ॥ 74 ॥ जवाद्वेगाजगद्विश्वमवतो रक्षतो जिनोत्तमान् हे भव्यजनाः, स्तुत नुत । जगत्किवि. शिष्टम् । पदं स्थानं नरकादिलक्षणं गतं प्राप्तम् । पदं किंभूतम् । वपुः पीडोत्पीडैरवशाः परतन्त्रास्तपन्तस्तापमनुभवन्तस्त्रसाः प्राणिनो यत्र तत् । जिनोत्तमान्कथंभूतान् । जं पुष्पमालां दधतः । मालां कथंभूताम् । स्फुरन्ती कदम्बानां कैरवाणां शतपत्राणां च संपद्यत्र ॥ स संपदं दिशतु जिनोत्तमागमः शमावहन्नतनुतमोहरोऽदिते । स चित्तभूः क्षत इह येन यस्तपःशमा वहन्नतनुत मोहरोदिते ॥ 75 ॥ स जिनेन्द्रागमः संपदं दद्यात् । क्थ्ण्भूत्ः। शं सुखमावहन्कुर्वन् अतनु प्रौढं तमो हरतीति । यद्वा अतनुतमानूहान् राति ददातीति । स चित्तभूः कामो येन क्षतो हतः । यः कंदर्पस्तपःशमौ अहन् जघान । अदिते अखण्डिते मोहश्च रोदितं च मोहरोदिते च योऽतनुताप्रथयत् ॥ द्विपं गतो हृदि रमतां दमश्रिया प्रभाति मे चकितहरिद्विपं नगे । वटाह्वये कृतवसतिश्च यक्षराट् प्रभातिमेचकितहरिद्विपन्नगे ॥ 76 ॥ यक्षराट कपर्दिनामा मम मनसि रमतां परिक्रीडताम् । हृदि कथंभूते । उपशम. लक्ष्म्या प्रभाति प्रकर्षण शोभमाने । यक्षराट् किंविशिष्टः । चकितस्त्रस्तो हरिद्विप ऐरावणो यस्मात्तं द्विपं वारणं गतः प्राप्तः । विपन्नगे विगतसर्प नगे वृक्षे वटाभिधाने कृता वसतिरालयो येन । प्रभया कान्त्या अतिमेचकिता श्यामलीकृता हरितो दिशो येन स्ः॥ जिनमुनिसुव्रतः समवताजनतावनतः समुदितमानवा धनमलोभवतो भवतः । अवनिविकीर्णमादिषत यस्य निरस्तमनः समुदितमानबाधनमलो भवतो भवतः ॥ 77 ॥ जिनमनिसुव्रतो भवतो युष्मान् भवतः संसारात्समवतात्संरक्षतु । कथंभूतः । जनतया जनसमूहेनावनतः । समुदिताः सहर्षी ये मानवा मनुष्या अवनिविकीर्ण भूमौ रा. शीकृतं धनं कनकादिकं यस्यालोभवतोऽलोभिनो भवतः सत: / दीक्षा ग्रहीतुकामस्ये. त्यर्थः । आदिषताददत । जिनः कथंभूतः । निरस्ता अपकीर्णा मन:समुदिता हृदि समुत्पन्ना संहता वा मानो बाधनं पीडा मलः karma ca yena । / For Private and Personal Use Only
Page #323
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra 194 www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir काव्यमाला । प्रणमत तं जिनत्रजमपारविसारिरजो दलकमलानना महिमधाम भयासमरुक् । यमतितरां सुरेन्द्रवरयोषिदिलामिलनो दलकमला ननाम हिमधामभया समरुक् ॥ 78 ॥ प्रणमत नमत तं जिनव्रजमर्हत्संदोहम् । कथंभूतम् । भयासं भयक्षयकारकम् । सुरेन्द्रवरयोषिदिन्द्राणी यं ननाम अनंसीत् । कथंभूता । अपाराण्यपर्यन्तानि प्रसरणशीलानि रजांसि दलानि च यस्य तच्च तत्कमलं च तद्वत्सुगन्धमाननं मुखं यस्याः । महिनो धाम गृहम् । जिनव्रजविशेषणमेतत् । हिमधामा चन्द्रस्तस्य भया कान्त्या समाना रुग्रुचिर्यस्याः सा । इलामिलनेन क्षितिघट्टनेन उद्गतोऽलकेषु केशेषु मलो यस्याः सा । / त्वमवनताजिनोत्तमकृतान्त भवाद्विदुषो ST सदनुमानसंगमन याततमोदयितः । शिवसुखसाधकं स्वभिदधत्सुधियां चरणं वसदनु मानसं गमनयातत मोदयितः ॥ 