________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
१६ सर्गः]
धर्मशर्माभ्युदयम् ।
१०९
आरम्भोच्छलिततुरंगकुञ्जर श्रीः क्षुण्णोद्यन्मकरकुलीरमीनरक्तः । देवार्थ विदधदहीनरश्मिरब्धेरुन्मज्जत्ययमहिमांशुमन्दराद्रिः ॥ २४ ॥ पाथोधेरुपजलतैलमुत्थितार्चिान्तच्छिद्भजति रविः प्रदीपलक्ष्मीम् । यस्याभात्युपरि पतङ्गपातभीत्या विन्यस्तं मरकतपात्रवद्विहायः ॥ २५ ॥ दीपेनाम्बरमणिना स्थाश्वदूर्व संयोज्यारुणघुसृणं खमेव पात्रम् । नक्षत्राक्षतनिकरं पुरः क्षिपन्ती प्राचीयं प्रगुणयतीव मङ्गलं ते ॥ २६ ॥ पाथोधेरधिगतविद्रुमांशुभिर्वा सिद्धस्त्रीकरकलितार्घकुङ्कुमैर्वा । लोकानामयमनुरागकन्दलैर्वा प्रत्यूपे वपुररुणं बिभर्ति भानुः ॥ २७ ॥ उत्तिष्ठ त्रिजगदधीश मुञ्च शय्यामात्मानं बहिरुपदर्शयाश्रितानाम् । तिग्मांशुटुंतमधिरोहतु त्वदीयैस्तेजोभिर्विजित इवोदयाद्रिदुर्गम् ॥ २८ ॥ आयातो दुरधिगमामतीत्य वीथीमासीनः क्षणमुदयाद्रिभद्रपीठे । प्रारब्धाभ्युदयमहोत्सवो विवस्वान्दिक्कान्ताः करघुसृणैर्विलिम्पतीव ॥२९॥ मार्तण्डप्रखरकराग्रपीड्यमानादेतस्मादमृतमिव च्युतं सुधांशोः । मथ्नन्त्यो दधि कलशीषु मेघमन्द्रः प्रध्वानैः शिखिकुलमुत्कयन्ति गोप्यः ॥ यामिन्यामनिशमनीक्षितेन्दुविम्बं व्यावृत्ते प्रणयिनि भास्करे मुदेव । सोल्लासं मधुकरकज्जलैरिदानी पद्मिन्यः सरसिजनेत्रमञ्जयन्ति ॥ ३१ ॥ सिन्दूरद्युतिमिह मूर्ध्नि कुङ्कुमानां वक्रेन्दौ वसनगतां कुसुम्भशोभाम् । बिभ्राणा नवतरणित्विषोऽपि साध्वीवैधव्ये ऽभिजनवधूर्विदूषयन्ति ॥ ३२॥ स्वच्छन्दं विधुमभिसार्य यत्प्रविष्टा प्रातः श्रीः कमलगृहे निरस्य मुद्राम् । भूयोऽपि प्रियमनुवर्तते दिनेशं कः स्त्रीणां गहनमवैति तच्चरित्रम् ॥ ३३ ॥ प्रस्थातुं तव विहितोद्यमस्य भर्तुः प्रोत्सर्पद्वदनविलोलनीलपत्रः । प्राच्यायं समुचितमङ्गलार्थमग्रे सौवर्णः कलश इवांशुमानुदस्तः ॥ ३४ ॥ तहारि द्विरदमदोक्षिते मिथोऽङ्गसंघट्टच्युतमणिमण्डिते नृपाणाम् । राज्यश्रीश्चलतुरगानि तूर्यनादैालोलवजकपटेन नृत्यतीव ॥ ३५ ॥ मार्तण्डप्रखरकराग्रटङ्कघातप्रक्षुण्णस्थपुटतमस्तुषारकूटाः। उद्योगप्रगुणचमूचरस्य योग्याः प्रस्थातुं तव ककुभोऽधुना बभूवुः ॥ ३६ ॥
For Private and Personal Use Only