________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
१६ सर्गः ]
धर्मशर्माभ्युदयम् ।
१११
अन्योन्यस्खलनवशादयः खलीनप्रोद्गच्छज्ज्वलनकणच्छलेन सान्द्रम् | कान्तारे विदधति भूरिवेगबाधां गन्धर्वा निदधुरिव क्रुधा दवाग्निम्॥१०॥ आक्रान्ते चटुलतुरंगपुंगवाक्षुिण्णोर्वीवलयरजोभिरन्तरिक्षे । दिङ्मोहात्पतित इव क्वचित्तदानीं तिग्मांशुर्न नयनगोचरीबभूव ॥ ५१ ॥ उत्फालैर्द्रुतमवटस्थलीरलङ्घयास्तद्वा है गतिरभसेन लङ्घयद्भिः ।
सर्वत्र श्वसनकुरङ्गपुंगवोत्था संभ्रान्तिर्मनसि समादधे नं केषाम् ॥ ९२ ॥ उद्वल्गत्तुरगतरङ्गिताग्रसेनासंचारक्षतशिखरोच्चयच्छलेन ।
।
विन्ध्याद्रेः प्रथमकृताध्वसंनिरोधस्योलूनं शिर इव सैनिकैः प्रकोपात् १३ उत्खाताचलशिखरैः पुरः परागेणाश्वीयैः स्फुटमवटेषु पूरितेषु । सा बुद्धिः खलु रथिनो यदस्य पश्चात्प्रस्थाने सुगमतरो बभूव मार्गः ॥ ५४ प्राग्भागं द्विरदभयादुदग्रदन्तः प्रोत्सृज्य प्रकटितघर्घरोरुनादः । उत्कूर्दन्विकटपदैरितस्ततोऽग्रे दासेरः पटुनटकौतुकं चकार ॥ ९५ ॥ सर्वाशाद्विपमदवाहिनीषु सेना संचारोच्छलितरजःस्थलीकृतासु । उड्डीनैर्भ्रमरकुलैरिवावकीर्ण व्योमासीदविरलदुर्दिनच्छलेन ॥ ९६ ॥ आतङ्काकुलशबरीवितीर्णगुञ्जापुञ्जेषु ज्वलितदवानलभ्रमेण । कारुण्यामृतरसर्पिणी स गच्छंचिक्षेप प्रभुरसकृद्वनेषु दृष्टिम् ॥ ५७ ॥ संसर्पद्बलभररुद्धसिन्धुवेगं प्रोद्दामद्विरदतिरस्कृताग्रशृङ्गम् । आक्रम्य ध्वजविजितोरुकन्दलीकं विन्ध्याद्रिं स विभुगुणैरधश्चकार ॥ १८ सर्पत्सु द्विरदवलेषु नर्मदायाः संजातं सपाद पयः प्रतीपगामि । वाहिन्यो मदजलनिर्मितास्त्वमीषामुत्सङ्गं द्रुतमुदधेरवापुरेव ॥ १९ ॥ मद्दन्तद्वयवलभीनिवासलीलालोलेयं नियतमनन्यगा तु लक्ष्मीः । सामर्षप्रसरमितीव चिन्तयन्तो दन्तीन्द्राः सरिति बभञ्जरम्बुजानि ॥ ६०॥ आ स्कन्धं जलमवगाह्य दीर्घदन्तैरामूलोद्धृतसरलारविन्दनालाः । आलोड्याखिलमुदरं तरङ्गवत्याः कृष्टान्त्रावलय इव द्विपा विरेजुः ॥ ६१॥ उन्मीलन्नवनलिनीमराललीलालंकारव्यतिकरसुन्दरीं समन्तात् । आनन्दोदवसितदेहलीमिवार्थ श्रीसिद्धेः सरितमलङ्घयत्स रेवाम् || ६२ ॥ १. पवनवाहिनीभूत हरिणश्रेष्ठोत्या. २. उष्ट्रः.
For Private and Personal Use Only