________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
काव्यमाला।
गुणानधस्तान्नयतोऽप्यसाधुपद्मस्य यावद्दिनमस्तु लक्ष्मीः । दिनावसाने तु भवेद्गतश्री राज्ञः सभासंनिधिमुद्रितास्यः ॥ २९ ॥ उच्चासनस्थोऽपि सतां न किंचिन्नीचः स चित्तेषु चमत्करोति । स्वर्णाद्रिशृङ्गायमधिष्ठितोऽपि काको वराकः खलु काक एव ॥ ३० ॥ त्तिर्महीपवतीव साधोः खलस्य वैवस्वतसोदरीव । तयोः प्रयागे कृतमजनो नः प्रबन्धबन्धुर्लभतां विशुद्धिम् ॥ ३१ ॥. अथास्ति जम्बूपपदः पृथिव्यां द्वीपप्रभान्यकृतनाकिलोकः ।। यो वृद्धया मध्यगतोऽपि लक्ष्म्या द्वीपान्तराणामुपरीव तस्थौ ॥ ३२॥ क्षेत्रच्छदैः पूर्वविदेहमुख्यरधःस्थितस्फारफणीन्द्रदण्डः । चकास्ति रुक्माचलकर्णिको यः सद्म श्रियः पद्म इवाब्धिमध्ये॥३३॥ द्वीपेषु यः कोऽपि करोति गर्व मयि स्थितेऽप्यस्तु स मे पुरस्तात् । इतीव येन ग्रहकङ्कणाङ्को हस्तो व्युदस्तस्त्रिदशाद्रिदम्भात् ॥ ३४ ॥ पश्यन्तु संसारतमस्यपारे सन्तश्चतुर्वर्गफलानि सर्वे । इतीव यो द्विद्विदिवाकरेन्दुव्याजेन धत्ते चतुरः प्रदीपान् ॥ ३५ ॥ अवाप्य साधिपमौलिमैत्री छत्रद्युतिं तन्वति यत्र वृत्ते । धत्ते समुत्तेजितशातकुम्भकुम्भप्रभां कांचन काञ्चनाद्रिः ॥ ३६ ॥ सम्यक्त्वपाथेयमवाप्यते चेहजुस्तदस्मादपवर्गमार्गः । इतीव लोके निगदत्युदस्तशैलेन्द्रहस्ताङ्गुलिसंज्ञया यः ॥ ३७ ॥ पातुं बहिर्मारुतमङ्कसुप्तलक्ष्मीलसत्कुङ्कुमपङ्कपीतः । यदन्तरुद्भिद्य महीमहीनामभ्युत्थितो नाथ इवास्ति मेरुः ॥ ३८ ॥ . चकास्ति पर्यन्तपतत्पतंगे यत्राम्बरं दीप इवोपरिष्टात् । कयापि शृङ्गाग्रघनाञ्जनानां जिघृक्षया पात्रमिव प्रदत्तम् ॥ ३९ ॥ . द्यावाप्टथिव्योः पृथुरन्तरे यः कृतस्थितिः स्थूलरथाङ्गकान्त्योः ।
युगानुकारिध्रुवमण्डलश्रीरूध्वा रथस्याक्ष इवावभाति ॥ ४० ॥
१. चन्द्रस्य च. २. मरुतां देवानां द्वीपवती नदी (गङ्गा). ३. यमुना. ४. गङ्गाय• मुनासंगमरूपे तीर्थविशेषे. ५. जैनमते सूर्यचन्द्रौ नक्षत्राणि च द्विगुणानि सन्ति. 'द्वौ
द्वौ रवीन्द्र भगणौ च तद्वदेकान्तरौ तावदयं व्रजेताम् । यदब्रुवन्नेवमनम्बराद्या ब्रवीम्यतस्तान्प्रति युक्तियुक्तम् ॥' इति सिद्धान्तशिरोमणी गोलाध्याये श्रीभास्कराचार्यः.
For Private and Personal Use Only