________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
१. सर्गः]
धर्मशर्माभ्युदयम् । श्रव्येऽपि काव्ये रचिते विपश्चित्कश्चित्सचेताः परितोषमति । उत्कोरकः स्यात्तिलकश्चलाक्ष्याः कटाक्षमावैरपरे न वृक्षाः ॥ १७ ॥ परस्य तुच्छेऽपि परोऽनुरागो महत्यपि स्वस्य गुणे न तोषः । एवंविधो यस्य मनोविवेकः किं प्रार्थ्यते सोऽत्र हिताय साधुः ॥१८॥ साधोविनिर्माणविधौ विधातुझ्युताः कथंचित्परमाणवो ये । मन्ये कृतास्तैरुपकारिणोऽन्ये पाथोदचन्द्रद्रुमचन्दनाद्याः ॥ १९ ॥ पराङ्मुखोऽप्येष परोपकारव्यापारभारक्षम एव साधुः । किं दत्तपृष्ठोऽपि गरिष्ठधात्रीप्रोद्वारकर्मप्रवणो न कूर्मः ॥ २० ॥ निसर्गशुद्धस्य सतो न कश्चिच्चेतोविकाराय भवत्युपाधिः । त्यक्तस्वभावोऽपि विवर्णयोगात्कथं तदस्य स्फटिकोऽस्तु तुल्यः॥२१॥ खलं विधात्रा सृजता प्रयत्नाकि सज्जनस्योपळतं न तेन । ऋते तमांसि द्युमणिमणिर्वा विना न काचैः स्वगुणं व्यनक्ति ॥ २२ ॥ दोषानुरक्तस्य खलस्य कस्याप्युलूकपोतस्य च को विशेषः । अहीव सत्कान्तिमति प्रबन्धे मलीमसं केवलमीक्षते यः ॥ २३ ॥ न प्रेम नम्रेऽपि जने विधत्से मित्रेऽपि मैत्री खल नातनोषि । तदेष किं नेष्यति न प्रदोषस्त्वामञ्जसा सायमिवावसानम् ॥ २४ ॥ श्रव्यं भवेत्काव्यमदूषणं यन्न निर्गुणं क्वापि कदापि मन्ये । गुणार्थिनो दूषणमाददानस्तत्सज्जनादुर्जन एव साधुः ॥२५॥ अहो खलस्यापि महोपयोगः स्नेहद्रुहो यत्परिशीलनेन । आ कर्णमापूरितपात्रमेताः क्षीरं क्षरन्त्यक्षतमेव गावः ॥ २६ ॥ आः कोमलालापपरेऽपि मा गाः प्रमादमन्तःकठिने खलेऽस्मिन् । शेवालशालिन्युपले छलेन पातो भवेत्केवलदुःखहेतुः ॥ २७ ॥ आदाय शब्दार्थमलीमसानि यदुर्जनोऽसौ वदने दधाति । तेनैव तस्याननमेव कृष्णं सतां प्रबन्धः पुनरुज्ज्वलोऽभूत् ॥ २८ ॥ १. दोषः, (पक्षे) रात्रिः. २. प्रकृष्टो दोषः; रजनीमुखं च. ३. दुर्जनः; तैलरहितस्तिलसर्पपादिपिण्याकश्च.
For Private and Personal Use Only