79 ॥ हे जिनोत्तम समय त्वमवनतान् प्रणमतो विदुषोऽव रक्ष भवात्संसारात् । सत् शोभमानं विद्यमानं वा अनुमानस्य प्रमाणस्य संगमनं संगतिर्यस्य तस्य संबोधनम् । त्वं किंविशिष्टः । यातं तमो येभ्यस्ते याततमसो मुनयस्तेषां दयितोऽभीष्टः । मोक्षसुखप्रापकं चरणं चारित्रं स्वभिदधत्स्वाख्यन् । किंभूतम् । सुधियां मानसमनु लक्ष्यीकृत्य वसत्तिष्ठत् । हे गमनयातत गमा सदृशपाठाः नयाच नैगमादयस्तैरातत विस्तीर्ण । हे मोदयितः प्रमोदकारक ॥ अधिगतगोधिका कनकरुक्तव गौर्युचिता ङ्कमलकराजि तामरसभास्यतुलोपकृतम् । मृगमदपत्रभङ्ग तिलकैर्वदनं दधती कमलकरा जितामरसभास्यतु लोपकृतम् ॥ 80 ॥ गौरी देवी तव लोपकृतं विनाशकारकमस्यतु क्षिपतु । किंभूता । अधिगता प्राप्ता गोधिका देववाहनविशेषो यया सा । कनकवडुग्दीप्तिर्यस्य । वदनं मुखं दधती । किंभूतम् । मृगमदस्य कस्तूरिकाया ये पत्रभङ्गाः पत्रच्छेदास्तैरुपलक्षिता ये तिलकास्तैरुचिता योग्या अङ्का लाञ्छनानि यस्य तदुचिताङ्कम् । अलकैश्चिकुरै राजते इत्येवंशीलमलकराज तामरसभासि । अतुलमुपकृतं स्वकान्तिसंविभागादिना उपकारो यस्य तत् । कमलं करे यस्याः कमलवद्वा करो यस्याः सा । जिता निष्प्रभीकृता रूपनेपथ्यप्रागलभ्यादिभिरमराणां सभा यया sA ॥ For Private and Personal Use Only
Page #324
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir cturvishtijinstutiH| स्फुरद्विद्युत्कान्ते प्रविकिर वितन्वन्ति सततं ममायासं चारो दितमद नमेऽघानि लपितः । नमद्भव्यश्रेणीभवभयभिदां हृद्यवचसा __ ममायासंचारोदितमदनमेघानिल पितः ॥ 81 ॥ है ममे नमिजिन, ममायासं वितन्वन्ति अघानि पापानि प्रविकिर निरस्य । स्फुरन्ती या विद्युत् तद्वत्कान्तिर्यस्य तस्य संबोधनम् । हे चारो दर्शनीय । हे दितमद च्छिन्नमद । हे लपित: वादक । केषाम् । हृद्यवचसाम् । कथंभूतानाम् । नमद्भव्यश्रेणीभवभयभिदाम् । मायाया दम्भस्य संचारो यस्य स नैवंविधस्तस्य संबोधनम् । उदित उदयं प्राप्तो मदनः काम एव मेघो जीमूतस्तस्य संहारकत्वादनिलो वात इव तस्य संबोधनम् । हे पितः जनक इव हितकारक ॥ नखांशुश्रेणीभिः कपिशितनमन्नाकिमुकुटः सदा नोदी नानामयमलमदारेरित तमः । प्रचक्रे विश्वं यः स जयति जिनाधीशनिवहः ___ सदा नो दीनानामयमलमदारेरिततमः ॥ 82 ॥ यो विश्वं इततमो गतमोहं प्रचक्रे स जिनेन्द्रसमूहो जयति । कथंभूतः । नखांशुश्रेणीभिनखमयूखसंततिभिः कपिशितनमन्नाकिमुकुटः पीतीकृतनमद्देवकिरीट: / सदा शश्वत् नोदी प्रेरणशील: / कस्य । नाना अनेकरूपा आमयाश्च मलाश्च मदाश्च । समाहारद्वन्द्वः । तदेवारिस्तस्य । सदानो दानसहितः । दीनानां कृपणानाम् । अयमेषः । अलमतिमात्रम् । अतिशयेन दारैः कलत्रैरीरितो धैर्याच्चालितो दारेरिततमः । न एवंविधः अदारेरिततमः ॥ जलव्यालव्याघ्रज्वलनगजरुग्बन्धनयुधो गुरुवाहोऽपातापदघनगरीयानसुमतः । कृतान्तस्त्रासीष्ट स्फुटविकटहेतुप्रमितिभा गुरुहो पाता पदघनगरीयानसुमतः ॥ 83 ॥ कृतान्तः सिद्धान्तोऽसुमतः प्राणिनस्त्रासीष्ट रक्षतात् । कस्मात् । जलव्यालव्याघ्रज्वलनगजरुग्बन्धनयुधः । व्याल: सर्पः । रुजो जलोदरादिरोगाः । बन्धनं कारानिरो. धादि । युत्सङ्ग्रामः । जलादीनां सकाशादित्यर्थः । किंभूतः । गुरुर्महान् । वाहोऽश्वः । न विद्यते पातश्च्यवनं आपद्विपत् अघं पापं च यस्यां सा चासो नगरी च युक्त्या मुक्तिरेव तस्या याने गमने सुत्रु मतोऽभिप्रेतः । स्फुटा अविसंवादिन्यो विकटा विस्तृता हेतुप्रमितयः हेतवः प्रमाणानि च भजते यः स्फुटविकटहेतुप्रमितिभाक् । उरुर्विशालः । For Private and Personal Use Only
Page #325
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir 196 काव्यमाला । वाशब्दश्चकारार्थे । अहो इत्यामन्त्रणे । पाता चायकः । पदघनगरीयान् पदधनोऽर्थ - निवड : गरीयांश्च महत्त्वयुक्तः । यद्वा पदेषु वाक्यावयवेषु घनश्च गरीयांश्व ॥ विपक्षव्यूहं वो दलयतु गदाक्षावलिधरा समा नालीकालीविशदचलना नालिकवरम् । समध्यासीनाम्भोभृतघननिभाम्भोधितनया समानाली काली विशदचलनानालिकवरम् ॥ 84 ॥ काली देवी वो युष्माकं विपक्षव्यूहं प्रतीपपटलं दलयतु पिनष्टु । किंविशिष्टा । गदा आयुधविशेषः अक्षावलिरक्षमाला च ते धरतीति । असमा रूपैश्वर्यादिना अनन्यसदृक् । नालीकानां कमलानामाली श्रेणी तद्वद्विशदौ निर्मलौ चलनौ पादौ यस्याः सा । नालिकवरं प्रधान कमलं समध्यासीना अधिरोहन्ती अधिष्टा वा । अम्भोभृतः पयःपूर्णो यो घनो मेघस्तस्य निभा कृष्णवर्णत्वात्समा । अम्भोधितनयासमाना लक्ष्मीतुल्या आल्यः सख्यो यस्याः । विशन्तो लीयमाना अचलाः स्थिरा नाना बहुविधा येऽलयो भ्रमरास्तैः कबरं मिश्रम् । खचितमित्यर्थः । इदं नालिकवरस्य विशेषणम् ॥ चिक्षेपोजितराजकं रणमुखे यो लक्षसंख्यं क्षणा दक्षामं जन भासमानमहसं राजीमतीतापदम् । तं नेमिं नम नम्रनिर्वृतिकरं चक्रे यदूनां च यो दक्षामञ्जनभासमानमहसं राजीमतीतापदम् ॥ 85 ॥ यो नेमिजिनो लक्षसंख्यं लक्षप्रमाणमूर्जितराजकं बलवद्राजवृन्दं रणमुखे चिक्षेप बभञ्ज । क्षणाद्वेगेन । राजकं किंभूतम् । अक्षाममुपचितम् । हे जन, तं नेमिं नम । किंभूतम् । भासमानं कान्तिकदम्बेन दीप्यमानं जनैर्भासमानं वा । अहसं हास्यमुक्तम् । राजीमत्या राजकन्यायाः प्रव्रज्याग्रहणेन मनोरथविफलीकरणात्तापदम् पश्चात्तु मुक्तिसुखप्रदम् । नम्राणां निर्वृतिं मुक्ति सुखं वा करोतीति । यश्च स्वामी यदूनां यादवानां दक्ष राज श्रेणि अतीता अतिक्रान्ता आपदो यया सा तामतीतापदं चक्रे कृतवान् । नेमिं किंभूतम् । अञ्जनस्य भया कान्त्या समानं तुल्यं महस्तेजो यस्य ॥ प्रात्राजीज्जितराजका रज इव ज्यायोऽपि राज्यं जवा द्या संसारमहोदधावपि हिता शास्त्री विहायोदितम् । यस्याः सर्वत एव सा हरतु नो राजी जिनानां भवा यासं सारमहो दधाव पिहिताशास्त्रीविहायोऽदितम् ॥ 86 ॥ या उदितमुदयं प्राप्तं ज्यायोऽपि अतिप्रौढमपि राज्यं रज इव विहाय प्रात्राजीत् प्रव्रज्यामग्रहीत् । किंभूता । जितं राजकं राजसमूहो यया सा । संसारमहोदधौ bhavama For Private and Personal Use Only
Page #326
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir चतुर्विशतिजिनस्तुतिः । 157 हार्णवेऽपि हिता सुखकारिणी । शास्त्री शिक्षयित्री । यस्याश्च सर्वत: सर्वासु दिक्षु सारमहो सारतेजो दधाव प्रससार । किंभूतम् । पिहिता आच्छादिता आशास्त्रियो दिग्वनिता विहाय आकाशं च येन । तत् । अदितमखण्डितम् । सा जिनानां राजी भवा. यासं संसारक्लेशं नोऽस्माकं हरतु ॥ कुर्वाणाणुपदार्थदर्शनवशाद्भावत्प्रभायास्त्रपा मानत्या जनकृत्तमोहरत मे शस्तादरिद्रोहिका । अक्षोभ्या तव भारती जिनपते प्रोन्मादिनां वादिनां मानत्याजनकृत्तमोहरतमेश स्तादरिद्रोहिका ॥ 87 ॥ हे जिनपते, तव भारती वाणी मे मम अरिद्रोहिका बाह्याभ्यन्तरशत्रुजयकारिणी स्ताद्भयात् । किविशिष्टा । अणवः सूक्ष्माः पदार्था जीवाजीवादयस्तेषां दर्शनवशात्प्रकाशनात् भास्वत्प्रभायाः सूर्यकान्तेस्त्रपां लजां कुर्वाणा । आनत्या प्रणामेन हेतुभतया जनानां कृत्तश्छिन्नो मोहो रतं च येन तस्य संबोधनम् । शस्ता प्रकृष्टा । अदरिद्रा आक्ष्या उहास्तर्का यस्याः सा अदरिद्रोहिका । अक्षोभ्या अपराभवनीया । प्रोन्मा. दिनां दर्पवतां परवादिनां मानस्याहंकारस्य त्याजनं मोक्षणं करोतीति । अतिशयेन तमो हरतीति तमोहरतमा । हे ईश नेतः । / हस्तालम्बितचूतलुम्बिलतिका यस्या जनोऽभ्यागम द्विश्वासेवितताम्रपादपरतां वाचा रिपुत्रासकृत् । सा भूति वितनोतु नोऽर्जुनरूचिः सिंहेऽधिरूढोल्लस द्विश्वासे वितताम्रपादपरताम्बा चारिपुत्रासकृत् ॥ 8 ॥ यस्या अम्बाया जनो लोको विश्वेन जगता सेवितयोस्ताम्रयो रक्तयोः पादयोश्चर. णयोः परतां तदेकशरणतामभ्यागमज्जगाम साम्बा नोऽस्माकं भूतिं संपदं वितनोतु । किंभूता । हस्ते आलम्बिता चूतलुभिरेव लतिका यया सा । वाचा वाण्या रिपूणां त्रासं करोतीति । अर्जुन काञ्चनं तद्वद्रुचिः कान्तिर्यस्याः सा । सिंहे कण्ठीरवेऽधिरूढा आसीना । उल्लसन् प्रसरन् विश्वासो यस्माद्यस्य वा। विततो विपुलो य आम्रपादपश्शूतवृक्षस्तत्र रता । चारिणौ विहरणशीलौ पुत्रौ यस्याः सा । असकृनिरन्तरम् । / मालामालानबाहुर्दधददधदरं यामुदारा मुदारा ल्लीनालीनामिहाली मधुरमधुरसां सूचितोमाचितो मा । पातात्पातात्स पार्थो रुचिररुचिरदो देवराजीवराजी पत्रापत्रा यदीया तनुरतनुरवो नन्दको नोदको नो ॥ 89 ॥ मा मां पातात् नरकादिपतनात्पातादक्षतात् । स पार्श्वस्त्रयोविंशो जिनः । किंवि For Private and Personal Use Only
