________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
काव्यमाला। निर्माणिते यत्पदपङ्कजानां रजोभिरन्तः प्रतिबिम्बितानि । जनाः स्वचेतोमुकुरे जगन्ति पश्यन्ति तान्नौमि मुदे जिनेन्द्रान् ॥ ६ ॥ रत्नत्रयं तज्जननार्तिमृत्युसर्पवयीदर्पहरं नमामि । यद्भूषणं प्राप्य भवन्ति शिष्टा मुक्तेविरूपाकृतयोऽप्यभीष्टाः ॥ ७ ॥ त्वद्भक्तिननं जनमाश्रयावः साक्षादिति प्रष्टुमिवोपकर्णम् । चन्द्राश्मताटङ्कपदात्पदार्थो यस्याः स्थितौ ध्यायत भारती ताम् ॥८॥ जयन्ति ते केऽपि महाकवीनां स्वर्गप्रदेशा इव वाग्विलासाः। . . पीयूषनिष्यन्दिषु येषु हर्ष केषां न धत्ते सुरसार्थलीला ॥ ९॥ लब्धात्मलाभा बहुधान्यवृद्ध्यै निर्मूलयन्ती घननीरसत्वम् । सा मेघेसंघातर्मपतपङ्का शरत्सतां संसदपि क्षिणोतु ॥ १० ॥ वियत्पथप्रान्तपरीक्षणाद्वा तदेतदम्भोनिधिलङ्घनाद्वा । मात्राधिकं मन्दधिया मयापि यद्वर्ण्यते जैनचरित्रमत्र ॥ ११ ॥ पुराणपारीणमुनीन्द्रवाग्भिर्यद्वा ममाप्यत्र गतिवित्री । तुङ्गेऽपि सिध्यय॑धिरोहिणीभिर्यद्वामनस्यापि मनोभिलापः ॥ १२ ॥ श्रीधर्मनाथस्य ततः स्वंशक्त्या किंचिच्चरित्रं तरलोऽपि वक्ष्ये । . वक्तुं पुनः सम्यगिदं जिनस्य समेत नो वागंधिदेवतापि ॥ १३ ॥ अर्थे हृदिस्थेऽपि कविन कश्चिन्निर्ग्रन्थिगी म्फविचक्षणः स्यात् । जिह्वाञ्चलस्पर्शमपास्य पातुं श्वा नान्यथाम्भो धनमप्यवैति ॥ १४ ॥ हृद्यार्थवन्ध्या पदबन्धुरापि वाणी बुधानां न मनो धिनोति । न रोचते लोचनवल्लभापि स्नुहीक्षरत्क्षीरसरिन्नरेभ्यः ॥ १५ ॥ वाणी भवेत्कस्यचिदेव पुण्यैः शब्दार्थसंदर्भविशेषगी । इन्दु विनान्यस्य न दृश्यते द्युत्तमोधुनाना च सुधाधुनी च ॥ १६ ॥ १. चन्द्रकान्तमणिनिर्मितकर्णभूषणविशेषव्याजात्. २. सुर-सार्थलीला देवसमूहक्रीडा; (पक्षे) सुरसा अर्थलीला. ३ बहुधा अन्यवृद्ध्यैः; (पक्षे) बहु-धान्यवृद्ध्यैः. ४. घननीरसत्वमत्यन्तरसशून्यत्वम्'; (पक्षे) धन-नीर-सत्त्वं मेघजलास्तित्वम्. ५. मे अघसंघातं पापसमूहम्; (पक्षे) मेघ-संघातम्. ६. निष्पापा; विगतकर्दमा च. .७. किंचिदधिकम्. ८. 'निःश्रेणिस्त्वधिरोहिणी' इत्यमरः. ९. 'दातू'शब्दः किरणवाचकः,
For Private and Personal Use Only