________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
११०
काव्यमाला |
आयाति प्रबलतरप्रतापपात्रे नेत्राणां दिवसकृति त्वयीव मैत्रीम् । संतापः प्रकटतरो भवत्विदानीं शत्रूणामिव तपनाश्मनां गणेषु ॥ ३७ ॥ इत्थं स त्रिदशजनस्य मन्दराद्रिक्षुब्धाम्भोनिनदसमां निशम्य वाणीम् । उत्तस्थौ सितवसनोर्भिरम्यतल्पाद्दुग्धाब्धेः पवनतरङ्गितादिवेन्दुः ॥ ३८ ॥ उत्तिष्ठन्नुदयगिरेरिवेन्दुरस्माद्देवेन्द्रान्मुकुलितपाणिपङ्कजाग्रात् । सोऽद्राक्षीदथ नमतो नगोपमेभ्यः पीठेभ्यो भुवि सरितामिव प्रवाहान् ३९ कारुण्यद्रविणनिधे निधेहि दृष्टि सेवार्थी भवतु जनचिरात्कृतार्थः । यच्चिन्ताभ्यधिकफलान्यसौ ददाना तां चिन्तामणिगणनामपाकरोति ॥ ४० इत्युच्चैर्निगदति वेत्रिणामधीशे श्रीधर्मः समुचितविन्नरामरेन्द्रान् । भ्रूदृष्टिस्मितवचसामसौ प्रसादैः प्रत्येकं सदसि यथार्हमाचचक्षे ४ १ (कुलकम्) निःशेषं भुवनविभुर्विभातकृत्यं कृत्वायं कृतसमयानुरूपवेषः । आरुह्य द्विरदमुददानमुच्चैः प्रत्यग्रं सुकृतमिवाथ संप्रतस्थे ॥ ४२ ॥ भास्वन्तं द्युतिरिव कीर्तिवगुणाच्यं सोत्साहं सुभटमिवोत्सुका जयश्रीः | दुर्धर्षा भुवनविसर्पिणी दुरापा तं सेना त्रिभुवननाथमन्वियाय ॥ ४३ ॥ अक्षिप्तप्रलयनटोइटाहासैः प्रेङ्खद्भिः पटुपटहारवैः प्रयाणे | एकत्रोच्छलितरजञ्छलेन सर्वाः संसक्ता इव ककुभो भयाद्बभूवुः ॥ ४४ ॥ मेण्ठेन द्विपमपनीतबन्धमन्यं प्रेक्ष्यैतत्प्रमथनमांसलाभिलाषः । प्रश्चोतद्दिगुणमदाम्बुधारमुच्चैरालानद्रुवरमिभो हठादभाङ्क्षीत् ॥ ४५ ॥ तिष्ठन्ती मृदुलभुजंगराजमूर्धन्युडोढुं दृढपदमक्षमा क्षमा ते कर्णान्तेऽभिहित इतीव भङ्गदूतैर्नागेन्द्रः पथि पदमन्थरं जगाम ॥ ४६ ॥ भ्रश्यन्त्याश्चरणभरात्करावलम्बं ये दातुं भुव इव लम्बमानहस्ताः । कर्णान्तध्वनदलिकोपकूणिताक्षास्ते जग्मुः पार्थ पुरतोऽस्य वारणेन्द्राः ४७ संचेलुः प्रचलितकर्णताललीलावातोर्मिव्यतिकरशीतलैः समन्तात् । संघट्टभ्रमभरमूर्च्छिता इवाशाः सिञ्चन्तः पृथुकरसीकरैः करीन्द्राः ॥ ४८ ॥ अश्रान्तं श्रिय इव चारुचामराणां यः पश्चाद्विचरति लोलवालधीनाम् । क्रामद्भिर्भुवमभितो जवेन वाहैः स व्यक्तं कथमिव लङ्घितो न वायुः ॥४९ १. हस्तिपकेन. २. पृथ्वी.
:
For Private and Personal Use Only