Page #327
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir 198 काव्यमाला । शिष्टः । मालां स्रजं दधत् दधानः । यां मालामलीनां भ्रमराणामाली पटली उदारा प्रचुरा मुदा हर्षेण आरात् अन्तिके अरमत्यर्थ लीना लिष्टा सती अदधत्पीतवती । किंभूताम् । मधुरो मधुर्मकरन्दरसो यस्याः सा ताम् । पार्श्वः किंभूतः । आलानवद्बाहू यस्य सः । सुष्ठु उचिता या उमा कीर्तिस्तया चितो व्याप्तः । रुचिररुचयो रम्यकान्तयो रदा दन्ता यस्य सः । तथा यस्येयं यदीया तनुः शरीरं आपत्रा विपदो रक्षिका । किंभूता । देवानां संबन्धिनी या राजीवराजी स्वर्णाम्बुजश्रेणी सैव पत्रं वाहनं यस्याः सा । पार्श्वः किंभूतः । अतनुर्योजनप्रमाणभूमौ श्रूयमाणत्वात्प्रोटो रवो देशनाध्वनिर्यस्य सः । नन्दकः समृद्धिजनकः नन्दयिता वा । नोदको नो प्रेरको न भवतीत्यर्थः ॥ राजी राजीववत्रा तरलतरलसत्केतुरङ्गत्तुरङ्गव्यालव्यालग्नयोधाचितरचितरणे भीतिहृद्यातिहृद्या । सारा साराज्जिनानामलममलमतेर्बोधिका माधिकामा दव्यादव्याधिकालाननजननजरात्रासमानासमाना ॥ 9 11 राजी श्रेणी राजीववत्कमलवद्वत्रं यस्याः सा । तथा तरलतरलसत्केतवः कम्प्रविराजमानध्वजा रङ्गतां चलतां तुरङ्गाणां व्यालानां दुष्टदन्तिनां व्यालमा अभिघटिताः कृताधिरोहणा वा ये योधाः सुभटास्तैराचित आकीर्णो रचितः कृतश्च यो रणः सङ्ग्रामस्तन या भीतिर्भयं तां हरतीति सा । या अतिहृद्या अत्यन्त हृदयंगमा । सारा उत्कृष्टा । सा यच्छन्द निर्दिष्टा । आराहूरादन्तिकाद्वा । जिनानां सर्वज्ञानाम् । अलमत्यर्थम् । अमला मतिर्यस्य तस्य बोधिका बोधजनका । मा मामू अधिको यो आमो रोगस्तस्मात् यद्वा आधिश्च कामश्च तस्मात् । व्याधिश्व कालाननं यममुखं मरणं च जननं च जरा च त्रासश्च मानश्च न विद्यन्ते व्याध्यादयो यस्यां सा । असमाना गुणैरसदृशा । या जिनानां राजी रणे भीतिहत्सा अव्यादिति संबन्धः ॥ सद्योऽद्योगभिद्वागमलगमलया जैनराजीनराजी नूता नूतार्थधात्रीह ततहततमः पातकापातकामा । शास्त्री शास्त्री नराणां हृदयहृदयशोरोधिकाबाधिका वा देया देयान्मुदं ते मनुजमनुजरां त्याजयन्ती जयन्ती ॥ 91 ॥ जिनराजानां संबन्धिनी जैनराजी वाग्वाणी ते तुभ्यं मुदं देयात् । किंविशिष्टा । सद्यः शीघ्रं असन्तो ये योगा मनोवाक्कायव्यापारास्तान् भिनत्तीति सा । अमलानां गमानां लयो यत्र सा । इना इभ्याः सूर्या वा तेषां राज्या नूता स्तुता । नूतान्नवीनानर्थान् दधातीति सा । इह पृथिव्याम् । ततं विपुलं हतं ध्वस्तं तमोऽज्ञानं पातकं पाप्मा यया सा । अपातः पतनरहितः कामश्च यया । यद्वा पृथग्विशेषणम् न विद्येते पातका मौ यस्याः सा । शास्त्री शास्त्रसंबन्धिनी । नराणां शास्त्री शासिका । यद्वा शास्त्रीणामीशा For Private and Personal Use Only
Page #328
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir cturvishtijinstutiH| 159 स्वामिनी । स्त्रियो नार्यो नरा मास्तेषां हृदयं हरतीति । अयशो रुणद्धीति । न बाधते इत्यवाधिका । वा समुच्चये । आदेया ग्राह्या । मनुजं मानवमनु लक्ष्यीकृत्य जरां विस्रसां त्याजयन्ती विनाशयन्ती । जयन्ती केनाप्यपरिभूतत्वात् । / याता या तारतेजाः सदसि सदसिभृत्कालकान्तालकान्ता पारि पारिन्द्रराजं सुरवसुरवधूपूजितारं जितारम् । सा त्रासात्रायतां त्वामविषमविषभृद्भषषणाभीषणा भी हीनाहीनाग्र्यपत्नी कुवलयवलयश्यामदेहामदेहा ॥ 92 ॥ याता प्राप्ता देवी । तारमुज्ज्वलं तेजो यस्याः सा । सदास सभायाम् । सन्तं शोभनमसिं बिभर्ति सा । कालाः कृष्णाः कान्ता रुचिरा अलकानामन्ताः प्रान्ता यस्याः सा। अपगता अरयो यस्मात् तमपारिं पारिन्द्रराजमजगरेन्द्रम् । सुरवाः सुशब्दा या सुरवध्वो देवकान्तास्ताभिः पूजिता । अरं शीघ्र जितमारमरिसमूहो येन । सा यच्छब्दादिष्टा त्रासाद्भयात्रायतां रक्षताम् । त्वां भवन्तम् । अविषमाः सौम्या विषभृतः सर्पा भूषणं यस्याः सा । तथा अभीषणा अरौद्राकारा भिया भयेन हीना त्यक्ता । a. हीनो नागपतिस्तस्याग्र्या प्रधाना पत्नी अग्र्यमहिषी । चिरोढेत्यर्थः । कुवलयानां वलयं समूहस्तद्वच्छयामो देहो यस्याः सा । अमदा मदरहिता ईहा चेष्टा यस्याः सा । या सदसिः पारिन्द्रराज प्राप्ता सा अहीनाम्यपत्नी त्रासात्रायतामिति संबन्धः ॥ नमदमरशिरोरुहस्रस्तसामोदनिर्निद्रमन्दारमालारजोरञ्जितांढे धरित्रीकृतावन वरतम संगमोदारतारोदितानङ्गनार्यावलीलापदेहेक्षितामोहिताक्षो भवान् । मम वितरतु वीर निर्वाणशर्माणि जातावतारो धराधीशसिद्धार्थधाग्नि क्षमालंकृतावनवरतमसङ्गमोदारतारोदितानङ्गनार्याव लीलापदे हे सितामो हिताक्षो भवान् ॥ 93 ॥ नमताममराणां शिरोरुहेभ्यः केशेभ्यः स्रस्ताः सामोदानां निनिद्राणां विकसिताना मन्दाराणां या मालास्तासां रजसा परागेण रञ्जितां पाटलितचरण । धरित्र्या भुवः कृतावन विहितरक्षण । वरतम प्रधानतम । संगमनानो देवस्य संबन्धिनी उदारा तारा उदितानङ्गा उद्गतस्मरा अथवा वरतमः संगमः समागमो यस्याः सा वरतमसंगमा उदारतारा अदीनकनीनिका उदितानङ्गा उद्गतस्मरा या नार्यावली नारीणां पतिस्तस्या लापेन जल्पितेन देहेन ईक्षितेन च न मोहितानि अक्षाणि इन्द्रियाणि यस्य स भवान् त्वम् मम वितरतु हे वीर जिन । निर्वाणशर्माणि मोक्षसुखानि । जातावतारोऽवतीर्णः । उत्पन्न इत्यर्थः । धराधीशः क्षितिपतियः सिद्धार्थस्तस्य धाम्नि गृहे । क्थ्ण्भूते। क्षमालंकृतौ भुवोऽलंकारभूते । अनवरतमजस्रम् । हे असङ्गमोद सङ्गमोदाभ्यां रहित । यद्वा For Private and Personal Use Only
Page #329
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir kaavymaalaa| सङ्गाद्यो मोदः स नास्ति यस्यासी असङ्गमोदः । स्वतन्त्रसुख इत्यर्थः । हे अरत अनासक्त । हे अरोदित रोदनहीन । शोकरहितेत्यर्थः । हे अनङ्गन अङ्गनारहित । हे आ व आर्यानवति यस्तदामन्त्रणम् । धाम्नि क्थ्ण्भूते। लीलानां विलासानां पदे स्थाने । हे इत्यामन्त्रणे । भवान् कथंभतः । क्षितामः क्षपितरोगः । हे हित हितकारिन् । पुनः कथंभूतः । अक्षोभवान् न भयान्वितः । हे वीर, भवान्मम निर्वाणशर्माणि वितरत्विति संबन्धः ॥ समवसरणमत्र यस्याः स्फुरत्केतुचक्रानकानेकपद्मन्दुरुक्चामरोत्सर्पिसालत्रयीसदवनमदशोकपृथ्वीक्षणप्रायशोभातपत्रप्रभागुवराराट् परेताहितारोचितम् । प्रवितरतु समीहितं सार्हतां संहतिर्भक्तिभाजां भवाम्भोधिसंभ्रान्तभव्या वलीसेवितासदवनमदशोकपृथ्वीक्षणप्रा यशोभातपत्रप्रभागुर्वराराट्परेताहितारोचितम् ॥ समवसरणं धर्मदेशनास्थानं यस्याः अत्र अस्मिन् अराराट् भृशमराजत सा अर्हता ततिर्भक्तिभाजां समीहितं वितरतु । समवसरणं कथंभूतम् । स्फुरत् केतुर्धर्मध्वजश्चक्रं धर्मचक्रं आनको देवदुन्दुभिः अनेकपद्मानि सुरकृतकमलानि इन्दुरुक्चामराणि चन्द्रावदातप्रकीर्णकानि उत्सर्पिणी सालत्रयी प्राकारत्रयं प्रधानावनमदशोकद्रुमः पृ. थिव्युत्सवभूतच्छायातपत्रत्रयं तस्य प्रभा कान्तिस्तया गुरु महाहम् । पुन: किंभूतम् । परेता अपगता अहिताः शत्रवो येषां तैरारोचितं शोभितम् । अथ वा परा प्रधाना इताहिता गतशत्रुरित्यर्हतां संहतेविशेषणे । आरोचितं शोभितम् । संहतिः क्थ्ण्भूता। भवाम्भोधौ संसारसमुद्रे संभ्रान्ता आकुलीभूता या भव्यावली तया सेविता । पुनः कथंभूता । सदवना सोपतापा च मदशोकाभ्यां पृथ्वी वितता च या न भवति । ईक्षणानि चढूंषि ज्ञानानि वा प्राति पूरयति सा । यशसा भातानि शोभितानि पत्राणि वाहनानि प्रभजन्ते ये उर्वराराजः पृथ्वीपतयः परेताः पिशाचा अहयो नागास्तारा ज्योतिष्कास्तेषामुचितं योग्यम् । समवसरणविशेषणमिदम् ॥ परमततिमिरोग्रभानुप्रभा भूरिभङ्गैर्गभीरा भृशं विश्ववर्य निकाय्ये वितीर्यात्तरामहति मतिमते हि ते शस्यमानस्य वासं सदा तन्वतीतापदानन्दधानस्य सामानिनः । जननमृतितरङ्गनिष्पारसंसारनीराकरान्तर्निमज्जजनोत्तारनौईरतीतीर्थकृत् महति मतिमतेहितेशस्य मानस्य वा संसदातन्वती तापदानं दधानस्य सा मानि नः ॥ 95 ॥ For Private and Personal Use Only
Page #330
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org चतुर्विंशतिजिनस्तुतिः / 161 हे तीर्थकृत्, ते तव मते शासने भारती विश्ववर्ये निकाय्ये वासमाश्रयम् / मोक्षमित्यर्थः / वितीर्यात्तरामिति संबन्ध: / भारती कथंभूता / परशासनध्वान्तसूर्यसमा / भूरिभङ्गैरर्थविकल्पैर्गभीरा । निकाय्ये कथंभूते / अहतिमति अविद्यमानहनने / मते शासने आधारभूते / यद्वा अहति अविद्यमानघातम् / एतद्वासस्य विशेषणम् / अतिमते अतिशयेनाभिप्रेते / हि स्फुटम् / ते तव / शस्यमानस्य स्तूयमानस्य / सदा नित्यम् / अतनवो बहुतरा अतीता आपदो यस्य तस्यामन्त्रणं अतन्वतीतापत् । आनन्दधानस्य प्रमोदस्थानस्य / सा इत्थंभूता / अमानिनो निरहंकारस्य / नौस्तरणिः / महति विस्तीर्णे / हे हित प्रियकारिन् / यद्वा मतिमता मनीषिणा ईहिता / ईशस्य स्वामिनः / वा इवार्थे भिन्नक्रमश्च / मानस्य पूजायाः संसद् वा सभेव / तापदानं संतापखण्डनमातन्बती / मामानि प्रियाणि दधानस्य / नोऽस्माकम् // Acharya Shri Kailassagarsuri Gyanmandir सरभसनतनाकिनारीजनोरोजपीठीलुठत्तारहारस्फुरद्रश्मिसार क्रमाम्भोरुहे परमवसुतराङ्गजा रावसन्नाशिताराति भाराजिते भासिनी हारतारा बलक्षमदा / क्षणरुचिरुचिरोरुचञ्चत्सटासंकटोत्कृष्ट कण्ठोद्धटे संस्थिते भव्यलोकं त्वमम्बा 21 म्बिके परमव सुतरां गजारावसन्ना शितारातिभा राजिते भासिनीहारताराबलक्षेऽमदा ॥ 96 // हे सवेगनतदेववधूजनस्तनपीठीषु लुठतां तारहाराणां स्फुरद्रश्मिभिः सारे कर्बुरे क्रमाम्भोरुहे चरणकमले यस्यास्तस्याः संबोधनम् / परमवसुतराङ्गजा अतिशयेन परमवसू परमतेजसो अङ्गजौ पुत्रौ यस्याः सा / रावेण ध्वनिना सम्यग् नाशितोऽदर्शनं नीतो अरातिभारः शत्रुवर्गो यया सा / अजितेऽपराभूते / भासिनी भासनशीला / हारतारा हारोज्ज्वला / बलं क्षेमं च ददाति या / सिंहे कथंभूते / क्षणरुचिरुचिराभिर्विद्युद्दीप्तिभिरिव रुचिराभिः उर्वीभिः चञ्चन्तीभिः सटाभिः संकट उत्कृष्टो यः कण्ठस्तेनोद्भटे / हे अम्ब मातः / हे अम्बिके देवि / परमुत्कृष्टमव रक्ष / सुतरामत्यर्थम् / गजारौ सिंहे / असन्ना अखिना / संस्थिता / शितस्य तनूकृतस्य आरस्येव पित्तलस्येव अतिशयेन भा यस्याः सा / राजिते भ्राजिते / भासमानहमनक्षत्रधवले / अमदा मदरहिता / हे अम्बिके सिंहे संस्थिते सुतरां त्वं भव्यलोकमवेति संबन्धः // इति श्रीमहाकविशोभनमुनिप्रणीता सावचूरिश्चतुर्विंशतिजिनस्तुतिः / For Private and Personal Use Only
Page #331
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir For Private and Personal Use Only
Page #332
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir Serving JinShasan 027632 qyanmandir@kobatirth.org For Private and Personal Use Only